Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
Catalog link: https://jainqq.org/explore/090524/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 1120 ---- श्री हर्षपुष्पामृत जैन ग्रन्थमाला - प्रन्थाङ्कः 234 श्री महावीर जिनेन्द्राय नमः श्री मणिबुद्ध्याणंद - हर्षकर्पूरामृलसूरिभ्यो नमः । श्रीमत्क्षेमराजमुनि विरचिता स्वोपज्ञटीका सहिता 5 उपदेशसप्ततिका ( नव्या ) 5 : संपादक: संशोधकव तपोमूर्ति पूज्याचार्यदेव श्री विजयकर्पूरसूरीश्वर पट्टधर - हालारदेशोद्धारक पूज्याचार्यदेव श्रीविजयामृत्सूरीश्वर - पट्टधरः पूज्याचार्यदेव श्री विजयजिनेन्द्रसूरीश्वरः सहायक परम पूज्याचार्यदेव श्री विजय शांतिचन्द्रसूरीश्वर कृपया पू. मुनिराज श्री देवचंद्र विजय सदुपदेशेन साचोर ( राजस्थान ) श्री श्वेतांबर मूर्तिपूजक जैन संघः परमपूज्य परमशासन प्रभावकाचार्यदेवेश श्रीमद् विजय रामचन्द्रसूरीश्वर कृपया तेषां मन्तेवासि तपस्वी पंन्यासप्रवर श्री भद्रशीलविजयगणिवर- सदुपदेशेन मुंबई - घाटकोपर नवरोजलेनस्थ : श्री श्वेताम्बर मूर्तिपूजक जैन संघ प्रकाशिका :- श्री हर्णपुष्पामृत जैन ग्रन्थमाला, लाखाबावल - शांतिपुरी (सौराष्ट्र ) Cha Yi Wen Sha Cha Cha Wen Jian Di Mei / / 1 / / Page #2 -------------------------------------------------------------------------- ________________ upadeza // 2 // प्रकाशिका : हर्षपुष्पामृत जैन ग्रन्थमाला (लाखाबावल) मनिकाः C/o. श्रुत ज्ञान भवन 45 दिग्विजय प्लोट, जामनगर वीर सं. 2517 : विक्रम सं. 2047 : सन् 1991 : प्रथमावृत्तिः प्रतयः 750 आभार दर्शन अमारी ग्रन्थमाला तरफथी प्राचीन साहित्य प्रकाशन योजना द्वारा आ उपदेशसप्ततिका ग्रन्थ प्रकागित करना आनंद अमुभवीए छीए. आ ग्रन्थ संपादन पू. A. श्री विजय जिनेन्द्रसूरीश्वरजी महाराजे कर्यु छे. आ ग्रन्थ माटे प. पू. आचार्यदेवेश श्रीमद् विजय शांतिचन्द्रसूरीश्वरजी म. नी कृपाथी पू. A. श्री विजयसोमचन्द्रसूरीश्वर निश्रावर्ती पू. मुनिराज श्री देवचंद्रविजयजी महाराजना उपदेशथी श्री श्वेतांबर मूर्तिपूजक जैन संघ साचोर (राजस्थान) तथा परम शासन प्रभावक व्या. बा. पूज्यपादाचार्यदेवेश श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजाना परम विनेयी शिष्य नपस्वी रन पूज्य पन्यास श्री भद्रशीलविजयजी गणिवरना सदुपदेशथी घाटकोपर । मुंबइ] नवरोजलेन श्री श्वेतांबर मूर्तिपूजक जैन संघे सहकार आप्यो छे. लेमनो आ माटे खूब खूब आभार मानीए छीए.. ता. 1-9-91 लि. महेता मगनलाल चत्रभूज शाक मारकेट सामे, जामनगर व्यवस्थापक : श्री हर्षपुष्पामृत जैन ग्रन्थमाला 1101 Page #3 -------------------------------------------------------------------------- ________________ अल्प वक्तव्य । / 3 / / पूर्वाचार्योए शास्त्रोमा आत्महित माटे घणा ग्रन्थो लख्या छे, विवेक बुद्धिवाला माटे तो गमे ते ग्रन्थ क्षीरनीर न्याये हितकारी बने छे परंतु बधाने माटे तेवं थर्बु कठीन छे जेथी धर्म शास्त्रोन वाचन मनन जरूरी छे. IM आ उपदेश सप्ततिका ग्रन्थ 70 उपदेश काव्योनो उपदेश ग्रन्थ छे. तेनी टीका पण ग्रन्थकर्ताए ज रची छे अने प्रासंगिक कथाओ प्राकृत वि. मां प्रासबद्ध वि. रीते आपी छे. सरल नही छता प्रयास साध्य छे जे बोधक अने अभ्यासनी सूक्ष्मतामा सहयोगी बने लेम छे. विशेष प. पू. चारित्रचूडामणि A. भ. श्री विजय कमलसूरीश्वरजी महाराजाना उपदेशथी आ ग्रन्थ र विक्रम सं. 1973 मां प्रगट थयेलो तेनी ज प्रस्तावना आ ग्रन्थ मां आपी छ जे विशेष जाणकारी माटे छे प्राचीन ग्रन्थोनुं वांचन मनन बधे ते आवश्यक छ अने प्रकाशनो पाछलनो आ हेतु सफल थाय एज अभिलाषा. 2047 भाद्रपद शुल्क अष्टमी - जिनेन्द्रसूरि. 45 दिग्विजय प्लोट, जामनगर Page #4 -------------------------------------------------------------------------- ________________ उपदेश मप्लनिक ॥ 4 ॥ ॥ प्रथमावृत्तेः प्रस्तावना । / विदांकुर्वन्तु शेमुधीजुषो विद्वांसैट किल जैनदर्शने दुयानुगोगो गणितानुयोगश्चरणकरणानुयोगो धर्मकथानुयोगश्चति चत्वारोऽनुयोगा मुख्यत्वन प्रतिपादिताः । तत्रैकैकस्मिन्ननुयोगेज्ञेकेषां विषयाणामन्तर्भावत्वेन प्रसक्तानुप्रसक्तत्वेन च रत्नाकररत्ननिकराणामि वामेयत्वं दरोदृश्यते । तत्र द्रव्यानुयोगे कार्मणादिग्रन्थाः प्रविष्टाः, गणितानुयोगे भूगोलखगोलविषया: प्रतिपादिताः, चरणकरणानुयोगे साधुश्राद्धानामाचारादिग्रन्था ग्रथिताः, धर्मकथानुयोगे च धार्मिकनैतिकैतिहासिकादिविविधविषयाश्रितमहापुरुषादिष्टान्तद्वारेण धर्मोपदेशा उपदिष्टा: / तत्र चोपदेशमाला-उपदेशप्रासाद-सम्यक्त्वसप्ततिका-कर्परप्रकगदयो ग्रन्था आचारप्रतिपादकत्वाच्चरणकरणानुयोगे समवतरन्ति मुख्यतया, तथापि तत्तद्धर्मविषयोपदेशानां दृष्टान्तद्वारार्3हीकरणाद्धर्मकथानुयोगेऽपि । मुख्यतया धर्मकथाप्रतिपादकानि च त्रिषष्टिशलाकापुरुषादिचरित्राण्यपि आचारादितात्यय परतया प्रायश्वरणकरणानुयोगीन्यपीति उत्तरानुयोगद्वयं प्रायो नित्यसंबद्धमेव । तथा चायमपि उपदेशसप्ततिका नाम ग्रन्थोअनुयोगद्वयप्रतिपादकः । यद्यपि मूलेऽस्य केवलाचार एवाभिहितः तथापि मूलकारेणेवास्य स्वकृतटीकायां कथानुयोग: स्फुटमेव प्रकटितः । एवंविधा एव कथाद्वारेण धर्मोपदेष्टारो ग्रन्थाः प्राय ऐदंयुगीनाल्पायुर्मेधाज्ञानानामासनोपकारिण इति मन्यामहे । ॥ 4 ॥ Page #5 -------------------------------------------------------------------------- ________________ // 5 // ग्रन्थस्यास्य सटीकस्य के कर्तारः ? कस्मिन् काले कस्मिन् देशे केन प्रार्थिताश्रामं कृतवन्तः ? इत्येत जिज्ञासव: "पठित्त एवं उबएससत्तरि मुति चित्ते परमत्यवित्थरं । तरित्तु ते दुक्खभरं सुदुत्तरं खेमेण पार्वति सुहं अणुत्तरं ॥3॥ " इति मूलचरमश्लोके क्षेमशब्देन तथा - " इह भव्य सत्त्वचेतः प्रतिबोधकृते प्रतभ्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका ॥8॥" इति पीटिकाचरमच्छन्दसा, तथा च प्रशस्ती "त्रिति शान्तिसहिताः सौभाग्यभाग्यश्रिताः सद्विद्याभ्युदयाधरीकृतसुराचार्याः क्षितौ विश्रुताः ॥ 1 ॥ कीर्तिस्फूर्तिमधिष्ठिता मुनिवरा: श्रीक्षेमगजाह्वयाः पुण्योन्नत्यतिशायिपाठक शिरोरत्नोपमानोदयाः ॥ 10॥ स्वकृतोपदेश सप्ततिका यसूत्रस्य निर्मिता त्तीका। तैरेवैषा वर्षे मुनिवेदश रेन्दुभि: ( 1547) प्रमिते ॥ 11॥ हिसारको वास्तव्यः श्रीमालीत्तमवंशजः । पटुपटगोत्रीयः श्रीमान् दोदाह्वोऽभवत् ॥ 13 ॥ स श्राद्धगुणरत्नानां रोहणोऽद्रोहण हृदि । कृता तस्याग्रहेणैषा नव्या सप्ततिका मुदा ॥14॥ इति लोकसमुदयेन सुखं भोत्स्यन्त इति तदुल्लेखाद्विरस्यते । खरतरगच्छीया मे इत्यति प्रशस्त्यां "श्रीखरतरगण नाथा : " इत्यग्रिम एव श्लोके प्रकटं, नवरं न क्वापि कोऽपि गच्छीयसामाचारीभेदोऽत्र दृष्टिपथमवतरति सर्वसामान्योपदेशमयत्वादस्य । किं चेमे पूज्याः कतमां भूमि जन्मना कतमां च विहारादिना भूषयामासुः ? कौ च पितरौ प्रमोदयाश्वः ? अन्याश्च का काः कृतीश्वकृवांसः ? इत्यादिकमुल्लेखाभावान्न किमपि ज्ञायते । 11411 Page #6 -------------------------------------------------------------------------- ________________ उपदेश ॥ 6 ॥ asmi~va ग्रन्थे मूले सर्वेऽपि श्लोकाः प्राकृतभाषयामिन्द्रवज्रयैव ग्रथिताः, आत एषां मुखपाठमागेजति महानाद्वादशे वक्तृश्रोतॄणां जायते किमुतार्थविचारणे ? / अत्र प्रथमश्लोके मङ्गलमन्तिमयोश्व फलमभिहितमतोऽवशिष्टाः सप्तनिरूपदेशलोक इत्यन्वर्थेयं उपदेश सप्ततिकेति संज्ञाऽस्य ग्रन्थस्य । प्रतिश्लोकं चात्र प्राय उपदेशचतुष्टयमात्मनोजयन्तहितकारि वरीवृतोति । तदुपरि ऋजुभाषयाक्षरशी मूलकारैरेव संस्कृतभाषायां टीका कृता, तत्तदुपदेशानुसार नागमोक्तप्रायं कथानकजातं गीर्वाणभाषायां प्राकृतभाषायां पैशाच्यादिभाषायां च विविधैः सरसः सालङ्कारैः सयमकैवृत्तश्छन्दोभिः क्वचिच्च गद्यनापि व्यरचि एवं चाधिकशतं कथानकानामत्र कथितं । कथानकेषु प्रायः शब्दकाठिन्यं वर्णकाठिन्यं च वर्णितं, व्याकरणप्रयोगाश्च नूतना कठिनाश्च प्रयुक्ताः, अतो ग्रन्थकतृणां साहित्यजानं व्याकरणज्ञानं चातीय समीचीनमासीदिति स्फुटं ज्ञायते । किं बहुना ? सर्वथाऽस्य काव्य रसस्यास्वादकारिणो विद्वांस एव । किंच काव्यरचनया ज्ञातेऽपि व्याकरणपाण्डित्ये पूज्यानां क्वचिदनुपसर्गपूर्वपदेऽपि ऋत्वो ल्यवादेशदर्शनाच्छङ्कितमेव हृदयं, कवीनां निरङ्कुशत्वे स्वीकृते तु समाधीयत एव तत् । एवमन्यत्रापि क्वचिचित्यप्रयोगे ज्ञेयं । अत्र वणितोपदेशयाणां कथितकथानकानां चानुक्रमणिकावाचनेनैव तद्गौरवं ज्ञायत एवेति तां दृष्टिपथं नेतुं प्राप्यंते वाचकवर्ग: / मूलं चास्य पाठतोऽर्थतश्चातीवरम्यं भव्यजनोपकारीति सर्वेविशेषतश्चोपदेष्टभिः कंठे कार्यमिति पृथकृत्य प्रारम्भेऽपि मुद्रापितं । आशास्यते च विद्वद्वर्गोऽस्य बृहतो ग्रन्थस्य मुद्रापणप्रयासं द्रव्यव्ययं च पठनपाठनोपदेशदानादिना सफलतां नयेत् । ' 1. असमासेऽपीत्यर्थः, समतिका ॥ 6 ॥ Page #7 -------------------------------------------------------------------------- ________________ / / 7 / / अस्य प्रशस्त्याश्चर मे (14) श्लोके "नव्या समतिका मुदा" इत्यत्र नव्यशब्दलेखक ग्रन्थकर्ता इदमसूचि, अयं मुनिवेद (1547) प्रमिते विक्रमाब्दे हिसारको वस्तव्य दोदाभिश्रादाग्रहेण पूज्यै: श्री क्षेमराजा अत् रचित इति प्रशस्त्यां शंसितं एतत्प्राचीनचेतनामा [ उपदेशसप्ततिनामा ] एव ग्रन्थः पण्डितप्रवरः श्रीमत्सोमध गणिभिस्त्रयुत्तरपञ्चदशशततमे [1503] विक्रमाब्दे निर्मितः योऽप्रत्यया श्रीआत्मानन्दसंस्थया मुद्रापयित्वा प्रकटितोऽरित वर्षादर्वा इति तदपेक्षया योग्यमेवास्य नव्यत्वं । अनयोर्द्वयोरपि महान् विषयभेदः कृतिभेदव भिन्नभिन्नकर्तृकत्वात् । किंच प्राचीनः संक्षिप्तकथानक आसन्नसहस्रत्रयप्रमितः श्लोकानां अयं च विस्तृतकथानक सन्नमाष्टकप्रमितः श्लोकानां मूलमपि च द्वयोरपि भिन्नमेवेत्यतोऽपि नूतनत्वमस्यान्वर्थमेवेति ध्येयम् । ग्रन्थस्यास्य मुद्रापणे न्यायाम्भोनिधिश्रीमद्विजयानन्द [ आत्माराजी ] सूरीश्वरपट्टविराजितश्रीमद्विजय कमलसूरीश्वरसदुपदेशामृतसिक्तेन गोधानिवासिना श्रेष्ठवरेण मगनलालतनुजन्मना श्रीमद्धर्मचन्द्रेण द्रव्यसाहाय्यं दत्तं । संसच्छात्रिणा जेठालालशर्मणा लिखिताऽस्य प्रतिकृतिः प्रथमं पन्न्यास श्रीमणिविजयाह्वयैः पश्चाच पम्म्यास श्रीदानविजयाभिधः संशोधिता, मुद्रायन्त्रणप्रतिकृतिसंशोधनेऽप्याभ्यामेव पन्न्यासवराभ्यामवधानं दत्तमित्यनयोः सुरीश्वराणां श्रेष्ठवरस्य च महोपकारं मन्यामहे । शुद्धिविषये चास्य कृतेऽपि यथाशक्ति प्रयासे कुतोऽरि हेतोर्या काऽप्यशुद्धिर्दृष्टिपथमवतरति विदुषां तैः कृपापरैः शोधयित्वाऽऽदेश्या संसदियं येन द्वितीयावृत्ती तद्विषये यत्येत । इति शम् । / द्वितीयभाद्रपद शुल्कचतुर्थ्यां संवत् 1973. प्रकाशयित्रि श्री जैनधर्मप्रसारकसभा भावनगर 111311 Page #8 -------------------------------------------------------------------------- ________________ उपदेश 120 विषयानुक्रमः फ्र पृष्ठ गायाङ्कः विषया: 1 मङ्गलम् 2 सर्वज्ञमत सेवन - शीलपालन - कूटकलङ्कादानं...5 सर्वज्ञमतश्लाघाधिकारः ...1 ...6 ...7 ...12 ...26 तदुपरि केसरिचौरकथा ( 1 ) शीलोपरि रोहिणीचरितम् ( 2 ) कूटकलकोपरि वृद्धायाः कथा ( 3 ) 3 परिच्छद्राप्रकाशनं, रौद्रकर्माकरणं क्षुद्रस्यापि मित्रवद्गणनम् परच्छिद्रान्वेषणे दत्तकथा ( 4 ) रौद्रकर्मोपरि उज्झितकुमारकथा ( 5 ) ...32 क्षुद्रेऽपि मैत्रीभावप्रतिपत्तौ समरविजय ...28 ...29 गाथाङ्कः विषयाः कीर्तिचन्द्रकथा - [6] 4 रोगादिप्राः पूर्वमेव धर्माद्यमः कार्यः 5 रोगेण मनसोऽसमाधिः, तदभावे धर्म पृष्ठं ...45 ...86 वुध्ण्यभावः तस्माच्च दुःखनाशासंभव .86 तदुपरि श्रीसनत्कुमारचरितम् ( 3 ) 6 विरक्तचित्तः सदा सुखी, तदभ्यस्तु तद्विपरीतः अतो नीरागमार्गे चित्तं धरत ...63 तदुपरि जिन पालित जिन रक्षितदृष्टान्तः (8)...63 7 परिग्रहारंभस्यादत्तस्य च मेवनेऽपि प्रान्ते जिनधर्मानुष्ठाने भवभोधि पारगमनम् अत्रार्थे शशिशुग्दृष्टान्तः ( 9 ) ...71 ...72 सप्तनिका. 11211 Page #9 -------------------------------------------------------------------------- ________________ 19 // गाधाङ्कः विषया: 8 जिनाज्ञावहन - घोरोपसर्गसन-धर्ममार्गप्रकटतेन संसारसागरोत्तारः पृष्ठ ...74 ...75 अत्रार्थेऽर्जुनामिकष्टान्त: ( 10 ) धर्ममार्ग प्रकाशनोपरि शिवभद्रश्रीयककथानकम् (11) ...82 9 असत्य भाषात्याग, भोगसुखेच्छात्यागः, पराशाया अभंग, एवं च धर्मकोत्यरवाप्तिः, 89 असत्यभाषा परिहारे श्रीकालिकार्यकथा (12) 92 भोगपिपासोपरि द्विजसुतदृष्टान्तः (13] परमनोरथपूरणे नरवाहनष्टान्त: ( 14 ) 10 मिथ्यात्वमहान्धकारमयेऽस्मिन् जगति शुद्धमार्गगामिन एव श्लाध्या ... 94 96 98 विषया: गाथाङ्कः 11 शुद्धमार्गाचरणोपरि जात्याश्वदृष्टान्तः सोपनय: (15) संसारासारता एतदुपरि द्रमकदृष्टान्तो राजदृष्टान्तव 99 103 (16-17) 103 105 106 131 12 जिनानस्य स्वर्गापवर्गसाधनत्वम् अत्रार्थे श्रीरत्नचन्द्रोदाहरणम् ( 18 ) 13 प्रमादपरिहारोपदेश अत्रार्थे मथुरामाचार्यकथानकम् (19) 122 14 तपौपधानपूर्वं गुरुप्रणामपुरस्सरं सूत्रार्थ - पठनमनोरथः 15 षडावश्यककरणमनोरथः 124 126 ॥ 9 ॥ Page #10 -------------------------------------------------------------------------- ________________ उपदेश ॥ 10 ॥ गाथाङ्कः विषया: 16 गुर्वाज्ञानवहन - सूत्रार्थशिक्षण- क्रोधादित्यजन- मार्दवादिवनमनोरथ: पृष्ठं 17 सम्यक्त्वमूलाणुव्रतपालनमनोरथ: 18 पूर्वोक्तमनोरथकरणे फलम् सन्मनोरथोपरि सिद्धष्टान्त ( 20 ) 126 127 128 128 19 उत्सूत्रपदोद्भावने महादोषः 131 उत्सूत्र परिहारे मावद्याचार्यकथानकम् (21) 132 20 जिनाजातिक्रमकारिभिः कृतानि तपोश्2आनदानादीनि निष्फलानि तदुपरि जमालिकथा (22) 21 जिनाशाविरतानां पापाभाव:, विना तपो विशुद्धिः सिद्धिसुखं च अत्रार्थे श्री पृथ्वीचन्द्रोदाहरणम् ( 23 ) 144 144 147 148 गाथाङ्कः विषयाः 22 जिनाज्ञाराधनं बहुश्रुतगुरुसेवया भवतीति तदुपदेशः अत्रार्थे जयन्त्युदाहरणम् (24) 23 अगीतार्थ सेवानिषेधः पृष्ठ एतदुपरि सेचनकदृष्टान्तः ( 28 ) 27 धनधान्यकुटुम्बाद्यसारं ज्ञात्वा धर्मकरणेन 153 154 156 156 171 171 अत्रार्थे सुमतिज्ञातम् (25) 24 कुमार्गसंसर्गलग्नानामुभयलोकहानि अत्रार्थे सुरचन्द्रयोः कथा (26) 25 इह दुःखमये संसारे षड्जीवनिकायरक्षादिपराणां साधूनामेव सुखसंभवो नान्येशम् 174 एनदुपरि णालमहाल टान्त: ( 27 ) 26 सामान्येन कषायपरिहारोपदेशः 175 178 179 समतिका. ॥ 1.3 ॥ Page #11 -------------------------------------------------------------------------- ________________ // 11 // गाथाङ्कः पृष्ट 180 विषया: दुःखपारगमनम् 181 190 एतदुपरि थावच्चापुत्रकथानकम् (29) एतदुपरि यावच्चापुत्रोदाहरणम् 20 विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधश्व 189 एतदर्थे श्रीइलापुत्रचरितम् ( 30 ) 29 जिनपूजा - गुरुसेवा-धर्मश्रवण-तत्त्वविचारणतपोविधान-दान-दापननामानि सप्तकृत्यानिंअन्त्रि नरकसप्तक निवृत्तिकराणि जिनपूजाविषये धनदकथा (31) सद्गुरुसेवाविषये नमिविनमिज्ञातम् (32) 208 धर्मश्रवण - तत्वविचार विषये चिलातिपुत्रो 201 दाहरणम् (33) तपोविषये स्कन्दकदृष्टान्तः ( 34 ) w// 2 206 210 गायाङ्कः विषया: दानविषये श्रीभद्रनन्दिचरितम् (35) 30 कपायाणामनर्थकारित्वम् तदुपरि इमदत्तराजपिकथा ( 36 ) 31 परोपहास - परदोषवीक्षणनिषेधः पृष्ट 212 219 201 225 परोपहासविषये साधारणश्रेष्ठिकथा ( 33 ) 225 परदोषानाविष्करणविषये श्राढपुत्रकथा (38) 227 30 दशविधो विनयः 237 230 230 238 242 242 245 एतदुपरि श्रीभुवनतिलकज्ञातम् (32) 33 तीव्र रोषेण पुण्यजलशोषः सर्वस्यातोप एतद्विषये मण्डकीपकदृष्टान्तः (40 ) 38 मानपरिहारोपरि उपदेश: तत्र दशार्णभद्रकथा ( 41 ) 35 मायात्यागीपदेशः 112 211 Page #12 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. 245 ॥ 12 ॥ गाथाङ्क: विषयाः पृष्ठं । 36 लोभविषय उपदेशः भुवनभानुचरित्रानुगतं दृष्टान्तचतुष्क चतुष्कपायभितम् (42-45) 246 37 कठोरवचनपरिहारः एतदुपरि वृद्धा-पुत्रयोदृष्टान्तः (46) 38 श्रावकस्य कुलोचितवेष-अन्यगृहप्रवेश-सञ्जन दुर्जनसमदृष्टि-दोषाजल्पनोपदेशः 262 कुलोचितवेषोपरि मम्मणश्रेष्ठिकथा (47) 263 परगृहप्रवेशे कुलपुत्रकदृष्टान्तः (48) 39 मुनेर्ज्ञानाभ्यासे दशभेदधर्मे चोपदेशः तत्र सुबुद्धिदुर्बुद्धिकथानकम् (45) 40 हास्यादिषट्कपरिहार-व्रतषट्कपालन-पञ्च प्रमादनिर्दलन-पञ्चान्तरायनिवारणोपदेशः 270 / गाथाडूः विषयाः पृष्ठं हास्योपरि हरिकेशिदृष्टान्त: (50) 271 व्रतषट्कोपरि पुण्डरीककण्डरीकदृष्टान्तः (51)273 शोकावकाशाप्रदाने श्रीसगरचरितम् (52) 278 भयाकरणे श्रीकामदेवदृष्टान्तः (53) 284 दुगुंछोपरि सुनन्दवणिकथा (54) 290 पश्चप्रमादविषये मदिरापानोपरि यादवानां कथा (55) विषयप्रमादविषये सत्यकिदृष्टान्तः (56) 295 ऋषायप्रमादोपरि सुभूमचक्रिकथा (57) 298 निद्राप्रमादे पुण्डरीकमुनिदृष्टान्तः (58) 306 विकथाप्रमादोपरि रोहिणीचरितम् (59) 310 दानान्तरायोपरि धनसार कथा (60) 315 लाभान्तरायोपरि ढंठणकुमारकथा (6) 320 263 Page #13 -------------------------------------------------------------------------- ________________ 12) NAREN // 13 // गाथाङ्क: विषयाः गाथाङ्क विषयाः भोगान्तराये सुदत्तकथा (62) 323 तत्र तिलकवेष्ठिकथा (69) उपभोगान्त राये श्रेष्टिकथानकम् (63) 325 47 पञ्चविषयाधिकारे प्रथमः शब्दविषयः 4. सम्पपिकालाला इयं रिटारतिषेधश्च 326 ___ अत्र सुभद्राकथा (70) सार्मिकवात्सल्योपरि विशाखदत्तकथा (64) 328 48 द्वितीयो रूपविषयः 42 श्राद्धस्य द्वादशव्रताधिकारे प्रथमाणुव्रतोपदेशः 331 अत्र लोलाक्षकथा (71) तत्र क्षेमादित्यकथा (65) 49 तृतीयो रसनेन्द्रियविषयः 43 द्वितीयाणुव्रतम् अत्र रसलोलकथा (72) तत्र तुरगेशपुन्नकथा (66) 50 चतुर्थो गन्धविषयः 44 तृतीयाणुव्रतम् ....334 / अत्र नरवर्मकथा (73) तत्र श्राद्धकथा (67) 35 / 51 पञ्चमः स्पर्शविषयः 45 चतुर्थाणुव्रतम् 35 / अत्र सुकुमालिकाज्ञातम् (74) तत्र श्रीवीरकुमारकथा (68) 36 / 52 विषयाणां विपाकः 46 पञ्चमाणुव्रतम् 345 / 53 विषयाणां दुर्जयत्वम् म्म्म्म्म्म्म्म् म्म्म्म्म् र्म्च् -WalAN 20.WAN HUM 356 358 Page #14 -------------------------------------------------------------------------- ________________ उपदेश प्रष्ठं सप्ततिका. 388 1114॥ गाथाङ्क विषयाः पृष्ठं । गाथाङ्क विषयाः 54 सर्वज्ञमतनिरतामा क्रियासाफल्यम् 62 मोक्षमार्गोन्मुखानामपि क्रोधादिवैरिण: 55 संसारभीरुकाणा संसारः सुरत एब ...362 पुण्यपाथेयं हरन्ति अवार्थे विमलश्राद्धोदाहरणम् (75) 63 जिनधर्मविमुखानामज्ञानकष्टेन नरकपातः 56-57 संसारस्यास्थिरत्वम् ...368 अत्रार्थे पूरणाख्यानम् (81) एतदर्थे महानिग्रन्थसंबन्धः (76) | 64-65 अष्टमदत्यागाधिकारः 58 निकृष्टकर्मकारिणो दुःखिन एव 373 जातिमदोपरि विप्रकथा (82) एतदुपरि मृगापुत्रकथा (77) 373 कुलमदे श्रीमहावीरदृष्टान्त: (83) 55 जिनगुणोत्कीर्तनादिना बोधिलाभोऽवर्णवादेन । रूपमदोपरि सनत्कुमारकथा कयितपूर्वाचाबोधिलाभ: 378 बलमद वसुभूतिकथा (84) अत्रार्थे श्रीसुबुद्धिसचिवोदाहरणम् (78) 379 श्रुतमदोपरि सागरचन्द्रदृष्टान्तः (85) अवर्णवादोपरि कौशिकवणिग्दष्टान्तः (79) 381 लपोमदे द्रौपदीपूर्वभवः, लाभमदे ASA60 धर्मतत्त्वाज्ञानामुभयलोके दुःखमेव 384 ढभूतिः, ऐश्वर्यमदे रावणः, एते प्रसिअत्र वधूचतुष्कज्ञातम् (80) 384 द्वत्वान्नाममात्रेण दृष्टान्तिताः 61 पुग्योदयं बिना धर्मजार्गस्य दुर्लभत्वम् 387 66 बालाग्रमात्र प्रदेश: स्वजन्मना न रिक्तस्त । / 14 / / Page #15 -------------------------------------------------------------------------- ________________ / / 15 / / गाथाङ्क विषया: थापि सुखं न प्राप्तः 67 मनुष्य भवादिदुर्लभत्वम् पृष्ठ सुरेन्द्रदत्तकथानकम् (92) चर्म [कच्छप ] दृष्टान्तः [13] युगशम्या दृष्टान्तः [ 94 ] स्तम्भदृष्टान्तः [ 95] 397 397 अत्रार्थे दृष्टान्तदशकान्तर्गतं भोजनोपरि कार्य टिकोदाहरणं प्रथमम् (86) चाणक्यदृष्टान्तः (87) धान्यदृष्टान्तः (88) द्यूतदृष्टान्त ( 89 ) 414 14 रत्नदृष्टान्त: ( 90 ) 415 मुलदेवराजपुत्रस्वप्नफलकथानकम् (91) 415 416 420 420 420 398 400 गाथाङ्क विषया: पृष्ठ 421 क्षमायां संवरमुनिक्रथा [16] प्रमादाचरणस्थानज्ञापने स्थूलभद्रष्टान्त [27] 423 68 vayaskei'pi धर्मसमयस्य दुर्लभत्वम् 437 69 शैशवादन्यत्र धर्म समयस्य दुर्लभत्वम् 438 अत्रातिमुक्तकक्षुल्लकसाधुदृष्टान्तः [18-19] 438 444 70 पूर्वकृतसुकृतमाहात्म्यम् अत्र मृगापुत्रचरितम् [100] 444 71 सम्यक्त्वलक्षणम् 453 एतदुपरि श्रीमृगध्वज स्वरूपम् [ 101] 453 72 प्रशस्तश्यावतां समक्षेत्रद्रव्यव्ययवत्तां निर्मोहानां जन्मपावित्र्यम् 462 73 अस्याः सप्ततिकायाः परमार्थज्ञानपुरस्सरं पठने फलम् प्रशस्तिः 463 44 / / 15 / / Page #16 -------------------------------------------------------------------------- ________________ पदेश मप्रति 16 ॥ # !! शुद्धि पत्र क m ॥ ॥ पृष्ठं पंक्तिः शुद्धम् । पृष्ठं पंक्तिः शुद्धम् 3 5 विच्छेदः क्षाणनं । 49 3 स्वकन्या: मलस्य यतः । / 13 भूपोऽथ । 18 13 निकामकामायाम् 50 14 केनापि 26 3 रोहिण्या 8 करुणास्वरेण । 31 6 निम्मआय 53 1 शृङ्गिशृङ्गे 12 कस्समाया 1 महेन्द्रसिंहेन 13 तस्स धण 4 प्रयातौ 8 समागतौ 9 अणुसासइ 60 11 वारणायाम् 2 वस्तूत्करैः 123 11 शशिवद्विलक्ष: 14 कक्षीचके 156 पंक्तिः शुद्धम् 14 जं अजिजइ 13 हसंति विलसति य 1 रोहिणिविज 6 सिद्धान्तोक्तं 3 स्वमाढय 7 चिकी: 9 पुणो वि 6 0प्पमोयकारं 6 जीहारस0 1 किमर्थ 8 भावोति 105 6 रंगि 106 Page #17 -------------------------------------------------------------------------- ________________ पाक्तः 358 पृष्ठं । 237 240 272 281 282 // 17 // पृष्ठं पंक्तिः शुद्धम् 4 हवंति 3 तओ ते तेसि 171 7 कुमार्गस्तस्य 4 तद्धमदेशना 10 जूहनाहं जूहाहिबई 13 जे नणु 1966 बुद्धी । 209 8 पाययलं 5 भोक्तव्यं च 12 चण्डिके चण्डे 4 मुकृतं 172 पंक्तिः शुद्धम् 2 मतिमनुपमा येन् 14 णारंभ 6 दिट्टो अवत्तव्वा मरति 12 पालै 4 गुरुमुहि इवाम्बुजिन्या 11 क्षत्रियो0 11 अन्नं 7 काञ्चन । पृठं पंक्तिः शुद्धम् 3571 माप्य 4 कुरुते 8 हेच्चित्ते 4 व्यसन 381 6 अथ अवर्ण 9 सौम्यः 412 5 भूरितरं पराभव 431 10 दुर्गतः 444 12 सामुर्2या सामग्र्यां 464 4 यरेखा ॥ 17 ॥ 328 0 Page #18 -------------------------------------------------------------------------- ________________ उपदेश । 18 / / ॥ श्री उपदेशसप्ततिका - मूलम् ॥ Wan Wan तित्यंकराणं चरणारविंद, नमित्त नीसेसमुहाण कंदं । मूढोऽवि भासेमि हिओवएस. सुणेह भव्या कप्पवेसं ॥1॥ सेविज्ञ सम्बन्मयं विसाल, पालिज्ज सीलं पुण सव्वकालं न दिज्जए कस्स वि कूडआलं. छिदिज्ज एवं भवदुक्खजालं ॥2॥ पछि, कम्मं करिज्जा न कयाऽवि रुई । मिर्त्तण तुमलं च गणिज्ज खुद्द जेण भविज्जा तुह जीव भई ॥ 3 ॥ रोगेहि सोहि न जाय देह पीरिज्जए वाहिसद्स्स गेहूं । तावज्जर धम्मपहे रमेह, बुट्टा मुहा मा दियहं गमेह ॥4॥ जया उदिष्णो न कोऽवि चाही, तथा पणठ्ठा मणसो समाही । तीए विणा धम्ममई वसिज्जा, चित्ते कह दुक्खभरं तरि ॥5॥ विरचित सावि सुक्खं रागाणुरतस्स अईव दुक्खं । एवं मुणित्ता परमं हि तत्तं नीरागमन्मम्मि धरेह चित्तं ॥ 6 ॥ परिग्गहारंभभरं करंति, अदत्तमन्नस्स धणं हरति । धम्मं जिणुत्तं न समायरंति, भवन्नवं ते कहमुत्तरंति ॥7॥ आणं जिणाणं सिरसा वहति, घोरोवसग्गाइ तहा सहति । धम्मस्स मग्गं पयई कहति, संसारपार नण ते लङ्कृति ।8॥ भासिज्ज नेव असच भासा न किञ्जए भोगसुहे पिवासा । खंडिज्जए नैव परस्स आसा, धम्मो य किती इव सप्पासा ॥6॥ दुरंत मिच्छत्तमहंघयारे, परिष्फुरंतमि सुदुन्निवारे । न सुद्धमरगाउ चलति जे य, सलाहणिज्जा तिजयम्मि ते य । / 10 / / असार संसारहाण कज्जे, जो रज्जई पावमई अवज्जे । अप्पाणमेसो खिवई किलेसे, सग्गापवगाण कह मुहं से । / 11 / / नरददेवेसरपूइयाणं, पूयं कुणनो जिणचेइयाणं । दब्वेण भावेण सुहं चिणेइ, मिच्छत्तमोह तह निज्जि । / 12 / / दुक्खं मुवि नरए संहिता, पंचिदिवस पुण जो लहित्ता । प्रमायसंवाद गमिज्ज कालं सो लंविही तो गुरुमोहजालं । / 13 / / सतिक । / 18 / / Page #19 -------------------------------------------------------------------------- ________________ // 19 // तबोवहाणाइ करित्तु पुव्वं, क्या गुरूणं च पणामपुच्वं । सुत्तं च अत्थं महुरस्सरेणं, अहं पढिम्म महायायरेणं । / 14 / / कमर्3हवाहीहरणोसहाणि, सामाइयावस्सयपोसहाणि । सिध्यंतपनत्तबिहाणपुवं, अहं करिस्सं विणयाइ सध्वं । / 15 / / आणं गुरूणं सिरसा वहिस्सं. सुत्तत्थसिवखं बिलं लहिस्सं । कोहं बिरोहं रायलं चैस्स, कया अहं मद्दवमायरिस्सं ॥ 16 / / सम्मत्तमलाणि अणुब्वयाणि, अहं धरिस्सामि सुहावहाणि । तओ पुणो पंचमहन्क्याण, भरं वहिस्सामि मृदुव्यहाणं । / 17 / / एवं कुणताण मनोरहाणि धम्मस्स निब्वाणपहे रहाणि । पुनजण होइ सुसाक्याण, साहूण वा तनविसारयाणं । / 18 / / हवंति जे सुत्तविरुध्धभासया, न ते बरं सुधि कठुकारगा । सच्छंदचारी समए परूबिया, तइंसणिच्छादि अईव पाविया । / 19 / / ऐक्कमित्ता जिणरायआणं, तवंति तिब्वं तवमप्पमाणं । पढंति नाणं तह दिति दाणं, सव्वं पि तेसि कयमापमाणं । / 20 / / जिणाण जे आण रया सयाऽवि, न लग्गई पावमई कयाऽवि । तेसि tabeNaM'pi विणा विसुद्धी, कम्मक्खएवं च हविज्ज सिध्धी ॥ 21 ॥ बहस्सुयाणं सरणं गुरुणं, आगम्म निच्च गुणसागराणं । पुच्छिज्ज अत्यं तह मुक्खमग्गं, धम्मं वियाणिल चरिज्ज जुग्गं । / 22 / / तुम अगीयत्यनिसेवणेणं, मा जीव भई मुण निच्छएणं । संसारमाहिंडसि धोरदुवखं, कयाऽवि पावेसि न मोक्वक्वं । / 23 / / कुमरगसंसरगविलग्गबुध्धी, जो बुज्झइ मुध्धमई न धिध्धी । तस्सेव एसो परमो अलाहो, अंगीकओ जेण जणप्पवाहो । / 24 / / छज्जीवकाए परिरक्खियां, सम्मं च मिच्छ सुपरिनिखऊणं । सिध्धंतात्थं पुण सिक्खिऊणं, सुही जई होइ जयम्मि नणं । / 25 / / इमे चइज्जति जया कमाया, लया गया चित्तगया विसाया। पसंतभावं खु लहिज्ज चित्तं तत्तो भवे धम्मपहे धिरतं । / 26 / / धणं च धन्नं च बहुप्पयार, कुटुं (डु)bameSa'pi धुवं असारं । जाणित्तु धम्म कुरु सन्दवारं, जओ लहिज्जा लहु दुक्खपार ॥ 27 ॥ अमासएसुं विसएमु सज्जो, जो मुज्झई मिच्छपहे अणज्जो । सो चंदणं रखकए दहिज्जा, चितार्माण कायकए गमिज्जा ॥ 28 ॥ पूया जिणाणं मुगुरूण सेवर्ण, धम्मरक्खराणं सवर्ण वियारणं । तबोविहाणं तह दानदापणं, सुसावयाणं वहुपुन्नभायणं । / 29 / / / कोहाइया सोलस जे कसाया, पच्चक्खरूबा नणु ते पिसाया । छलति ते लोयमिमं समग्गं, दुक्ख समपनि तहा उदग्गं ॥ 30 ॥ अनि 1119 ॥ Page #20 -------------------------------------------------------------------------- ________________ पदेश समतिकाः । 20 / / परोपहासं न कहिपि कुज्जा, लहुत्तणं जेण जणो लहिज्जा । परस्स दोसेसु मणं न दिज्जा, धीमं नरो धम्मधुरं धरिज्जा ॥ 31 / / जिणिदसिधारियचेइयाण, संघस्स धम्मस्स तहा मुरूणं । सुयस्सुवझायसुदंसणे, इसण्हमेसि विणयं करेसु । / 3 / / भणे मणागपि हु तिन्चरोसो, न धारियन्वो कयपावपोसो । ओ भवे पुनजलस्म सोसो, संपज्जए kassa'vi नेव तोसो । / 3 / / महारिसोणं अरिणा समागो, न आणियन्बो हिययम्मि मान्नो। धम्मं अहम्मं च वियाणमाणो. हज्जा जणो जेण जडोवमाणो । / 4 / / सुसाहुबग्गरस मणे अमाया, निसेहियव्वा सययपि माया । samaggaloyANa'vi जा विमाया-समा समुपाइयसुष्पमाया । / 35 / / जेणं भवे बंधुतण विरोहो, विवडए रज्जधणम्मि मोहो। जो पिओ पावतरुप्परोहो, न सेवियवो विसमो स लोहो । / 3 / / जणो मुणित्ता नणु जाइ दुक्खं, तं जंपियन्वं वयणं न तिवखं । इहं परत्थावि य जंविरुध न फिज्जए नं पि कया निमिधं । / 3 / / दच्चाणुरुवं विरइज्ज वेसं, कुजा न अनरस घरे पवेसं । sAhUNa'sAhUNa तहा विसेस, जाणिज्ज जंपिज्ज न दोसलेसं । / 38 / / ' भत्ति गुरूणं हियए धरित्ता, सिविखज्ज नाणं विणयं करित्ता । अत्यं वियारिज मईइ सम्म, मुणी मुणिज्जा दसभेयधम्म । / 6 / / हामाइसव परिवज्जियवं, छपक बयाणं यह पजियम । पचमाया महसेवियथा, पंचतरायादि निवारियन्वा । / 4 / / साहम्मियाण बहमाणदाणं, भत्तीड अप्पिज्ज taha'napANaM । वज्जिज्ज रिधीइ तहा नियाण, एवं चरित सुकयस्स ठाणं । / 4 / / अहिसणं मवजियाण धम्मो, तेसि विणासो परमो अहम्मो 1 मुणित एवं बहुपाणिधाओ, विज्जियव्वा कयपच्चवाओ ॥4॥ कोहण लोहण तहा भएणं, हासेण रागेण य मच्छरेणं । भासं मुसं नेव उदाहरिज्जा, जा पच्चयं लोयगय हरिज्जा, ॥ 43 ॥ असाइलोएण यजं पवनं बहो न गिहिज्ज घणं अदिन्नं । अंगीकए जम्मि इहेब दुक्खं, लहै लहूं नेव कयाद भुक्त्रं ॥ 44 ॥ समायरं वा अवग्म्स जार्य, मनिज्ज छिदिज्ज जणाववायं । जे अन्नकतामु नरा पसत्ता. ने अत्ति दुक्खाइ इहेव पत्ता 1145॥ जे पावकारीणि परिग्गहाणि, मेलति अच्चतदहावहाणि । तेसि कहं हुनि जए मृहाणि, सया भविस्मति महादुहाणि । / 46 / / सद सुणित्ता महरं अणि?, करिज्ज चिरा न हु तुरुटु । रसम्मि गोयन्स सपा सरंगो, अकालमच्चु लहई कुरंगो । / 4 / / Page #21 -------------------------------------------------------------------------- ________________ | ||21|| पासित्तु रूवं रमणीण रम्मं मम्मि कुज्जा न कथास्वि पिम्मं । पवज्य पडई पयंगो वाणरतो हवाई अगंगो ॥ 148 ॥ कोणीसणार, मोहिनी गहिओ भए । पावाउ पावेइ स तालुबेहं रसाणुराओ गेहूं ॥4॥ गइंदकुंभत्यलगंधलुध्धो, इंदिदिरों घागरण गियो । हा महा मन्त्रमुहं उबेई को गंधगिद्ध हियए बहेई ॥ 50 ॥ फासिंदियं जो न हु निम्महेई सो बंधणं मुद्धमई लहेई । दप्स्धुरंगो जह सो करदो, खिवेड अयं सम्म मंदो ॥ 51 ॥ Santa sent foro udino दुक्खं असंखं दलई पवन्नो । जे सहा पंचसु तेसु लुद्धा, मुद्धाण तेसि सुगई निमिद्धा ॥ 52 ॥ अट्टासिया विसाओ, पच्छा भने जेहि म्हाविसाओ। जेहि पया हुंति परव्वसाओ, न संवणिज्जा खलु से रसाओ ॥ 53 ॥ तित्यंकराणं निउणा प्रमाणं, कुणति जे उज्झिय चिमणं । सव्वं पि तेसि किरियाविहाणं, संजायई दुक्खमहस्ताणं ॥ 54 ॥ अच्चतपावोदयसंभवाओ, जे भीरुणो भव्वगणा भवाओ । तेलि सुहाणं सुलही उवाओ तो संभविज्जा भवमन्निवाओ ॥ 55 ॥ धणं च धनं रयणं सुवनं, तारुण्णस्वाड जमित्थ अन्नं । विज्जन्त्र सव्वं चवलं व एवं धरेः भव्या हियए विवेयं ॥ 56 ॥ पुला कलताणि य बंधुमत्ता, कुविणो चेव इहेत्रित्ता । उक्खए पावसा समेए, न रक्खणत्थं पभवति एए ॥ 57 ॥ जेसि मणे पाचमई निविट्टा, निव्यावित्ती पुण स्ण्किलित्त्त्था। क्याऽवि ते इति न हितुट्ठा, सव्वत्य पार्वति दुहाई बुट्टा ॥58॥ वन जयंता जिणचेइयाणं, संघस्स धम्मायरियाइयाणं । कुणति भव्वा सुलहं सुबह, अवन्नवारण पुषो अवहिं ॥ 59 ॥ अन्नाया दोसाणुभावा, मृति तत्तं न किपि पावा । भवंति ते दुवखदरिदोणा, परम्मि लोए मुहविप्पहीणा ॥ 60 ॥ पुण्णोदणं न कोई जीवो, भिसं समुज्जोइयनाणदीवो मोहंघयाररूपसरं दलित्ता, पिच्छे निव्वाणपहं पत्ता ॥ 61 ॥ तत्यंतराया बहवे सिद्धा, कोहा इणो वैरिणा विरुद्धा ( समिद्धा) हरंति ने श्रम्मधणं छलेणं, को निज्जिई न ते बलेणं ॥ 62 ॥ पावाई पावा परिसंवमाणा, धम्मं जिष्णुट्टिमयाणमाणा । अन्नाणकटु हि~ क्याभिमाणा स्विवंति अप्पं नरए अयाथा ॥63 ॥ 21 ॥ Page #22 -------------------------------------------------------------------------- ________________ पदेश सप्ततिका. 22 / / न जाइगव्वं हिययम्मि कुज्जा, कुलाभिमागं पुण नो बहिरजा । रूवं नवं इस्सग्यिं ऐन्वं, लद्ध सुबुद्धी न धरिज्ज गर्व ॥ 64 ॥ अहं ख लोए बलवं तबस्सी, सुयाहिओ वा अहयं जसंसी । लाभेवि मते मुइओ न हुज्जा, तहप्पणो उक्करिसं न कज्जा । / 5 / / बालग्गमित्तोऽवि न सो पएसो, जत्थोबैलो भुवणम्मि एसो । जीवो समावज्जियपावलेसो, न पाविओ कत्थ य मुक्खलेसो ॥ 66 ॥ सुदुल्लहं पाविय माणु सत्तं, कुलं पवित्तं तह अज्जखितं । तत्तं सुणिना मुगुरूहि वृत्तं, तुभ पमायायरणं न जुत्तं । / 67 / / बालत्तणं खीपरो गमेइ, तारुष्णए भोगसुमे रमेई । थेरत्तणे कायबलं बमेई, मूढो महा कालमैक्कमेइ । / 68 / / लहुत्तणाओ विन जेण पुन्न, समज्जियं सत्वगुणोपन्न । थेरत्तणे तम्स य नाक्यासो. धम्मम्म जत्थ त्थि जरापयासो ॥ 6 ॥ पुब्धि कयं जं मुकयं उदारं, पत्तं नरनं नणु तेण सार्ण्। करेसि नो इत्थ जया सुकम्म. कई मह जीव लहेसि रम्म । / 7 / / तवेण पक्वालियकम्मलेवो, अग्नो जिणिदाउ न कोइ देवो । गुरू सुसाहू जिणरायवन, तत्तं च समत्तमिमं निरुत्तं ॥ 7 ॥ पसस्थलेसं पकरंति चित्त, जे सत्तखिने बबंति विन्ण्। छिनति निम्मोहमणा ममत्त, कुणति ते जम्ममिम पवितं । / 2 / / पठितु एयं वएसमरि, मुणति चिसो परमत्थविस्थर । तरित्त ते दुक्ख भरं मृदुसर, खमेण पावति मह अणत्तरं ॥ 7 ॥ 800 AMDARDAR 1 // इत्युपदेशसप्ततिकामलम् । / AR -46 S Page #23 -------------------------------------------------------------------------- ________________ 11811 // अहंम् ॥ तपागच्छालङ्कार तपोमूर्ति पूज्याचार्यदेव श्री विजयकरसूरिभ्यो नमः खरतरगच्छीय श्री क्षेमराजमुनिविरचिता स्वोपज्ञवृत्तियुता । उपदेशसप्ततिका ॥ 900 | नमो गुरुचरणेभ्यः । विश्वाभीष्टविशिष्ट कार्यघटनासामर्थ्य मत्यद्भुतं बिभ्राणः शुचिसच्चरित्रविलसच्चित्रैः सदाऽलङ्कृतेः । प्रेङ्खाणिदयामृतेन भरितः सद्वृत्तताशालितः, श्रेयः श्रीशिरसि स्थितः सृजतु शं शान्तीश्वरः स्वर्घटः ॥ 13| श्रेयोरा जिस रोजिनी दिनकरा भक्ताङ्गिभद्रङ्कराः, सर्वावद्य महाद्रुसिन्धुरवरा ज्ञानश्रिया बन्धुराः । ये भूताः किल भाविनोऽपि भुवने ये वर्त्तमानस्तथा ते सर्वेऽपि जिनेश्वराः सुखकराः स्युदेहिनां सेविनाम् ॥ 2 ॥ ॥ 1 ॥ Page #24 -------------------------------------------------------------------------- ________________ उपदेश 20 वन्दे गणथरवृन्दं विवेकधच्छे कनिर्मितानन्दम् । यश्चरणनमस्करणं निविडमहाजडिमभयहरणम् ॥3॥ श्री वाग्देव कुरु प्रसादमसमं यस्मादहं सम्मतिः स्यां दुर्बुद्धिरपि प्रविणपरिपत्सन्मानदानोचितः । किं कृष्णाखनपर्वतोस्पि धवलीभावं भजेनासा, गौरोदारसुधांशुदीधितिभरैः सम्बन्धमासादितः ॥ 4 ॥ सद्गुरुचरणं शरणं कुर्वे सर्वेऽपि यत्प्रसादेन । विद्याविनोदलेशा जायन्ते सफलताभाजः ॥5॥ - नो वाचश्चतुरोचिता मम मुखे नो कौशलं पेशलं किविचेतसि पाटवं न हि सदाचारे विचारेऽप्यहो । मौखर्यं रचयन्निहास्मि यदहं धर्मोपदेशच्छलात्तञ्चिन्तामणिकल्प सद्गुरुपदद्वन्द्वप्रसत्तेः फलम् ॥ 6 ॥ अज्ञानान्धित लोचना न हि जनाः संविद्रते कुत्रचिन्मोक्षाध्वानममानमानविवशाः संसारकान्तारगाः । यावन्नो सुगुरूपदेशचतुराग्रण्यः समापद्यते, सत्यस्मिन्निह कौशल सविपुलं दुर्बोधशास्त्राध्वनि ॥ 7ल्ल् इह भव्य सत्त्वचेत प्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका ॥8॥ इह हि भव्यजीवराजीव काननसमुद्भासननव्यदिनकरादीधितितुल्याया अभङ्गसंवेगरङ्गचङ्गसदिक्षुक्षेत्र परंपरापरिवर्धननिर्मलजल कुल्याया अगण्यगुणश्रेण्याधारजनमनोहारप्रसरत्पुण्यप्राग्भारप्रोत्तुङ्गशृङ्गमहाविहारशिरः पताकिकाया: श्री. उपदेशसप्ततिकाया वृत्तिविरच्यते । तस्याश्च प्राकृतमयमिदमादिकाव्यं तद्यथा तित्यंकराणं चरणारविंदं, नमित्तु निसेससुहाण कंदं । मूढो वि भासेमि हिउंबएस, सुणेह भव्या सुकयप्पवेसं ॥1॥ सप्ततिका ॥ 2 ॥ Page #25 -------------------------------------------------------------------------- ________________ व्याख्या-अहो भव्या यूयं शृणुत, अहं हितोपदेशं भाषे कथयामि । किभूतोऽहं ? मुग्धोऽपि मुह्यतीति मुग्धः हेयोपादेयबुद्धिविधोऽपि । हितश्चासावपदेशश्च हितोपदेशस्तं तथा । किंभूतं हितोपदेशं? सुकृत प्रवेश तस्य प्रवेशो यस्माद्यन वा तं त्था। न हि हितोपदेशसमाकर्णनमन्तरेण कस्यचित्सुकृते शेमुषी सन्मुखीनतामस्कन्दति । किं कृत्वा ? चरणारविन्दं नत्वा नमस्कृत्य चरणावेधारविन्दं चरणारविन्दं । केषामिति साकाङ्क्ष वचनं स्यादतस्ती चकरामामिति पोल, तीर्थ हि दृश्यभावभेदाद्विधाऽभ्यधायि । तद्यथा-दाहोपशमस्तष्णाविच्छेदः । / 10 अर्थस्तिसृभिर्बद्धं तत एव द्रव्यतस्तीर्थम् ॥ 1 / / सम्यग्दर्शनचरणज्ञानावाप्तिर्यतो भवेत् पुंसाम् । आचार्यात्प्रवचनतो वाप्येतद्भावतस्तीर्थम् ॥ 2 ॥ " तथा द्रव्यतीर्थ गङ्गापगाप्रयागादि, तत्र गतानां हि सत्त्वानां बाह्यमलप्रक्षालनं तृष्णापनोदश्च स्यात, न पुनः कर्मकालुष्यप्रायः संपद्यते । भावतीर्थं तु सम्यग्ज्ञानदारित्रात्मक, तदापन्नानां पुण्यात्मनामात्यन्तिकी दुष्टाष्टकममलापगमरूपा सिद्धिः संजाघटीति । तदात्मकं तीर्थं कुर्वन्तीति तीर्थङ्करास्तेषां भूतभविष्यद्भावितीर्थकृतां पदाम्भोज प्रणम्य । किंभूतं तत ? निःशेषाणि समस्तानि यानि मनुष्यस्वर्गापवर्गादिसौख्यानि तेषां कन्दो मूलकारणं, यथा कन्दावनस्पतीनामुत्पत्तिः संपद्यते । तथा भगवत्पदोपास्तिरेव समस्तसुखस्तोमस्य हेतुरिति युक्तमुक्तं । निसेससुहाण कंदं इत्यतस्तचरणप्रणमनमादौ श्रेयस्करं । ननु यदुक्तं मूढात्मापि सन्नहं हितोपदेशं वच्मि तत्कथं घटामटाट्यते ? ये सर्वथा यथाजातास्तेषां धर्मोपदेशप्रथनसामध्ये व्यर्थमेव, ये तु स्वयंबुद्धास्त एव परप्रबोधसाधकाः स्युर्नान्येऽनभिज्ञाः । तन्न, किञ्चिन्मानं वेत्तत्वं गुर्वनुग्रहान्मय्यप्यास्ते, परं तरसदप्यसत्वरूपं, सर्वज्ञत्वाभावात्, सर्ववेत्ता तु 1311 Page #26 -------------------------------------------------------------------------- ________________ उपदेश ॥ 4 ॥ भगवानेव न हि तत्परः कश्चिन्नरो विपश्विद्भावमाप्नुयात् । न हि सहस्रकरमन्तरेण मणिप्रदीपादिविश्वविश्वंभराभावभरावभासप्रागल्भ्यमभ्यस्यतीति युक्तमुक्त गर्वापहारव्याहारोच्चारणं कवेः । अथ यदेवं व्याकृतं भो भव्या यूयं हितशिक्षां कर्णे कुर्वन्तु" तदप्यसङ्गतं यतो जगत्प्रभुनिविशेषशेमुषीकतया भव्याभव्य जीवपर्षत्समक्षं दक्षं प्रावृतमयसमुन्न मत्सजलजलधरमधुरतरवाण्या योजनावधिविस्तारिण्या सद्धर्ममाख्याति, न च भव्याभव्ययोर्विषये किश्विद्विशेषमाधत्ते । सत्यं भगवानविशेषवानेव धर्मोपदेष्टा तथाप्येतदेवमन्तरमजनिष्ट-ये भव्या जीवास्त एवार्हत्समुपदिष्टा वन्यधर्मगरिविशिष्टनिःश्रेयस सौख्य साधनपटिष्ठ जीवरक्षणाद्यभ्रूण हितोपदेशसमाकर्णनाधिकारिणः । तदनु च यथातथश्रयः -पुरीपथानुसारिणः समयसमबायप्रतिपादितपवित्रचारित्रक्रियाकलापकारिणः । तथा ये चाभय्यास्ते सम्यक् श्रुतेऽपि श्रीम दार्हते सर्वसत्त्वहिते श्रुतेऽपि नैकान्तेन रुचिधर्त्तारः । तथा च न सम्यक् तपः संयमानुष्ठानानुष्ठातारः । ततस्तेऽहं मेऽनधिकृता एवं प्राकृता इव गौरवार्हनागरिकव्यवहारे । ततस्तेषामुपेक्षेव श्रेयस्करो । यदि सर्वसत्वोपकारस्रप्टरि भगवत्यपि समुपदेष्टरि न ह्यमीषामन्तःकरणे सदुपदेश लेशप्रवेशावकाशस्तदा तदीयप्राग्भवानन्त्यसंचितात्यन्तदुर्भेद्यावद्यानामेवान्तरायविस्फूजितं । न हि निर्दोषपोषस्य श्रीजिनेशस्य कश्चिद्दोषसंश्लेषः । यदुक्त स्वोपज्ञमेघद्वात्रिशिकायां- "विश्वत्रातरि दातरि त्वयि समायाते प्रयाते महा- भीष्म ग्रीष्म भरे प्रवर्षति पयःपूरं घनप्रीतिदम् । दुःखाच्छुष्यति यद्यवासकवनं patratrarafter यद्वृद्धिर्न पलाशशाखिनि महत्तत्कर्म दुश्चेष्टितम् ॥1॥ " अतः सुष्ठुक्त भव्यानामेव धर्मश्रवणमन्त्रणं । उक्त च "संक्रामन्ति सुखेन हि निर्मलरत्ने यथेन्दुरविकिरणाः । भव्यहृदये तथैव हि विशन्ति धर्मोपदेशभरा: सप्ततिका. 11811 Page #27 -------------------------------------------------------------------------- ________________ 11411 // 1 // " अहं तीर्थतां पदाम्भोजनत्वा हितोपदेशं कथयामि भो भव्या यूयं शृणुतेति संङ्कः । इत्थमिन्द्रवज्राच्छन्दोरूपप्रथम काव्यार्थः । सेवि सव्वमयं विसालं, पालिज सोलं पुण सव्वकालं । न दिज्जए कस्स वि कूडआलं, छिदिज्ज एवं भवदुक्खजालं ॥2॥ व्याख्या - हितोपदेशक्रमश्चायम् सेवेत आश्रयेत सर्वज्ञमतं सर्वं भूतभवद्भाविवस्तुतत्त्वजातं जानन्ति द्रव्यपर्याया त्मकतयेति सर्वशास्तेषां मतं शासनं सर्वज्ञमतं । किंभूतं तत् ? विशालं विस्तीर्ण वि विशेषेण सर्वान्यशासनेभ्यः सर्वोत्कृष्टतया शालते शोभत इति वा विशालं । न हि सर्वविच्छासनसमुपासनप्रधानधन प्रवर्द्धनमन्तरेणा सङ्ख्यातदुः खजातप्रपात कपातकसंघातजनितात्यन्तदो गंत्य रौद्रदारिद्रोपद्रवप्रायः कदाचित्संपनीपद्यते । न हि रत्नाकरसेवनं क्वापिनिष्फलं । तथा पालयेच्छीलं सर्वकालं निरन्तरं, अर्हम्मतोपास्ते रेतदेवाविकलं फलं यत् साधुभिः श्राद्धर्वा श्रद्धोबन्धुरतया सर्वदा सुशीलवत्तया स्थीयते, न पुननिश्चलनिर्मलशीलशैथिल्यमाद्रियते, "अद्यात्मा मुत्कलाऽस्तु कल्ये पुननियम कष्टानुष्ठानादि पालयिष्यते" नेवं कदाचिश्चेतसि चिन्तनीयं चेतनावद्भिः । दृढधर्मिणामिदमेवाविकलं जीवितव्यफलं यत्स्वकीयशीलं निष्कलङ्कतया पात्यते रोहिण्यादिवत् तथा च "न दिज्जए" त्ति न दीयते कस्यापि कूडं आलं कूटकलङ्क इति संटङ्कः । एवं क्रियमाणे भवदुःखजालं छिन्द्यात्, जन्तुरित्यनुक्तोऽपि कर्ताध्याहर्त्तव्यः । भवनं भवः संसारस्तस्य दुःखमेव जालमित्र जालं यथा जालान्तः पतितः शफरः सुतरां दुःखी स्यात, तद्धि विच्छिद्य यदा बहिनियति तदैव सुखी नान्यथा, 1141 Page #28 -------------------------------------------------------------------------- ________________ उपदेश ॥6॥ तथैष अन्तर्भवजालनिर्दलने कृत एव सौख्यभाक्, न चेतरथा वृथाकल्पानल्पविकल्पा कुलप्रवलालजालप्रायान्यमतोपासनप्रयासैरिति । अनेन श्रीजिनमताराधनशिक्षाप्रधानं जन्तोरात्यन्तिकानन्त सात जातसंपादनं प्रोक्तं । तथा चोत्तरो त्तरमुखलाभोऽस्मिन् काव्ये दर्शयावक्रे । यो जनमतासक्तचेतास्तस्योज्ज्वलशील प्रतिपाल ने नात्यन्तं विश्वश्लाघनीयत्वं संपत्स्यते, अथ शीलश्चेत् सम्पन्नस्त र्ह्यवश्यमन्यस्य कलङ्कदायी न जाघटीति ज्ञाततत्त्वतयाऽस्य मृषाभाषाविरक्तत्वादितिश्रेयस्करीयं हितशिक्षा दक्षात्मनामिति काव्यतात्पर्यार्थः ॥ 2 ॥ अथ श्रीसर्वज्ञमतश्लाघाधिकारः- कंचणगिरी गिरीणं जहा गुरू सुरतरू तरूणं च । हत्यीण हत्थिमल्लो चितारयणं च रयणा ॥ 1 ॥ सरिया सुतारिया जो मिह धनं । तह savva'nnamayANaM सव्वन्नूगं मयं गख्यं ॥ 2 ॥ ऐसी अलमररसं पाविय ऐरामरत्त सुपचित्तं । कयपुत्राणं सुलहं जिणमयममयं व पडिहाइ ॥3॥ सन्नाणचरणदंगणरयणुच्चयकंतकं तिरेहिनो । न हु मिरियमझाऊ जिणमयरयणायरो जयौ ॥ 4 ॥ नहु पावर अत्यमणं संतावं कुणै नेव कस्सावि । सच्छायक रुकरिसो जिणमयसूरो औव्वयरो ॥5॥ कुवलयमुभासतो निलंबणओ अखंडिओ तमसा । ण हु सुन्नपहविलग्गो अहो वो अरिमयचंदो ॥6॥ अमई कहं कहेउं सको तस्सेस गुणगणमणप्पं । जस्साराहणवसओ पत्तं चोरेहिं साहुत्तं ॥ 7 ॥ इत्यो सिसुगम हरिसिहाइअ किच्चकारिणोऽगे । कूरा वि हु पडिबुद्धा जिणमयमात्पओ अहह ॥8 : सप्ततिक ॥ 6 ॥ Page #29 -------------------------------------------------------------------------- ________________ दुग्गइदुहसयवारण सुग्गइसुहकारणं च सत्ताणं । न हु जिणमयाऊ अन्नं वट्टर भुवणत्तए वि अहो ।19॥ जह सूराओ न परो सूरो भूवगंधयारसंहरणे । तह दुस्सहहतो जिरो 10 ॥ निरेण विणा तव्हा अत्रेण विणा छुहा न जाइ जहा । एगंतियमिह जाणह नेव सुहं जिणमएण विणा ॥ 11 ॥ तम्हा जिणधम्मामयसेवा सब्वायरेण कायव्वा । जम्हाणेगे भविआ अपरामरभावमावन्ना ॥12॥ ******* // केसरी खौर-कथा ॥ असाधुः साधुतां भेजे जिनधर्मप्रभावतः । यथाहि केसरी चौर: केसरीवौजसाऽजनि ॥ । 1 ॥ सकामनरनारीकं पुरं कामपुराख्यया । आस्ते तत्रावनीनेता विजयी विजयाह्वयः ॥ 2 ॥ सिंहदत्तोऽवसत्तत्र श्रेष्ठी श्रगुणैकभूः । तदङ्गजः केसरीति जशे शिक्षितचौरिकः ॥3॥ तेनान्यदोवर्3a विज्ञप्तो महाराज मदङ्गभूः । अनार्य वीर्यकृञ्जातः पातकोदयसंभवात् ॥4॥ निषणोऽस्म्यहं नेतरस्मिन् स्तेयं प्रकुर्वति । इत्युक्त्वा विनिवृत्तोऽसी राज्ञाऽथ स मलिम्लुचः ॥5॥ देशा निष्कासयामासे सोडगाद्देशान्तरं द्रुतम् । विशश्राम सरस्येकस्मिन् शीतलजलोमिले ॥ 6 ॥ अचिन्तयत्तरुच्छायाऽऽसीनोऽसौ दौर्मनस्यभाक् । अद्य यावन्मयाऽपायि विना चौर्यं पयोऽपि न ॥ 7 ॥ fts मामद्याम्बु तत्पेयमित्यालोच्य चिरं हृदि । अञ्जलिभ्यां पपिर्वारि शीतलं जिनवाक्यवत् ॥ 8 ॥ 1851 Page #30 -------------------------------------------------------------------------- ________________ उपदेश सप्त ॥ 8 साद स्नाला प अगाभा य पाने कलसंचयम् । वृक्षारूढश्चिन्तितवान् दस्युरात्मनि निर्भरम् ॥ 9 ॥ कथं यास्यति हा मेऽद्य दिनं चौर्यविनाकृतम् । किञ्चित्कस्यापि चेद्वस्तु मिलेत्तचोरिका क्रिये ॥10॥ इतश्च कोऽपि विद्यावानुत्तताराम्बरानरः । पादुकाद्वयमुन्मुच्य प्रविवेशाम्भसोऽम्तरे ॥ 1 ॥ स्नानं निर्माय चास्वाद्य विशदाम्भोऽभवत्सुखी । चित्ते च निश्चिकायेति योग्यसो भूलगत्पदः ॥ 12 ॥ प्रविष्टः सरसो मध्ये दृष्टः स्पष्टमसो मया । ममायं समय: स्तन्यकर्म कर्तुमथ द्रुतम् । / 13 / / अस्याकाशगतेहेतुनिश्चितं पादुकाद्वयी । नान्यनिदानमस्यास्तीति निश्चित्य स्वचेतसि । / 14 / / अपहृत्य क्षणादेतामुड्डीनो गगनाध्वना । पक्षिवद्यातवान् वेगानिश्चलाः स्युन तस्कराः ॥ 15! / पादुकारूढ एवातिवाह्य क्वापि दिनं समम् । निश्यागानिजकं धाम जनक चेत्यतर्जयत् । / 16 / / रे दुरात्मस्त्वया राज्ञो मत्स्वरूपं न्यवेदि किम् । त्वामहं मारयिष्यामीत्युक्त्वा निष्कृपधीरधीः ॥ 17 ॥ जधान पितरं शीर्षे विपन्नमवमुच्य तम् । अहार्षीदिभ्यवेश्मभ्यो नानाधनसमुच्चयम् । / 18 / / यामत्रयं निशीथिन्याः स्थित्वाऽसौ नगरान्तरे । तुरीयमहरे याति पुनस्तत्र सरोवरे । / 19 / / दिवाऽरण्यान्तरास्थाय रात्रौ यात्वा पुनः पुरम् । मुषित्वाऽभ्येति तत्रैव विगोप्य नगराङ्गना: ॥ 20 ॥ कियानपि ययौ कालः कुर्यतोऽस्यैवमन्वहम् । बिभ्युनिशागमाल्लोकाः शोकार्ता अन्तकादिव रक्षा राशा तद्वृत्तमाकर्ण्य पुरारक्षः प्रजल्पितः । रे तूर्णमानय स्तेनमेनमादेशमाचर । / 22 / / 118 Page #31 -------------------------------------------------------------------------- ________________ / / 9 / / बहुशः शोधयित्वाऽसावाचस्यो क्षितिपं प्रति । स्वामिन्न स धराचारी वियद्गामीव लक्ष्यते ॥ 23 ॥ असाध्यस्यैव दुधिः प्रतीकारोऽस्य दुष्करः । ततः परोपकारोत्कहृदयः सदया नृपः । / 24 / / स्वयं प्रैक्षिष्ट तं दुष्टमल्पात्मीयपरिच्छदः । ग्रामारामसुरागारवापीकूपास्पदादिषु । / 25 ॥ परं नवाप पादस्य सस्य बातमपि प्र्भुः। अभव्य इव मोक्षाप्तिमनल्पायासवानपि ॥ 26 / / ततो राजा जगामाशु पुरोद्यानं सुदूरगम् । बन्धुरं गन्धमाघ्राय चम्पकादिसुमोद्भवम् । / 27 / / गच्छन् ददर्श वेश्मासौ चण्डिकायाः पुरःस्थितम् । tanmUrtimaya'mAnAM च कुसमैश्चन्दनैर्घनः ॥ 28 / / अथार्चकमुपायातं पप्रच्छ स्वच्छधीनृपः । विस्मयापन्नहत्तस्य वस्त्रं वीक्ष्य विशेषतः । / 29 / / कोऽयं पूजाविशेषोऽद्य देवार्चक निवेदय । केनापितानि वासांसि महांसीव सुधाद्य तेः । / 30 / / ततोऽवादीदयं स्वामिन्नहमायामि नित्यशः । अचित देवतामेतामभिप्रेतार्थदायिनीम् ॥ 31 ॥ प्रतिप्रातः पुरः सुर्याः स्वर्णरत्नान्यहं लभे । तत्र कालिकों पूजां कुर्वे प्रत्यहमादरात ॥ 32 ॥ राज्ञाऽज्ञायि ततोऽवश्यमचार्थ कोऽपि तस्करः । समेत्य रत्नस्वर्णाद्य देव्यग्रे ननु मुञ्चति । / 33 / / नान्यथा संभवत्येवं विज्ञायेति महीशिता । स्वावासमासदत्तूर्ण दिनकृत्यान्यसाधयत् ॥ 34 / / रजन्यामागमञ्चण्डीगृहं दण्डी भटान्वितः । दूरं दूरतरं शूरान् संस्थाप्य स्वयमुद्यतः । / 35 / / चंत्यान्तस्तस्थिवान् स्तम्भान्तरे स्वां गोपर्यंस्तनुम् । अत्रान्तरे समायातः पारिपन्थिककेसरी ॥ 36 ॥ Page #32 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिः ॥ 10 ॥ पादुकायुगमुन्मुच्य बहिरन्तविवेश सः । प्रधानरत्नैर्देव्यर्चामाचरच्छतुरोचिताम् । / 37 / / स्वामिनि त्वत्प्रसादेन निर्विघ्नं चौर्यमस्तु मे। इत्युदीर्य बहिर्यावद्ययौ तावन्नृपोऽवदत् । / 38 / / रुद्धद्वारः कथं याता रे जीवस्तस्कराधम । तोजतोऽपीत्यसो वेगानिर्जगाम बहि वि ॥ 39 / / नृपाभिमुखमुत्ताल: पादुकाद्वयमात्मनः । निक्षिप्तवान् क्षणादेष विज्ञाय समयोचितम् । / 4 / / तव्यथाले नपे जाते जीवन सोऽहं प्रयाम्यहो । निःससारेति जल्पन् स चण्डिकालयमध्यतः । / 4 / / स्वस्थीभूतेऽथ भूनाथे याति यात्येष पातकी । तूर्ण बन्धन्तु धावन्तमहो धावत धावत ॥ 42 / / पूरकुर्वन्त इति क्ष्माभृद्भटाः शस्त्रबलोद्भटाः । अधावन् केटकेऽमुष्य मार्जारस्येव कुर्कुराः । / 43 / / पादुके परिधायाथ क्षितिभुगगगनाध्वना । निगृहीतुमनाश्चौरमन्वगच्छद्विहङ्गवत् । / 44 / / लल्धोऽप्यहो गत: स्तेनस्तदेषा महती प्रपा । साम्प्रतं निगृहीष्यामीत्यन्तविहित निर्णयः ॥ 45 ॥ इतस्ततश्चरश्चौरः पदानां गोपनाकृते । पक्षीव लनपक्षः सन् मनसीति व्यचिन्तयत् ॥ 46 / / यदासीत्पादुकाद्वन्द्वमा तद्गमितं मया । मुधा कुदन्धनेत्रेण क्व नश्याम्यधुना हहा ॥ 47 ॥ राजा व्योमाध्वनाऽऽयाति तद्भटाश्च रणोद्भटाः । पापद्रुः फलितो मेऽद्य यः सिक्तश्चौरिकाम्बुना 1148 / / उपस्थितं मे मरणं शरणं नास्ति सम्प्रति । मनाग्नाराधितो धर्मः पिता व्यापादितस्तथा । / 49 / / इतश्च भ्रमता तेन ग्रामारामे मुनीश्वरः । दृष्टः शुश्राव तद्वाक्यं श्रवणामृत सोदरम् । / 5 / / / / 10 / Page #33 -------------------------------------------------------------------------- ________________ // 1 // आत्मध्यानं च समता तथा निर्ममता मता । सद्यः पातकही स्याद्दीपिकेव तमःस्थितेः ॥ 51 ॥ अर्हन्मतोपास्तिमति: श्रुतिः श्रौती श्रतिद्वये । अवद्योच्छेदिनी सद्यो वृक्षस्येव कुठारिका । / 5 / / सिद्धेः सुख मसाध्यं यद्याश्च स्वःपदवीश्रियः । यच्च मानुष्यक सौख्यं तत्साम्येनैव साध्यते ॥ 53 / / श्रुत्वैतत्सृष्ट तुष्टात्मा भेजे वैराग्यवासनाम् । स्थिरीकृत्य निजस्वान्तं सत्त्वेषु समतामधात् । / 4 / / रे चेतश्चापलं मुश्च सौहार्द भज जन्तुषु । परस्त्रीधनधान्येषु मा वह स्पृहयालुताम् । / 55 / / सर्वेषु भवभावेषु निर्ममत्वमुरीकुरु । एवं प्रध्यायतस्तस्य शुक्लध्या नकचेतसः । / 56 / / zeSarAtriya'tIyAya समभूद्भास्करोदयः । उत्पेदे केवल ज्ञानमज्ञानतिमिरात्यये ॥ 57 / / दुष्कर्मद्विरदश्रेण्या व्यपरोपणकर्मणि । केसरी केसरीवाभूत प्रभूतोद्भूतसाहसः ॥ 58 / / यथेह कतकक्षोदादच्छता मलिनाम्भसः । तथैव सचानवशादात्मा कालुष्यमुज्झति । / 5 / / सर्वत्रान्वेषयन्नत्रान्तरे क्षितिप आगमत् । दिश्यकस्यां भटाश्चापि रे रे निघ्नन्तु तस्करम् । / 6 / / इत्युच्चः पूत्कृतिपरा: प्रत्यक्षा यमकिङ्कराः । आजम्मुरथ तस्यर्षेः केवलोत्पत्तिवेदिनः । / 6 / / द्वितीयस्यां दिश्यमराः खेचराः किन्नरास्तथा । चिकीर्षवस्तन्महिमामम्बरे स्वविमानगाः ॥ 62 / / यावत्तत्पार्श्वमासोनाः प्रमोदभरनिर्भराः । ततश्च केसरी साधुदन्ता त्या दिशः समाः । / 63 / / द्योतयन् देशनां चके स्वर्णाजस्थो मरालवत् । चञ्चच्चरणविभ्राजी जीवराजीवसन्मनाः । / 64 / / Page #34 -------------------------------------------------------------------------- ________________ ज उपदेश- उपदेशाबसानेऽथ पृष्टो राज्ञा स केवली । भगवन् कुत्र ते चौर्यवृत्तिः साधुस्थितिः क्व च । / 5 / / सप्ततिका क्व चायं केवलोद्वोधः सर्वसत्त्वसुखङ्करः । व्याजहार ततः साधू राजन्नार्यशिरोमणे ॥ 66 ॥ तादृग्दुष्कर्मकर्ताऽहं यद्वृतः केवलश्रिया । तदेतत्साधुगीर्ल धसाम्यावस्थाफलोजितम् ॥ 6 ॥ ॥ 12 ॥ महाहोराश्यरण्यानी विषयोद्यत्तृणाकुरा । दह्यते दहनेनेव क्षणान्सामायिकेन वै ॥ 68 / / सम्यक् सामायिकासेवा देवादिसुख्दायिनी। सुधियां दुधियां चापि पापव्यापव्यपोहिनी ॥ 69 / / श्रु त्वेति हृष्टहृद्राजा बैरं निर्मूल्य मूलतः । प्रणम्य शिरसा साधुमाससाद निजं गृहम् ॥ 50 ॥ चिरकाल वित्यो मण्डलं भव्यमण्डलम् । प्रबोध्य सिद्धिसौधानवासी जज्ञे स केसरी ॥ 71 / / सार्वज्ञशासनोपासनोदारफलमीदृशम् । धन्या विज्ञाय तत्सेबाहेबाकित्वं विधीयताम् ॥ 72 ॥ ॥ इति श्रीसर्वज्ञमतसेवायां प्रथमपदोदाहरणम् । / अथ द्वितीयगाथाया: "पालिज्ज सीलं पुण सव्वकालं" इति द्वितीयपदमद्वैतात्यन्तामलशीलगुणाविर्भावकं सोदाहरणमुद्भाव्यते-पालयेच्छीलं परयोपिज्जातिनिवृत्यात्मकं । योषितस्तु परपुरुषनिषेधात्मकं । पुनरिं वारं सर्वकालं निर्न्त्र्-1॥12 मिति पदाक्षरगमनिका । पूर्व तावत्सर्वज्ञमतोपासनोपदेशः सूचितस्तदनु पुनः शीलं पालनीयमित्यभिहित । युक्तं हि Pd जात्यजातरूपमुद्रिकोपरि रत्नयोजनं श्रीजैनमताराधनं तावत्सर्वधर्मेभ्यः श्रेष्ठतमं । तदाराधकः श्रावकः पुण्यप्रभावकश्वे कछीलसंपन्नः स्यात्तदातीव प्रशंसास्पदतामास्कन्दतीति तात्पर्यार्थः । / Page #35 -------------------------------------------------------------------------- ________________ दुर्लभमिह मानुष्यं तत्रापि हि निर्मलं कुलं श्रेयः । तत्रापि रूपसंपत्तस्यामपि जिनमताबाप्तिः ॥ 1 ॥ तत्रापि शीलमुज्ज्वलमुदितं मनुजेषु चापि नारिषु । तत्पालने प्रयत्नः कार्यश्चातुर्यवर्यनरैः । / 2 / / शीलेन विना न जनाः शोभाविर्भावभाजनं भुवने । वेगविहिनास्तुरगास्तुङ्गा अपि रङ्गदा न स्युः ॥ 3 ॥ रविरगडलेन गामक यभा साध्यते फलभरेण । यद्वत्सलिलेन सरस्तथाङ्गिनां जन्म शीलेन ॥ 4 ॥ शोलालकृतिधारी स्फारीभवदुज्ज्वलोस्तरसुयशाः । पञ्चजने स्यान्मान्यो धन्यो नान्योऽवनौ तस्मात् ॥ 5 ॥ खोजाती प्राधान्य विशेषतः शीलभूषणस्यैव 1 सुमहत्यपि बनवीथो न निष्फला इलाध्यतामेति ॥ 6 ॥ अत्रार्थे रोहिण्या अद्रोहिण्याः कुटुम्बवर्गस्य । संशृणुत भबिकलोका अस्तोकानन्दतचरितम् । / 7 / / अस्त्यत्र भरतमध्ये स्वयंव स्वर्गतुल्यमभिरामम् । पाटलिपुत्रायपुरं पुरं न तादृक् पुरो यस्य । / 8 / / यत्र धनी बसति घनीभवन् जनो वर्षणेन दानस्य । श्यामीकुरुते न मुखं स मनागप्येतदाश्चर्यम् ॥ 2 ॥ यत्रोत्तुङ्गाश्चङ्गाः श्रीअर्हचैत्यराजयो रेजुः । उत्तममनोरथा इव दुरोज्झितपापकालुष्याः ॥ 10 ॥ मित्रोद्योत विधातरि स्नेहेन विनाऽप्यहो लसद्रूपे । यस्य प्रतापदीपे पतङ्गवत् पतति रिपुवर्गः । / 11 / / सञ्जनजनितानन्दो नन्दो नामास्ति तत्र भूमिपतिः । रतिपतिरिव मूत्तिधरो यः सृष्टः शंभुना प्रसन्नेन ॥ 12 ॥ श्रेष्ठी तब धनावहनामा कामाभिरामरूपश्रीः । अथीर्जगाम दूरं यत्सदनाच्छर्वरीव रवेः । / 13 / / सश्रीकः कमलापतिरिव शिववत्स द्वषोल्लसत्तेजाः । न जनार्दनः कदाचिन्नोग्नश्चित्रं महत्तदहो ॥ 14 ॥ Page #36 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ 14.1 SCOOK जायाऽजनि निर्माया सुन्दरकाया शुभे कृतोपाया । शीलगुणः सच्छाया रोहिण्यभिधा मुबाप्राया 1 ॥ 15!! पररमणरमणविषये न मनसि यस्याः कदाचिदमिलापः । किमहो मरालिकायाः कलुषाम्भःसेवनौत्सुक्यम् ॥ 16 ॥ रही तामनुगमगवती सती पृष्ट्वा । विभवार्जनस्य हेतोर्नगरान्निरगादसी वेगात् ॥ 1 ॥ संपद्यते न विपुला देशान्तरमन्तरेण किल कमला । इति निश्चित्य स चित्ते वित्त विहितोद्यमः समभूत् । / 18 / / तत्प्रभृति निकृतिरहिताऽवहिता स्वहितार्थसाधने साध्वी । विचचार चारुवृत्त्या सत्याचारेण चावङ्गी । / 12 / / नोटवेषं कुरुतेलवारं स्फारमपि न परिधत्ते । भक्षयति न ताम्बूलं न मजनं नाञ्जनं च दृशोः । / 20 / न हि संस्कुरुते वेणीमेणीनयना न सानुरागतया । पुरुषेण सहालापं कुरते नुरतेच्च्या रहिता ॥ 21 ॥ याच कुशीला महिलाः सकलास्ताः परिहरत्यसो दूरे। शुचिचिशीलालङ्कृतिवती सती तिष्ठति मुन्न । / 22 / / जनयन मरसोशोयं पोषं सवितुः प्रतापपूरस्य । संवर्द्धयश्च दिवसान रजनीयामान् लघु कुर्वन् ॥ 23 ॥ देहेषु देहभाजां सूजन्नजस्रं प्रभूतपरितापम् । पिशुन इबोद्वेगकरः प्रससार गोष्मसमयोऽथ ॥ 24 ॥ रन्नुमना उद्याने तदाऽन्यदा मेदिनीपतिनन्दः । स्वच्छोज्ज्वलवेषधरः शशधरवत्प्रीतिदः पुंसाम् । / 25 / / मुक्ताकलापनिर्मलकलावलीमजलश्रियं कलयन् । पौरचकोरश्रेणीनयनानन्दोदयं तन्वन् ॥ 26 ॥ दीपसुधादीधितिवत्सौम्यगणाधिक्यबन्धुरतरश्रीः । शुभ्रा भ्रहर्म्यनगराम्बरान्तरान्निजंगाम वहिः ॥ 27 ॥ पश्यन् विस्मेरदृशा कृशानुबद्दीप्तिभृत पुरः कुतुकम् । प्रस्वेदमिश्रगात्रां वातावनमाश्रितां tanbom 1 ॥ 28 // Page #37 -------------------------------------------------------------------------- ________________ मनिमतीमिव देवीपूर्वीनटमागा शुभैः साम् । तरुणगणचिमहरिणीं ददरेमी गतिणी नगणीम ।1॥ युबजनचेतःपूषनप्रहारमधीमनङ्गममवनीम् । दृष्ट्या दृष्टया नामनिदृष्टामा गम जनिष्ट नप: / / 3 / / एगा पापा कथमपि यदि मद्रगमंनि रतिरिवोदाग । फाग भवति तदानीमनिन्दिता भागामग्री । / 31 / / किमुपवनैः किम् भवनः मयौवनः किं धनम्नथा स्वजनैः । यदि न मिति नगिनानी नयन दिनाजिन्व्री॥3॥ इति चिन्नयन स्वचित्तं मनभ इवानिदुमंदाक्रान्तः । शीतमयनगहनेवपि द्विगुणं मन्नारमाप नपः ॥ 33 ॥ वश्माजगाम कामादितस्ततः सत्वरं स पापमानाः । न मुह न यहिर्वापि हि स्वायते गगवामानाम् । / 8 / / पायप्रतिकामथ समाहय निकामकार्यपगम् । नरकाध्वदृतिकामित्र म महीमधवा भवाभिमुखः । / 5 / / शृणु मुखाणि मदुक्त वचनं न च निन्दनादियभनव्यम् । न हि गतिणी विना में मनोर्गन: कालिम्पयानि । / 3 / / विन्ध्यायशवनवीथीमिव म्नी मातीमिव भ्रमरः । चक्षुर्विकलो दृष्टि जनधरष्टि मिण्डीव । / 7 / / विद्वानिव सद्विद्यामनवद्यामात्मनः स्थिति माधुः । तद्वत्म्मानि तिप्रतिको नामनगरमा मे ॥8॥ तप्तं मदीयमय तद्विरहरीमभीमलापन । कुछ कंतवपाटवति तन्मयोगामृतामिक्तम् ॥ 31 ॥ आयमनायं वेदं पाप वाध्यशःप्रदं विश्वं । मैवं मनमि विचार्य कार्य कार्य न यिम्मायम् । / 4 / / इति वक्तरि भूमरि हृदि हृष्टाऽऽचष्ट माऽतिपापिष्ठा । न हि किश्चिदमाध्यं में कियदेमकृत्यमपतरम् ॥ 1 ॥ रम्मा दम्भारम्भादपि मे तव जायत मुणम्मा भोः। किं पुनरपा नारी तृणायते मन्पुरस्तृणम् । / 4 / / ॥ 15 // Page #38 -------------------------------------------------------------------------- ________________ उपदेश 118941 मन्त्रैरपि यन्त्रैरपि तन्त्रैरथ कार्मणैर्महाप्रगुणैः । स्ववशीकृत्य त्वरितं दासीमिव ते करिप्येऽहम् ॥43॥ नरपमि दृषत्कठोरं स्ववचनरचनाम्बुना विभिद्याहम् । कुर्वे द्विधा मुधा तद्बलमबलायाः कियन्मात्रम् ॥ 144 ॥ इत्याख्यायादायालङ्कारस्फारहारवस्तूनि । रोहिण्यागारमसावुपेत्य सविकारमिदमूचे ॥45॥ रूपं प्रतिरूपं लावण्यमगण्यमङ्गमतिचङ्गम् । रम्भागर्वारम्भापहारि सौन्दर्यमनिवार्यम् ॥ 46 ॥ दयिते गतेऽन्यदेशं क्लेशं विरहोद्भवं कथं सहसे । सद्भोगयोगशून्यं नृजन्म वन्ध्याङ्गजप्रायम् ॥47 ॥ लोभाभिभूतचितो वित्तोपार्जनकृते वणिग्लोकः । बम्भ्रयते पृथिव्यां न तद्गृहिण्यः सुखिन्यः स्युः ॥4॥ वर्णिन्यः खलु वर्ष्याः पुण्यातिशयादवाप्ततारुण्याः । अभिलषितरमणरमणाद्याः सुखमिह भुजते स्वैरम् ॥ 49 ॥ भवतोमतिरूपवतीमिच्छति भूमिपतिः सुदति नन्दः । सर्वा अवरोधवधूरथधूय समृद्धलावण्याः ॥ 50 ॥ किमिदं विफलीकुरुषे सखे सखेदेन जीवितव्येन । निजरूपयौवनश्रियमपास्य कान्तं मनः कान्तम् ॥51 ॥ धन्याऽसि त्वं तरुणीवर्गे स्वर्गेऽपि यादृशी नान्या । यद्रूपगुणावर्जितचेता नेता भुत्रः समभूत् ॥52 ॥ रूपं यस्य न तादृग् न दोबलं वैभवं न चाप्यतुलम् । न हि भोगयोगसंपन्न महत्त्वं किमपि न च सत्यम् ॥13॥ कृपणेन तेन किमहो वणिजा गुणजातमुक्तदुर्मतिना । दूरस्थितेन तेन हि कः प्रतिबन्धस्तवेदानीम् ॥14॥ इत्यादिकिंवदन्तीमिह निगदन्ती ह्यतीव निह्रीण्का। निर्भीकाऽलङ्काराद्य वस्तु समार्पयत्तस्यै ॥ 55 ॥ न हि कश्चिदपि विपश्चित्कम मुक्त्वाम्रफलमुदारमलम् । कटुनिम्बफलास्वादनलालसतामत्र खलु भजते । / 56 / / समतिक । / 16 / / Page #39 -------------------------------------------------------------------------- ________________ // 17 // त्वत्सौभाग्यमलङ्गुरमासीदाबि बभूव तत्सुभगे । कुसुमशरः खलु तुष्ट पुष्टः प्राकपुष्य संभारः ॥ 57 / / यत्वां मुक्तालतिकामिव कतुं कण्ठकन्दले नृपतिः । निर्मलतरोज्ज्वलगुणामभिवाच्छति यच्छति सुवस्तु । / 58 ॥ निजहस्ते कुरु तूर्ण प्रसद्य सद्यः प्रशस्तवस्तूनि । यानीह न हि सुलम्भान्यसीमसुकृतर्विना भुबने 1.59 ॥ इति तत्समुदितवाचं वाचंयमिनीव सद्गुरोः श्रुत्वा । तत्त्वावबोधचतुरा व्यचिन्तयच्चेतसि स्पष्टम । / 60 / / मुग्धायन्ते विबुधा रायन्ते च तेऽपि राजानः । शिष्टा दुष्टायन्ते हहा महामोहदुर्ललितम् । / 61 / / स्वाधीनः क्षितिभर्ता कर्ता न्यायानयाध्वनारपि हि । पातकिनी पुनरेषा कुशीलतादत्तसाहाय्या ॥ 62 / / / स्वयमन्यायासक्ता मामाघ पातयात पातकाम्भोधौ । धिग्धिग्जीवितमस्याः प्रभूतपापप्रमादिन्याः । / 63 / / क्षितिपतिरयं तु तावत्तद्वशत्तिष्णुरखिलपूर्लोकः । प्रभविष्णुर्न हि तं प्रति कश्चिन्न हि चलति बलमत्र । / 64 / / दद्धि रः करी किल कर्ण ध्रियते न केनचित्वबचियद्वत् । तद्वत्कोऽपि न शक्तः कुपथा नृपति निवत्तयितुम् । / 65 / / जलधिर्यदि मर्यादालापी कापी प्रभुयंदा भृत्ये 1 यदि हिमरश्मिस्तीवस्तत्कः शरणं शरण्यानाम् । / 66 / / एष पुनः प्रभुरस्याः पुर: स्फुरच्चारुरूपदार्वीर्यः । मत्पति रतिदूरस्थः पुनरहमेकाकिनी सदने । / 67 / / कस्याने पूत्क्रियते यथा तथा शीलमुज्ज्वलं ध्रियते । प्राणान्तेऽपि न धीराः स्वशीलमालिन्यमुपयान्ति । / 68 / / क्रियते कश्चिदुपायः स्वकीयसंशुद्धशीलरक्षार्थम् । वद्धितमपि हि क्षेत्र व्यर्थ रक्षापरित्यक्तम् ॥ 69 / / रूपथिया किमनया ययापि गतयाऽक्षिगोचरीभावम् । प्रतिपद्यते शरीरी क्षणेन खलु शीलशथिल्यम् । / 70 / / 17 ॥ Page #40 -------------------------------------------------------------------------- ________________ उपदेश सप्त निका ॥ 18 ॥ IAN योषिजाति तिप्रशंसनीया जनेऽपि महनीया । यदि सापि न शीलवती तदेकतः काञ्जिकं क्वथितम् । / 71 ॥ इति निश्चित्य निजात्मनि तयान्यकान्तप्रसङ्गभीरुतया । ईषद्विहस्य madhuraiAhAraiAhatA dUtI / / 72 / / yadi मामिच्छति भूपतिरथ यच्छात चारुचारूवस्तूनि । तत् किमह कथनमास्ते बैद्यादिष्टं तथाऽभीष्टम् । / 73 / / तदधीनरुपयौवनलावण्याहं सखेऽस्मि सहिम् । परमेकमस्ति गुप्तं तत्संशृणु सावधानतया । / 74 / / लोके लज्जाकारिणि मर्यादासद्गणापहारिणि च । कर्मणि विधीयमानेऽमुष्मिन् विश्वोपहास: स्यात् । / 75 / / स्ट्रिद्रान्वेषी द्वेषी प्रायः सर्वेऽपि सत्ववर्गोऽयम् । तस्माद्दोषासमये प्रसरति पूरे तमिस्रस्य । / 76 / / स्ताकपरीवारभृता भूमिभृता मद्गृहे समेतव्यम् । येन फलेग्रहिरेतम्मनारथः सपदि जायेत । / 77 / / इत्यादिमधुरवाण्या प्राण्यानन्दप्रदानकोविदया । कृत्वा प्रीतां दूतीं जगृहे तद्भपतिप्रहितम् । / 78 / / गत्वा प्रसन्नवदना सदनात्तस्याः ससंभ्रमा सापि । चक्रे शक्रेण समं सानन्द नन्दभूपालम् ॥ 72 / / तद्वदनामृत चषकाद्रोहिण्युक्तानि तानि वचनानि । अमृतानीव निपीयोललास हृदये महीमघवा । / 80 / / भुङ्क्ते न चापि शेने कुरुते न हि रसिकगोष्ठिमिष्टेन । तुष्टेन चेतसा तामेवंका संस्मरम्नास्ते ॥ 81 / / तद्रमणलालसात्मा वासरमपि वर्षसन्निभं मनुते । तनुते रवितापादप्यधिक तापं हि विरहाऽस्याः । / 82 ॥ दुरिततमःश्यामायां श्यामायामथ निकामकामाय m । श्यामायामनुरागी भागी दुर्वृत्तजातस्य । / 83 / / शृङ्गाररसनिमग्नः शृङ्गारमुदारमात्मनः कृत्वा । विरलीकृतनिजपरिधिर्वसुधाधीशः कृपाणकरः । 84 ॥ ॥ 18 ॥ Page #41 -------------------------------------------------------------------------- ________________ / / 19 / चेट्यादिष्टाभीष्टाध्वना मनाक् परभवादभीरुमनाः । सह सचिवेन जगाम प्रमना भवनं स रोहिण्याः । / 85 / / यद्योगिहृदयवत्किल विलसद्बोधप्रदीपपरिकलितम् । श्रीललितं सागरचद्दृष्ट्वा दृष्ट्या मुदं द । / 86 / / रुचिरोरुचित्रशालं लसत्प्रवालं प्रशस्तवनमालम् । विलसत्सारसहंसं यद्गिरिकुलवद्विभाति सुविशालम् । / 87 / / तत्कालस्थित दासीवगैरभ्युक्षणं विभोः प्रददे । विष्टरमुपविष्टोऽसौ रविरिव पूर्वाचलं सहसा । / 88 / / तत्रस्थ : शतमन्युर्यथा तथा रूपयौवनं स्वीयम् । धन्यं मन्वानाऽसौ श्रिया दिदीपेऽधिकत्वेन । / 89 / / रूपेण जिताप्सरसं लेआचनयुगलेन रोहिणीरमणीम् । पश्यन् भूयो भूयोऽप्यमृतास्वादाधिकं मेने । / 90 / / विविधैर्मधुराला श्वेतः प्रीतिप्रदैर्नरेन्द्रस्य । सा रखयितुं लग्ना मना मनोज्ञाकृति दधती । / 91 ॥ सज्जनहृदय विशालं स्थालमिलावासवाग्रतः प्रददौ । मधुरैः फलं रसालैः प्रपूरितं स्फुरदुरुज्योतिः । / 92 / / अथ तदास्यः प्राज्ञाः स्वामिन्यादेशसाधनानलसाः । अनिन्यिरे प्रशस्तानतिसरसान् रसवतीभेदान् । / 93 / / क्षुद्वेदापान्मादकमादका दिपक्वान्नः । वरशालिदालिनानाव्यञ्जनभेदैरतिप्रचुरैः । / 94 / भोजितवती सती सा स्वकीयहम्तेन भक्तियुक्तिभरैः । आज्यैः प्राज्यैरशनैः खाद्यः स्वाद्य रतिस्वाद्यः । / 95 / / अथ सा सुशिक्षिताभिः सखीभिरत्यन्तदिव्य वस्त्रदलैः । श्वेतैः पीतैररुणैः कृष्णनीलमंहारम्यैः । / 96 / / पिहिताननानि निर्मलशुचिशीतलपानकास्पदानि मुदा । आनाय्य पुरो नृपतेरढोकयष्टिमाहकृते । / 97 / / प्रेक्ष्य पयःपात्राणि श्रद्धामधिकाधिकामसो दधे । पानकविषये विषयेच्छया विहस्तः क्षितेः प्रणयी । / 98 ॥ / / 19 / Page #42 -------------------------------------------------------------------------- ________________ पदेश सप्ततिका 20 ॥ नवनववसनाच्छादनरम्याम्भःपानमाचरन्नृपतिः सर्वत्राप्येकरसं पयसः समवाप पापमनाः ॥ 99 / / तस्माद्विस्मितचेता नेता पृथ्व्याः पृथनसत्तृष्णः । तामित्याह सुधारसहग्गिरा रञ्जयन् हृदयम् । / 100 ॥ नानाविधः पिधानः स्थानः किम् भिद्यते रसः सुभगे । सर्वत्राप्येकरसं पयः प्रतीतं मया नान्यत् । / 101 ॥ भवदुक्तमिदं सत्यं जानन्नपि देव नैव जानीषे । आलोचय तत्त्वधिया सुधियामग्रेसर माप । / 102 / / यदि न भवति रसभेदः स्थानविविधः पिधानकैश्चापि । तस्किमहा तव नवनवरमणीरूपे मना रमते ॥ 103 / / राजन स्वयमेव भवान् विद्वान किमपीह तदपि ते वच्मि । वेषविशेषैर्वपुषः प्रविभासन्ते खियः प्रशस्यतराः । / 104 / / वैषयिकरसस्यापि स्फुरति कथञ्चिद्विभिन्नता किमहो । प्रायः शरीरभाजा परमेतन्माहविस्फुरितम् । / 105 / / / सर्वा अप्येकरसा बशाः सुरूपास्तथाप्यतिविरुपाः । नप निविचारता ते न चारुतामञ्चति नितान्तम् । / 106 ॥ सर्वेऽपि मोहवशगाः सत्त्वास्त-त्त्वावबोधमुग्धधियः । विषयव्याकुलिततया शुभाशुभं नो विदन्त्यते ॥ 107 / / नवनवरूपाः सुन्दरवेषास्तोषावहा जने योषाः । बहिराडम्बर एष सर्वोऽपि मतिभ्रमं कुरुते । / 108 / / जलधिजलस्य पर्न वेन्धनैरपि घनर्यथा वह्निः । न हि तद्वत्कामसुखै रसुभाजस्तृप्तिमुपयान्ति । / 109 / / को न हि मुह्यति जन्तुस्ताहण्ये रूपसंपदाकीर्णे । ऐश्वर्येऽप्यतिवर्य विषयेष्वतिसरसरूपेषु । / 110 ॥ दुर्बलबलिनामवनात्त्वमेव जनकोपमोऽसि जगतीश । स्वयमेवान्यायपथे प्रवर्त्तसे यदि हृदज्ञानात् । / 111 / / अङ्गारास्तुहिनकरायदा कदाचित्तमोभराश्च रवेः । अमृताद्यदि विषलहरी तत्कः शरणं शरण्यानाम ॥ 11 ॥ ॥ 20 // Page #43 -------------------------------------------------------------------------- ________________ // 21 // सुखमसुखरूपमेव हि विषयजमिह तत्त्वतो विमृस्स्त्त्म्हो। काचः किमु दक्षधियां वेडूर्यमति सतां तनुते । / 11 / / ये परवनिताविरता निरताः सन्न्यायवर्त्मनि प्राज्ञाः । ते वर्ष्याः कृतपुण्या नैपुण्या जगति विख्याताः । / 114 ॥ इत्यादियुक्तियुक्तामुक्तामनया निशम्य मुग्धगिरम् । मोहमहाविषलहरीसंहृतिपीयूषरसकुल्याम् । / 115 / / भूमिपतिः पदकमले लग्नः किल भङ्गवत्सरङ्गमनाः । उद्घटितविवेकोज्ज्वलचक्षुस्तामेवमाचष्ट ॥ 116॥ त्वं मम जननी जनकः स्वसा त्वमेवासि देवताऽपि गुर. / पुस्योपकारकगि पापनिवारिण नमस्तुभ्यम् ॥ 117 ॥ प्रायश्चपलाचपलाः खियो वयोरूपसंपदोपेताः । दृश्यन्तेऽत्र जगत्यां तासु सुशीलाः पुनविरलाः । / 118 ॥ अबला हबलाजातिः सा जज्ञे बलवती सतीव्रततः । गुणवत्याऽत्र भवत्या अत्रभवत्या भुव: पीठे । / 119 मकरध्वजतस्करतः शीलोज्ज्वलरत्नरक्षिकः भवती । सुन्दर शूरद्रतवति नाम्नाऽस्यबला परं न कृत्येन । / 10 / / त्वन्मतिविलसितममलं यदहं नरकान्धकपमध्येऽस्मिन् । प्रपतनपि सदयतया समुद्धृतः साम्प्रतं सुननु । / 12 / / इटाः कस्य न भोगाः कस्यानिष्टास्तथा वियोगाः स्युः । एकाऽसि त्वं साध्वी परमेका न त्वदन्या ज्ञा । 12 ॥ इत्यास्तिद्गुणरतुतिकृत्या सत्यापयनिजां रसनाम् । धामाजगाम राजा मानसमिव राजहंसः स्वम् । / 12 / / अमितैर्वाणिज्यशतैः प्रचुरतरं द्रविणमर्जयित्वाऽथो । कतिपय दिवसः श्रेष्ठी धनावहः प्राप निजसदनम् ॥ 124 / / प्रेक्ष्य प्रसन्नवदनामनुरागवतीमतीव निजकान्ते । चन्द्रकलामिव जलधिहर्षोत्कर्ष बभार भृशम् । / 125 / / श्रुत्वा कदाचिदास्याद्दास्याः स्वागारमागतं नृपतिम् । रोहिण्युज्ज्वलशीले मालिन्याशङ्कया व्यथितः । / 126 ॥ आ ॥21 ॥ Page #44 -------------------------------------------------------------------------- ________________ उपदेश ॥ 22 / / स्वीजातिः खलु चटुला पावनादपि सा यदा सुरूपवती । अक्षतशीला सा कथमुद्धरति क्षितिपतेः पुरतः ॥ 12 ॥ गहमागते नरेन्द्र कथमुज्ज्वलशीलता गृहिण्याः स्यात् । मार्जारे तोरस्थे न हि दुग्धस्थालिकाऽच्छुमा । / 128 / / सुत्पीडितस्य पुरतः सरसा रसवत्यहो कथं तिष्ठेत् । न हि कुसुमिता लताऽपि हि विमुत्पते ष्टपदेनापि । / 12 / / न हि कामी कामिन्या एकाकिन्याः शशीव यामिन्याः । सङ्गतिमेत्य दुगत्मा स शीललोपं विना स्थाना ॥ 130 / / इत्याद्यनल्पमानसकुविकल्पोल्लोलमालयाऽऽकुलितम् । आत्मानमुदधिकल्पं चकार रजनीक्षणे श्रेष्ठी । / 11 / / तम्याः शीलकलङ्घाशङ्कापङ्कापहारमिव कर्तुम् । कुर्वन् शीतलभाव तदङ्गसंतापविनिवृत्त्यै । / 132 / तं तर्जयन्निवोजितरावरतोवघोरतरः । अय भापयन्निवा नडिद्झ बत्कारकृत्खड्गात् । / 133 / / तावदतकित एवाकस्माद्विस्मापयन जगल्लोकम् । आगात्पयोदसमयः शमयन् वनवहिदावभरम् । / 134 ॥ शोलोज्ज्वलतरतेजःपुख्ने सर्वत्र विस्तृते सत्याः । चन्द्राकयोः प्रभाया: प्राधान्यं किमिह तआहे । 135 / / यावत्सप्तादिनी घनवृष्टिः स्पष्टाऽत्र समजनिष्ट भुवि । सर्व कृतमेकार्णवमुवीवलयं पयःपूरैः । / 136 / / तस्माम्मन्दाकिन्या: प्रससार पयोभरः क्षणेनैव । स्थूलानतिदृढमूलान् वृक्षानुन्मूलयामास । / 137 / / प्लाध्यन्ते स्म ग्रामा आरामाश्चापि सफलपुष्पभरा: / प्रसते पयःप्रवाहे मनुरतिदुरवगाहतरे ॥ 138 ॥ नगरं पूर्ण तूर्णं बहिरायातः शतर्ननारीणाम् । नगरद्वाराणि नृपस्तदा रुरोधोद्धरकपांटः ॥ 139 / / प्रलयानिलोच्छलजलपूररतिदुस्तरोरुकल्लोलेः । प्रसरणशीलरासीत् पुरमखिलं कलकलाकीर्णम् ॥140 / / Page #45 -------------------------------------------------------------------------- ________________ // 23 // हा देव देव जीवनपरं हि यज्जीवसंहतेरभवत् । तजीवनमपि जीवान्तकृत्कथं निर्ममे विधिना ॥ / 141 / / किमु कुर्मः क्व नु यामस्त्रस्ताः कस्याश्रयाम इह शरणम् । मरणं तोरायातं ननाश खलु जीवितव्याशा ॥ 142 ॥ इति जनशतवदनोद्गत दीनश्वाकर्णनात्मकरुणात्मा । दुर्गोपरि झटिति महीशिता सतावञ्चटित्वाख्यत् ॥ 1143 ॥ अहह कथं पुरमेतत्सकल सलिल रेल विसर्पद्भिः । मम पश्यत एव जवात्संहियते हा कथं क्रियते ॥ 144 ॥ स हि कश्चिदस्ति जगति ज्ञाता ख्याताभिधः सुधीरमनाः । यो जगदेतद्रक्षति निःशरणं हीनदीनमुखम् । / 145 / / तावद्गगनेआपरि गीदेबी क्लीवीभवत्यवनिनाथे । आविर्बभूव लोकान्निः शोकान् कुर्वती महती । / 146 / / रोहियन्ति सतीव्रतमादधती गुणवतीतरा सुदती । तामाह्वय बहुमानादसमानां भूपते त्वरितम् । / 147 / / सा स्वयमेव करिष्यति सुखं हरिष्यत्युपप्लवं सकलम् । किं बहुभिर्भणितः स्यान्मन्त्रयत्वैस्तथा तत्त्रः ॥ 148 ॥ इत्याकर्ण्य तदीयामुदारवाचं शुचं परित्यज्य । रोहिण्युत्तमसाध्वीमाहूय महादरेणैताम् ॥ 149 ॥ आचख्यौ क्षितिभर्त्ता स्मर्त्ता तच्छीलसंपदः सपदि । सत्यसतीव्रतधारिणि कारिणि पुण्यस्य कुरु शान्तिम् । / 150 / / रक्ष महासति लोकं शोकं समुपागतं मरणभीत्या । सत्याः किमसाध्यं किल जनतायास्त्वमसि जननीव । / 151 / / कापि प्रयाति तरसा किमु दिनपतिदीप्तिमन्तरेण तमः । चित्रकवल्लों हि विना न चक्षुरुदुघटति चावस्य । 152 ॥ त्वामन्तरेण रोहिणि सुकृतारोहिणि हरिष्यथश्रेण्याः । कः स्याज्जगतस्त्राणं पतितस्योपद्रवाम्भोधी ॥ / 153 / / इत्युक्ते सा दिव्यं नव्यं सुचि सित्रयमाशु परिषाय । प्रध्याय नमस्कारं सारं श्रुतरत्नकाशस्य । / 154 / / 1: Page #46 -------------------------------------------------------------------------- ________________ स उपदेश- तदनु शुचिशीललीलावती प्रतीतार्हताहंतरधर्मा । दुर्गारूढा प्रौढामिति वाणीमाह साहसिनी । / 155 ॥ यद्यास्ते मम शीलं निश्चलमकलङ्कमद्य यावदहो । चेतःकायवचत्रिकशुद्धघा सम्यक्तयाऽऽराद्धम् । / 156 / / गगनोत्तुङ्गतरङ्गे गङ्गे सङ्गेन दलितकालुष्ये । स्वाम्भःपूरप्रसरं संहर दरमपहर नगर्याः । / 157 / / इत्याख्याय सती सा करकमलेनारपसज्जलं रबार : बागल्सकलं अलिलं ननाश पवनादिवाभ्रभरः ॥ 158 / / ॥ 24 // विषमिव जागुलविद्याऽतिशयात्सूर्यादयादिवोस्तमः । तत्करसंस्पर्शवशाज्जग्मुः सर्वाणि वारीणि ॥ 159 ॥ शीलद्रुमरोहिण्या: पुरीजनानन्दचन्द्र रोहिण्याः । गुणवर्णनमुखरत्वं बभाज सोऽपि पूर्लोकः । / 160 / / कृतपण्या मैपण्यातिशयात्किम् भारतीयमवतीर्णा । मतिमती कल्पलता स्त्रीजातो किमृदयं प्राप्ता ॥ 161 / / नास्याश्चरणनमस्या कस्याघमगाधमाशु नाशयति । सद्गुणणितिरमुष्याः सौस्याय न कस्य जायेत । / 162 / / जय जय महासतीव्रतधारिणि दुःखौधवारिणि जनानाम् । परमप्रमोदकारिणि निस्तारिणि नगरलेओकस्य । / 163 / / तव शोलरत्नममलं समलङ्करणं समस्तवनितानाम् । यन्निर्दूषणभूषणवशतःसन्मान्यताऽत्र भवेत् ॥ 164 / / For किं कीत्यते भवत्याः सत्याः सत्यार्जवप्रगुणमत्याः । प्रससार विश्वविश्वे सौरभ्यं यद्यशोराशेः । / 165 / / / स्त्रीजातिरत्नतुल्या कुल्या करूणासुधारसण्याः । साध्वाचारवतीयं जयति जगत्युत्तमा साध्वी । / 166 / / इति जनशतकृत गुणवत(ण)नमात्मीयमात्मकर्णाभ्याम् । शृण्वानाऽपि न गर्व स्वमनसि धत्ते मनागपि सा । / 167 / / सन्मानिता नपतिना नानाविधरत्नकाञ्चनार्पणातः । त्वमसि स्वसाऽस्मदीयाऽतः परमित्युक्तिमुक्तवता ॥ 168 / / ॥24 Page #47 -------------------------------------------------------------------------- ________________ // 25 // 1 शीलकलङ्काशङ्कापट्टालेपेन यो हि म्लिन्म्नाः। आसीदविदिततत्त्वः सोऽपि श्रेष्ठी भृशं मुमुदे । / 169 / / धन्योऽहमस्मि यस्येदृशी कृशीभूतशीलकालुष्या । निर्मायाऽजनि जाया सचछायातुलितवनवीथी । / 170 / / सर्वसामबलानाममला ति वदनपङ्कजं विदधे । इति पुरपरिजनयोषिन्निवहैरुत्कीयमानगुणा । / 171 / / समाजगाम सुदती मनस्यमन्दं प्रमोदमादधती । ददती दानममानं सन्मानं धार्मिकेष्वददात् । / 172 / / कृत्वाऽग्रतः सती तामवनीपतिरुत्सव वर्बहुभिः । चैत्यनमस्यामकरोजिनधर्माद्भाविनीं विधिना ॥ 173 / / सम्यक्त्वशीलनिश्चलचेता नेता नृणामभूनितराम् । तच्छीलमहामहिमाप्रारभारमपारमालोक्य । / 174 / / तामभिवन्द्यावद्यापनोदिनीं मोदिनीं परिजनस्य । भूमिपतिनिजसदनं संप्राप विपापहृष्टमनाः । / 175 / / श्रेष्ठिधनावहमुख्या दक्षाः पौराः सुशीलमाहात्म्यम् । परिभाव्य भेजिरे खलु परबनितारमणमति विरतिम् ॥ 176 / / रोहिण्युज्ज्वलशीलप्रतिपालनलालसाऽलसा दुरिते । देवगुरुधर्मरक्ता तथा विरक्ता भवात्सुखं तस्थौ । / 177 / / सा प्रतिपाल्य निजायुः प्रनिपूर्ण शुदधर्ममाराध्य । आराधनां विधाय च सम्यग्बुद्धधा मन:शुद्धया ॥ 178 ॥ प्रान्ते विहितानशना व्यसनाप्तावप्यनातमिथ्यात्वा । त्रिदिवपदवीमवापद्व्यापद्ध्याप्त्या विनिर्मक्ता । / 179 / / / भक्त्वा भोगान् विविधान् वैबुधभवसंभवानजातीयान् । नैःश्रेयसी गतिमपि प्राप्स्यति शीलानुभावेन । / 180 / / शीलप्रभावेन यशः समुज्ज्वलं, शीलप्रभावाज्ज्वलनं जलं भवेत् स्थली भवेद्भरिपयाः पयोनिधिस्तत्कि न यच्छीलगुणेन जायते । / 181 ॥ . ॥ 25 Page #48 -------------------------------------------------------------------------- ________________ उपदेश सम्मति ॥ 26 ॥ यत्सौभाग्यमभङ्गुरं गुरुतरं यक्षोज्ज्वल सद्यशः, शौर्यं यद्भुजयोरजेयमतुल वीर्य यदार्थोचितम् । / उग्रव्याघ्रमहीरमामयभियो पधान्ति दूर जवाज्जीवानामवशं समेत्यपि वशं तच्छीललीलायितम् ॥ 182 / / इत्याकर्ण्य सकर्णवर्ण्यमतुलं शोलस्य सेवाफल, रोहिण्या रमणीशिरस्सु विलसच्चूडामणेमिणः । कुर्वोध्वं शुचिशीलनिर्मलगूणालङ्काररक्षाविधी, यूयं यत्नमतीव देवमनुजश्रेय थियः स्युर्यतः ॥ 183 / / ॥ इति शोलपालनोपरि रोहिणीदष्टान्त: ॥ अथ द्वितीयगाथायास्तृतीयपदं व्याख्यायते-"न दिजाए कस्स वि कूड आलं" इति, पूर्वमुक्तं सर्वकाल' शील पात्मते, शीलवान् भूत्वा यदि कस्यापि कूटं कलङ्घन दत्ते तहि युक्तमेवैतत् । शीलवतः शोभाधिका स्यात्मितहितभाषकत्वेनेति हेतान दीयते कस्याप्यासद्भूतः कलङ्कः । अत्रार्थे वृक्षायाः कथा कश्याते ॥ वृद्धा कथा । / शालन्ते शालयो यत्र ज्योष्टमासेऽपि शाइवलाः । शालिग्रामोऽभिरामेआऽस्ति श्रेष्ठी तत्रास्ति सुन्दरः । / 1 ॥ दीनानाथजनानेष पालयन्नतिवत्सलः । कृपापात्रमभूबाढमतिथिप्रियकारकः । / 2 / / नर्तकीव ननस्यि कीत्तिविश्वान्तराङ्गणे परोपकारिणां RNAM कः इलाघां कुरुते न हि । / 3 / / | सत्कोत्तिद्वेषिणी मुग्धा वृद्धका ग्रामवासिनी । तं निन्दति सदाकालमालदानपरायणा ॥ 4 ॥ विदेश्यानेष पापात्मा विश्वासापनमानसान् । निपात्य धनलाभार्थ गन्तिः शिपति ध्रुवम् ॥ 5 ॥ / 126 Page #49 -------------------------------------------------------------------------- ________________ / / 27 // मायावी मधुरालापी पापी वञ्चकमुरुपकः । प्रातः को नाम गल्लीतेऽमुष्य वृद्धत्यभाषत । / 6 / / अयस्कुशी चोरयित्वा सूचीमेष प्रयच्छति । धर्मिताऽस्यास्ति विज्ञाता किमतः परमुच्यते ॥ 7 / / अन्यदा कोऽपि निश्यागात् पथिकः क्षुधयातुरः । तन्नाम पुच्छल्लो केभ्यस्तृष्णालु जनाशया । / 8 / / तदा च तद्गृहे किश्चिद्भोज्यं नोद्धरितं खलु । स दानव्यसनी बाढमतप्यत निजे हृदि ॥ 9 ॥ ततः कस्याश्चिदाभीर्याः सदनात्तक्रमानयत् । सघष्टिकं याचनकं भोजयामास सादरम् ॥ 10 ॥ स ममार क्षणादेव देवसूत्रमनीदृशम् । प्रतिकूले विधौ पुंसां हितमप्यहितायते । / 11 ॥ आभीरिकाशीर्षगाथां तकोषायां यतोऽपतत् । व्योमाध्वयातृशकुनिकामुखाहिमुखाद्विषम् । / 12 / / प्रातर्जहर्ष जरनी दृष्ट्वा कापंटिक मृतम् । दृष्टं दातुश्चरित्रं भो दुराचारोऽयमीदृशः । / 13 / / लोभाभिभूतचित्तेन हहाऽनेन निपातितः । लात्वा ग्रन्धिधनं कटाद्वराकः कोऽपि याचकः । / 14 / / इत्थं पत्कुर्वती वृद्धा मौखर्गेण पुरान्तरे । कूटमारोपयामास कल वं दानदातरि ॥ 15 / / मदृष्टमश्रुतं कर्म गर्मणाऽपि हि कस्यचित् । न हि प्रकाशयेद्विद्वानसद्वक्तं तु नोचितम् ॥ 16 ॥ असद्भतं वदेद्यस्तु दोष दोषकदृड्नरः । स हि तद्दोपभागी स्यात् परत्रात्राप्यसंशयम् ॥ 17 ॥ भय कापंटिकी हत्या भ्रमन्ती चिन्तयत्यसौ । कस्याहं संस्पृशाम्यङ्गं सङ्गं कस्य भजेऽधुना । / 18 / / दाता तावद्विशुद्धात्मा सर्पोऽज्ञः पारवश्य भाक् । सशिनी शकुनिकाऽऽभीरी मूर्वात्मिका तथा । / 19 ॥ करक Page #50 -------------------------------------------------------------------------- ________________ उपदेश सप्तनिक ॥ 28 ॥ तस्मात्कोऽद्य मया ग्राह्य एवं संचिन्त्य चेतसि । वृद्धामेवाश्रयद्धत्या परावर्णपराननाम् । / 20 / / सरक्षणादेव सा जज्ञे मषीपुञ्जमलीमसा । हत्यापातकपङ्केन लिप्ताङ्गीव व्यलक्ष्यत ॥ 21 ॥ कुष्टदुष्टामयाङ्गिई बीभत्सा कुब्जिकाऽजनि । देवानुभावात्तत्कालं धिङमषादोषरोपणम् । / 22 / / ईदृग्विधामिमां वीक्ष्य विलक्षवदनश्रियम् । लोकः पातकिनी प्रोचे निनिन्द च मुहुर्मुहुः ॥ 23 / / कलङ्कदानमोक्षफलमालोक्य पूर्जनः । प्रायोऽभवत् परावर्णवादोल्लापपराङ्मुखः ॥ 24 ॥ इत्थं पौराणिकी स्ला कसामपितयामिमाम् । कलङ्कदानेऽनौत्सुक्यं कुर्यादार्य जनोचितम् ॥ 25 / / ॥ इति कलङ्कवाने डोलत्करिकाकथा ॥ एवं कूटकल मददान: प्राणी पक्षिवद्भवदुःखजाल छिन्द्यादिति समग्रकाव्यस्यार्थः सथितः सोदाहरणः । / पयासियव्वं न परस्स छिई, कम्म करिज्जा न कया वि रुई । मित्तण तुल्लं च गणिज्ज खुदं, जेणं भविज्जा तुह जीव भदं ॥ 3 ॥ भ्याख्या-पूर्वकाव्यतार्तीयिकपदे कलङ्कदानं सर्वथा निषिद्धं, तदनु परच्छिद्रान्वेषणमप्यसङ्गतमेव, यः कश्चित् परस्मिन् कलङ्क नारोपयिष्यति स परच्छिद्रान्वेष्यपि न स्यात् । अत्रार्थेऽग्रेतनकाव्यव्याख्यामाह-"पयासियध्वं" इति प्रकाशयितव्यं परस्यात्मव्यतिरिक्तस्य च्छिद्रं दोषोद्घट्टनं, विशेषतस्तु गुरोधर्मदातुर्दुरीकृतभद्राणि च्छिद्राणि न निभा. सनीयानि. यतः श्रीवशवकालिके प्रोक्त--"एवं तु अगुणप्पेही गुणाणं च विव्ज्जो। तारिसो मरणते वि नाराहेड ॥ 28 ॥ Page #51 -------------------------------------------------------------------------- ________________ // 29 // संवरं ॥1॥ बहु सुणे "ते हि दोषान् स तु दुःखभागी क्षुद्रं दुष्टमपि मित्रेण तुल्यं दत्तकथा कथ्यते- कोहं बहु अच्छोहि पिच्छ । न य दिठं सुयं सवं भिक्खु अषखाउमरिहै ॥2॥ " तथा एवं मत्वा गुरोर्गुणा एव ग्राह्या न तु दोषाः । अथ यः कश्विन्मातृमुखो दुर्मुखो भाषते स्यात् अनार्यः सङ्गमस्यविरशिष्यदत्तवदिति । तथा कर्म रौद्रं न कुर्यात् । गणयेत् । एवं कुर्वतस्तव रे जीव भद्रं भवेत् इति तात्पर्यार्थः । अथ च्छिद्रान्वेषणे तथा ॥ अथ दत्तकथा ॥ कोल्लयरम्मिं य नयरे नयरेहारंजिया खिलजणम्मि । आसी संगमथेरायरिया बहुसाहुपरियरिया ॥1॥ सुबहुसुया य उज्जयविहारिणो धारिणो गणिगुणाणं । पायबलविप्पहोणा एगट्टाणे निवासिल्ला ॥2॥ संपते दुर्भिक्खे दुक्खेणाऊरियम्मि लोयम्मि । अन्नदेसेसु तेहि विसजिया साहुणो नियया ॥3 ॥ नवभागे काऊणं तं वेत्तं अपणाय विहरति । थंडिलपराविति अपमत्ता ते पकुव्वंति ॥ 4 ॥ पुरदेवया य तेसि गुणे हैं आवजिया कुणै भत्ति । तेसि सीसो दत्तो विहरिता सुचिरमाथाओ ॥5॥ परसामि कहूं वट्टेति सूरिणो सुहिय असुहिया वावि । पुव्विल्ले चेव उवस्तयम्मि दिट्ठा सुट्टे ॥6॥ निनिवासी एए उवस्थए तेसि नो पविठ्ठो सो । आसन्नतणकुडीरे ठिओ गुरु नमिय मायाए ॥7॥ जाणित भिक्खवेलं पत्तं गहिरं गुरूण पुट्ठीए । लग्गो य अवन्नाए पश्नापविहीणचित्तो सो ॥ 8 ॥ ॥ 29 Page #52 -------------------------------------------------------------------------- ________________ उपदेश । / 30 / विहरति ते निसंगा नीउच्चकुलाई कालदोसेण । पाविति अंतपंताई स संकिलस्सैनियमणम्मि ॥ 9 ॥ नहु सुठु सङगेहाई दंसेई एस सदसहाविद्धो । खरदुट्टत्तणओ सो विन्नाओ संगमगुरूहि ॥10। तत्तिरखत्थं गुरु पविट्टो धणढगेहम्मि । रेवैदोसग्गहिओ तदंगओ रोयै सया वि । / 113 संजाया छम्मासा ईसि न सहै सिस समाहि सो मा स्यसित्ति भणिता चप्पुडिया वाइया गुरुणा । / 12 / / तव्वयणायन्त्रणओ तक्कालं रेवई सुरी न्त्त्त्था। सो रहिओ रोयंतो तुट्टो जणओ य सुयरं ॥ 13 ॥ पडिलाभिया य गुरुणो मोयगमाईहि गुरुयभत्तीए । सरसाहारं दाउं विसजिओ सो विचितेइ ॥ 114 ॥ दावियमे तु कुलं विरस्स एएण मे सयं भमै । सिरिमंघरेस सव्वं संप तत्थ एयस्स ॥ 15 / / एयं त्रिसमाणो उवस्तयं सूरिसंतियं न गओ आयरिया सुइरं हिंडिऊण समुवागया वसहि ॥ 16 ॥ अंत पंतमसित्ता सुस्यात्रत्था कुणति सज्झायं । गोयरचरियपडिकवेलाए गुरूहि सो भणिओ । / 17 / / आलोइसु अञ्जतणं असणं तुम्भेहि चेव सममयं । अहिडिओ किमालोएमि गुरूहि समुल्लवियं ॥18॥ गए धाईपिडो भुत्तो तो सो कहेइ दुम्सीसो । सहमाई पर छिद्दाई पिच्छसि नो अप्पणिजाई ॥19॥ नित्थि लोस्स लोयणं जेण नियै नियदोसे । परदोसपिच्छणे पुण लोयणलक्खाई जायंति ॥20। एवं वोमंसंतो गओ कुडीरंतियं कुसीसो सो । इत्यंतरे सुरीए गुरुपयपउमेक्कभमरीए ॥ 21 ॥ तदसम्भावे मुणितं मट्टाए तरस सिक्खवणहेउं । संजाय अद्धरते देउब्वियमंधयारभरं ॥ 22 ॥ सप्तनिक ॥ 30 ॥ Page #53 -------------------------------------------------------------------------- ________________ // 31 // मेन्नई पसरिया तकालं मारुओ खरी जाओ । ककर रेणुच्छालणपरायणो तस्स सीसुवरि ॥ 23 ॥ भी वार गुरु पत्थरखंडेहि आहणिज्जंतो । एहि इहं आयरिया भणति भो वच्छ करुणाए ॥ 24 ॥ बजर नाहमसि पेच्छामि पहुं महंधयार भरे । तो तेहिं करंद्गुलिया आमुसिऊणं समुब्भविया ॥ 25 ॥ दीवकलियव्व तो सा सहमा पञ्जलिउमिह समाढत्ता । उखोओ संजाओ तो दुस्सेहो विमंसेई ॥26॥ एस उवस्सयमज्झे सुगुत्तरां दीवयंपि रक्खेइ । तत्तो अमरी रुट्ठां तं दृद्वं तजिउं लग्गा ॥ 27 ॥ नम्मज्जाय अलज्जिर अविणीय निकिटु धिट्ठ पाविट्ट । गुरुछिद्दाणि पलोइसि न हु लज्जसि नियगुरूहि तो ॥28॥ अज्ज ममाह तो तं अत्रिणीयत्तणफलं खु पाविहिसि । इय वत्तुं निठुरदंडएण सो ताडिओ सीसे ॥29॥ तो सो भयभीयमणो निवडिय चलणेसु सूरिपायाणं । भुज्जो भुज्जो खामेइ नवरि नामेइ नियसीसं ॥ 30 ॥ मिच्छामि दुकडं देइ लेइ तस्सेव सरणमवंतं । न पुणो एवं काहं पडिवज्जइ सुगुरुपयभत ॥31॥ सूरोहि धीरविओ मा भायसु सीस निभओ होसु । उवसंता वि सुरी सा सासणरक्खं कुणेमाणी । / 32 / / नवभागेहि खेत्तं काउं विहरति आयरियपाया । निम्मम निरहंकारा संसारासारयाचौरा । / 33 / / जाओ सग्गइभायणमेव सीसो वि सगुणग्गाही । अमरीगिराइ बुद्धी आलाइत्ता सुहं पत्तो ॥ 34 ॥ ॥ इति च्छिद्रान्वेषणे दत्तकथा ॥ अथ तृतीयगाथाया द्वितीयपदं व्याक्रियते "कम्मं करिज्जा न कया विरुद्द" पूर्वस्मिन् पदे पुरच्छिद्रप्रकाशनं, 113 Page #54 -------------------------------------------------------------------------- ________________ समति उपदेश- निषिद्ध, तदपि सङ्गतं तदेव यदि रौद्रं धोरं कर्म न क्रियते, अत: प्रोच्यते-कर्म कुर्वीत न कदापि रौद्र, धर्मी जनः कदाचिद्रौद्रं भीषणं कार्य न कर्यादित्यर्थः । यस्मिन् दत्ताशमणि कर्मणि निर्मिते दुरन्तदुरितशतोप ('निपातः स्यात् एतादृशं कर्म कल्याणेसुना प्राणीना न कार्यम् । अत्रार्थे उज्झितकुमारकथा, सा चेयं--पञ्चमगणभृज्जम्बस्वा15 मिनं प्रति वक्ति ॥ उज्झितकुमार कथा । / वाणिज्यग्रामनाम नगरं, तस्योत्तरपौरस्त्यदिग्भागे दूतिपलाशनामेआद्यानं । तत्र च सुधर्माभिधयक्ष चैत्यमासीत् । तत्र नगरे मित्राभिधाना राजा । तस्य महिषी श्रीरित्यभिधयाऽभवत् । तत्रैव नगरे कामध्वजा नाम वेश्या गणिकासहस्त्रम्बामिन्यासीत् । तत्रैव च नगरे विजयमित्रनामा सार्थपतिः परिवसति । तस्य सुभद्रा भार्याऽभूत् । तयारुज्झितनामा पुत्रोऽभवत् । तदा तत्र श्रीमन्महावीरस्वामी चरमतीर्थाधिपतिः समवसुतः । प्रजा धर्मश्रवणार्थ प्राप्ता । राजाऽपि कोणिकराजवत् सवैभवस्तत्र समागात् । भवगता सराजपर्षदि जीवाजीवादिहेयोपादेयज्ञेय विवेचनरूपा धर्मापदेशः प्रददे । ततः पर्षदः स्वस्थाने गमनं । इतश्च महावीरभगवतः प्रथमगणधर इन्द्रभूतिनामा भगवदाज्ञापूर्व गोचरचर्यार्थमुच्चनीचकुलान्यटन् राजमार्गे समागतः स च तत्रक पुरुषं सन्न इमट्ठाश्विकादिमध्यगतमपश्यत् । तं च । र पुरुषं बीभत्सनेपथ्यं स्वशरीरादेव त्रोटितानि सुक्ष्ममांसखण्डानि राजपुरुषः खाद्यमानं ताडयमानं 'नो खल्वस्य कोऽपि राजा 1 इत आरम्य 18 पत्रस्य 25 पंक्तिस्थभवतीत्येतदवसानः सर्वः पाठः मूलप्रती पत्रद्वयाभावात् कृतेऽपि गवेषणे प्रत्यन्तरलाभाभा। वाच्च स्थानाशून्यायें विपाकसूत्रत: साररूपेण विद्वन्मुनिना लेखयित्वा मुद्रापितः, Page #55 -------------------------------------------------------------------------- ________________ 33 // राजपुत्रादिर्वाऽपराध्यति, किं तु तस्य कर्माण्येवापराध्यन्ति" इत्युद्घोष्यमाणं च दृष्ट्वैवमचिन्तयत् - "अहो अयं पुरुषो - 'त्रैव नारकतुल्यां वेदनां वेदयते" / ततो द्विचत्वारिंशदोषमुक्तैषणीयाहारं गृहीत्वा नगरान्निर्गत्य भगवतः सकाशमागत्य दर्शयित्वा च तमाहारं वन्दननमस्कारपूर्व नगरवर्त्मदृष्टपुरुषचरितं पप्रच्छ - "भगवन् स पुरुष: पूर्वभवे किरूप आसीत् ? कि वैतादृशं कर्मानेन कुत्रोपचितं ? येनैतादृशीमप्रतिमां वेदनामत्रानुभवन्नस्ति ?" / भगवानाह - है गौतम अत्रैव जम्बुद्वीपे भरतस्थं हस्तिनागपुरं नाम्ना नगरमभवत् । तत्र सुनन्दनामा नृपोऽभूत् । तस्यैव पुरस्य मध्यभागे गोमण्डप आसीत् । तत्र च सनाथानाथा बहवो गोबलीवर्दमहिषीवृषभादयः पशवः प्रचुरतृणजलसंतुष्टा निर्भयाश्च सन्तस्तिष्ठन्ति । इतश्च तत्र पुरे भीमनामाऽनेकजीवोपद्वावको मनुष्योऽभूत् तस्य चोपलानाम्नी भार्या, सा च कदाचिदापन्नस त्वाऽऽसीत् । त्रिषु मासेषु व्यतीतेषु तस्या अयमेतादृशो दोहदः प्रादुर्भूतो गर्भ prabhAvAt"tA मातरो धन्या याः सनाथ नाथ गवादिस्तनाद्यवयवान् पक्वान् तलितान् भृष्टान् शुष्कान् लवणसंस्कृतांश्च भक्षयन्त्यः सुरादिकं च पिवन्त्यः स्वदोहदं व्यपनयन्ति, अहमपि तमपनयामि" इत्यचिन्तयत् । परमनपनीयमानेऽस्मिन् सा दुर्बलनिस्तेजस्त्वादिविशिष्टाऽभवत् । स च तथाविधां दृष्ट्वोदासीनामेकान्ते तत्पतिस्तामपृच्छत् -- "किं त्वमुपहतसङ्कल्पेव चिन्तयसि ? " / एवं पृष्ठे च तथा पूर्वसुचितो दोहदोदन्तः स्वपतये प्रोक्तः । तं च श्रुत्वा सतां समाश्वासितवान् । अथ मध्यरात्रसमये सन्नद्धः सप्रहरणश्च स स्वगृहान्निर्गत्य नगरमध्येन भूत्वा पूर्वोक्ते गोमण्डप आयातः । तत्रत्यगवादिस्तनाद्यवयवांछित्वा गृहीत्वा च स्वगृहमागत्य तांस्तस्यै दत्तवान् । सा च दोहदं तैर्व्यपनीतवती । नवसु मासेषु सम ॥ 3 Page #56 -------------------------------------------------------------------------- ________________ उपदेश ॥ 34 ॥ धिकेषु व्यतीतेषु सा दारकं प्रसूतवती । तस्य च विस्वरादिस्वरूपं रुदितं श्रुत्वा बहवो गवादयो भीता उद्विग्नाश्र पलायिताः । एतदनुसारेण तस्य दारकस्य गोत्रास इति मातापितृभ्यां नाम स्थापितं । सुनन्देन तत्पित्रास कुलनायकत्वे निवेशितः । स चाधार्मिकः पापरतिश्च समजनि । स च सदाऽर्धरात्रे स्वसद्मनो निर्गत्य पूर्वोक्तमण्डपे गत्वा गवाद्यवयवान्निकृत्य गृहमागत्य तानास्वादयन् विचरति । पञ्चवर्षशतानि घोरपापद्वाराऽतिधनं कर्मोपचित्य शर्करेति द्वितीयनरकपृथिव्यां त्रिसागरोपमायुर्नारकोऽजनि । इतश्च पूर्वोक्तविजय मित्रसार्थपतिभार्या सुभद्रा मृतापत्यकासीत्, तत्कुक्षौ च स गोत्रासजीवोऽवातरत् जाते च तस्येओज्झित इति नाम दत्तं मातापितृभ्यां प्रथमं जातमात्रेऽवकरके त्यक्त्वा पुनरात्तत्वात् । स च पञ्चधात्रीपरिपालितो वर्धते । अन्यदा तलिता विजयमित्र सार्थवाही गणिमादि चतुविध भाण्डं गृहीत्वा पोतेन लवणसमुद्रेऽगच्छत् । पोते भग्ने विजयमित्रोऽशरणो मृतः । भृत्याश्च सर्वे स्वाधीनं द्रव्यं गृहीत्वा गताः । तां च प्रवृत्ति श्रुत्वा सुभद्राऽमूर्धीत् । ततः स्वस्थीभूय स्वपतिमृतकार्यमकार्षीत् । सुभद्राऽपि यदा शोचन्ती मृता तदा राजपुरुषा आगत्य तं दारकं बहिः क्षिप्त्वा तद्गुहमन्यस्मै दत्तवन्तः । स च दारको दुःस्थतया सर्वत्र परिभ्रमन् वर्धते, परिपाठ्या द्यूतादिव्यसनी जातः । अन्यदा स कामध्वजगणिकया संलग्नः । श्रीदेव्या सह योनिशूलत्वेन यदाऽन्यदा राजा मित्रो भोगान् भोक्तुमसमर्थस्तदा गणिकागृहादुज्झितं निष्कासितवान् स्वयं च ताम् भुङ्क्ते । उज्झितकस्तु तस्यामत्यास तस्तदेकाराराध्यवसा यस्तस्याः प्राप्तयेऽवकाशमाकाङ्क्षति । कदाचिदवसरं लब्ध्वा गणिकागृहं प्रविष्टः । यावद्गणिकयोदारान् भोगान् भुङ्क्ते सप्तनिका ॥34॥ Page #57 -------------------------------------------------------------------------- ________________ / / 35 / / सावत्तत्र मित्रराजः सर्वालङ्कारविभूषितः समागतः । तत्र चोज्झितदारकं तया रममाणं दृष्ट्वाऽतिकुपितः । ततश्च तेन स नियन्त्रय ताडयित्वा च व्यडम्ब्यतः वध्यश्राज्ञप्तः । गौतम आह-- "हे भगवन् स उज्झितः पञ्चविंशतिवर्षायुः पूर्ण प्रपात्याद्यं व त्रिभागावशेषे दिवसे गुलारोपितः सत्ता कुत्र गमिष्यति ?" भगवानाह - "हे गौतम स उज्झितक इतश्च्युतो रत्नप्रभेति प्रथम नरकपृथिव्यां नारकत्वेनोत्पत्स्यते । ततश्चानन्तरमुद्वृत्तोऽत्रैव जम्बूद्वीपे भारते वर्षे वेतांढपादमूले कपिकुले वानरत्वेनोत्पत्स्यते । तत्राप्यतिमूर्च्छितस्तैरश्च भोगेषु जातान् बालकपीन् मारयन् तत्प्रत्ययं प्रभूतकर्मोपाये कालं कृत्वा एतञ्जम्बूद्वीपस्वभारतवर्षे इन्द्रपुरे नगरे वेश्याकुले पुत्रत्वेनोत्पत्स्यते । तं जातमात्रं मातापितरौ वद्धितकं कृत्वा नपुंसककर्मणि शिक्षप्येते नाम च तस्य प्रियसेन इति करिष्यतः । ततश्च स यौवनं प्राप्तोऽनेकचूर्णवशीकरणादिभिवंशीकृत्य राजेश्वराभिर्भोगान् भोक्ष्यते । एकविंशत्यधिकशतवर्षायुः परिपाल्य सुबहुपापकर्म च संचित्य रत्नप्रभायां नारकत्वेनोत्पत्स्यते । अपरिमितकालं यावत्तदनन्तरं संसारे परिभ्रम्य एतजम्बूद्वीपे भारतवर्षस्थ चम्पापुर्यां महिषत्वेन भवि ष्यति । तत्र विनाशितः सन् तस्यामेव नगर्यां श्रेष्ठिकुले पुत्रत्वेनोत्पत्स्यते । यौवने तथारूपस्थविराणामन्ति के बोधि लब्ध्वा सोधमें संजात सन् ततश्च्युत्वा यावद्भवान्तं करिष्यति । / / इति घोरकर्मणि उज्झितदारकदृष्टान्तः ॥ इत्थं निशम्योज्झितदारकस्य, धोरे कृते कर्मणि दुःखजातम् । जिह्वेन्द्रियादेर्भवभोगतोऽमी, सन्तो विरज्यन्त्वतिदुःखदायिनः ॥1॥ TE Page #58 -------------------------------------------------------------------------- ________________ उपदेश सप्तति । / 36 एतत्प्रयासतो यत, सुकर्म संचितमिहाभ्युदयकारि । तेनैष भव्यलोको, लभतां बोधि शिवाभ्युदयाम् । / 2 / / एतत्परिज्ञाय भो आत्मन् रसनेन्द्रियविषयलाम्पटयतो विरम । सर्वेषामिन्द्रियाणां जिह्वेन्द्रियमेव प्रवलं, यदुक्तं-- "अक्खाण रसणी कम्माण मोहणी तह वयाण बम्भवयं । गुत्तीण य मणगुत्ती चौरो दुक्खेण जिप्पंति ॥ 1 / / " मत्स्या अपि तन्निमित्तकमेव सप्तमी नरकपृथ्वीं गत्वाऽपरिमितकालं यावदनेकशतसहस्रशारीरमानसदु खभाजो भवन्ति । यदाह परमधिः --- मारनिविन मच्छा गच्छंति समि पुद्ध्वि। सच्चित्तो आहारो न खमो मणसावि पत्थेउ ॥ 1 ॥ " रसनातृप्तौ संजातायां शेषाण्यपीन्द्रियाणि विकारव्याप्तानि भवन्ति । विकारवेगे च सति ध्रुब मेवाध्यवसायविपरिणामो जायते । तस्मिंश्च सति निवितघनकर्मसंतत्युपार्जनद्वाराऽवश्यमेवानन्त कालं यावच्छुतकेवलिनोऽपि संसारे स्थितिः । यदुक्त-"जै चौदासपुरवधरो वसइ निगोएसुणतयं कालं । निद्दापमायबसओ ता होहिसि कहं तुम जीव ? " घोरकर्मवर्जनमपि क्षुद्रसत्त्वैरासंपादनेन तद्धितचिन्ताकरणद्वारा तदुपरि मंत्रीभावसंरक्षणेनैव भवति इत्यतो हेतोर्युक्तमेवोक्तं--"मित्तेण तुल्लं च गणिजा खट्वं जेणं भविज तुह जीव भद्द" इति तृतीयगाथायाः प्रान्तपदद्वयं विवार्यते । च पुनः मित्रेण सुहृदा तुल्यं समानं गणयेत् मन्येत क्षुद्रं दुष्टमपि अत्यन्तापकारिणमपि परमोपकारिणमिव गणयेथाः । न हि दुष्टेष्वनिष्टं कुर्याः । येन साम्यावस्थालम्बनेन हे जीव तव भद्रं मोक्षावाप्तिलक्षणं स्यादिति तात्पर्यार्थः । अबार्थे कौतिचन्द्रसमरविजयभ्रायोः सन्धिबन्धेन कथा प्रतन्यते-- 1136 / Page #59 -------------------------------------------------------------------------- ________________ // 37 // / / कौत्तिचन्द्रसमरविजयकथा ॥ इह भरहखित्ति अच्छइ पसिद्ध, चंपा इय नयरी धणसमिद्ध । जिहिं धम्मकज्जि जणु अहियलुद, परदब्दहरणि पंगुब्व सुद्ध । / 1 / सूपयंडदंड जिणहरसिसु,न हु दीसइ पुण नायरनरेसु । जिहिं तिब्बलोह सुहडह करेसु, ऐमलिणपंक गिम्हह स रेसु । / 2 / / तत्थत्थि नराहिव कित्तिचंद, जसु जसिहि विणिज्जिय भमै चंद । नहु पावै कत्थ वि जाव ठाण, ता जडरुइ सेवै सन्नठाण । / 3 / / जवराय सवरविनाभिहाण, लई तास सहोयर दोसठाण । परिपालै दोन्नि वि निययरज्ज, मणवंछिय साहै सयलकज्ज । / 4 / / जिणिभग्गग्गसूरप्पयाव, विणिवारियव्वरिउप्पभाव । झबकंतकंतिगिज्जुलिकराल करनाल करंत उ करि विसाल । / 5 / / गज्जियरवि तज्जइ किरि दुरंत दुक्कालमहारिउबलमहंत । गयणग्गभवणि निम्मियनिवास, परंतौ तिहुयणलायास ॥ 6 ॥ कसिणभपडलौभड गयंद, अह पाउसकालमहानरिद । सालरमोरगणवदिबिंद, जयजयरवपत्तामंदमंद । / 7 / / इत्वंतरि कोहलरसाल, आरूढ गवविहिं भूमिपाल । उन्नलिरबहुलकल्लोलमाल, पिक्खई नैपूर महाविसाल । / 8 / / उत्तरिय भूमिबल्लह दुरंत, तिहि आगय नियपरिवारजुत्त । आरुहिय नावि पविसई खणेण, नैघरमज्झि कौगरसेण । / 9 / / जल केलि करै जा परियणेण, सह भूवै ता उरि घणेण । बुठेण पड्डिउ नैपवाह, ऐतिळावेगि पवहाइ अगाह । / 10 / / उम्मग्गि जंति अह बेडियाउ, जह उक्कड नरवैचेडियाउ । न हु कन्नधार वावार कोइ, विष्फुरै लाइ हलबाल होइ । / 11 / / Page #60 -------------------------------------------------------------------------- ________________ उपदेश समति 1138. जलपूरिहि लिज्जइहा नरिंद, पुक्करै तत्थ इथ लोविंद । धावह घावह भी सुहड इत्य, कडि नरवै जगि सो समस्थ 12 जिहिं दीसइ दीहतमालसाल, निबंबजंबुतरुवर विशाल । अह दीहतमालाडवीयरुक्खि, तरणी विलग्ग कह कह वि रुक्खि । / 13 / / उत्तरिय भूमिवासव जवेण, संजुत्तौ कैवैपरियरेण । वीसमै इक्कखण तिहि नरेस, नियनयहि पिच्छैवणपएस ॥ 14 ॥ आसण्णारण अगण्णवग्घ, हरिदलिए जूह उच्छल निमसरण्य मभिर तिहि भूमिनाह, आणइ उब्वेय महा अगाह । / 15 / / मणिरुप्पकणयटंकय अपार, तारय जिम झिगमग करैतार । कलंकससलिलुक्खणिय ताव, निहि पिक्खाइ रयणुज्जलसहाव । 16 / / तं पिक्खिय नियमंदिरिहिं पत्त, निवकित्तिचंदु परिवारजुत्त । अह चितै सरलसहाब राय, चिज्जइ अवसरि नैव भाय । / 17 / / ॥ घात । / दंसइ ते नरवर नियय सहोयर समरविजय आणे वि लहु । ऐकुडिलसहाविण चितै तक्खण सो पाविटु सुदुटु बहु । / 18 / / ॥ भास । / रयणलाहेण निहणेमि नण भायर, जीववहालियघणपावभरकायरं । रज्जमवि लेमि गयतुरयसयसज्जियं, गुरुअभुयदंडसारेण जं अज्जियं ॥ 19 ॥ कस्य माया पिया भाय भत्तिज्जया, कस्स मित्ता य भयणी य वरपुत्तया । जस्स धण तस्य घण सयणसंबंधिणो, pimmamAbahRi सम्वा विनणु परियणो । / 20 ॥ मुक निस्संकचित्तण लहुभाइणा, घाय नियभायहणणत्थमुरुमाइणा । 1134 Page #61 -------------------------------------------------------------------------- ________________ // 39 // यह कि जायमेयं महाणत्ययं एम पुकरै तिहिं सयलजणसत्ययं । / 21 / / कहमिमेणज्जगज्जेण मारिज्जए, मिलह सव्वे वि लहु जेण वारिज्जए । कममस्सेरिसी कुमं संपन्नया, तह पलोयंतु नयणेहि जणसंचाया । / 22 / / एम जपंतलोएण खग्गप्पहाराउ उच्चारिओ भुवई सव्वहा । वज्जर रोसरित्तो महीवासवा, धरिय बाहाइ तं रइयनयरूसवा । / 23 / / किं तए भाय किज्जइ अणायारया, दिस्सए कि न संसारनिस्सारया । तुज्झ जै कज्जमेएण रज्जाइणा, ता तुमं गिरह अलमित्थ खरकम्मुणा । / 24 / / जेण लज्जिज्जए इत्थ जणमज्झए, तं कुलीणेहि कैया वि न करिज्जए । जंपिए एवमवि तस्स ना उवसमा, पल्लवुल्लासमावन्न पावदुमे ॥ 25 ॥ हत्थजुयलम्म विच्छोडिऊणं गओ, जह य उक्खणिय आणालखंभ गओ । वुज्झई कह य धम्मविएसाइयं, जस्स मणमज्झि पावंधयारुचयं । / 26 / / ॥ भास ॥ दुबरिय विपाणिय चित्तिहि आणिय पावखाणि भाउयतणओ । संवेगिहि रंजिय कम्मि अगंजिय, अथिर मुणै धण अप्पणओ ॥ 27 ॥ पण विहु दुज्जण हवै लोइ, धणकारणि मित्त अमित्त होइ । निहिणा पज्जत्तमिमेण मज्झ, वीमंसिय इय गय नयरमज्झ ॥ 28 ॥ / / 39 / / Page #62 -------------------------------------------------------------------------- ________________ उपदेश ॥ 40 ॥ अह समरविजय नैतडि भमंत, न हु पिक्खइ रयणुच्चय महंत । पुरओ विहु साटिय करकम्म, कह पावै कत्थ वि सक्ख रम्म29 सप्ततिर गिण्हित्तु गओ नणु भूमिनाह, इय नियमणि धरिय सुदुक्खदाह । पुरमयरगाम चोरी करत, सेओ वट्टै परधणकण हरंत । / 30 ॥ नियभायदेस लाइ निसंक, जण बंधै रुंधै सत्थ वंक । अह अन्नदिवसि निग्गहिय सेओय, सामंतिहि तकर जिम ससा य । / 31 / / निवाग्गइ आणिय तेहिं एस, सामिय इणि लुटिय सयल देस । जं रुच्चै तं कीरौ इमस्स, इय जंपिय तेहिं नरवरस्स । / 32 / / नरवै मिल्हावै जीवमाण, अप्पावै बहुधणरयणदाण । सेआ निच्छइ ऐसैदृटुचित्त, नरवै पुणि हियै दयापवित । / 33 ॥ तसु वृत्त लेसु मह रयण रज्ज, अंते उरपुरहि न मज्झ कज्ज । सेआ जाणइ नरवै दिन्न केम, लिज्जइही लिज्जह अप्प एम । 34 / उद्दालिय भूयबलि जो गहेमि, कयकिञ्च सच अप्पओ गणेमि । सो बहु परिचक्कओ राय देहि, मुकौ तहा वि बंधवह ने हि । / 35 ओइल् जण तत्थ भणई एरिस उवन्न, सिरिकित्तिचंदनरराय धन्न । जिणिपालिय सज्जण गुण अपार, लहु भायह किय जीवाक्यार 366 किहि छिल्लर किहिं सायर गभीर, किहि कायर किहि पुण धीर वीर । किहिं गयवर किहिं गद्दहौ साय, इय अंतर तिहि नागरै लोय । / 37 / / सुयभज्जरज्जमुज्छा अतुच्छ, वजंतौ सुरसरिसलिलसच्छ । संवेगरंग अंगीकरेइ, उव्विगचित्त निव परि वसेइ । / 38 / / अह सुगरु तत्थ पौनाणजुत्त, पणसमी तीनिगुत्तीहि गुत्त । आयरिय पोहसुनामधिज्ज, पुरि समवसरिय चारी ससज 139 / हरसियमण तस आगमणि राय, जाएविणु भत्तिहि नमई पाय । सगुरूवएस कन्निहि धरेइ, वय बारसेव अंगीकरेइ । / 40 / / मह पुच्छइ नियबंधवचरित्त, कहमेस सामि बहुदोसजुत्त । उल्लवै गुरू वि हु महरवाणि, पुहवीसर निसुणै इकझाणि । / 41 / / / / 40 Page #63 -------------------------------------------------------------------------- ________________ * मंगलवै विजइ महाविदेह, सोगंध नयरि गुणरासि गेहि । तिहि मयणसिट्टितणुजम्म जाय, सागरकुरंग इय दोन्नि भाय 42 कोलंति दोवि ते विविहभंगि, कीलाहि पुरंतरि मनह र्ण्गि। कैया विहु पिक्ख इ दुन्नि बाल, इग बालिय रूविहि ऐरसाल । / 43 / / के तुब्भे इय ते पुच्छिया य, ता एग भणइ ताणं तया य । इह अच्छई मोहमहानरिद, जसु आण वहै सिरींदचंद ॥ 44 ॥ ॥4shaa अरिकरिकुलकेसरितुल्ल तास, नंदण भवणंतरि सप्पयास । पिउभत्त रागकेसरी य नाम, तस्सुय ह सागर मणभिराम ॥ 45 / / मह पुत्त एस पूण विणयवंत, परिगहभिलास जगि विजयवंत । बेसानरवूया करय चित्ति, नामिहि जगि एसा पयडसत्ति 46 इय निसुणिय तबरियप्पवंच, हरिसुद्धसंतरोमंचच । अन्नुन्नमित्तभावं पवन, जीविय पुण इक सरीर भिन्न ॥ 47 / / सायर सायरकुमरेहिं सस्थि, न हु कूरयाइ मित्तीय अस्थि । तसु भाय कुरंग सरंगचित्त, सह कूरयाइ सविसेसरत्त । / 48 / / अह ते वि तारतारुण्णपत्त, ऐदिव्वरूव सोहागजुत्त । परिय नियमहजणपरियरेण, विह्वजणसजीकयमणेण ॥ 49 / / | परदेस गमण पुच्छति माइ, पिउ वारै ते वि हु ऐविसाइ। तह वि हु पत्थिय देसंत रम्मि, ते दो य भाय इत्थंतरम्मि 5011 ले भिहिलहि लुटिय अडविमज्झि, घणतरुगणगिरिसावयासज्झि । संगोवियथेवधणा पवन, ते धबलपुरिहि पट्टणि अपुन्न । / 51 ॥ तिहि हट्ट एग मंडिय अखंड, बवसाय कुणंति महापयंड । विढवंति तत्थ दीणार दुनि, सहसाइ गस्यकट्टिहिं पवन्न । / 52 ॥ 13 अह बड्ढइ तण्हा ताण चिति, ऐलालस हुआ बहुयवित्ति । कप्पासतिलह किय भंडसाल, तिहि बहुविह अजय पावजाल । 53 / 20 Page #64 -------------------------------------------------------------------------- ________________ उपदेश समतिका ॥ 42 ॥ उच्छृण खित्तकरसण करंति, तसजीवसहिय tila piiddyNti। मुहगुलियधाईसाडमाइ, वाणिजि पवढईते पमाइ ॥ 54 ॥ तह करहसगडपुट्ठियह सत्थ, घणमोहलोहमच्छरिहि घत्थ । देसंतरि पेसई वहुब सत्थ, न गणइ ते पावह भर अणत्थ ॥ 5 ॥ धणकज्जि रज्जाहिगार लिंति, करदुड्ढि अहिय दाणिहिं करंति । बंधति हेडहयतणीय गेहि, अहनिसि ते मुच्छिय अप्पदेहि । / 16 / / इच्चाइपावकोडीहि तेहिं, धणकोडि समज्जिय कैदिणेहिं । अह पत्थिय जलनिहिमज्झि तेहि, पूरिय पवहण बहुवक्ख रेहिं । 57 / लग्गेवि कन्नि जंपिय कुरंगि, तो कुरयाइ मनि धरिय रगि । नणु हणसुमितमिमनप्पणिज्ज, धणभागहरं जह सोक्शि कज्ज 58 / जसु धण तसु सयण अणेग हुंति, अणहुंतवि घणबंधव मिलति । धणवंतह आवास त्रिछलंति, लीलाइ मणोरहसय फल ति 59 नियहत्थिहि कुण नणु दविणजाय, तव्वयण हूय तणुमण सहाय । निचं पि कयि पावोवएस, कस चित्तिहि न वसइ भण अवस्स ॥ 6 ॥ तो पाडिय सायर सायरम्मि, तो तेण जलुम्मीपूरियम्मि । सो खद्धदेह जलयरस एहिं, संपत्त नरय असहोदएहि । / 61 / / मयकिच तेण निम्मिय असेस, मणि हरसिय तब्बसणम्मि एस । जा जाइ किंपि जलमग्गि जाद, फुट्टई वाण तक्खणि सपाव । / 6 / / मौरतरि वहू सयललोय, हुय खंड खंड खणमज्झि पोय । गय सयलवत्थवक्खर जलम्मि, जीविभसंसय सो पडिय तम्मि 163 / अह तुरियदिवसि पट्टिय लहेवि, उत्तिन्न सो य कट्टिहिं करेवि । संपत्तौ कम्मिवि पट्टणम्मि, वाणिज्ज कर इ सो पुणवि तम्मि 64 ॥ 42 / / Page #65 -------------------------------------------------------------------------- ________________ ||43|| धण अज्जिय भुंजिसु विउलभाय चितित्तु एणिपरि सप्पमाय । वणगहण भमिर अह भमर जेम, सेआ भविषय सोहिण एम तेम ॥ 65 ॥ मरिण पत्त धूमप्पभाइ, जिहिं दुवखलक्ख अस्संखयाइ । भव भमिय तओ अंजणगिरम्मि, केसरिकिसोर हृप कंदरस्मि । 66 / इकठाणकज्जि दो विहु भिर्3अंति, नरयमि च यति उट्टिय उपभूयंग हूय, निहिकज्जाई झुञ्झई सुप्यभूय ॥ 67 / ॥ घात । / पाविय पंत्रत्तण रोरुवसग्गिण, उज्झता पत्ता nry। धूमप्पना मिहिं दुक्खह ठामिहिं तत्तो भव भमडई बहु । 68 / उववन्न अहो वणियस्स भज्ज, ते मित्त दुन्नि कम्मिहि अणज्ज । निहणम्मि गए नाहम्मि ते य, कलहं कुणंति घरधणकए ये ॥ 69 ॥ झुज्झित्तु छट्ठपुढवीय पत आजीविय बहु पावप्यसत्त । अंह भमिय भवंतर भूरिभेय, निवैस्स जाय नंदण दुवे य । / 70 / / नियमरहि रज्जि अईव लुङ, अनुन करिय समरं विमुद्ध । उप्पन्न तओ पुण तमतमाइ, पंचत लहिय दुहुगंगमाइ ॥ 71 ॥ मुद्धमोहिम, बहुवेयण पात्रिय तत्थ तेहि । न हु कस्सइ दिद्ध न खद्ध विद्ध, पण अज्जिय अप्पा दुहिय कि ॥72 ॥ अन्नाणकटु काउण सुट्ठ से सागरजीव हुअओ गरिट्ट । तुमभवणिनाह इयरो य तुज्झ, उववन्न भाय लहु सयलवज्झ । / 73 / / इत्तो य अवरजं तस्सव, विनायपुण्व सेआ तुज्झ सव्व । उवसग्ग करिस्सइ तुह अणज्ज, चरणम्मि टियरस महाअवज्ज । 74 ॥ यो कुरयाइ सह करिय मित्ति, तस थावर जीव वहे वि सत्ति 1 दुस्सहदुहरासि विसन्न बाल, भमिही भव भूरि अनंतकाल ॥ 75 इय सुणिय वयण सुगुरुहि वृत्त, वेरग्गरंग नियमा पवत्त निय भायणिञ्ज हरिकुमरि रज्ज, संकामिय निल गिरहै पवज्ज 76 दुस्सहतव सोसियनियसरीर, मेरु व्व सुथिर अधीर्वीर्। सुमुणिय सिद्धंत रहस्सतत्त, उज्जुयविहार रिसिराय-पत्त । / 77 / / ॥ 43 // 7 Page #66 -------------------------------------------------------------------------- ________________ उपदेश ॥ 44 ॥ कस्स वि पुरस्स वाहिरपएसि, ठिय काउसगि अह गुरुनिदेसि । अच्छइ जा उड्ड पलववाह, समरेण दिट्ठ ता गुणसाह ॥ 178 ॥ समरिय नियमणि वेराणुबंध, खग्गेण वि खंडिय तेण बंध । मुहझाणगयस्स जैस्स तस्स करुणा कह चितिहि तारिसस्स । / 79 / / दुस्सहवेयण सहिय तेज, भूमंडल तक्खणि निव्द्दिएन्न्। चितै रे जीन परवसेण, तई दिट्ठ दृट्ठह कंपिरेण ॥80॥ नरतिरियनरयभवि भमिर जीव, कि कि न सहै दुस्सह दुह अईव । अन्नाणत्रसंगय अविरओ य, कम्मट्टदुरिउमारिओ य 81 मा धीर विसाय करेसु चित्ति, अयरसु खमागुण अतणु झति । उत्तरिय जलहि नणू गोपयम्मि, को वुडई पंडिय सुहतरम् ॥82 ॥ झं जीव हिंसाओस, सतूग उवरि करितोस पोस । परिहरमु सयल तं दोसमोस, ऐदुद्धर मम करि मणिहिं सोस ॥ 83 ॥ अक्कूरभाव चित्तिहि धरेसु मायानियाणसलुद्ध रेसु । समभाव सव्वसत्तेसु धारि, समरस्स विसेसिहि गुण वारि ॥ 84 ॥ इपिरि अणुसासद अपि अप्प, तिणि दूरिहि उज्झिय भववियप्प । ट्ठवंत सुहझाणम्मि चित्त, तक्खणि दसपाणिहि सो विमुक्त ॥ 85 ॥ सहसा देवलोयम्मि पत्त, तत्थ द्विय सुह भुंजइ समत्त । ततो चवित्तु लहिही विदेहि, सिवसुह उप्पजिय इब्भगेहि ॥ 86 ॥ जह तेण दुलहुबंध वि, बहुकूडकवडपरिपूरिओ त्रि । मितोवम गणिय न दुट्टुभाव, तसु उप्पर आणिय सुहसहाव ॥ 87 ॥ ॥ घात । अनेहिवि तव किर निम्मिय मण थिर, धारिय जिणवर धम्म घुर । कायव्वा मित्ती सुकय पवित्ती, सव्वोवरि जग सुक्खकर ॥ 88 ॥ ॥ इति शूद्रेऽपि मंत्री भावप्रतिपत्तौ समरविजयकतिचन्द्रसंधिः ॥ सप्ततिव ॥ 44 ॥ Page #67 -------------------------------------------------------------------------- ________________ // 45 // अथ धर्माथिनां साधूनां थाद्धानामपि च दीर्षदर्शित्व मेव श्रेयस्करं । अनागते व्याधी पद्यात्महितं साध्यने तदा PN साधौयः । पयःपूरप्रसरेऽतिदुईरे जाते पालिबन्धनं अत्रवनप्राय मेय तथा समागतेऽप्यमेयामये जाने मति यदि श्रेयः समाचर्यते तथापि साव । तदुपर्युपदेशमाह । प्राक्तनकायप्रान्त पदे भद्रस्य प्राप्तिर्जीवस्य प्रोक्ता, साप्येवं क्रियमाण साधियसी, तद्यथा दीर्घदाशित्वमेव व्यञ्जयति-- रोमेहि सोगेहि न जाव देहं, पोडिज्जाए वाहिसहस्सगेहं । ताज्मया धम्मपहे रमेह, बुहा मुहा मा दियहे गमेह । / 4 / / व्याख्या-रोग्:-baatpittkphshlessmaatmkH| शोक:-पितापुत्र भ्रातविपनिजनितः । यावत देह-शरीरं दिह्यते लिप्यते कर्मभिरात्माऽनेनेति तथा । पोड्यते वाध्यते । किंभूतं ? "वाहिसहस्सेति" वि विशेषेण आधिर्मानसिकी पीडा राजयक्ष्मादयोऽप्यामयाप्तेषां सहस्राणि तेयां गेहं गृहं स्थानमित्ययः । तावदुयता:-कृतोद्यमाः सन्तो धर्मपथे-धर्ममार्गे रमध्वं । अहो बुधा इत्यामन्त्रणं, यतस्तेषामेवोपदेशावकाशः, न तु निर्मेधनां पुमामिति हतोः तदामन्त्रणं क्रियते प्रोच्यते च हितार्थः । यनः प्रोक्तं वाचकमुख्य -"म भवति धर्मः श्रोतुः सर्वम्यकान्ततो हितश्रयणात् । ब्रुवतोऽनुग्रहौद्धघा वक्तुस्त्वेकान्ततो भवति । / 1 / / " ततो henova'dhA इति प्र्योग्ः। मुधा वृथा मा इति निषेधार्थेऽव्ययं, दिवसान गमयध्वमित्यक्षरार्थः । / 4 / / पुनरप्यमुमेवार्थ समर्थयन्त्र नेतनं पञ्चमकाव्यमाह-- ॥ 45 ॥ Page #68 -------------------------------------------------------------------------- ________________ उपदेश मपनिव जया उदिष्णो नणु कोवि वाही, तया पणट्टा मणसो समाही । तोए दिणा धमापई असिजा, चित्ते कहं दुक्खमरं तरिज्जा ॥ 5 ॥ व्याख्या--यदा कदाचिदुदीर्ण-उदयं प्राप्तो नन्विति निश्चये कश्चिदपि व्याधिस्तदा । किं स्यादित्याह-प्रकण नष्टः प्रणष्टो मनसचेतसः समाधानं समाधिः सौस्थ्यमित्यर्थः । व्याधी समुत्पन्ने मनसः समाधानं कुत इत्यर्थः । पुल्लिङ्गेऽपि ॥ 461A स्त्रोत्वनिर्देशः प्राकृतत्वात् । "तीण विणेत्यादि" तया (तेन) बिना समाधिमनरेण धर्मतिर्वर्मबुद्धिर्व सेन्निवासं कुर्यात् चित्ते मनसि कथंकारं । अब च दुःखभरं कयं केन प्रकारेण तरेज्जीवः ? न कथमपीत्यर्थः । यदा रोगोन्पत्तिः शरीरे काचित्संपन्ना तदा चेतःसोस्थ्यं गतमेव । चेतःसौस्थ्यमन्तरेण धर्मधी व वद्धते । अथ च धर्म विना जीवस्य मुखाभाव एव केवल इत्यन्योऽन्याश्रयेण तात्पर्यार्थः । अब यथा वाधिसंभवश्रवणेऽपि श्रीसन:कुमारचक्रिणः संवेगरङ्गः मुमङ्गः . प्रादुर्बभूव तथाऽन्यरपि प्रार्धन्यैः स्वहितमाचरणीयम् । अत्रार्थे श्रोतुर्यचक्रिणः सनत्कुमारावयस्य समासत एत्र कथानकमुद्भाव्यते । तवेदं कृतिजनकृतोल्लाससानुप्रासकाव्यभनय व निरूप्यते- . ॥ सनत्कुमारचक्रिकथा । श्रीवर्द्धमानांहि युगं प्रणम्य, सम्यक्तया तत्त्वधियाऽधिगम्य । सनत्कुमारस्य रसेन पुष्ट, चरित्रमेतत् कथयाम्य दुष्टम ॥ 1 ॥ अस्तीह देशः कुरुजाङ्गलाख्यः, पुंसां धनोपार्जनबद्धसख्यः । विराजते तत्र च हस्तिनापुरं, महासमृद्ध्या जितदेवतापुरम् 112 / / संत्यक्तमोहा अपि मोहयुक्ता, विशालदोषा अपि मुक्तदोषाः । कुरूपयुक्ता अपि रूपवन्तः, पुरे च यस्मिनिवसन्त सन्त ॥ 3 ॥ / 4 / Page #69 -------------------------------------------------------------------------- ________________ // 4711 तत्रास्ति भूपः किल विश्वसेनः, स्फूर्जज्जयश्रीधरविश्वसेनः । स्वैरं क्षिती यस्य यशोमरालश्चिक्रीड कुल्यापयसीव बालः ॥ 4 ॥ अ तस्यास्ति कान्ता सहदेव्युदारा, रूपेण रम्भाप्रतिमा सुतारा । चञ्चञ्चतुःषष्टिकलासमेता, शरत्पयःश्रेणिरिवाच्छचेताः ॥ 5 ॥ चतुर्दशस्त्रप्ननिदर्श सूचितः, सुतस्तदीयोऽजनि लक्षणोचितः । सनत्कुमाराभिधयाऽतिविश्रुतः, कलाकलापेन शशीव संश्रितः । / क्रमेण तारुण्यमवातदानयं, सोमन्तिनीहृन्मृगवागुरामयम् । मुखं मृगाङ्कोज्ज्वलमण्डलोपमं, नेत्रद्वयं चास्य पयोहोत्तमम् । / भुजावपि द्वौ परिघोपमानौ, पदो पुन: कच्छपवत्प्रधानौ । वक्षःस्थल व्यूढकपाटरूपं, रूपं पुनश्चित्तभुवा सरूपम् । / 8 / / सर्वाङ्गशोभागणवण नायां, शक्तिर्न कस्यापि तदीयकायाम् । तेजस्तदीयं रविबिम्बतुल्यं, तीनं द्विषत्कौशिकचित्तशल्यम ॥ 9 ॥ अमुष्य रूपस्य तुलां मुरारिनल: कुबेरोऽपि च नासुरारिः। न लेशमात्रेण च पञ्चवाणः, प्राप्तो जयश्रीसफलप्रयाणः ॥ 10 ॥ उल्लालसोति स्म सदैव चैती, राकेर बाल्यादपि तस्य म्ण्त्री। महेन्द्रसिंहेन समं शुभेन श्रीशरभूवल्लभनन्दनेन । / 11 ॥ स योवनेऽभ्यस्तस मस्तविद्यस्तेनैव साकं सुहृदाऽनवद्यः । द्रष्टुं वनं चारु बसन्तमासे, बहिः समागात् सुषमानिवासे । / 12 / / काहावलोवाहनवानुदारः क्रीडापरो यावदभत्कुमारः । अश्वाधिरूढोऽपहृतः क्षणेन, केनापि तावन्मरुताऽधणेन । / 13 ॥ मुक्तो महाकर्कशककरायां, भयप्रदायामटवोधरायाम् । चिन्तां दधौ चेतसि रक्षसा बा, नीतोऽहमत्रास्मि सूधाभुजा वा । 14 / / अश्वात्समुत्तीर्य सनत्कुमारः, सर्वत्र बनाम सूरानुकारः । शून्यां वनीं तां निशि यूथमुक्तः, स्याद्यादृशो बालमृगा वियुक्तः 95 यथा प्रदीपे पतितः पतङ्ग, सनत्कुमारेण विमुक्तसङ्गः । ममार तत्रोरुतरस्तुरङ्गः, श्रमेण संपन्नशरीरभङ्गः ॥ 16 ॥ अरण्यमध्यभ्रमलग्नतर्षः, शुष्कास्यकण्ठः प्रिभूथ्र्स्स्ः। भ्रान्ताक्षियुग्मः पतिता जगत्यामचेतनाऽतीव मृदुः प्रकृत्या । / 17 / / ॥ 47 // Page #70 -------------------------------------------------------------------------- ________________ पदेश सप्तति र 48.1 एकेन यक्षेण वनस्थितेन, प्रसिच्य सजः स कृताऽमृतेन । मूछात्थितापृच्छदिदं क वारि, प्रवर्तते यक्ष जनोपकारि ॥ 18 ॥ यक्षोऽप्यवोचत्सलिलं कुमार, स्यान्मानसेदः सुपदप्रचार । कुत्रास्ति तन्मानसमेवमुक्ते, प्रोल्पाटितस्तेन स देवशक्तेः । / 19 / / सरोवरस्य स्फुटमानसस्य, प्रान्ते विमुक्तः पयसावृतस्य । कृत्वा प्रणाम बबले स यक्षः, परोपकृत्युन्नतिवद्धकक्षः ॥ 20 ॥ समस्थलल्लोलतरोमिमाल, समोपदेशस्थितपक्षिबालम् । समन्धपाथोगचलण्यालं, परिसरमालामालसालभु ॥ 21 / गोदुग्धनिर्मलमिष्टतीरं, हंसावलोनक्रनिषेव्यतीरम् । स मानसं नाम सरो ददर्श, प्रोमूतनानानिधहृद्विमर्श: ॥ 22 / / प्रातः सरोऽन्तः सवनं निधाय, प्राप्तप्रमाद: कनकाभकाय । जग्राह विधाममताकहस्य, च्छायागतेआऽधः सहसेओपविश्य । 23 / / तत्रागतस्तावदथासिताख्यः, प्रोद्दामयः कृतलोहिताक्षः । सार्ध कुमारेण दृढप्रहारः, प्राग्जन्मवरात् समरं चकार । / 24 ॥ यक्षेण मुक्तानपि नागपाशान, विनिमिमीते स्म स सद्विनाशान् । शीर्षोपरिष्टादचलं च मुक्त, चक्रे स्वमुष्ठ्या कणसाद्विभक्तम ॥ 25 ॥ यक्षः कुमारेण दृडं प्रहृत्य, द्रारजर्जराङ्गो विहितः स्वकृत्यः । आराटिमाधाय ततः प्रणष्टः, परं सुरत्वान्न मृतः स दुष्टः । / 26 / / पुण्यप्रभावेण जितः स यक्षः, कृतश्च घने शशिवद्विवक्षः । प्रसुनवृष्टिगंगनाद्विमुक्ता, देवैस्तदा मूनि किलास्य युक्ता ॥ 27 ॥ विद्याधरस्य क्षितिविश्रुतस्य, श्रीभानुवेगस्य नरेश्वरस्य । विमानमारोप्य सुरैः सभायां, मुक्तो नगर्यां प्रियसङ्गमायाम् । / 26 / / | शुद्धं कुल मूतिरहा न रुद्रा, भुजोजितं भूरि मतिश्च भ्द्रा। अखण्डिताऽस्तु प्रभुता जय त्वं, वैतालिकस्तत्र पपाठ तत्त्वम् । / 29 / / श्रीभानुवेगेन नराधिपेन, प्रोत्थाय तेन स्वसभास्थितेन । सन्मानितोऽयं सुधिया कुमारः, संस्थापितः सनि निर्विकारः ॥ 30 ॥ Page #71 -------------------------------------------------------------------------- ________________ प्रस्तावमालोक्य पुनर्जगाद, क्षमापः कुमार प्रति निविषादः । गृहेऽष्टसङ्खचा मम सन्ति कन्यस्तासां वरस्त्वं भवितासि धन्यः3. चिन्हाचतो यक्षजयस्य मेऽत्राचिमालीनाम्ना मुनिनाऽक्स्स्जेत्रा। चक्री चतुर्थों गदितस्त्वमेव, प्रदृश्यसे चामरसृष्टसेवः । / 32 / / तुभ्यं प्रदत्ताः सुखिताः स्वकन्या, स्युः प्रीतिदायोऽपि पितुर्जनभ्याः । प्रसध प्राणिग्रहणं कुरू स्वं, तासां ततो देहि च मे महत्त्वम् । / 33 / / ॥ 49 // नृपाग्रहात्तत्र कृतो विवाहस्ततः कुमारेण सुखाम्बुवाह्ः। विद्याधरीणां कुलभवानां, सद्रूपलावण्यगुणैनवानाम् । / 34 / / मुनेस्तु तस्यैव गिराऽवबुद्धं यक्षेण सार्द्ध तव यद्धिरुद्धम् । मदुक्तमाकर्णय भानु वेगः, प्राहाथ तस्येति सबुद्धिवेगः । 35 / अव कम्बलपुरे नगरे समृद्धस्त्वं विक्रमादिमयशा नृपतिः प्रसिद्धः । अन्तःपुरीप्रवरपञ्चशतीविवोढा, संजातवान् विपुल राज्यभरस्य सोढा । / 36 ॥ Fol तव नाम्नाऽजनि नागदतः, सुसार्थवाहः श्रितभूरिवित्तः । विष्णुश्रियाऽत्यद्भुतरूपवत्या, स्त्रिया समेतः शुभहंसगत्या ॥ 37 ॥ | भार्याऽन्यदा सार्थपते पेण, दृष्टा दृशाडसी विगतत्रपेण । अन्तःपुरान्तः सहसा गृहीता, श्येनेन वत्वत्रे चटकेव नीता ॥ 38 ॥ सार्थाधिपः स्त्रीविरहाग्निदग्धस्तदा बभूव ग्रथिलो विद्ग्ध्ः। विष्णुधिया वागुरया कुरङ्गः, क्षमापः स नीतः स्ववशं सरङ्गः 39 नपा विमुक्ताखिलराजकार्यस्तद्भागलुब्धः समजन्यनार्यः । अदाय्यसूयावशताऽपराभिस्तस्यै विष चाथ नपाङ्गनाभिः ॥ 40 ॥ भूपोऽथ तस्या मरणाद्विषण्णः, सार्थेशवच्छून्यहृदाधिभिन्नः । ददाति कर्तुं न तदङ् गदाहं, यथा मरुद्धषितुमम्बुवाहम् ॥4॥ PO दिने द्वितीये सचिवैविमृश्य, निर्भाय हग्वञ्चनमीश्वरस्य । क्षिप्तं क्षणात्तन्मतकं शरण्ये, निधानवकूपपयस्यगण्ये ॥ 42 ॥ / 4 / / Page #72 -------------------------------------------------------------------------- ________________ उपदेश ॥ 50 ॥ नपेओऽप्यपश्यन्मतकं विवर्णरत्यक्तानपानश्च मषीसवर्णः । जज्ञे यदा मंत्रिवरैस्त दानी, म्रियेत मेति प्रहितो वनानीम् । / 43 ॥ सप्ततिक जनैः समं तत्र जगाम यावत्, बलेवरं तत्स ददर्श तावत् । दुर्गन्धविस्फोटित लेकिन, मे दोवसालोलुभगधचक्रम् । / 44 / / निर्यद्घनामृकपिशितास्थिविश्र, चलस्कृमिश्रण्युपलब्धनिश्रम् । विखण्डितं चञ्चपुटै ययाभिनिष्कासिताक्षं च स्दुर्म्नेआभिः। 45 / ईहक तदेव क्यथित तबङ्ग, निरीक्ष्य दृष्टया निजया विरङ्गम् । बैराग्यमाप्तः कृतपुण्यनाशाद्दुरिसंसारविकारपाशात् । 46 / बिचिम्लयामास हृदीति यस्य, कृते मया हीर्गमिता कुलस्य । शुद्धं यशो लुपमपि स्वकीयं, तस्यापि देहस्य दशेदशीयम् । / 47 / / धिगस्तु मां मौढयमवासमेवं, रागादिदोपैः कृतनित्यसेवम् । धनरभक्षी गणयेद्धिरण्यं, कि वा न शैलादिकवस्त्य गण्यम् । 48 / कुचास्य हरदन्तगणा नत्रीन:, कुम्भेन्दुपाआजसुमैरहीनः । अबापिता मूढतापमान, यस्यैतद तमसा निदानम् । / 49 / / कर्पूरपारीमगनाभिगन्धी,या दीयतेऽङ्गस्य मलैकबन्धोः । स्यात्सोऽपि दुर्गन्धमयः समस्तः, पटो यथा स्यान्म लिना रजस्तः 50 अन्तविमृश्येति तृणावली वत्यक्त्वा स्वराज्यं स्वपताकिनीवत् प्रवज्य पार्षे गुरूसुव्रतस्य, स्थैर्य दधौ श्रेयसि सत्तपस्य: / 51 ॥ महद्धिकाऽभूदमरः कृतित्वात्सनत्कुमारे त्रिदिवे स मृत्वा । च्युत्वा ततो रत्नपुरे सुधामा, श्रेष्ठयङ्गजोऽभूज्जिनधर्मनामा । / 52 / / स श्राद्धधर्म कुरुते स्म विजस्तीर्थेशबिम्बार्चनसद्विधिज्ञः । सेओऽप्यात्तचेता अथ नागदत्तस्तिया कृत्वा भ्रमणं प्रमत्तः । / 5 / / A7 ॥ 50 / / सजातवान् सिंहपुरेऽग्निशर्माऽमिधो द्विजन्मा भुवि भूरिकर्मा । स्वैनस्त्रिदण्डितबानहा|त्रिद्वयेकमाक्षपणान्यकापीत् । / 54 / / आकारितो रत्नपुराधिपेन, स्वकीयगेहे हरिवाहनेन । अथे। चतुर्मासाकपारणा यां, रामागत: साइप्यपहाय मायाम् । / 55 ॥ कानपि कार्येण तदाप्त रैखस्तत्रागतेआऽभूजिनधर्म एषः । बैरी पुनः पुर्वभवस्य तेन, विदण्डिनाऽदशि स दुर्जनेन । 56 / / Page #73 -------------------------------------------------------------------------- ________________ // 5 // तं वीक्ष्य राजे स जगाद दुरस्तदास्मि भेत हे निषितः । स्थालं यदा दास्यसि पुष्टिदेशे, त्वमस्य राजन्म dulomleshe।7॥ विज्ञाय तस्याग्रहमित्यनेन, तथैव चक्रे धरणीधवेन । तप्तं त्रिदण्डी परमानमत्ति, प्रीत्याऽस्य पृष्ट शिविना भिनत्ति 58 श्रेष्ठी स्मरन् प्राक्तनकर्मयोग, यतीव सम्यक् सहते स्म रोगम् । कृतेऽशने स्थालमिदं गृहीतं, दूरे वसामांसरसः परीतम 51 गत्वा स्वगेहे स्वजनानशेषान, जिनश्चि संमान्य गुरुन् सुवेषान् । सङ्घ चतुर्धा परिपूजयित्वा, तेपे तपः शैलगुहास गवा 60 उत्सर्गमाधाय किलकपक्षं, तस्थौ स पूर्वाभिमुखः समक्षम । तथा तिसुष्वप्यपरासु दिक्षु, श्रेष्ठी प्रमोदेन दिवं दिक्षः । / 6 / / बयःशृगालैरपि भक्ष्यमाणः, प्रोद्दामपीडां स तितिक्षमाणः । मासद्वयान्ते मतिमाप्य जातः, सौधर्मवासी हरिराप्तसातः । / 2 / / त्रिदण्डयर्थरायणनामकुम्भी, जोऽभियोगी मरुदेष द्म्भी। निरीक्षते पूर्वभवे जनीनं, स्वयं पराभूतमिमं शचीनम ॥ 6 ॥ साहस्तिरूपं न करोति यावद्वज्रेण वज्री स जघान तावत् । च्युत्वा हरिस्त्वं ननु चक्रवर्ती, जातश्चतुर्थः शुभभाववर्ती । / 64 / / सुरः स ऐरावणनामधेयस्तिर्यक्ष कृत्वा भ्रमणान्यजेयः । / जातोऽसिताक्षोऽस्त्यलभन् प्रबोध, साद्ध त्वयाद्याप्यसृजद्विरोधम् । / 65 / / IN यक्षद्धिमज्ञानतपःप्रभावात्तस्माद्दधानाददमस्वभावात् । सर्वेषु कार्यष्वपि शङ्कनीय, त्वया प्रमत्तेन न वर्तनीयम् । / 6 / / कृत्वैकमप्यत्र निज सपत्नं, संतिष्ठते यो न नरः सयत्नम । स कृष्णसर्प रचयन्नपुच्छं, दधाति सौख्यं शयनादतुच्छम् । / 67 ॥ कीदृग्विधोऽयं समयः सहायाः, के मामकीनाः क इहाभ्युपायाः। के बैरिणः कायकलाऽप्यलं का, मुहुविधेया स्वहृदीति शङ्का 68 ॥ 51 ॥ Page #74 -------------------------------------------------------------------------- ________________ उपदेश ॥ 52 ॥ उक्त्वेति विद्यारिजयस्य कर्त्री, श्री भानुवेगेन विषादहर्त्री । दत्तस्य सोऽष्टा भिरथाङ्गनाभि:, सुष्वाप रात्री सह धाम्नि ताभिः । / 69 / / ततः समुत्पाटय कृतप्रमील:, सद्वंशजातः शिखरीव नीलः । यक्षेण मुक्तः सुकृती सलीलः, कुत्राप्यरण्ये सुविशुद्धशीलः ॥ 70 ॥ यावत्प्रभातेऽजनि जागरूकः, स्वं पश्यति स्मैष तदेव घूकः [ तदाऽवधूकः ] / सनत्कुमारः पतितं विशाले, दुर्वारभूभृद्गहनान्तराले । / 71 / / | विचिन्तयत्येष किमिन्द्रजाल, कन्याष्टकं तत्त्व गुणे रसालम् । फेरकार वत्यः परिता भ्रमन्त्यः, शिवाः किमीक्ष्यन्त इमा इयत्यः 72 मम प्रहारैरचितव्ययस्य, संभाव्यते वा छलनाद्यतस्य विक्रीडितं वैरभृतः सुरस्य, प्रोद्दामरोषाकुलमानसस्य । / 73 / / द्विशङ्के चरति स्म तावत्सोधं समैक्षिष्ट महत्सुधावत् । शैलस्य शृङ्गे करुणावरेण स्त्रियोऽथ कस्याश्चिदितं परेण ॥ 74 ॥ प्रोच्चैर्गतः सप्तमभूमिकायां ध्वनेर्विशेषं शृणुते शुभायाम् । एवं स्वववत्रेण कुलाङ्गना सा, तदा वदन्त्यस्ति घृतप्रवासा ॥ 75 ॥ कुरुस्फुरद्वंशनभः शशाङ्क, श्रीवत्ससंशोभिभुजान्तराङ्क । सनत्कुमार त्वमहो न भर्त्ता, यदीः तत्प्रेत्य भवाधिर्त्ता ॥ 76 ॥ तदग्रतोऽभूत्प्रकटस्तदानीमयं नराधीश सुतोऽभिमानी । पप्रच्छ का सुन्दरि कस्य पुत्री, सनत्कुमारेण कुतोऽस्ति मैत्री ॥ 77 ॥ दत्त्वासनं सा न्यगदत्कुमारं शुभागमोऽमुत्र कुतस्तवारम् । त्वद्दर्शनान्मेऽस्ति मनः सहर्षं, वनं पयोदादिव सप्रकर्षम् । / 78 / / सुता सुनन्दाऽस्म्यरिमर्दनस्य, द्रङ्गे किलोर्वीतिलके स्थितस्य । सनत्कुमारं प्रियमेव कर्तुं जाता सरागा च सुखं विहर्तुम्, 79 तस्मै पितृभ्यामहमेकचित्ता, पयः प्रदानेन तदा प्रदता । वज्राद्यवेगेन हृताऽथ विद्याभृता कुमार्यप्यहमस्म्यविद्या ॥ 8 ॥ सप्ततिक । / 52 / / Page #75 -------------------------------------------------------------------------- ________________ / / 53 विनिर्मिते सद्मनि शृङ्गिशृगे, बलाद्विमुक्ताऽत्र विमान्च्न्ग्गे। रात्रिन्दिवं शोकसमुद्रमग्ना, कष्टेन वतें कदलीव भग्ना । / 8 / / अत्रान्तरेऽसौ खचरः समागाहा कुमारः बहसा मिर्गा। परिक्षाप्त आकाशतले बलेन, विद्याभृता तेन कृतच्छलेन । / 8 / / वजाहतेवात्यसुखं भजन्ती, हाहारवं स्वीयमुखे सुजन्ती । भूमण्डलेऽसौ पतिता वराकी, कुमारिका बाणहतेब काकी । / 8 / / विधायिनी सत्पुरुषक्षयस्याभूवं विलापान सृजतीत्यशस्यान् । अथो कुमारः खरमुष्ट्रिघातस्तं जीवमुक्तं विदधे हहा तैः । / 84 / / पुन: सुनन्दापुरतः समागतः सनत्कुमारः कुशलश्रिया श्रितः । आश्वासयामास च तां महाद्भुतं, वृत्तान्तमाख्याय निजं बलोचित्तम् । / 85 / / सा तेन गन्धर्वविवाहवृत्त्या, कक्षीकृता चेतसि वाचि सत्या । तस्यास्तु लावण्यकलां न कश्चिद्वक्तुं क्षमास्याद्भवने विपश्चित् । 8.6 / मुखेन जिग्ये ननु पार्वणः शशी, स्फुरन्मयूरश्चिकुरः कृतो vshii। गण्डौ पुनर्वावपि रत्नदर्पणौ. भुजौ मृणाले कृतभीसमर्पणौ ॥ 87 / / पाणी धूनाम्भोरुहकान्तिलम्भी, कुचौ सुधापूरिथेम्कुम्भी। मृदू तदूरू कदलीदलाभौ, चक्षुःप्रदेशौ च तडिल्लताभौ । / 88 / / स्त्रीदर्शनप्रेमरसतपूर्णः, क्रीडएण्स्तया भागभररजूर्णः उवास तत्रैव गृहे सुखेन, त्यक्तस्तरां चेतसि शङ्कनेन ॥ 89 / / P सध्यावली तत्र तदैव रंहसा, सा वज्रवेगस्य सभागता स्वसा । विलोकयामास मृतं सहोदरं, निजं धरित्रीपतितं बलोद्धरम् 90 ओल् करेण केनापि विनाशितो मे, भ्राताऽत्र वाजीद विशिष्टहोमे । इतीव तन्मारणसावधानाऽभूद्यावता सप्रतिघप्रताना । / 91 ॥ नैमित्तिकोक्तं वचनं तदेवं, तस्याः स्मतं निर्मितचित्रभेदम् । भविष्यति भ्रातृ विनाशकारी, भोक्ता त्वदीयो भुवि चक्रधारी 92 ॥ 53 ॥ Page #76 -------------------------------------------------------------------------- ________________ उपदेश 114811 साऽपि क्रमाम्भोरुहि तस्य लग्ना, क्षणात्प्रदत्तस्वविवाहलग्ना । भार्या कुमारेण निजा सुनन्दानुज्ञावशात्तत्र कृता भन्दा 193 श्रीवेगस्य महर्षिवाक्यतः पतिः कनीनां भविशेष धीमतः । सनत्कुमारेऽस्य यतस्तदाय [तौ ], राट् चन्द्रवेगः श्वशुरोऽस्य जायते । / 94 / / श्रीचन्द्रवेगश्वशुरेण तत्र, श्रीभानुवेगेन तथा स्वपुत्रः । प्रेष्येकदाऽयो हरिषेण एकः प्रचण्डवेओऽपि लसद्विवेकः । / 95 / 3 ताभ्यामुभाभ्यां प्रथमागताभ्यां भूयि सन्नाहरथैर्युताभ्याम् । प्रोक्तं कुमाराय निशम्य जातं, तं वज्रवेगस्य सुतस्य घातम् । 96 / विद्याधरोऽत्राशनिबेगनामभृत्त्वम्मारणार्थं समुपैति भूमिभृत् । आवां पितृभ्यां प्रहितो स्वदन्तिके, ततो घनां धेहि घृति हृदि स्वके । / 97 / / द्वावावयोः साम्प्रतमेव तातो, समेष्यतस्त्वत्रिकटे तथा तौ । अत्रान्तरे व्यामनि तूर्यशब्दः समुत्थितः प्रावृषि या गब्दः । 18| ती भानुवेगाभिचन्द्रवेग, तत्रागती सैभ्ययुतौ स्ववेगौ । नरेश्वरौ द्वावपि चारु कर्तुं कुमारपार्श्वेऽरिबलं प्रहर्तुम् ॥ 99 ॥ अथाविकामसमागतस्य, विद्याधरस्याशनिवेगकस्य । सैन्यारवेण प्रविधाय मुक्तं, नभोऽङ्गणं तन्मुखरत्वयुक्तम् ॥ 100 ॥ तत्संमुखं व्योमनि तेन गत्वा तदा कुमारेण बलं हि धृत्वा । विद्याभृदावलीसहितेन युद्धं कर्तुं समारब्धमतिप्रसिद्धम् ॥ 101 ॥ आक्रान्त विक्रान्त शिरोमणीक, समुच्छेलच्छोणितधोरणीकम् । भद्वेभमुक्तावृतमेदिनीकं द्वन्द्वं करोति स्म तयोरनीकम् । / 102 / / तौ चन्द्रभान्वादिमवेगविद्याधरी तदानेन विमुच्य विद्याः। जितौ क्षणेनाशनिवेगनाम्ना, विद्याभृता तो रवितुल्यधाम्ना । / 103 ॥ अथ कुमारेण समं चकार, द्वन्द्वं स विद्याभृडुरुप्रहारः । विद्याभृताऽमोचि महोरगात्रं मुक्तं कुमारेण च गारुडात्रम् ॥104 ॥ सप्तनिका 154 / / Page #77 -------------------------------------------------------------------------- ________________ // 55 // आग्नेयशस्वं जलशस्त्रमुक्त्या, तत्तामसाखं र्विव्स्त्र्युक्त्या। निषेध्य खण्डीकृतचन्द्रहासः, कृतः कुमारेण स विप्रयासः । / 105 / / शस्त्रेण दोभ्या रहितः क्षणेन, कृतो विशाखः सिखरीद लेन । कृलोग्रमो वज्रविमोचनाय, नीतो मूर्ति छिन्नशिरा विधाय । 106 / चमः समस्ताशनिवेगसत्का, लग्ना कुमारांतियुगे समुत्का । अङ्गीकृता तस्य रमाऽप्यस्वर्वा, प्राप्ता जयधीः सुकृतेन सर्वा 107 सचंडवेगादिनभोगवारः, प्राप्तः स वैतादयगिरि कुमार्ः। स्थितः पुरे चाशनिवेगनेतुः, खेटाः स्थिताः स्वस्वपदे परे तु । 108 ॥ महतयोगोडषु सुन्दरेषु, लग्नेषु वारादिषु चोत्तमेषु । विद्याधरालीविभुताऽभिषेकः, खेटैः कृतस्तस्य शुभातिरेकः ॥ 10 ॥ अथैष वैतादधगिरावपापश्चक्रित्वमाप्याजनि सप्रतापः । श्रीचण्डवेगेन नृपेण तस्य, विज्ञप्तमायावसरं विहस्य कला मामेकदा भूमिपते ह्यनाःचिर्मालिनोक्ता मुनिनेति वार्ता । त्वत्पुत्रिकोद्वाहविधेविधाता, चक्री चतुर्थो भविता प्रमाता । 111 जम्मास्त तासां सफलं तदद्य, त्वदीयपाणिग्रहणेन सद्यः । उक्त्वेति ताभिः सममस्य सृष्टः, पुत्री विवाहोऽप्यमुना गरिठः ॥ 11 ॥ अष्टाद्विका शौक्ल्यजितोर्3अचके, चक्रच प वैताढय गिरो बिचक्रे । नित्येध्वनित्येष्वपि सुन्दरेषु, श्रीमज्जिनाधीश्वरमन्दिरेष का अन्येषु तीर्थेष्वपि तीर्थयात्रा, कुर्वन्नयं नाट्यमहरमात्राम् । एकत्र नीचैः सरसि प्रधाने, प्राप्तः स्फुरद्वक्षलताविताने ॥114!! निरोक्षते स्माधिककौतुकानि, खोवृन्दलोकः सहितः शुभानि । तत्रागतस्तावदमुष्य मित्रं, महेन्द्रसिंहःशृणुते म्म चित्रम् । 115 / जीया अजस्र' धरणावमुत्र, धीविश्वसेनक्षितिपालपुत्र । सनत्कुमार त्वमवाप्तशक्तिर्बन्दिवजस्तत्र तदेति वक्ति ॥ 11 ॥ गलन सरःस्थायिस रोजगन्धं, तस्यैष शृण्वन् यशसः प्रबन्धम् । ददर्श फुल्लत्कदलीगृहस्थं, सनत्कुमारं सुखकार्यबस्थम् ॥ 117 ॥ अनभ्रवष्टिप्रतिम विशिष्टं, तद्दर्शनं वीक्ष्य मनोऽस्य हृष्टम् । नीतः स्वपार्श्वे विभुना वयस्य, आलिङ्गितश्चाधिकसौमनस्यः । ॥ 55 ॥ Page #78 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिक । / 6 / / आगत्य सोऽपि प्रथितप्रणामः, प्राप्तासनोऽस्थात्सविधेऽभिरामः । अपृच्छदेतं नृपतिः सुखं ते, राज्येऽस्ति भद्रं च निजेऽतिक्रान्ते । / 119 / / मातुः पितुतिकदम्बकस्य, श्रेयोऽस्ति मित्रोत्तम मामकस्य । अथाप्तपञ्चाङ्गपटु प्रसादश्चक्रे स विज्ञप्तिमनाप्रसादः । / 120 / / कायेन हे नाथ पितुर्जनन्याः, श्रेयःस्थितिस्त्वन्त रहो तदन्या । प्रस्तावकीनोऽश्वकृतापहारः, पित्रोद्यथा राति यथा प्रहारः । 121 ॥ स्ववीक्षणार्थ दशदिक्षु शोकात्संप्रेषितास्त्वज्जनकेन लोकाः । धूताधुतिस्ते सविताऽपि वृद्धः, स्वयं चलन् सोऽथ मया निषिद्धः । 122 / / | अहं ततः संन्यभराभ्युपेतस्त्वदाप्तये प्रस्थित एव नेतः । चिरं परिभ्रम्य धनां तथा गां, निवृत्तसैन्यः क्रमत रिस्वहागाम् । / 123 / / दुर्वारकान्तारपुराकरेषु, प्रोद्दामदेशेषु महीधरेषु । एकाकिनो बेगवताऽथ मित्र, दृष्टो मया त्वं न हि कुत्र कुत्र । / 124 / / परं न दृग्गोचरतां प्रयातः, कियत्सु वर्षेषु गतेषु दासः । पुराकृतानां तमसा किलान्ते, त्वमद्य लब्धो निधिवत्सुकान्ते । / 125 / / वृत्तं विभो हि निजं समूलं, निःशेषविद्वेषिशिरस्सु शलम् । तदोक्तमेतेन ममैति निद्रा, भार्येय मे तत्कथयिष्यति द्राक । / 12 / / जजल्प हुचित्रकर तदीयं, तदा चरित्रं कुवलत्यपीयम् । प्रज्ञप्तिकायाःप्रकटप्रभावात् , कायेन वाचा सरला स्वभावात् । / 127 / / मरुजयधीप्रभृतिर्दुरन्तः, श्रुतस्यदीयो ह्यमुनाऽप्युदन्तः । सुधारसास्वादसमा दशा सा, तयोस्तदाऽभूत्समनःप्रकाशा । / 128 / / अर्थष वैताढयगिरौ प्रभुत्वाद्राज्यं पुनः पालयति स्म गत्वा । मित्रेण साकं परिवर्जयित्वा, सर्वाश्यबद्यानि रिपून जिरवा 129 Page #79 -------------------------------------------------------------------------- ________________ / / 57 // महेन्द्रसहिंने पुनः सुशीतैः, प्रोक्तं वचोभिः स्वधियोपनीतैः । माता तवास्ते बहुदुःखतप्ता, विषण्णहृदेव तथास्ति बप्ता । / 130 ॥ तस्मादतः प्रस्थितिरेव योग्या, ब्रह्वी पितुः श्रीस्तु तवैव भोग्या । पाश्चात्यचिन्तामपि माऽथ मुम्च, स्वीयं कुटम्बं कुरु सोत्सवं च ॥ 131 ॥ सदीयबुद्धया कृतवान् प्रयाणं, सार्थे गृहीत्वा दलमप्रमाणम् । चक्री स युक्तो मणिभूषिताभिविमानमालाभिरिनप्रभाभिः ॥ 13 ॥ विद्याधरोहामरमाभिरामश्चल न्भ्स्य्द्भुत्रूप्काम्ः। प्रापाद्भुतं भूरि सृजन जनस्य, श्रीहस्तिनापुर्नगरं प्रशस्यः ॥ 13 ॥ पितृप्रसूनागरमानसान्तस्तदा प्रमोदः प्रबभूव कान्तः । तदर्शनोद्दामसुधाम्बुसिक्ता, जाता विशश्वासुखदाहमुक्ताः ॥ 134 / / षट्खण्डभृद्भारतवर्षभोक्ता निधीनवाप्यहितले प्रयोक्ता । चक्रादिरत्नानि चतुर्दशायं, बभार चक्रो दलयन पायम् । / 135 / / द्वात्रिंशदुर्वीशसहस्रसेव्यः, सोऽभूचतुःषष्टिसहस्रदेव्यः । विभूषयन्ति स्म गृहाणि तस्य, द्विपाश्वपत्तोष्टरथाश्रितस्य । / 13 / / वर्षायपि द्वादश चास्य दृष्टः, पट्टाभिषेकः स्म्भूप्सृस्स्त्त्ः। गभस्तिमालीव पटुतापश्चक्रयेष जातो भरतक्षमापः ॥ 137 / / अथो सुधर्माभिधसत्सभायां, शुक्रः सुरश्रेणिनिषेवितायाम् । श्रोतोमणीनामकमिष्टकृत्य, प्रमोदतः कारयति स्म नृत्यम । 138 ॥ ईशानतः सङ्गम आजगाम, तदेन्द्रपार्वे त्रिदशोऽभिरामः । सज्ज्योतिषां सूर्य इवापरेषां, हरन् सुराणां रुचिरूपरेखाम् । 139 / प्राहुस्तदाखण्डलमादितेयाः, तेजःकलाऽमुष्य कुतोऽस्त्यमेया 1 ऊचे वृषाऽऽचाम्लकवर्द्धमान, कृतं तपोऽनेन पुरा प्रधानम 140 / खद्योतवन्तावदयं सुरोऽतिप्रौढं वराकः कुतुकं तनोति । युष्मासु यावन्न सनत्कुमारः, समीक्ष्य ते रूपगुणैरुवारः । / 141 ॥ तवैजयन्तो विजयोऽप्यनिष्ट, द्वौ मन्यमानौ वचनं पटिष्ठम । सूरो मियो मन्त्रयतः सदिव्यं, रूपं कथं स्यान्मनुजस्य नथ्यम् । / 142 ॥ ॥ 57 // Page #80 -------------------------------------------------------------------------- ________________ उपदेश 114611 यादृग्भवेत् पक्षिषु खञ्जरीटः स्यात्ता हगनान्तरितच कोट: / हीनो भवेत्तादृश एवं मर्त्यः, कि नास्य जिलेति नुतावमर्त्यः 143 प्रजल्पतां सत्यवचोऽपि किश्विन्नास्मादृशां वा प्रभुता कथञ्चित् । एता यौक्तिकमाधिपत्यं प्रकुर्वतां सत्यतयाऽप्यसत्यम् । / 144 / बक्रिरूपस्य तत्र लेखी, पराक्षणार्थं कृतविप्रवेषौ । द्वी हस्तिनाद्य नगरे प्रयातो, तद्रूपमालोकयतस्तथा ती । / 145 / / एवं पुनचिन्तयतो मधोनाऽमुनाऽस्य सद्रूपकलोदितोना 1 साऽस्मिन् घनास्तीति गताभिमानौ जातौ शिरोधूननसावधानी ॥ 146 ॥ प्रजल्पतचक्रभृताऽपि पृष्ठ, तत्कारणं तत्र तदीयदृष्टो । त्वां चक्रिणं रूपधरं तुरीयं श्रुत्वाऽवहत्प्रेम हृदस्मदीयम् । / 147 / / सुमागतौ सम्प्रति दूरदेशास्वदन्ति के द्वाःस्थकृत प्रवेशात् । रूपं सुरेभ्योऽप्यधिकं तवेदं दृष्ट्वा मनो नो मुदितं वेदम् ॥ 148 ॥ तदा नृपेणोक्तमो युवाभ्यां किं मर्दनस्यावसरे शुभाभ्याम् । लिसे च तैलेन खलेन देहे, प्रेक्षा कृतागत्य मदीयगेहे । / 149 / / क्षणं प्रतीक्षत्र प्रविलोकनीयं रूपं शुभालकृतिभृन्मदीयम् । इत्येवमार्य नरेश्वरेण विसर्जितो तो च मदोद्ध रेण । / 150 / / निर्माता मञ्जनयुक्तिरेषा, देहे नरेन्द्रेण पुनविशेषात् । ततः स दिव्यांशुक सारहारः सर्वाङ्गशृङ्गारविधि दधार । / 151 / / द्विजसमाकारितवान् पुनस्तावुभौ सभायां नृपतिः पुरस्तात् । दृष्ट्वा विभुं रूपमदोपयुक्तं धत्तो मुर्ख कृष्णतरं विरक्तम् । 152 ॥ तयोः पुनः प्राह नराधिनाथः कुतो विलक्षावधुना विभाभ: / निवेद्यतां कारणमेवमुक्ते तावूचतुस्तस्य पुरः स्वशक्तेः ॥ 1153॥ सप्ततिका । / 58 / Page #81 -------------------------------------------------------------------------- ________________ IR याकृताम्यङ्गविधी शरीरे, चङ्गत्वमासीत्तब मेरुधीरे । ताहन शृङ्गारसमाकुलेऽपि, प्रदृश्यते साम्प्रतमुल्बणेऽपि । / 154 / / कपाध्यः सन्ति तवाङ्गमध्ये. संक्रान्तिमाता बहुला अव्ध्ये। क्षणे क्षणे ते क्षयमानयन्ति त्वद्रूपशोभां विफलां सजन्ति । 155 ॥ बमाण चक्री बहुबुद्धिमद्भयां, ज्ञातं कथङ्कारमिदं भवद्भधाम् । विद्या कला काप्यथवा निमित्तं, किं वाऽवधिज्ञानमिहास्ति वित्तम् । / 156 ॥ 1159 / / इतीव पृच्छामुखरस्य तस्य, क्षितीश्वरस्य प्रथितादरस्या पुरश्चलत्कुण्डलशोभमानौ, जातौ सुरौ तौ प्रकटौ समानौ । / 157 / / निवेदयामासतुरिन्द्रवाण्या, मात्सर्यमाधाय म्तिप्र्हान्न्या। प्राप्ताविहावा नरदेव तूर्णमालोकितस्त्वं गुथरत्नपूर्णः । / 158 / / धन्यस्त्वमत्राभरणं पृथिव्या, यस्य स्तुतिः स्वर्गपूरेऽपि भव्या । / बन्दिभ्रमं देवपतिस्तनोति, सत्त्वं न ते कोऽपि सुधीमिनोति । / 159 ॥ शारीरिकस्ते सुषमाप्रपञ्चस्तेजश्च रूपं पटु यौवनं च । वृद्धि गतं कालमियन्तमेतदनुक्षणं हानिमथति नेतः । / 160 ॥ चित्तेस्मदीयेऽद्भतमेतदेव, मामण्डलान्तः प्रतिभाति देव । क्षणेन ययाधिवशाद्विशिष्ठात्त्वद्रपहानिस्त्वियतीह दृष्टा । / 16 / / अतः परं स्यादुचितं यथा ते, तथा विधेयं नृप शुद्धजाते ! उक्त्वेति यातौ निजदेवलोके, सुधाभुजौ द्वावपि नष्टशोके । / 162 ॥ अथैष चको तनुङ्गिमानं, दृष्ट्वा प्रणष्टं मुमुचेऽभिमानम् । रूपे क्षणेनेयति हीयमाने, वर्षेषु कि भावि पुनर्न जाने ॥ 163 / / कि कि न कायस्य कृते मयाऽस्य, पापं कृतं प्राणिगणं विनाश्य । यद्यस्ति तस्यापि दशेदृशी हा, तद्देषु राज्यादिषु कीदृशी हा । / 164 / / Page #82 -------------------------------------------------------------------------- ________________ उपदेश 460 / एतेन देन न कस्य कस्य, सृष्टानि कार्याणि मया परस्य । द्रष्टान्यवत्वत्रं कथमातियुक्तः, स्वकार्यकर्त्तव्यविद्यावशक्तः ॥ 165 / / अभूत्कृतं यत्सुकृतं पुरा तद्गतं प्रकुर्वेऽथ नवं प्रमातः । धर्मं न रुसव्याप्तवपुः करिष्ये, व्ययकृतात्मीयभवो मरिष्ये । / 166 / / सद्भोगमुक्तावसमर्थकायश्चित्ते परान् भोगजो निईर्ष्यादि पर दिये ना स्वाङ्गमुखं हरिष्ये । / 167 / / जीवः समास्वादितपूतिवीर्यः, शकृन्मय स्त्री जठरेऽवनीयं । पावित्र्यवाञ्छां कुरुते वराकः, नानश्रिया शोभनयेव काकः । / 168 / / चिन्तामणि को दृषदा जहाति हृणेन कः कल्पतरु' ददाति । कणेन कः कामगवी च राति, कार्यन को धर्मधनं जहाति । / 169 / / अन्तविमृदति सुतं स्वपट्टे, निवेश्य कीर्त्यत्सुकमट्टषट्टे । श्रीअर्हदर्चागुरुसङ्घसन्मानाद्यैः कृतार्थीकृतमन्यंजमा । / 170 / / पलालवरिमामय प्रीत्या सुरणिकृतोरुदास्यः । गत्वोपकण्ठे विनयन्धरस्य, जग्राह दीक्षां सुगुरुत्तमस्य ॥371 / अहर्निशं स्वीकृतशुभिक्षः, सम्यक्तया शिक्षितसूत्रशिक्षः । कृतोद्यमो मोक्षपथाय पठ्ठे, तपः करोति स्म धूनप्रनिष्टम् । / 172 / / निधानरत्नान्यखिला रमण्यः पदातयो मन्त्रिजनोऽप्यगण्यः । अनुभ्रमन्ति स्म पत्र मासान, दर्शक्षताप्येष न तान् कृताशान् ॥ 173 ॥ अन्तमिलञ्चीनककूरचक्रं, गलस्तनीजं पिवति स्म त्क्र्म्। तपस्य षष्ठस्य स पारणायां, कृतस्फुरदुर्गतिवारणाणम् । / 174 / / अस्मात्तपःकर्मवशात्सदाहे, देहे पयःपानवशादिवाहेः । जाता महर्षेः प्रकटाः कुरोगाः, कुटादयो निर्मितष्टयोगाः । / 175 / / तपःप्रभावादुदियाय लब्धिव्रजस्त्विवेन्दूदयतः सदब्धिः । तथाप्यसौ नोत्सहते चिकित्सा, कर्तुं स्वदेहे प्रवहन् यदृच्छाम् । 176 / जानाति यत्पूर्वभवाजितानां स्वकर्मणामत्र ममोदितानाम् । अवेदितानां न विमुक्तिरास्ते, स्ववेदनायां तदसाबुदास्ते । 177 / स्त्न् सपनिका ॥6॥ Page #83 -------------------------------------------------------------------------- ________________ 1 // 6 // कुक्ष्यक्षिपीडां परमं ज्वरं च, श्वासं च कासं ह्यशनारूचि च । कण्डुमितः सप्तशती समानां, सोढुं स लग्नो व्यथनं रुजानाम् । / 178 / / अस्य प्रशंसा रचितोललोके, पुनः शचीशेन यदत्र लोके। अक्षोभ्य एवैष मयापि कार्तस्वरप्रभश्चेतसि वेदनातः । / 179 / / लामेल कर्तुं मस्ती र दोला, मुलुकम्पादन मुनेः परीक्षाम् । समागती निमितवैद्यवेषौ, कुशस्थलीभेषजसद्विशेषो । / 180 / / एकस्य शैलस्य तले मुनीन्द्रः, स्वधैर्यनिर्भत्सितसत्करीन्द्रः । स्थितस्तनुत्सर्गविधि विधाय, दृष्टः स ताभ्यां जितरोषमायः । / 181 मन्दारयुक्तागमवद्ध मानचित्रं न kaasvirshobhmaanH| परिस्फुरत्पादधरो मुनीन्द्रश्वकास्ति नव्योऽभ्युदितो गिरीन्द्रः । / 182 / / ओ आत्मीयनासायनिवेशिताक्षश्चकास्ति निष्कम्पतनुजिताक्षः । निवेशितोधर्मन पेण मोहद्विषजायस्तम्भ इव वोई रोहः । / 183 / / कुर्वात एतौ स्वमुखेन घोषणं, कुष्टज्वरश्वासकुशूलशोषणम् । कुर्वः किलावां भिषजौ महीस्पृशां, दृग्रोगनाशं च पुनर्गलदृशाम् । / 184 / / प्रपारितोत्सर्गविधिर्मुनीश्वरः, स प्राह तो प्रत्यसमक्रियोत्करः । द्रव्येण भावेन पुद्विधा रुजा, साध्या तदन्तर्युवयोस्तु काङ्गजा ॥ 185 / / या द्रव्यरुक सा मयकापि हन्यते, न भावरुक क्षीणबला वितन्यते । प्रदर्शिता दीपशिखेब निर्मलीकृत्य स्वनिष्ठिवनमर्दिताइगली । / 186 / / व्याधिस्फूरद्वयाधिनिवारकौषधे, स्वकीयपाओं द्वयमप्यहं दधे । प्रतिक्रिया नैव पर विरच्यते, पुराकृताहः स्वमेव मुच्यते । 1871 1161 - Page #84 -------------------------------------------------------------------------- ________________ उपदेश ॥ 62 ॥ अज्ञानिभिर्द्रव्यरुजां क्षितिः कृता, कैरष्ट नो भावरुजोऽन्तिके घृताः । हष्ठितं कर्माष्टकस्य प्रकृतेः पुरा कृतम् ॥ 188 ॥ घोरक्रिया चात्र कृता निरीक्ष्यते, न्यादः कषायः कटुको विलोक्यते । स्नेहापहारः स्फुटसौख्यकारकः, सितोपलास्वादविधिविकारकः । / 189 ॥ एवं यदा भावरुजां विनाशे, सामर्थ्यमास्ते भवतोः सकाशे । निवेद्यतां तहि तदेव मह्यमाचर्यते यत्स्वघिया प्रसह्य । / 190 / / इत्युक्तिमाकर्ण्य मुनेः पुरस्ती, जाती सुरौ द्वौ प्रकटी प्रशस्तो । प्रजल्पतवेन्द्रकृतां प्रशंसां, तवासहिष्णू विरचय्य खिसाम् 191 तावेव चावां मरुतौ पुरागतौ, स्वर्गाद्विनिर्गत्य पुनः स्माग्तौ। त्वदीयसत्त्वाधिकता परीक्षया, न मूर्खता कि प्रकटी कृते या 192 मेरुं प्रहर्तुं यदिहोद्यतानां भज्यन्त एते रदना गजानाम् । गुणस्तुति ते रचयनवीनः स एक एवास्ति शुचिः शचीनः ॥ 193 ॥ आव कृतार्थी तत्र दर्शनेन, स्याद्वा किमन्येन विमर्शनेन । नमोऽस्तु तुभ्यं मुनिपुंगवाय श्रयःपुरी maargshubhaadhvgaay||194|| संसारकाराक्षयकारकाय, स्वचक्रिलक्ष्मीत्यजनोत्सुकाय । विनिर्मितस्वात्महितव्रताय, स्वस्त्यस्तु तुभ्यं मुनिशेखराय । / 195 ॥ एक संस्थापिच, यस्य स्तुतिस्ते हरिणापि चक्रे । तथापि धत्से न मनाक् प्रकर्षं धत्से मदाद्री पविवत्त्वमर्थम् । 196 ॥ लब्धिवनेकास्वपि संगतासु, कर्त्ता चिकित्सां न हि रुग्लतासु । 1 योगी त्वमेवासि मनीषिमान्यस्त्वया सहक्षो मुनिरस्ति नान्यः ॥ 197 ॥ समग्र वैराग्यनिधे महर्षे, कुरु प्रसादं विदितात्र वर्षे अज्ञानता यत्तु तवापराद्धं, क्षमस्व सर्व तदथो विराढम् । / 198 / / ममनिका ॥ 62 ॥ Page #85 -------------------------------------------------------------------------- ________________ // 63 एवं महर्षेः स्तवनं सुजन्ती, पुनः पुनः पादयुगं नमन्तौ । प्रमोदरोमाञ्चितगात्रयष्ठी, स्वर्ग सुरौ जग्मतुरादृष्टी । / 199 / / धौरेयवद्धर्मधुरां दधानः सनत्कुमारर्षिरपि प्रधानः । महद्धिकाऽभूत्रिदशः स नाके, सनत्कुमार शुभपुण्यपाके । / 200 ॥ इत्य सभा सातामा पवित्र, सनत्कुमारारुप मुनेश्चरित्रम् । आकर्ण नीयं कविभिः, श्रवोभिः, सुचानुप्राससमूहशोभि ॥ 201 / / ॥ इति श्रीसनत्कुमारचरित्रम् ॥ अथ बिरक्तचित्त: सत्त्व: सदा सुखो तदन्यस्तु महादुःखीत्येत दुपरि पूर्वकाव्यार्थसम्बद्धमेव पष्ठं काध्यमाह, तद्यथा विरत्तचित्तस्स सया वि सुक्खं, रागाणरत्तस्स अईव दुक्खं । एवं मुणित्ता परमं हि तत्तं, नीरागमम्गमि धरेह चित्त । / 6 / / ध्याख्या-विरक्तचित्तस्य वैराग्यापन्नात्मनः सदापि निरन्तरमेव सुखमस्ति । अथ रागानुरक्तस्य रक्तात्मनोऽतीव प्रकामं दुःखमास्ते । एवं परमं तत्त्वं मुणित्वा ज्ञात्वा हि निश्चितं नीरागमार्गे निःसङ्गाध्वनि चित्तं धरत निवेशयध्वमिति काव्यार्थः । / अथ विरक्तरक्तचित्तानां सुखदुःखफलाविर्भावकः स्पष्टी क्रियते दृष्टान्तो जिनपालितजिनरक्षितसत्कः । जिनपालित-जिनरक्षित-कथा । / मधुराम्भोभृतपम्पा दुर्जनजाती सदा निरनुकम्पा । शत्रुजननिष्पकम्पा चम्पा नाम्नाऽस्ति वरनगरी ॥1॥ सञ्जनहृदयानन्दी माकन्दी तत्र वर्तते श्रेष्ठी । जिनपालितजिनरक्षितनामानौ तत्सुतौ जातौ । / 2 / / Page #86 -------------------------------------------------------------------------- ________________ उपदेश । / 64 / / नानाव्यापारपराव परापकार्य लब्धचातुर्यो । तावेकादशवारानवगाह्येतौ सुखाञ्जलधिम् ॥3॥ भूयोऽपि तौ प्रतुरात्मीयसगीनवारितावपि हि । प्रचणमापूर्य बहुप्रकारवस्तूकरेः सुतराम् ॥4 यावजलनिधिमध्ये प्रभूतभूभागमागतावेतौ । प्रबला शुग प्रयोगात्तावत्स्फुटमस्फुटत् पोतः ॥5॥ पुण्यादवाप्तफलको जलधेरुपकण्ठमाप्तवन्तो तो । उत्तीर्य प्रचुरपयःपूरं दूर स्थिती विपदः ॥6॥ Traft रत्नद्वीपं प्राप्याश्नीतः पचेलिमफलानि । दुःखाद्दीनमनस्कौ वृक्षच्छायां निषेवते ॥ 7 ॥ तावलीपाधिष्ठात्री क्षुद्रमानसा देवी । तत्राप पापमूर्तिः प्रत्यक्षेवारुखड्गकरा ॥8॥ दृष्ट्वा दृष्ट्वा हृष्टा तो पापिष्ठा मुखे स्फुटं मिष्टा । आचष्टेति निकृष्टा सार्थ भोगान् मया भजेतां भोः ॥2॥ दात्रेण शीर्षवक्किल तो निचिता सिनामुना ह्यधुना । युवयोर्मंस्तकयुग्मं हठानिमेषाल्लुनिष्यामि ॥ 10 ॥ भीत्या कम्प्रमाभ्यामभ्यागताङ्गितुल्याभ्याम् । प्रतिपेदे तद्वचनं मृत्युभयं सर्वताऽप्यधिकम् ॥ 11 ॥ उत्क्षिप्य क्षणमात्रेणैषा रोषारुणेक्षिणी प्रायः । तावानित्ये भुवने निजे महापातकाद्भवने ॥12॥ संजले निर्लोका निर्भीका देहयुद्गलानशुभान् । देव्यनयोरस्तदयोदारस्फारोरुशृङ्गारा । / 13 / / अमृतमयरस फलानामानीयाहारमेतयोदत्ते । भुङ्क्ते च कामभोगानभिरामानिष्टसंयोगान् । 14 | साऽथ तयोरित्यवदत्कदाचिदतिसोन्मदाऽमरी क्रूरा । गन्तव्यं मम लवणोदधौ सुप्राभुग्वरादेशात् ॥ 15 ॥ सुस्थितसुरेण सार्द्ध तृणकच वरकाष्ठखण्ड मृतकाद्यम् । संशोध्योदधिमध्यात् कृत्वस्त्रिः सप्त वेगेन ॥ 16 ॥ 1 कृत्वः उत्तरपदे यस्येतिकृत्वा मध्यमपदलोपी समासः त्रिः सप्तपदेन सह कर्तव्यः । समतिक । / 64 / / Page #87 -------------------------------------------------------------------------- ________________ 119411 यावदहमिहायामि स्थातव्यं तावदत्र हि युवाभ्याम् । चिन्ता कापि न कार्या धार्या चितेऽधृतिर्नव । / 17 / / यदि हृदि न स्फुरति रतिः स्थितिभाजोरत्र मामकीनगृहे । तत्पूर्व दिगुधाने तथोत्तरे पश्चिमारामे । / 18 / / प्रावृण्मुरख्यमृतुद्वयमेकं कस्मिन्निहास्ति नित्यमहो । द्वाभ्यामुत्तीर्यातस्तत्र स्वैरं विहर्त्तव्यम् । / 19 / / न पुनर्दक्षिणदिग्वनभूभागे सर्वेथाऽपि गन्तव्यम् । य्ध्। तत्रास्ति महाभयङ्करो विषधरो विषमः । / 20 / / तावनि तथैव तद्गिरमङ्गीकुरुतः कृतान्तभीत्येव । संवमुदीर्य जगाम क्षणतः क्षणदेव रविविम्बात् । / 21 / / प्रतिषिद्धावप्येत रममाणौ रम्यविपिनवीथीषु । दक्षिणदिग्वनमारात्समीयतुर्वीक्षणोत्कमती ॥ 22 ॥ यावत्तन्मध्यभुवं प्राप्तौ दुर्गन्धदुषितप्राणो । तावत्करुणस्वरपर नरमे कमपश्यतां तत्र । / 23 / / प्रेतवनस्थितशूला भिन्नाङ्गमिमं महाविलापपरम् । संप्रेक्ष्य चास्थिपूरं परितस्तौ बिभ्यतुः सुतराम् । / 24 / / तत्पार्श्वात्पिप्रच्छतुरेती पूर्तकमानसौ प्रायः । कोऽसि त्वं केनात्रानीताऽसि कथं च दुरवस्थ: / / 25 / / सोस्वादीद्गद्गदगीः काकन्दीवास्यहं वणिक्तनयः । स्फुटित प्रवहण मागामहमिह संवीक्षितः सुर्या । / 26 / / रमितं तथा मया सह लध्वपराधेऽपि कुपितवत्येषा । कत्तिकया छिवाङ्गं शूलायामस्म्यहं दत्तः ॥ 27 ॥ एवमनेके लोकाः शोकाब्धौ पातितास्तया देव्या । कः कामिन्या वशग: कष्टमनिष्टं प्रपन्नो नो । / 28 / / तद्वाक्याकर्णनतः प्रोद्भूतात्यन्तभीतिकम्प्राङ्गी । तं प्रत्याख्यातस्तौ चिन्ता संतापसंग्रस्तौ । / 29 / / वह अवामपि तया महामायया गृहे नीतौ । तिष्ठावो निगृहीताविव का गतिरावयोर्भवित्री भोः ॥ 30 ॥ / / 65 / / Page #88 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश-12 शृणुयान्नान्यो हि यथा तथा पुमानुक्तवान् वचः शनकैः । युयोरपि दरवस्था ननं संभाध्यते मदत् ॥ 31 ॥ तस्माद्दीनमनस्काभ्यामाभ्यामुक्तमातिवत्तिभ्याम् । अस्मस्मरणत्राणोपायं दर्शय दयामय ! भोः । / 32 / / K करुणापरिपूर्ण मनाः स ना समाचष्ट कष्टगः स्पष्टम् । एकोऽस्ति जीवितव्योपायः कायस्य चेत् क्रियते ॥ 33 ॥ ॥ 66 // इह पूर्वदिशारामेत्यभिरामे सेलकाहृयो यक्षः । स तुरङ्गरूपधारी परोपकारी सदाऽप्यास्ते ॥ 34 ॥ पूर्णामावास्यायामष्टम्यामथ चतुर्दशीदिवसे । आगत्य वक्ति स भृशं के पथिकमवामि तारयाम्यहकम् । / 35 / / 1 ammA~stAraya पालय निर्माथान् देशपुरपरिभ्रष्टान् । स करिष्यति वतूर्णं मनोरथापूरणं निखिलम् । / 36 ॥ विषयासक्तेन मया तद्वचनं नहि कृतं सुकृतगम्यम् । न भवद्भ्यां श्रुतविद्या प्रमादपरता विधातव्या ॥ 37 / / स्वीकृत्यैतस्य गिरं दुरन्तदुःखातित तिघनवृष्टिम् । व्यावृत्य ततस्तत्रागत्य धने स्नानमाधाय । / 38 ॥ आदाय धबलकमलान्याजग्मतुरेतको हि यक्षगृहे । पूजोद्युक्तमनस्कावमनस्कावङ्गनासङ्गे ॥ 39 / / | अभ्यर्च्य भूरिभक्त्या नवनवयुक्त्युद्भवादभिष्टुत्य । इति विज्ञसिमकार्कीमनिष्टकष्टोद्भवाद्भीतौ । / 4 / / त्वं यक्ष रक्षकोऽसि प्रत्यक्षः कल्पवृक्षवदाता । त्राता प्राणिगणानामा नामाश्रयस्थानम् ॥ 41 ॥ एवं विज्ञप्तः सन् तुष्टः सुष्टवेतदुपरि यक्षेशः । भक्त्या न हि कस्तुष्यति रुष्यति न हि कः परुषवाचा । / 4 / / प्रोवाच बाचमनयोबिनयोद्यतचेतसोरसो सुमनाः । के तारयामि के पालयामि किल साध्वसाकुलितम् । / 43 / / अब्रतामेती तं कारुणिकशिरोमणे ! महायक्ष । बैदेशिकावशरणावाचां तारय तथा रक्ष । / 44 / / Page #89 -------------------------------------------------------------------------- ________________ // 67 // यक्षेणाख्यायि तदा सर्वमिदं सुस्थतां नयिष्येऽहम् । सुदृढतया मत्पृष्ठाखाभ्यां खलु भवद्भ्यां भोः ॥ 45 ॥ तस्या मायाविन्या मानिन्याः केटके समेतायाः । न हि श्रृङ्गारोदारा रूपरमा लोकनीया भोः ॥ 46 ॥ तद्गीरप्यतिमधुरा स्मरानुरागप्ररोहसंजननी । न मनाकर्णे कार्या कटुकाऽपि न मानसे धार्या ॥ 47 ॥ यद्यनुरागवशंवदहृदयत्वं जातमेतदुपरिष्टात् । कथमपि युवयोस्तह्यहमुच्छाल्य निजोरुपृष्टतटात् ॥ 48 ॥ क्षेप्स्याम्यन्तर्जलधेरथ यदि समभावतां समालम्व्य । स्थास्यत उप्ततपदवीं तद्यवयोरर्पयिष्यामि ॥49 ॥ ॥ युग्मम् । / प्रतिपेदा तावपि तदुक्तमत्यादरात्तथेत्युक्त्वा । हृदयानिवर्त्य रागं तस्थतुरेकाग्रतरचितौ । / 50 / / अत्रान्तरे तुरङ्गमरूपं निर्माय झटिति निर्मायः । तावधिरोप्य कुमारी वियदध्वनि संप्रतस्थेऽसौ । / 51 / / मानजयनगत्या सत्याधारः प्रयात्यसो यावत् । तावत्समाजगाम व्यन्तर्यात्मीयधवलगृहे ॥ 52 ॥ स्वस्थापि तौ वृषस्यन्ती तत्रैऔ दृशा ह्ययश्यन्ती । विषसाद हृदि नितान्तं कुत्र गतौ वञ्चयित्वा तौ ॥ 53 ॥ तावदवधिप्रयोगादव गतसम्यक्तदीयक सतत्त्वा । आगत्य लवणजलधावेषां तत्केटकेऽधावत् ॥ 54 ॥ | स्थित्यन्तं कालं मत्सद्मनि भोगभङ्गिमनुभूय । कथममिलित्वा चलितावहो भवन्तौ महाधूतौ । / 55 / / निर्मुच्पइनं ववकमश्वीभूतं कृतान्तमिव भूतम् । मामाश्रित्य पुनर्भोस्तथैव सुखिनौ युवां भवतम् । / 56 / / नो निशितेनेसेनव कृपाणेन पातयिष्यामि । मस्तकयोर्युगलमिदं प्रबलं कूष्माण्डफलवदलम् । / 57 / / स्चरे औरत् क्षुब्ध तद्गुणेष्वपि न लुब्धो । प्रबलैरध्यनलभरैर्न सह्यव विन्ध्याचलो चलतः ॥ 58 ॥ ॥ 67 // Page #90 -------------------------------------------------------------------------- ________________ | सप्ततिका । उपदेश- निरुपमरूपवती sA hygnnylaavnnymnggmaaddhtii| श्रृङ्गारोदारगिरं जजल्प सङ्कल्पजन्मवशात् । / 59 / / हा कथमनाथिकाऽहं दुस्सहविरहाग्निदाहसंतप्ता । अशरण्यारण्यगता हरिणीवाहं भ्रमिष्यामि । / 60 11 मुक्त्वा मामनुरक्तामबलामेकान्तकान्तकमनीयाम् । प्राप्ती पथिकावस्थामस्थानोद्यानसन्मानौ । / 61 / / न कदाचिद्भो भवतोरपराधः क्रोतः कृतः कोऽपि । हेतोः कम्मादुषो सन्तुष्टौ पश्यतोऽभिमुखम् । / 62 / / ॥ 6 // सौवाङ्गसङ्गसलिलासेकादेकान्तीत्यसमुपेतम् । विरहात्तितप्तमङ्गं मदीयमेतत्प्रकुर्वाताम् । / 63 ॥ इत्यादीन्यपि भणि तान्य वगणयित्वा न वै बिलोकयतः । एतस्या अपि सन्मुखमेतो यावत्सुदृढहृदयौ । / 64 / / / अवबुध्यावधिबोधात्सदिरोधा दीप्तमानसक्रोधा । मद्वचसैष बलिष्यति जिनरक्षित इत्यवश्यतया ॥ 65 / / प्रावर्तत सा वक्तं युक्तं किमदस्तवाप्यहो कर्तुम् । जिनरक्षित ! दक्षशिरोमणे! कथं गणयसि तृणाय । / 66 / / जिनपालितोपरिष्टादिष्टा वाञ्छा कदापि मे नासीत् । हृदयाभीष्टस्तु भवानेवाधिक्येन तत्त्वतया । / 67 / / जिनपालितः कदाचिद्यदि न वदति रुष्टधीमया सार्द्धम् । तव पुनरेतन्मौनावलम्बनं नैव युक्तमहो !| 68 / / त्वद्विरहे मम हृदयं निर्दय! संस्फुटति भृतसरोवरवत् । तत्प्रीतिपालिकरणाद्धारय वारय विषादभरम् । / 69 / / नाहं त्वया विरहिता हितानि मन्ये वनानि गेहानि । हानिरियं महती ते यन्मामपहाय यासि रताम् । / 70 / / चरणरणन्मजीरा क्षीरादपि मधुरवादिनी वदने । तदुपरि ववर्ष हर्षास्त्रिदशी सौवर्णकुसुमभरम् । / 71 / / TA उत्कर्णतया स तया समुदीरितवाक्यमादराकृण्वन् । विद्धः स्मरशरनिकरैः स्मरैस्तदीयाङ्गरूपगुणान् । / 72 ॥ Page #91 -------------------------------------------------------------------------- ________________ / / 69 // तस्या मायाविन्या विज्ञानममानमङ्गजं ध्यायन् । विस्मारयन् समस्तं शूलादत्ताङ्गिगोःप्रसरम् ॥ 73 ॥ प्रथमरतास्वादसुखोन्मुखीभवन्निर्भयत्वमाश्रित्य । सेलगायत विषय समयभूय ॥ 74 ॥ आघ्राय सुरभिगन्धान् प्राणप्रियकारिणस्तथारूपान् । ॥ 78 जिनरक्षितः प्रपश्यति तदभिमुखं विमुखसुकृतौय: / / 75 / / चतुभिः कलापकम् ॥ विषयामिषलवलुब्धं स्तब्धं स्वभ्रातृमोहनिर्मुक्तम् । अवगत्य सेलकाख्यस्तमपातयदम्बुधौ पृष्टात् ॥ 76 ॥ निपतन्तं गगनतलात् प्रबुद्धकोपानला बलादमरी । निःसंशयं मृतस्त्वं प्रपलाय्य व्रजसि रे दास ! श्रुत्या श्रुताऽपि नाहं दृष्टया दृष्टापि दुष्ट ! पापिष्ठ ! भुक्त्वाऽभीष्टसुखानि प्रणष्टवानस्थयो घृष्ट ! प्रलपन्तीति सुनिष्ठुरमम्बरदेशादधत्त निपतन्तम् । तीक्ष्णक्षुरप्रधाराग्रेण बिभेदास्य सर्वाङ्गम् ॥ 79 ॥ तदनन्तरं शरीरं निशितकृपाणेन खण्डशः कृत्वा । प्रददौ दिग्देवीभ्यो बलिमस्यासावनायासात् ॥80॥ कुर्वाणा कलकलरवमतिभैरवभैरवीव सुर्येषा । लोभयितुं जिनपालितमगात्तुरङ्गाग्रस्तूर्णम् ॥ 81 ॥ सोऽप्येकाग्रमनाः सन् सेलकमात्मीयसवयसं जानन् । देवीं स्ववैरिणीमिव मन्वानोऽलङ्घयन्मार्गम् ॥ 82 ॥ संप्राप्य पुरीं चम्पामनुकम्पापूर्णमानसो यक्षः । स्वगृहे मुमोच चैनं कुशलेन स्वल्पकालेन ॥ 83 ॥ मातापित्रोर निजानुजव्यतिकरं प्ररूपयति । अत्रप्रपात पूर्वं तावपि कुरुतोऽस्य मृत्युविधिम् ॥84 जिन पालितः कदापि हि सद्गुरसंयोगमाप्य निष्पापः । दीक्षां कक्षिचक्रे वक्रेतरनिर्मदस्वान्तः ॥ 85 ॥ ॥77 ॥ // 62 // Page #92 -------------------------------------------------------------------------- ________________ उपदेश मनिका ॥ 7011 सम्यगधीत्यकादशसङ्खधान्यान्यनङ्गनिःसङ्गः । व्रतमुररीकृश्य चिरं द्विसागरायु: सुरः समभूत् । / 8 / / सौधर्मादायुःक्षयमेत्य विदेहेऽवतारमासाच । चारित्रं सुचरित्वा स सिद्धिमुपयास्यति प्राज्ञः ॥ 87 ॥ | अत्रायमुपनयः खलु विशेयः प्राणिभिर्महाप्राशैः । आत्मप्रबोधहेतोवैराग्यविकाशनार्थ च । / 8 / / ___ अत्रार्थे सिद्धान्तगाथा :जह रयणदीवदेवी तह इत्थं अविरई महापावा । जह लाइन्थी पणिण तह सुहकामा इट जीवा ॥ 8 ॥ जह तेहिं भीएहि दिटो आधायमंडले पुरिसो। संसारदुक्खभीया पासंति तहेव धम्मकहं ॥ 90 / / जह तेण तेंसि कहिया दुक्खाण कारणं घोरं । तत्तो बिय नित्थारो सेलगयक्खाउ न य अन्नो ॥ 91 / / तह धम्मकहो भव्वाण साहए दिट्ठाविरयसहावो । सयलदुहहे उभूया विसयाविरैत्ति जीवाणं ॥ 52 ॥ सत्ताण दुहत्ताणं सरणं चरणं जिणिदपन्नत्तं । आणंदरूवनिब्वाणसाहणं तह य देसेइ ॥ 23 ॥ जह तेसि तरियच्चो रुद्दसमुद्दो तहेव स्ण्सारो। जह तेसि सगिहगमणं निवाणगमो तहा इत्थ । / 9 / / जह सेलग पिट्ठाओ भट्ठो देवीइ मोहिय्मीओ। सावयसहस्सपौरम्मि सायरे पाविओ निहणं ॥ 15 ॥ तह अविरईइ नडिओ चरणजुओ दुक्खसावयाइने । निवडै अपारसंसारसायरे दारुणसरूवे ॥ 16 ॥ जह देवीअक्खोहा पत्तो सठाण जीविय्सुहाई। तह चरणठिओ साहू अक्खोहो जाई निठवाणं ॥ 17 ॥ / / 7011 Page #93 -------------------------------------------------------------------------- ________________ // इति जिनपालितजिनरक्षितष्टान्तः ॥ अर्थवं ये कर्वन्ति ते संसारपारगामिनः कथं स्युरेतदुपरि सप्तमं काव्यमाह । पूर्वकाव्ये सरागनीरागतोपरि दोष- | गणावदाहती, तदपि सरागत्वं परिग्रहमूलं, परिग्रहस्तु प्रतिषेद्ध मश्क्यः , तद्वर्जकाः संसारकान्तारपारं प्राप्नुयुः, इत्येतदटेल् यसूचकं काध्यमाह परिग्गहारंभभरं करंति, अदत्तमन्नस्स घणं हरति । धम्मं जिणुत्तं न समायरंति, भवन्नवं ते कहमुत्तरंति ॥ 7 ॥ व्याख्या-ये नराः परिग्रहारम्भभरं कुर्वन्ति, परि समन्तात् गृह्यते इति परिग्रहः, आरम्भणमारम्भः, परिग्रहश्चारमच तयोर्भरस्त, परिग्रहमन्तरेण आरम्भो न स्यात्, आरम्भमन्तरेण परिग्रहोऽपि न स्यात्, द्वयोरपि पापमूलत्वमा वेदितं, तं ये नराः कर्तारः तथाऽदत्तमवितीर्णमन्यस्य परस्य धनं स्वर्णरूप्यादि हरन्ति चोरयन्ति, एवमपि कृत्वा यदि जिनोक्तं धर्ममाश्रयन्ते तदा सिसिसौधाधिवासलालसाः संजायन्त एव, नास्त्यत्र सन्देहः । चिलातिपुत्रदृढप्रहारिप्रभृतयोऽनेके प्रबुद्धाः श्रयन्ते । अथ च ये परिग्रहारम्भपराः परधनस्य पश्यतोहरा अपि भूत्वा धर्म जिनोक्तं न समाचरन्ति । भवनं भवः संसारः स एवार्णवस्तं कथं ते उत्प्राबल्येन तरन्तीत्यर्थः । अथ तात्विकोऽर्थः-गहिण: प्रभूतं परिग्रहं प्रगणयन्ति तथा परकीयामयपि वस्तूनि कर्मवशात्स्वीकुर्वन्ति । प्रान्ते चेजिनोदितं धर्म कुर्युस्तदा भवाम्भोधेः पारं लभे रन् एवेति काव्यार्थः । अत्राथें शशिशरदृष्टान्तः ॥ 7 ॥ Page #94 -------------------------------------------------------------------------- ________________ उपदेश IM सप्ततिका ॥ 72 ॥ ॥ शशिशूरकथा । / नयरम्मि खीपैद्वियनामे सच्छायफलदलारामे । सोहंततुंगधामे दूरुज्झियवेरिसंगामे ॥ 1 ॥ ससिसरनामधिजा तत्थ दुवे भायरो परिवसति । रायजुवरायभूया भूआणुकंपिणो पायं ॥ 2 ॥ सूरो सूरसहाबो इहपरभवियम्मि सयलकजम्मि । दोसाणंदियचित्तो ससी ससिब्बलणकलंको । / 3 / / सूरो तहाविहाणं थेराणं निसुणि ऊण उवएसं । पञ्चजं निरवजं पडिवन्नो पावनिम्विन्नो ॥ 4 ॥ पत्तो गीयत्थत्तं निग्गंथत्तम्मि निचलम्मि ठिओ । नियभाउबोहणत्थं संपत्तो तत्थ सत्थरई । / 5 / / भायावि वंदणस्थं समागओ परियणेण समणुगओ । मिउमहुरक्खरवाणीइ उवएस देइ सूरमुणी । / 6 / / राय इमा रायसिरी चवला चवलुब्ब हस्थिकनुव्व । पिप्पलपत्तव तहा जोब्वणरूवाइरिद्धीओ ॥ 7 ॥ जं दीसइ पञ्चसे तं मज्झण्हे न तारिसावत्थं । अन्नारिसं निसाए न एगवत्था पयत्थाणं । / 8 / / जरजजरया य जया जाया जाया तया न मन्नति । तणुयं पि तण व जणं अवमन्नती हु तव्वयणं । / 9 / / जस्सत्थे बहु अन्यं अजिणसि घणेहिं पावकम्मेहिं । भूरिपरिग्गहपूर दुरं धम्म पमुत्तूणं ॥ 10 ॥ जीवियमेयमसासयमवस्समवणीस मुणसु मणमज्झे । अन्नस्स हरसि धणधन्नपुग्नदेसाइयं कह गु । / 11 / / इचाइ बहुबिहेहिं हिओवएसेहिं बोहिओ एसो । न हु पडिबुज्झइ सुज्झइ दुद्धेण कुतो य इंगालो ॥ 12 ॥ काऊणं कारणं घणजीवविघायमायईविरसं । आमिसमसिऊण तणुं पोसित्ता मजपाणेणं ॥ 13 ॥ | ॥ 72 // Page #95 -------------------------------------------------------------------------- ________________ | // 73 // नरयगईपाउग्गं उग्गं कम्म समजिणेऊणं । कालक्कमेण मरिउं रयणप्पहनारओ जाओ ॥ 14 ॥ ह अह साहु सूरनामो कामोयहिसोसणे अगस्थिसमो । निरवज पव्वजं परिपालिय वालियप्पमणो । / 15 / / संलेहणाविहीए अणसणमाराहिऊण पजते । सोहम्मकप्पवासी भासुरबोंदी सुरो जाओ ॥ 16 ॥ ओहोपौंजणणं नियभायरमाइमाइ पुढबीए । उप्पन्नं जाणिय तक्खणेण घणवेयणाइन्नं ॥ 17 ॥ छेयणभेयणताइणदसणुप्पाडणपमुक्खदुक्खेहि । ऐविहुरियंगुबंग अणुकंपाए समागम्म । / 18 ॥ सूरो भासइ भाउय आऊकम्मं तया नरयजुग्गं । तुमए बद्ध सुदढं तेणेरिसवेयणो जाओ । / 19 / / सामन्नमसामन मए पुणो पालियं महापुन्नं । तेणम्हि अहं पत्तो तियसोचियरिद्धिवित्थार ॥ 20 ॥ ससिणा भणियं किमहं करेमि पडिओऽम्हि पारवस्सम्मि । ससिणेहचेयसा तो सुरेण उप्पाडिओ सहसा ॥ 21 ॥ नवणीयस्स व पिंडो जलतविओ जहेह क्त्थीरो। गलिङ गलिउं निवडै करसंपुडओ तदा देहो ॥ 22 ॥ जह जह उप्पजह से अगाहबाहा सहुस्सहो बहुहा । विसरसरं आरसई सुट्ट्यरं तह तहा स हहा । / 23 ॥ साहै बंधव मुंचसु मामित्तो निठुराउ क्त्त्त्थाओ। जह य निवित्ती हबई कि किन्नै संपयं भाय । / 24 / / ताहे अहे विमुक्को संजायकिवेण तेण देवेण । भणिओ य सहायर पुब्वमेव बहुयाहिं जुत्तीहि ॥ 25 / / तुममंगमपणो कि पोसेसि असासयं अभक्खेहि । मंसेहिं मजपाणप्पमुहेहिं असंखपावेहिं । / 26 ॥ देहस्स सारमिणमेव थेवकालीणजीवियम्वेण । अजिजइ धम्मो कम्मोरगजंगुलीमंतो ॥ 27 ॥ / / 73 / / Page #96 -------------------------------------------------------------------------- ________________ उपदेश 1174 / अमिय परिग्गकरणं परधणहरणं परत्थिगमणं च । न हु काउं जुत्तमिगं जओ भवे भवपरम ॥28॥ की एक बुद्धं दतं अवलम्बिऊण गाढयरं । तं मह देहं गेहं सव्वागत्या पात्राणं ॥ 29 ॥ free fat कुसु गंणं तत्थ दुखियं कुणसु । जेणाहं होमि यहं सुहिओ दुहनेयम्मुको ॥30। तियसेल्लवियं तो निजीवेणं किमंग अंगेणं । अमुणा दुहीकएणं निद्धणजणदंडणेणुध्व ॥31॥ जै पुन्यं सलिलाओ बंचिज पालिया तओ सुट्टु । न हु पाणीयप्पसरे सजिद बंधिउ साय ॥32॥ संपद पुण किं कि कडाण कम्माण दुपडिकंताणं । पुत्रि दुचित्राणं वेता अस्थि नणु मोक्खो ॥33॥ न पुणो अबेयता बसा था झोसतु मुक्खो th। एवं भणिण सुरो संपतो अप्पणी ठाणं । / 34 / / इत्थं जे न जीवा पुत्रं कुगंतणेगरूवाई । पावाई ते पच्छा पच्छणुतावं वर्हति भिसं ॥ 35 ॥ fear अगोकि सह जे धम्ममरिहसंदिद्वं । पञ्जतेऽवि हुन कुणति तेसि कहमित्थ नित्वारो ॥ 36 ॥ ॥ इति शूरशशिष्टान्त ॥ 7 ॥ अथ ये परिग्रहादत अविरतिभाजः श्रीसर्वज्ञाज्ञाविमुखास्ते संसारभ्रान्तिभाजः प्रोक्ताः प्रातनकाव्ये प्रातिकूल्येन दृष्टान्तदर्शनादानुलोम्येनातनकाव्य माह- आणं जिणाणं सिरसा वहति, घोरोवसग्गाइ सहा सहति । धम्सस्स मां पय कहंति, संसारपारं नणु ते लहंति ॥8॥ सप्ततिक । / 74 / / Page #97 -------------------------------------------------------------------------- ________________ / / 75 / / व्याख्या - ये जना आज्ञामादेशं जिनानामर्हतां शिरसा मस्तकेन वहन्ते ये च पुनर्धोराश्च ते उपसर्गाच घोरोपसर्गास्तान् सहन्ते, अथ च धर्मस्य मार्ग प्रकटं निश्छद्मतया कथयन्ति ते नन्विति निश्चितं संसारपारं लभन्ते । तच्छब्देन यच्छन्दोऽपि सूचित एवेत्यक्षरार्थः । अत्र काव्ये संसारपारप्रापणोपायः पदत्रयेण त्रिधा दर्शितः, एतैस्त्रिभिः प्रकारैरनेके सिद्धि प्राप्ताः ये जिनाज्ञां पुरस्कृत्य घोरोपसर्गसोढारस्त एवं सिद्धिसौख्यभोक्तारो, न पुनः श्रीसर्वज्ञाज्ञाविमुखाः सर्वथाऽनिष्टभूयिष्ठवपुः कष्टस्रष्टारोऽपि पारप्रापका बालतपस्विजनवत् । तथा सद्धर्माध्वनः प्राकटयेन कथयितारो भूरिशः सिद्धाः । ईदृग्विधा चारचारिमधरा नरा संसारावारपारगामिनः स्युरिति भावार्थ: / ये पूर्वमेव जिनाज्ञाराधकास्ते सुखेनैव सिद्धिसाधकाः स्युरत्र किमाश्चर्यं ? ये तु जन्मनैव घोरकर्मकारिणः पश्चाच्छ्रीजिनाज्ञावारिणस्तदनु तीव्रोपसर्गानुभूत्या जीवितान्तकरण इति विं । दिवेदीभोक्तारः श्रूयन्ते श्रीभरतादयः । अत्रार्थेऽर्जुनारामिकदृष्टान्तः सूच्यते ॥ अर्जुनामिककथा ॥ इत्थेव भारहे वासे पुरे रायगिहाभिहे । आसी पासीकयारामो अज्जुणो नाम मालिओ ॥ 1 ॥ पुब्वपूरुससेणीए अजिया रुक्खसजिया । तस्सत्थि वाडिया एगा पाडियागपल्लवा ॥2॥ सो य बंधुमईभज्जासहिओ सुहिओ भिसं । पालेइ नियमारामं कडुम्बुव्व निरंतरं ॥ 3 ॥ / / 75 / / Page #98 -------------------------------------------------------------------------- ________________ उपदेश । सप्ततिका । / 6 / / तओ सुमाई आणेत्ता विक्षिणेइ पुर्ण्त्रे। विढवेइ बहुं दब सव्वं कर्ज पसाहई । / 411 अन्नया सो सपत्तीओ बलिता व्न्न्भूमिओ। जागसह पुरं रामलीबिगपाणिओ । / 5 / / तस्सारामस्स पासम्मि कुलक्कमसमागये । जक्खमुग्गरपाणिस्स अस्थि देव उलं महं । / 6 / / लोहस्स पलसहस्सनिम्मियं मुग्गरं करे । धारेइ सप्पभावो सो तओ मुग्गरपाणिओ ॥ 7 / / तस्स पूअं पसाहेउं तमिजतं सभारिय । पासित्तु जक्खगेहम्मि पुन्धि चेव पविट्ठया । / 8 ॥ इभाणं नंदणा छच्च जुव्व्न्न्म्माय्पेल्लिया। सल्लिया कामसल्लेणं महल्लेण अन्नया । / 9 / / अन्नोन्नं गोटि कत्तारो मंतमेवं कुणति ते। रमामो रमणि एयसंतियं मालियं बला । / 10 / / बंधित्ता इय मंतित्ता पच्छन्नीभूय स्ण्त्थिया। जक्खगेहकवाडस्स पिट्ठओ धिट्ठया ॥ 11 ॥ नोलओ पासई घस्से काओ न हु निसाभरे । औव्यो कोवि कामंधो न पस्सइ दिवानिस । / 12 / / जुत्ताजुतं न याणंति हहा काम विडंबिया । कुलम्मि मलिणत्तं च न तत्तं न पवित्तयं । / 13 / / जावित्थ संपविट्ठो सो ताव उद्घाविउ लहुं । निबद्धो दढबंधेहिं तेहिं अजुणमालिओ । / 14 / / तक तस्स मक्खं ते भुजति नणु निब्भया । लजामजायनिम्मुक्का ढुक्का य जह साणया । / 15 / / कामुया ते जहिच्छाए हसति बिलसंति y। तीए सद्धि सुनिद्धम्मा कम्माणजण सजया ॥ 16 ॥ दुक्खं तिवखं तितिक्खं तो सारीरं माणसं तहा । चित्तम्मि चितए एवां अनन्नसरिसा मए । / 17 / / 76 ॥ Page #99 -------------------------------------------------------------------------- ________________ ||77 // ऋ पत्ता विडंबणा एसा जा जम्मे वि अपत्तया । जम्माओ वि मए एसो सम्ममाराहिओ सुरो ॥ 18 ॥ R. मुहा एयस्स सेवाए कालो निग्गमिओ मए । कायम्मि मणिबुद्धीए हहा मुद्धण वत्तियं ॥ 19 ॥ काओ मलिणकाओ वि हहा हंसो ब्ब जान्निओ। सियालो वि हु सीहुव्व मनिओ मूढचेयसा ॥ 20 ॥ पञ्चक्खं पिक्खमाणोऽवि ममेवं खु विडम्बियं । न जाओ पक्खवाइलो स बैल्लोव्व निच्छयं ॥ 21 ॥ तस्साकयमिमं नच्चा पञ्चायणपरो ल्हुण्। जक्खो तस्संगमाविस्स तोडेइ दढबंधणे । / 22 / / मुग्गरेण सुतिक्खेण ते उच्च तरुणे न्रे। इत्थिसत्तमए कोवापूरिओ सो विणासए । / 23 / / अज्जुणो दुज्जणो भूओ लद्ध म्माउन्ध रोसओ । पुरस्स सयलस्सावि पोराणपावदोसओ ॥ 24 ॥ निचं हणइ रोसेण छन्नरे इस्थिसत्तमे । उवद्दविउमारद्धो जणो तेण पुरदिओ ॥ 25 ॥ एवं विनाय रायावि सेणिओ हु सुस्ण्किओ। पडहप्फालणापुव्वं घोसावै पुरंतरे ॥ 26 ॥ रायाणो वावि रंका य भो भो कम्मकरा नरा । सव्वे सुणंतु निस्संकं सावहाणेण चेयसा ॥ 27 ॥ अज्जुणो मालिओ जो उ रोसपजालिओ य सो । टालिओ पुव्वपुनहिं पावपूगेहि मालिओ ॥ 28 ॥ सतजीवविधाएण सज्वहा वेरिउव्व भो । संजाओ बट्टए एयपुरस्स नणु संपयं ॥ 29 / / तओ पुराउ मा कोइ निग्गच्छौ गुरु लहू । अप्पणो जीवीयं सब्वे रक्खंतु पुरवासिणो । / 30 / / तहा चेव पकुव्वाणा जणा चिटुंति नायरा । धणाउ तह धन्नाओ जीवियं खलु बब्लहं ॥ 31 / / ॥ 77 Page #100 -------------------------------------------------------------------------- ________________ 'उपदेश सप्ततिक ॥78 ॥ जै न पावै सो पावो पुरवासिजणे तओ । पहिए वि हु हुम्मतो बट्टै दुवस्सहावओ । / 3 / / अन्नया धनपत्रगिचक्कवायदिबायरो । सायरो सगुणस्सेणिमणीणं महिमागरो । / 33 / / बद्ध माणोरतेयस्सी जसंसी सुकिवालुओ । समोसढो जिणस्सामी बद्धमाणो पुरा बहिं । / 34 / / युगमम् । / संकडावडियाणेगलोगसोगाबहारओ । तारओ भव्बजीवाणमणताण भवबुणो 1135 / / तब्बंदणकए कोवि नेव निम्गच्छई जगी । आणाराभिपन्न सज्झसाउल माणसो ॥ 36 ॥ ताव सब्वे वि धम्मिट्ठा उक्किट्ठा यारधारया । संकडं वियर्ड जाब निअडं जोवजायई । / 37 / / जिणिदागमणं नचा हरिसंकरपूरिओ । सुवंसणो महासिट्ठी सइंसणगणालओ ॥ 38 ॥ जणणीजणयाणग्गे विन्न वेइ जिणेसरं । वंदिउंजामि ते बिति वंदाहि इह चेव भो । / 39 / / पालओ सुद्धधम्मस्स निग्गओ नियमदिरा । सुंदरायारसोहिल्लो रहरूढो य चल्लिओ । / 4 / / | जिणाभनमणाखी एगागी जा पुरा बहि । निजगाम महासत्तो पावेणन्नेसिओ तया ॥ 41 ॥ सजगो दुखणेणेब बद्दलेणेव 'चंदओ । तेण सा दिमत्तो वि करे काकण मुग्गरं ॥ 42 / / भेसिओ भीसणायारधारिणा बिग्घकारिणा । धाविओ केडए ताव दुरप्पा निजराहमो । / 43 / / युग्मम् । / जावागच्छइ वेगेण ताव सेट्ठी सुर्दसणो । अभीओ मणमज्झमि रहा 'उत्तरिउ लहुं । / 44 / / न मणागपि संखुद्धा होऊण जिणसमुहो । पास उमं भयवं वेदमाणमदाणसंठियं । / 45 ॥ Page #101 -------------------------------------------------------------------------- ________________ ! // 72 // / एवं संथुणमाणो सो काउं सागारमणसणं । पडिमाए संठिओ सेट्ठी मेरुसिंगुब्ब निजलो ॥ 46 ॥ इओ तओ भमंतो सो सिद्विणो य चउद्दिसि । धम्मप्पभावसंरुद्धो न सक्को काउ विप्पियं ॥ 47 ॥ दीणाणणो य निन्विनो सिट्टिणो य पुरो त्थिओ। पसन्नं सोमबिबुब्व सिद्विणो पिक्खए मुहं ॥ 48 ॥ सिदिधम्मप्पभावेण नट्ठो सो वाणमंतरो । मुच्छानिमीलियच्छो अ अजुणो पडिऔ भुवि । :49 / / खणेण लद्धचेवन्नी किमकर्ज मए कयं । ई वायाइ जपंतो का एसा मज्झ मूढया ॥ 50 / सिद्विणा पारिउस्सग्गेणेसा एवं वियाहिओ । देवयाहिट्ठियंगेणं भो भद्द भवया कयं । / 51 / / तं नो सरसि कि चित्ते जं नरा छनिवाइया । रमणीसत्तमा रोसाव (च)रियारुणदिछिणा ॥ 52 ॥ 1 निसम्म दारुणं कम्ममेयमप्पविणिम्मियं । इहन्नत्थाबिदुक्खोहदायगं धम्मधायक । / 5 / / धिद्धी मह कहं सुद्धी एयम्हा पावकम्मुणो । अणायारपरेणेत्य हारियं जम्ममप्पणो ॥ 54 ॥ पडामि गिरिसिंगाओ विसामि जलणंतरे । करेमि अप्पणो घायं उव्वंधेमि किमप्पयं । / 15 / / इचाइ पलवंतो सो वारिओ सिदिएण तो। सामि पेच्छसु दीटीए वीरं तेलुकबंधवं ॥ 56 ॥ पावोवसमणोवायमापुच्छसु प्रिएफुद्द्ण्। जओ तुमं सुही हासि इत्थ वान्नत्य वा भवे । / 57 ॥ एवमेयंति तेणंगीकए तब्बयणे खणा । दोबि संचलिया सामिसमोसरणसंमुहं । / 58 / / छत्ताइछत्तमाईयं जिणरिद्धि तु पासिया । पमोयपुलयाइनदेहा भत्तिभरण ते ॥ 59 / / Page #102 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश-1 पंचंगपणिवारण पणमित्त ज्य्प्प्द्द्ण्। उचियट्ठाणमासीणा विणया णयमत्थया ॥ 6 ॥ सुहारसस्स रेलिब्व पारद्धा धम्मदेसणा 1 पहुणा मंजुघोसेण सवणाणंदकारिणी ॥ 6 ॥ पावित्रं समयं सामिमापुच्छइ अहज्जुणो । भीरुओ भवपावाओ दवाउव्व महागओ ॥ 6 ॥ 11811 जीवसंभारसंहारदुक्कयाउ अहं ख्ण्। मंचिस्समिट संसारे असारे पावकम्मुणा ॥ 63 / / गोवाइयस्स मज्झम्मि जहा वच्छो समायरं । तहेव कम्म कतारमणुजाइ असंसयं ॥ 64 / / वेइत्ता कम्मणो मुक्खो अवेइत्ता पुणो न हु । झोसइत्ता तवेणं वा मुक्खो जीवस्स नन्नहा ॥ 65 ॥ | भो पवजेसु पव्वजमणवज मणुञ्जयं । काउं तिब्वाणि कम्माणि निहणेसु खणवि ॥ 66 ॥ एवं गुणगणोवेयं सुणित्ता पहुभासियं, / अवगम्म पहं सम्म मोक्खस्स सुहसाहगं ॥ 67 / / अज्जुणेणाह विनतं जोद्दिय्ण्ज्लिन्नाऽमुन्ना। सुप्पसायं करेऊण नित्थारसु भवोदहि । / 68 / / पवित्तं देसु चारित्तं सकरभोरुहेण मे । जेणाहं जरमचूर्ण न गणेमि भयं मणे । / 69 / / एसो वयस्स जोगगुत्ति विनाय जगसामिणा । दिक्खिओ सिक्खिओ सत्ताथसिक्खं च तक्खणा ॥ 7 ॥ वेरग्गमग्गमावन्नो धन्नो पुम्नोदएण सो। तिव्वं तवं करेमाणो छम्मासा सहभावणो 71 / / जई अन्नं तो न पाणं सेआ जै पाणं तो न भत्तयं । एवं परीसह सम्म सहमाणो निरंतरं । / 72 / / सत्तुबग्गे न रूसेइ मित्तलोए न तूसइ । पोसेइ सुहझाणेणमप्पाणमणुवासरं ॥ 73 ॥ / / 8011 Page #103 -------------------------------------------------------------------------- ________________ सो एसो अज्जुणो पावो पावोदयसमनिए । जेणुबद्दविओ लोओ निकारणपुरारिणा । / 74 / / | अहुणाइन्नपासंडो चंडो monnvvyssio। ime मारेह ताडेह तजेह जणवेरिणं ॥ 15 ॥ एवं तिगचउक्केसु चच्चरेसु य सन्चओ । वयणाइं सुणेमाणो माणोज्झियमणंतरो ॥ 76 / / पुव्ववेरिलोयाणमुब्वेयस्स निबंधणो । सहमाणो महाघोरोवसग्गे दुस्सहे मुणी । / 7 / / खंति चित्ते निवेसित्ता अप्पान्न्म्न्नुसासी। भासए संमुह नेव मणागमवि निरं ॥ 78 / / घाइया जं जणाणेगे तुमए तिन्व्रोसिन्ना। तकम्म समुइण्णं ते सम्म सहस सब्वहा । / 9 / / चबेडामुट्ठिलट्ठीहि ताडिजंतोऽवि निठुरं । सो दुद्वेहिं निकिडेहिं सुठु कटुं तितिक्खई । / 80 / / सुक्कझाणम्मि संपत्तो ख्व्ग्र्सेन्निमासिओ। छम्मासपरियायते जाओ अंगतडो जई । / 8 / / जिणिदाण सिरे किवा जे सहति परीसहे । खवित्ता पुवकम्माई ते सिझंति जहज्जुणो । / 8 / / ॥ इति पदद्वयोपरि कथानकमार्जुनम् । / __ अथ-"धम्मस्स मगं पयर्ड कहति" इति पदं व्याक्रियते-ये धर्मस्य मार्ग प्रकटं निर्व्याजतया निवेदयन्ति, 4 ॥ 81 / / नन्विति निश्चितं, ते संसारस्य पारं पर्यन्तं लभन्ते । यदुक्तम्-"उम्मग्गदेसणाए मग्गं नासंति जिणवरिदाणं । वावनदसणा खलु नहु लग्भा तारिसा बटुं ॥ 1 ॥ फुडपागडमकहंतो जट्टियं बोहिलाभमुवहणइ । जह भगवओ विसालो जरमरणमहोअही आसि । / 2 / / " Page #104 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिव 1101 अत्रार्थे शिवभद्रश्रीयकोदाहरणमुदाहियते ॥ शिवभनियककथा । / अस्थित्थ पूरी कोसोबनामिया मामिया न वेरीहि । जा हरिसहुब्ब' रेहाइ 'सुतरकपज्जुन्नबलभद्दा । / 1 / / सीए पुन्वदिसिट्ठिय उआणु तुंगचे इयनिविट्ठो । ऐनिसियपरसुपाणी वट्टै जक्खो परसुपाणी । / 2 / / तभषणमझदे से काउम्सम्ग सुनिश्चल काउं । साहू सुदंसणो सो अहन्नया संठिओ अस्थि । / 3 / / तस्सेस तयोनिहिणो जपखो पथक्खोवेरिओ जाओ । ऐयोशवसगाई करे तचित्तखोहत्थं ॥ 4 ॥ अहिरवेणं सो उण उसइ धसई काउ हस्थिणो रुवं । भीमद्रहासमैसयनिही कुणै रक्खसो हौं । / 5 / / तहवि हु सान हु~ बीहै ईहै सिवसुक्खमपाखयमबाहं । अह मुणिउ तम्मणगयभावं समुईन्न हरिस भरो । / 6 / / तुम मुद्दपिओ बाई दाई दाऊण सप्परवेणं । हणिओ करिवेणं भणिओ ऐनिठुरं वकं । / 7 / / तं खमसु खमानिहिणो सुह पयप उमस्स से बओम्हि अहं । अन्नप्पभी अभीयं मुणिमेयं विनबह जक्खो । / 8 / विभिविशेषकम् । इत्थंतरे पुरोहियत्ता सिवभद्दसिरियनामाणो । तत्थागया किसंग नियंति मुणिमुगतबनिरयं ॥ 9 ॥ किमहो मुणिद अप्पा दप्पाइ विवज्जइत्तु सब्दमवि । खिविओ दुढे कट्ठ निठुरतव चरण किरियासु । / 10 / / कि भो सहसि परिसहबगं सग्गं च मोवश्वमहिलससि । अत्थे अदिस्समाणे को एवं उज्जमै सुमई । / 11 / / 1 कृष्णसभेव. 2 गरुडप्रद्य म्नबलभद्रा यस्यामेलाहशी कृष्णसभा नगरी तु सुताक्षकामसैन्यभद्रवती. 82 ॥ Page #105 -------------------------------------------------------------------------- ________________ 112311 तवकट्टेणं धम्मो धम्मेण धणं घणं भवे भुवणे । तत्तो आरंभभरो त अणंतो य संसारो ॥12॥ तम्हा तुह धम्मज्ञ्जणमजुग्गमुग्गोरबंभयारिस्त । इय भुणिउवहासपरे ते दट्टुमणिट्ठवणिले । / 13 / / तव्वारणिकताणो जक्खो पसरतचित्त बहुमन्नू । उप्पाडियखरपरसू तत्रिहणण हे उमुल्ल सिओ ॥ 14 ॥ युश्मम् । / तयणंतरं सुतरलियनयणा दीणाणणा दुबे ते य । अल्लीणा मुणिचलणे पहु रक्खसु अम्ह इय भणिरा । / 15 / / अम्हाण तुमं सरणं मरणं समुवट्टियं अयंडेविएमओओजीना हे पहो ॥16॥ तहरूबे ते दठ्ठे जक्खो तेसि पसन्नओ जाओ । तो पारिय उस्सगं मुणिणा ते सिग्धमी वृत्ता ॥17॥ दुच्चरचारितभरं वरंति जइणो सिवत्थमेव फुडं । तं पाविजइ नीरागदोसमोहेहिं पाणीहि ॥18॥ जो पुण सरागधम्मो सो य समप्पेइ सग्गरजाई । जायै परंपराए परमपयपसाणो धणियं ॥ 19 ॥ धम्माओ घणलाभो जं भणियं वुत्तुमवि न जुत्तं तं । जं सव्वेऽवि पुमत्था धम्माओ सिद्धिमुवजंति ॥ 20 ॥ जं रजभोगमाई भणियं संसारहेतुभूयम हो । गुरुकम्माणंगीणं तं पुण न हु लहुयकम्माणं ॥ 31 ॥ रजसिरिभुंजिरा विहु एगे लोयग्गठाणमल्लीणा । भिक्खाएवि भमंता एगे भमिया भवारने ॥ 22 ॥ सुखंति भरहसमराइणो म्हाभे। गिणोऽवि भूवइणो । संपत्तसिद्धिसंगा निस्संगा सुद्धमणजोगा ॥23॥ तुरे सौमेएहि गरुअवेरग्गगुणसमे एहिं । पडिबुज्झिय खामिय मुणिसुरीकया भावओ दिक्खा ॥24॥ जजणजुग्गा किरिया धरिया जित्तम्मि तेहि गुरुपासे । सुत्तत्ये कोसलं सुमहतमिमेसि संजायं ॥ 125 ॥ ॥ 83 // Page #106 -------------------------------------------------------------------------- ________________ उपदेश । / 84 / / तिब्वं तवंति सुतवं खवंति पुव्वाउ कम्मरासीओ । सज्झायज्झाणरया दुन्निवि विहरति भूवलए ॥26॥ अह पावकम्मसमुदयवसओ ससौब्ब कायरमणो सो । विस्सरियसाहुकिरिओ सिरिओ सिढिलो अभू चरणे ॥27॥ वह मणे जाइमयं अभयंपित सुगुरुवयणमवि वमै । रमै पमायम्मि सया गमै मुहा कालमविणीओ ॥28॥ अह विभद्दो जंपैतं पद्म कि भाय एरिसं कुणसि । वहसि अविणीयभावं jAimaummattaunba तुमं ॥ 29 ॥ जीवो जाइसु सन्यासु सव्वेसु य तुलेति । सब्दागि हु जोणीसुं सम्बद्वाणेसु सव्वया ॥30॥ Chartara सो bhafmao य भमिस्स । को कीरै मयं जाईसिए विसए नहा ॥31॥ अट्ट मया बुद्धिमया न हु कायव्वा कयावि दुःखमया । सेविता अमया पच्छा विसओऽवि अम्भहिया ॥32॥ हरिएसिबलो साहू सिरिवीरो तय चित्तसंभूया । इच्वाइणो अणेगे जाइमया होणजाइल्ला ॥33॥ तत्तो नियदो समिमं सम्मं गीयत्यगुरुसमीवम्मि । आलोइसु उज्जुमणो हौं जम्हा भवे सुद्धी ॥ 34 ॥ जह बालो जंपतो कजमकजं च उज्जुओ भगइ । तं तह आलोइजा मायामयविप्पमुको य ॥35॥ आलोयणापरिणओ सम्मं संपट्टि गुरुसगासे । जै अंतरावि कालं करिजा आराह्गो तहवि ॥36॥ आगंतुं गुरुमूले जो पुण पयडेड अत्तणो दोसे । सो जै न जाइ मुक्खं अवरस वेमाणिओ होइ ॥37॥ जो पुणैय मुणिकवि सम्मं न हु उद्धरेइ नियल्लं । वज्जेयब्वो तो सो निसीहत्तुत्तना एहि ॥38॥ कस्सवि भूमीवइणो जह आसो आसि सम्बलक्खणओ । तस्सणुभावेण महीना हो जाओ ऽमहासबलो ॥39॥ 1. महाश्वबल:. सप्ततिक |84 / / Page #107 -------------------------------------------------------------------------- ________________ // 8 तम्भदुराए दीसंति सुंदरा णेगतुरगसंदोहा । बहुहत्थिसत्थकलिया जायाओ हत्थिसालाओ । / 4 / / कुटागारा भंडागारा धन्नेहिं तह धणेहिपि । तस्सासेसा भरिया जह नैपूरेहि~ जलनिहिणो । / 41॥ अह सीमाभूमिगया निवा असूयागया इय भणंति । सेओऽवि हु को अत्थि भडो जो इणमस्सं अवहरेजा ॥ 42 ॥ ॥ बाहरियं तो तीरदिएहि~ नरपंजरंतरगओ सेओ । ना केणवि अवहरिउ सक्को सक्कोऽवि जै एइ । / 4 / / जह गई एगारो जापान ठिकषि तस्थेसा । राया जंपइ एवंपि हौ न लहेई अवगासं ॥ 44 ॥ तत्तो तेण सरगट्टिएण खुद्देण कंटएणस्सो । विद्धो मम्मपएसे कहमवि समयं लहेऊण ॥ 45 ॥ RAI सहमेण तेण सल्लेण सल्लिओ घल्लिओ य कट्टम्मि । परिहायै पैदियहं चारिजंतोऽवि जवचारि ॥ 46 / / B रना भणिओ कह एस दुब्बलो बलजुओऽवि वरतुरओ । घोडयबालेहुतं नाह तयं न हु बियाणेमो । / 47 / / वेलाई नोरपाणं घासग्गासस्स दिजए खान्न्ण्। तहवि हु जै दुवल्लं एस असज्झो धुवं वाही । / 48 ॥ तो रन्ना सो विस्स दाविओ ठाविओ य तदभिमुहं । तो वञ्जरियमणेणं न कोवि रोगुब्भवो अंगे ॥ 49 / / अब्वत्तमत्यि सल्लं तुरयस्सेयस्स रजसारस्स । तत्तो तक्खणमेसो उल्लित्तो सुबुहुमपंकेण ॥ 50 ॥ सल्लट्टाणे उन्हत्तणेण सुके जहग्गितावेण । नाउं कड्डिय सल्लं खणेण सज्जीकओ तुरओ ॥ 51 ॥ जह घोडओ ya anno annuddhiyNgttiorsllduho| na hu संगामसमत्थो तहा ससल्लो मुणी नेओ ॥ 52 ॥ H ॥ 85 / / Page #108 -------------------------------------------------------------------------- ________________ उपदेश 86 सुचिरं पालिय चरणं सरणं भव्वाण भ्व्भ्य्त्तान्न्ण्। हारेसि 'मोरउल्ला ससलमरणेण मुणिवसहा ॥ 53 ॥ भुओ वा पेओ वा वेयाले वा अही व रोसिलो । तं न कुणै जं 'अध्पं विभावसलं अणुद्धरियं ॥54 इस बहुवारं विणिवारिओऽवि सिरिओ सभाउणा मुषिणा । अपडितेओ मरिजं भुवणवईसुं समुप्पन्न ॥ 55 ॥ विभद्दी पुण भयपरिणामेण य ऐयारे । आलोइय निस्सल्लो समाहिणा मरणमणुपत्तो ॥ 56 ॥ सेहम्मे कणउलकाओ जाओ सुरी सुकतिल्ली । पूरिय तत्थ सुराजं उप्पन्नो एत्थ भरहम्मि ॥ 57 ॥ गिरिसिद्विजणवल्लह्गयणवल्लहपुरम्मि । निवकणय के उपणइणिदेव इनामाइ कुच्छीए ॥58॥ संपत्ती पुत्तत्तं सिवचंदो नाम कामसमरूवो । परिणित वसंतसिरि निवधूअं भुंजई भए ॥ 59 ॥ युग्मम् । / सिरिओ तलबंधू जाओ तत्तो चतु आउखे। कयसोमचंदनामो जुध्वणमुल्लणगुणं पसी ॥ 60 ॥ अह तस्स पढियनिरवजपौरविजस्स सोमचंदस्स । मायंगिअसुइ विजासाहणमेहा समुपपन्ना ॥ 61 ॥ तीसे एमो य विही चंडालिणिगेहसंठिएण दिणे कवि हु विही विहेयो मायंगसुयं विवाहिता ॥ 62 ॥ | सिद्धविनिवेणं सहोयरेणावि वरिओ सोमा । असुइयविचारसिओ गओ कुणालाइ नयरीए ॥ 63॥ तत्थ धणदव्ववियरणपुत्रं मागिणि विवाहेन । सिढिलीकयबहुविज्जावावारो सुद्धमैरहिओ ॥64 अवगणियकुलायारो लञ्जामायजिओ वार्ड । कंताए आसत्तो जाओ पुत्ताइपरिवारो ॥ 65 ॥ 1. सुधा. 2. अल्पमपि. सप्ततिका 116811 Page #109 -------------------------------------------------------------------------- ________________ 1187 // तेण कुमग्गावडिएण कम्मनडिएण तायभायाणं । र मला बत्ता भइबर बोकारोव 66॥ अह सिवचंदो चंदाव्व nimmalo nikklNkmNddlo| सव्वकला कोसल्लोवगओ सुइसीलसीयलओ 1167॥ कैयावि कौहल्लं अतुल्ल मुल्लासवं बहंतो य । आरुहिय वरविमाणं सुंदरिगिजंतजसपसरो । / 68 / सिरधरियधवलछत्तो पत्तो जगईइ जंबुदीवस्स । महया विच्छड्डेणं किडूं काउं स परियरिओ । / 69 ॥ किलित्ता तत्थ गिहं पइ चलिओ ललियकुंडलाहरणो । कहवि नयरी कुणाला उरि वचंतओ पत्तो । / 7 / / नेहेण समुत्तरिओ भरिओ पुन्नौदएण पुन्नेण । नियभायरं पलोयै ऐनेहलनयण जुयलेणं ॥ 71 / इय जंपिउमारद्धं विरुद्धमेयं कह समायरियं । तुमए अहो सहोयर लोवित्तु कुलक्कम निययं ॥ 72 ॥ मलिणीकओ कहप्पा तुमए निदियकुले वसंतेण । मयगकलेवररत्तो काउब्व तुमं अहो जाओ । / 73 / ऐदुरहिगंधफटुंतनासयं दूरओ पणस्संतं । किं न हु पस्ससि लोयं बुत्तिभया दूरओ जंतं । / 74 / / अट्ठीणं उक्करडा एए दीसंति गेहपासम्मि । मच्छीहिं भणहणंता भंडा कुंडा य तुह सध्वे । / 5 / / हंसोऽवि तुम जाओ काओ काओ मणीवि तुममहवा । कप्पूरोऽवि हु लवणो महातलाओवि छिल्लरओ । / 76 / / इय आइन्निय सोमा असोममुत्ती अईव विच्छाओ 1 लजाभरनमिरसिरो पयंपिउं एवमाढत्तो । / 77 ॥ पुन्वभवन्जियदुक्कम्मदोसवसओ दुहं अहं पत्तो । जनदणिञ्जमायंगकुलनिवासेण सययमहो । / 78 ॥ अहह करेमि इयाणि किमहं नियबंधुणो विरहमसहं । पत्तोम्हि पाववसओ जूहब्भट्ठो जहा हरिणो ॥ 79 ॥ / / 87 // Page #110 -------------------------------------------------------------------------- ________________ उपदेश डासमतिः 1188 ॥ अह सिवचंदो विहिणा रोहिणोविजं सरित्तु पुच्छेइ । सामिणि साहसु सयलं महबंधवपुष्यभवचरियं । / 8 / / ओहिन्नानबारे जाणिय सप्पुयवगतो . अखी रोहिणिदेवी पुरओ सिवचंदभूवइणो । / 8 / / न हु जाइमयं काउं जमणेणालोइयं पुरा जम्मे । चंडालकुले तेणं पत्ता हु विडंबणा एवं । / 8 / / अणुमित्तपि हु खलियं तुमए सम्म विसेआहियं जम्हा । तेणुतमसुहभोई इय कहिय तिरोहिया अमरी । / 83 / / इंइ सौं सिवचंदो पुवसिणेहेण भायर भणइ । कुकडंबप्पणयभरं अञ्जवि छड्डेस लहु भाया । / 84 / / दुवरियाई आलोइकण काऊग निच तवचरणं । एयस्स दुहसमूहस्स देसु सलिलंजलि नियमा 1185 ॥ उल्लवै सेमिचंदा जाया 'निस्सामिया कह होही । आसन्नप्पसवा मह डिभाई कहावि बटुंति । / 86 / / कूडालंबणनिवडियमेयं मुणिऊण सक्कहाणरिहं । नियनयरं संपत्तो स 'सामचंदो महीनाहो । / 87 / सोमुब्ध सोमपयई सोमा कईयाबि सुगुरुपासम्मि । चारित्तमणुचरिता अक्खयसेविखं गओ मुक्खं ॥ 88 ॥ अन्नो अन्नो सुनो पुन्नेहिं सेविओ बहुं पावं । पत्तो दुग्गइमझे भमिही दुतरभवंभाहिं 189 / / एवं जह सिवभद्देण साहुणा सिरियभाउसाहुस्स । निछम्मेणं धम्मक्ख राई पयडीकयाई तया ॥ 9 ॥ दोसुवि भवेसु तह व पुग्नवतेण धम्म उवएसो । दायव्वो दक्खिन्नं कायां नेव इह बिसए । / 9 / / 1 इति धर्ममार्गप्रकाशनोपरि दृष्टान्तः ॥ 1 निःस्वामिका. 2 सौम्येन चन्द्रः शिवचन्द्रनामा महीनाथः. ॥ 88 Page #111 -------------------------------------------------------------------------- ________________ // 8 // अथ स धर्ममार्गस्तदैव प्रकटीस्यायदाऽसत्या भाषा नोच्यतेऽतो द्वयमनुगतमेवेदं । तद्यथाभासिज्जए नेव असच्चभासा, न किज्जए भोगसुहे पिवासा । खंडिज्जए नेव परस्स आसा, धम्मो य कित्ती इय सप्पयासा ॥ 9 ॥ व्याया- भाष्यते नैवासत्यभाषा भाष्यते भाषावर्गणया पुद्गलोपादानेनेति भाषा । सद्भ्यो हिता सत्या तद्विपरीता II त्वसत्या, वचस्तथ्यमेव वाच्यं महासङ्कटेऽपि न पुनरसत्यं कदाचित् । विशेषतस्तु धर्मविषये नानृता वाग्बक्तव्या कालिकार्यवत् । अथ सिद्धान्तोक भाषास्वरूपं कथ्यते-"सच्चाणं भंते भासा पज्जत्तिया काविहा पन्नत्ता? गोयमा चौ. विहावि पत्तेयं दसविहा पन्नत्ता तंजहा ___सत्या भाषा दशधा-जणवय 1 संमय 2 ठवणा 3 नामे 4 ruye 5 par3atcasacce 6 a / ववहार 7 भाव 8 जोगे 9 दसमे ओबम्मसच्चे 10 य ॥ 1 ॥ " कंकणादिषु पयः पिचं नीरमुदकमित्यादि जनपदसत्यं 1 / कुमुदादीनां समेऽपि पङ्कसंभवे लोकस्यारविन्दानामेव पङ्कजत्वं सम्मतमिति सम्मतसत्यं 2 / लेप्यादिषु अहंदादिस्थापना स्थापनासत्यं 3 / कुलमवर्द्धयन्नपि कुलवर्द्धन इति नामसत्यं 4 / लिङ्गधार्यपि व्रतीत्युच्यते तद्रुपसत्यं 5 / प्रतीत्यसत्यं यथाइनामिकाया इतरेतरामाश्रित्य दीर्घत्वं हस्वत्वं च 6 / तृणादौ दह्यमाने गिरिदह्यते इति व्यवहारसत्यं 7 भावसत्यं यथा शुक्ला बलाकेंति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णस्योत्कटत्वात् 8 / दण्डयोगाद्दण्डीति योगसत्यं 9 / समुद्रवत्तटाक इत्यौपम्यसत्यं 10 / 1182) Page #112 -------------------------------------------------------------------------- ________________ उपदेश JIRo. असत्यापि दशधा-"कोहे 1माणे 2 माया 3 लोभे 4 पिज्जे 5 तहेव दोसे य 6 / हास 7 भए 8 6 अक्खाइय 9 उवधायानिस्सिए 10 बसमे ॥ 2 ॥ " क्रोधेन अदासमपि दासं बदतः क्रोधनिश्रिता 1 / नि.स्वमपि स्वमारुतय वदतः 2 / इन्द्रजालकादीनां नष्टोऽयं गोलक इत्यादि वदतां 3 / वणिजादे. कुटवियादि बदतः 4 / अतिरागादासोऽहं तवेत्यादि वदतः 5 / गुणवत्यपि निर्गुणोऽयमित्यादि वदतः 6 / इह हासभये प्रतीते 7-8 : आख्यायिकादिषु रमणार्थ बदतः 9 / अचौरेऽपि चौरोऽयमित्यादि बदत उपघातनिश्रिता ॥ 10 ॥ सत्यामृषाद्रि दशधा-"उप्पण 1 विगय 2 मोसे 3 जीव 4 अजीवे य 5 जीवाज्जीवे 6 / तह मीसगा अल् अणता 7 परित्त 8 अद्धाय 1 अद्धद्धा 10 ॥ 3 ॥ " दश दारका अद्य जाताः, अत्र तन्न्यूनाधिक्ये सत्यामुषा उत्पन्नमिश्रा 1 / एवं मूला इति बिगतमिश्रा 2 / उत्पन्नविगतमिश्रा यथा अत्र दश दारका जाता दश च मृता इत्यादि युगपद्दतः 3 / जीवन्मतकृमिराशी जीवरा शिरयं 4 / तस्मिन्नेव प्रभूतमते रताकजीवति कृमिराशी अजीवाशिरिति 5 प्रभूतमृतकृमिराशौ एतावन्तो जीवन्त्येतावन्तश्च मृता इत्यादि बदतो जीवाजीवमिश्रा 6 / मूलकन्दादी परीत्तपत्रादिमत्यनन्तकायिकोऽयं सर्वः 7 / अनन्तकायत्वगादौ सर्वपरीतोऽयं 8 / परिणतप्राये वासरे कार्यात्मुक्यादौ रजनो जाता इत्यद्धामिया 9 / अद्धा दिवसो रजनी वा तदेकदेशः प्रहरादिरवाजा, यथा दिवसस्य प्रहरप्यतिक्रान्ते मध्याह्नसमयः संजात इति 10 / असत्यामृषा द्वादशधा-"आमंतणि 1 आणवणी 2 जायणि 3 तह पुच्छणी य 4 पन्नवणी 5 / पञ्चक्खाणी Page #113 -------------------------------------------------------------------------- ________________ 91 // 6 य तहा भासा इच्छानुलोमा 7 य ॥ 4 ॥ अभिग्गहिया 8 भासा भासा य अभिग्गहम्मि 9 बोधव्या । संतयकरणी 10 भासा वागड 11 अब्बागडा 12 चेव ॥5॥ " हे देवदत्तेत्यामंत्रणी 1 / इदं कुविद्याज्ञानी 2 / इदं मे देहीति 3 / कथमिदमिति 4 / हिंसादिप्रवृत्तो दुःखितादिः स्यात् 5 / इदं न ददामीति 6 | साधुपार्श्वे गच्छामीति प्रश्ने सुष्ट्वदमिति 7 / अनभिगृह्यार्थ योच्यते डित्थादिवदिति 8 / अर्थमभिगृह्य येओच्यते घटादिवदिति 9 / अनेकार्थस्य साधारणा येओच्यते सैन्धवमित्यादिवदिति 10 / व्याकृता स्पष्टार्थी देवदत्तस्यैष भ्रातेत्यादिवत् 11 / अव्याकृताऽस्पष्टार्थी बालीडीनादीनां परित्यादिवत् 12 / इत्थं भाषास्वरूपमवगत्य सत्या 1 असत्यामृषा च 2 विवेकवद्भिः सर्वदा वाच्या । तदन्या त्वसत्या 1 सत्यामृषा च 2 मिश्ररूपा न वक्तव्या । तथा " न किञ्जए" इत्यादि, न क्रियते भोगसुखे वैषयिकसुखे पिपासा तृष्णा, तृष्णया न काप्यर्थसिद्धिः केवलं पातककदम्बकमेवोपचिनात्यात्मा । यदुक्तं श्रीउपदेशमालायाम् - "अणवट्ठियं मणो जस्स झायै बहुआई अट्टमट्टाई । तं चितिथं च न लहै संचिणई पावकम्माई ॥1॥" तथा खण्डद्यते नैव परस्य मार्गणस्य आशा मनोरथ: / एवकारो निश्रयार्थः । एवं पदत्रयोक्तसत्कृत्य करणे प्राणिनां धर्मः प्रगुणीकृतः स्यात् । अथ च कीतिरपि सर्वदिग्गामिनी प्रकाशा स्यात् चन्द्रादित्यजातवेदस्तारारत्न तेजः प्राग्भारभासुरतरेति काव्यार्थः । एतावता ऐहिकामुष्मिकफलं दर्शितं । अथाद्यपदोपरि श्रीकालिकार्यकथोच्यते । / 11 / / Page #114 -------------------------------------------------------------------------- ________________ देश 2 ॥ ॥ श्रीकालिकार्यकथा । पण्या पूर्णविपण्यामगण्यतारुण्य रोचितरमण्याम् । तुरुमिण्यामभवत् पुरि जितशत्रुरिति क्षमारमणः ॥1॥ स्वकुटुम्बविहितभद्रा भद्रा तत्र द्विजन्मजन्यजनि । तत्पुत्रो दत्त इति ख्यातोऽभूद्भूपतिपुरोधाः ॥2॥ तन्मातुलोऽतुलोन्नतिपात्रं श्रीकालिकार्य इत्यासीत् । यच्चेत सरसीरुहि जिनेन्द्रगीभ्रंमति भृङ्गीव ॥3॥ मदिरापानी मानी व्यसनी पिशुनैः सहेति सांगत्यम् । दत्तद्विजातिरीदृग्जज्ञे यज्ञेषु तत्परवीः ॥4॥ सोऽथ प्रधानपुरुषान् स्ववशीकृत्य प्रभूतदानाद्य: / स्वयमेवाजनि राजा चिरंतनं भूपमुच्छेद्य ॥5॥ तेनारब्धाः क्रूरा: कृतिना कृतिनामतीव वैरभृता । नानाभेदाः क्रतवस्तत्र वसु स्वं व्ययीकृतवान् ॥ 36 ॥ तत्राभ्यदा सदागमकृतमतयः सुप्रशस्ततरमतयः । पार्श्वस्थितवरयतयः समाययुः कालकाचार्याः ॥ 7 ॥ तानित्युवाच गत्वा सत्वार्हतधर्ममत्सरी पापः । भगवन् भण निपुणतया फलमिह भो याज्ञिकं किं स्यात् ॥8॥ ते प्राहुराहिताग्नेः किं धर्मं पृच्छसि प्रसन्नतया । कथितेऽथ धर्मतत्त्वे सत्त्वेषु प्रगुणितप्रीती ॥9॥ पप्रच्छ पुनस्तदसी नरकाध्वा किमिह पृच्छयते भवता । तदनूक्तमधर्मफलं भूयः स हि पूर्ववत् प्रोचे ॥ 10 ॥ किमशुभकर्मोदय पृच्छ कोऽसि तस्मिन्नपि प्रकथितेऽथ । तेनाभ्यधायि किं यज्ञकर्मणा घोषणां ब्रूहि ॥11॥ गुरुभिरवाचि वचस्विभिरिज्यायाः श्वश्रगमनमेव फलम् । तद्वचसा रुष्टमनाः स उचिवान् प्रत्ययः कोऽत्र ॥ 12 ॥ अस्मात्सप्तमदिवसे पतिष्यते त्वमिह सुनककुम्भ्यन्तः । तदपि कथं ज्ञेयं खलु दत्तेनोक्ते गुरव ऊचुः ॥13॥ सप्ततिका । / 12 / / Page #115 -------------------------------------------------------------------------- ________________ 193 // यदि पतति सप्तमेऽस्माघस्रेऽवश्यं भवन्मुखे विष्टा । दुर्गन्धेन निकृष्टाऽनिष्टा सत्यं तदेदं भाः ॥ 14 ॥ दुष्टो रुष्टोऽवादीत्ततः स दत्तः कथं भवन्मृत्युः । गुरुराख्यत्सुचिरमहं संयममाराध्य शुद्धधिया । / 15 / / यातास्मि देवलोक सश्लोकं सर्वदापि निःशोकम् । श्रुत्वेति रुषितचेताः प्रताधिष्ठित इवारुणदृक् । / 16 ॥ युग्म्म्॥ वाडव एवमवादीन्महाविषादी स्वकीय मृत्युभयात् । एनं रुन्द्ध विरोधिनमहो भटा उत्कटास्तूर्णम् । / 17 / / हरुधूस्तेऽपि तदुक्या स्वयं जगामैष रोषण: स्वपुरीन् । u5 पौरा: प्रच्छन्नं चिरंतनं नृपतिमाजुहवः ॥ 18 ॥ बयमेनं निद्धि दृढबन्धनबद्धमाशु दास्यामः । इत्यवगम्य स राजा गततया तीरगस्तथी ॥ 19 ॥ विस्मारितदिवसोऽसावसावधानत्वतः सुखावेशात् । सप्तमदिने दिनेशितुरुदये न दयेरितः क्वापि ॥ 20 ॥ राजपथं संशोध्य स्वमानुषस्तत्र रक्षकान्मुक्त्वा । सप्तमवासरसमये विनिर्ययौ यतिविनाशार्थम् । / 21 / / | अत्रान्तरे प्रभातप्राया यावत्तमी समस्ति तदा । कुसुमकरण्डकहस्तः प्रविशति नगरीमरीणजनाम् ॥ 22 ॥ कोऽपि हि पुष्पाजीवी कृतवानुच्चारमुदरचलनेन । तदुपरि पुष्पान् क्षिप्त्वा स्वयं ननाशेष तस्करवत् । / 23 / / निर्गच्छन् यावदयं पुरात्तरस्वी तुरङ्गमारुढः । तत्रायातस्तावत्तुरगखुरोत्खातमुच्छलितम् । / 24 / / IN93 / / तदशचि तन्मखविवरं प्रविवेश गरोविनिग्रहे भाषा । येनाभाष्यत परुषा तत्र हि यूक्तस्तदापातः ॥ 25 / / युग्मम । / वदनेऽनिष्टा विष्टा यदा निविष्टाऽस्य गुरुभिरुपदिष्टा । ववले बलेन समया रयानिज धाम स जगाम ॥ 26 ॥ तावत्प्रधानपुरषरबन्धि दृढबन्धननिगृह्य घनैः । आनीय पूर्वभूपः स्वस्थाने स्थापयामासे । / 27 / / Page #116 -------------------------------------------------------------------------- ________________ उपदेश- तेनंष कृम्भिकायां निचिक्षिपे पापपुञ्जभाग्दत्तः । पूर्वविरुद्धाः प्रायः कदर्थनां किं न कर्तारः ॥ 28 ॥ मध्ये शनकान् क्षिप्त्वा कुम्भीद्वारं च बन्धयित्वाथो । तदधस्तादस्ताधं वह्नि प्रज्वालयामासुः । 29 / / ताप्यन्ते भषणगणास्तथा तथा चिच्छिदुस्तदङ्गममी । एवं नरयिक इव प्रकामकष्टानि सोढाऽसौ । / 30 / ॥ 94| प्राप विपद्य श्वभ्रं सूरीन्द्राश्चरणभारमाराध्य । प्रापुखिदशीभावं स्वभावत: प्रकटवक्तारः ॥3shaa यया महासङ्कटसङ्गमेऽपि, न कालिकार्येनपतेः पुरस्तात् । असत्यभाषा गदिता तथाऽन्यमिथ्या न वाच्यं ननु धर्मकायें । / 3 / / / / इत्यसत्य भाषापरिहारे श्रीकालिकार्यकथा ॥ अथ "न किजए ति" द्वितीयपदोपरि दृष्टान्तः सूच्यते-- ॥ द्विजसुतकथा । PX कुत्राप्येकोऽभवद्विप्रः प्रायस्तुच्छधनार्जनः । कान्ताविपत्तिदुःखातः ससुतो निर्ययो गृहात् । / 1 / / राम्यापन्नचित्तः सन्मोक्षमार्ग समोहते । साधुपाओपालब्धाहद्धर्मश्चारित्रमात्तवान् । / 2 / / शीतवातातपायु ग्रोपसर्गोपद्रुतस्तराम् । पित्राऽसौ क्षुल्लकः साधुः कृच्छ्रणव प्रवर्त्यते ॥ 3 ॥ कियत्यपि गतेऽनेहस्यसौ वप्तारमब्रवीत् । व्रतं धर्तुमशक्तोऽहमस्मि तात कथं क्रिये ॥ 4 ॥ बाधुन्ते विषयग्रामाश्रेतो मे कपिचापलम् । धत्तै मत्तेभवईतस्ततो धावति निर्भरम् ॥ 5 ॥ FA मानयि तेन गाईस्थ्यमित्येष प्रतिपादयन् । तातेनात्याणि न श्रेयस्कर्यस्य प्रतिपालना ॥ 6 ॥ जरकारको Page #117 -------------------------------------------------------------------------- ________________ न हि धर्मेण मे कार्य धनेनैव प्रयोजनम् । मत्वाऽसी निर्जगामाशु सह्वासिपुरं ययौ ॥ 7 ॥ ज्ञातो द्विजातिभिः सर्वैरमुकस्यायमात्मजः । कस्यचित्सदने तस्थौ दौस्थ्ये ज्ञाति: सुखङ्करः । / 8 / / कश्चिदौ निजां कन्यां तस्मै तत्सद्मनः पुनः । कुरुते सर्वकृत्यानि परं भागेषु लालसः ॥ 9 ॥ ॥ 95॥ कदाऽहं सप्रियः स्वरं भृशं वैषयिकं सुखम् । सेविष्ये मानसे ध्यायन्निति यावत्स तिष्ठति । / 10 / / यावद्विवाहवेलागादकस्मात्ताबदञ्जसा । घाटी पपात भिल्लानां तया तन्मिथुनं हतम् । / 11 / / रास भोगस्पृहया मृत्वा तीवार्तध्यानवानिति । संजज्ञे महिषः क्वापि ग्रामे ग्रामेय कालये । / 12 / / उपचर्य परिव्रज्यामेतस्य जनकः पुनः । दिवि देवत्वमापेदे सस्मार प्राग्भवं निजम् । / 13 / / P नन्दनं सैरभीभूतमवगम्यावधेर्बलात् । तत्रागाद्रुतमेवैष रूपं शौकरिकं दधत् ॥ 14 ॥ क्रीत्वा तं गोदहः पाऐधान लकुटादिभिः । भृत्वा दुर्वहभारेण तं स्थलोयामचालयत् । / 15 / / ततः साधुपितू रूपं कृत्वात्मानमदर्शयत् । देवः कारुण्यमाधाय सुतस्य हितकाम्यया ॥ 16 ॥ पश्यतस्तादृशं रूपं चिन्ता चेतस्यजायत । दृष्टपूर्व मयेदृक्षं क्वापि रूपं पुरा भवेत् । / 17 / / तदावरणदुष्कर्मक्षयोपशमलाभतः । जातिस्मृतिरथोत्पेदे लुलायस्य शुभोदये ॥ 18 ॥ ततः स्वभाषयाऽरावीत्तात मामव दुःखतः 1 ततस्तञ्जनकोऽवादीद्रे रे शौकरिकाधम ॥ 19 ॥ मैवं भारय निःशंकं क्षुल्लकोऽयं मदङ्गभूः । ततो माहिषिकोऽबून शृणोति न भवद्गिरम् ॥ 20 ॥ Page #118 -------------------------------------------------------------------------- ________________ उपदेश ॥ 96 ॥ त्वं तूर्णं दूरतो याहि येनैष चलति स्वयम् । ततस्तदभ्यर्थनया मुमुचेऽसौ सुमुत्कलः ॥21॥ ततो दृष्टभयेआद्भ्रान्तः प्रपेदे धर्ममार्हतम् । व्रतानि सम्यगाराध्य कृतभक्तविवर्जनः ॥ 22 ॥ पानशनस्तः मान्मृत्वा दिविषदादिमे । स्वर्गेऽभूज्जैनधर्मो हि सुरदुरिव सौख्यदः ॥23॥ तिर्यग्गनिवार्येष पित्रा पुत्रः सुरीकृतः । जैनधर्मप्रदानेनासी मशमं विधायिना ॥24॥ यथा तेन कृता तृष्णा कृष्णाहिरिव भीषणा । दीक्षामपि प्रपद्येवं विधातव्यं न धीधनैः ॥25॥ / / इति भोगपिपासोपरि द्विजसुतष्टान्तः ॥ "डिजए नेव परस्स आसत्ति" तृतीयपदं कथ्यते - परस्यान्यस्याशा वाञ्छा न खण्डद्यते । यत उक्तं-- "देयं स्तकादपि स्तोकं न व्यपेक्ष महोदयः । इच्छानुकारिणी शक्तिः कदा कस्य भविष्यति ॥1॥ वसहीसयणासणभत्तपाणां वत्थपत्ताई । जैवि न पचत्तधणं योया वि हु थोवयं देव ॥ 2 ॥ बोधयन्ति न याचन्ते, भिक्षाहारा गृहे गृहे । दीयतदीयतां वानमदत्तफलमीदृशम् ॥3॥" एतदुपरि दृष्टान्तो यथा- ॥ नरवाहनकथा ॥ मालवेषु विशालायां विशालायां श्रियां भरैः । आसीत्सविक्रमोद्दण्डदोर्दण्डो विक्रमाधिपः ॥1॥ तस्यान्यदास्थानसभासीनस्याहीन संपदः । भट्टः कोऽपि समागत्य नरवाहनभूपतेः ॥ 2 ॥ चकार सद्गुणश्लाघां तां निशम्याथ विक्रमः । प्राह किं भोः समस्त्येष मत्तोऽप्यधिकसद्गुणः ॥3॥ सप्तनिका ॥ 96 ॥ Page #119 -------------------------------------------------------------------------- ________________ | यदेवं मत्पुरस्तस्य ख्यातिरेवं विधीयते । का शक्तिस्तस्य? का भक्तिः ? का मतिस्तस्य? का स्थिति ? भट्रेनाख्यायि भूभतः सावधानतया शृणु । बर्तते महती तस्य कोत्तिः स्फूत्तिमती भूवि ॥ 5 ॥ हिरण्यरूप्ययोः कोटीमेककामर्पयत्यसौ । आप्रभाताद्भवेद्यावत्सन्ध्याथिभ्यः कृपापरः । / 6 / / रात्रौ चाशोकवनिकाबध्यशालामुपत्यसौ । स्वदेहं स्वण्डशविछत्त्वा तत्रायाताय रक्षसे । / 7 / / ॥ 97 // दत्ते पलबलि नित्यं ततस्तृप्तः स राक्षस: / प्रयच्छति सदैवास्मै कोटी हेमहिरण्ययोः ॥ 8 ॥ युग्मम् ॥ राज्ञोचे तत्तथा नैष कुरुते तहि किं भवेत् । तेनोक्तं तन्न दत्तेऽसौ स्वकीयाङ्गमतान्यथो । / 9 / / सजीकरोति संरोहिण्यौषध्या बसुधाधवः । ईदृशी शक्तिरेतस्य परेष्टापूर्तये प्रभा! ॥ 10 ॥ संप्रक्षिप्य महानिष्टकष्टेऽप्येष महामतिः । पराशाः पूरयत्येव धनः पानाशनधनैः ॥ 11 ॥ ततो विक्रमभूपालस्तस्य दुःखापनुत्तये । अग्निवेतालसान्निध्यादुड्डीय व्योम्नि पक्षिवत् ॥ 12 / / P क्षणाजगाम सुस्थामा नरवाहनसन्निधौ । रक्षःस्थानानिषिध्यतं सायं तत्पदमासदत् । / 13 / / अत्रान्तरे नृचक्षाः स क्रूराकारभयङ्करः । अन्धकारभरश्यामः पापपुञ्ज इवाङ्गभूत् ॥ 14 / / आययावथ पृथ्वीशस्तदीहापूरणोद्यतः । शूरः साहसिकश्रेणीग्रामणीः स्वबपुःपलम् । / 15 / / आकण्ठमर्पयामास शस्त्रेणाच्छिद्य पाणिना । ततः पलाद आचख्यावक्षामस्थामसेवधिम् ॥ 16 ॥ किमर्थ व्यर्थमात्मीयप्राणांस्त्वं भी मुमुक्षसि । तेनोक्तं विक्रमादित्योऽहमस्मि करुणावशात् । / 17 / / ॥ 17 // Page #120 -------------------------------------------------------------------------- ________________ उपदेश* / / 18 / / नरवाहनकार्यार्थं विभुवन्नस्मि जीवितम् । तत्सत्त्वेनैष तुष्टात्माऽवदद्राजन् वरं वृणु । / 18 / / ततस्तं प्रत्यवग्वाग्मी नरवाहनदेहजम् । पलं विनैव तद्रूप्यस्वर्णकोटीं प्रपूरय । / 19 / / तथैव प्रतिपद्यष वर्णस्तद्गुणोच्चयम् । आसताद निजं स्थानपदादा ॥ 20 ॥ श्रीविक्रमोऽप्युज्जयिनी मेत्याभूद्भूतिभाजनम् । अहो पराशा संपूत्तिसाहसं नरवाहने ॥21॥ ततोऽपि विक्रमादित्यः सात्त्विकः परिकीर्तितः । येन स्वदेहदानेन तोषितो रजनीचरः ॥22॥ मत्वैवं नरवर्मराजचरितं सर्वोत्तमं मार्गणश्रेणीवाञ्छितपूरणे तदनु च श्रीविक्रमोर्वीशितुः । दुःस्थाशापरिपूरणे सुकृतिनः सज्जीभवन्तः सदा, धर्मं चापि यशः शशाङ्कविशदं सद्यो लभध्वं बुधाः ॥23॥ / / इति परमनोरथरणोपरि नरवाहनदृष्टान्तः ॥ अथ पूर्वोक्तधर्मस्याराधका एव सिद्धिसौख्यसाधकाः स्युर्नापरे इत्येतदुपर्युपदेश काव्य माह दुरन्तमिच्छत्तमहंध्यारे, परिप्फुरंतंमि सुदुत्रिबारे । न सुद्धमग्गाउ चलति जे य, सलाहणिजा तिजयंमि ते य ॥ 10 ॥ व्याख्या -- दुःखेनान्तो यस्य तद्दुरन्तं तच तन्मिथ्यात्वमेव महान्धकारं तस्मिन् परिस्फुरति - विस्तृते सति । किंभूते ? सुदुनिवारे- सुतरामतिशयेन दुर्वारे वारयितुमशक्ये । ये शुद्धमार्गान्न चलन्ति, ते च लाघनीयात्रिजगत्यपि । नत्र जात्याश्वदृष्टान्तः सूच्यते- सप्तति 198 Page #121 -------------------------------------------------------------------------- ________________ // 19 // / जात्याश्वदृष्टान्तः । / आस्तेऽत्रैव हि भरते वसन्तपुरपत्तनं प्रमोदिजनम् । कौसुम्भवत्रभारैर्यत्र बसन्तः सदा वसति ॥ 1 ॥ तत्र यथार्थाह्वयभाग्जितशत्ररिति क्षितीश्वरो जयति । यस्य यशःशशिमण्डलमुज्ज्वलमुद्योतते विश्वे ॥ 2 ॥ तस्य सखा प्रास्तमषाभाषाख्यानो जिनोक्तधर्मज्ञः । जिनदास इति श्राद्धः सश्रद्धः सत्यनामासीत ॥ 3 ॥ तत्रान्यदाऽश्वपालरश्वाली सुन्दरा समानीता । प्रीता सर्वा परिषन्नपतिस्तल्लक्षणाभिज्ञान् ॥ 4 ॥ आह्वाय्यापृच्छदहो कीदृग्लक्षणधरा इमे तुरगाः । तेरे कोऽश्व किशोरः सगुणः परिवर्णयामासे । / 5 / / राज्याभिवृद्धयेऽसावित्याकांग्रहान्नृपो जगृहे । स्वगृहेऽबन्धि स नीत्वा दत्त्वा तद्रव्यमसमानम् । / 6 / / तदनु व्यचिन्ति चित्ते वित्तेनंतावता गृहीतोऽश्वः । परमेतदीयरक्षा दक्षात्मतया विधातव्या ॥ 7 ॥ न हि जिनदासादन्यो विज्ञोऽत्रार्थे मतो वयस्यो मे । स तु विश्वासंकगृहं सुनिःस्पृहः परधनग्रहणे ॥ 8 ॥ अस्थापयदिति गत्वा सत्त्वाधिक्रमेतमश्वरक्षार्थम् । राज्यसर्वस्वमेष प्रपालनीयस्त्वयेत्युक्त्वा । / 9 / / प्रतिपद्यादेशमसाबसाधुना त्यक्तवाङ्गम्नोवृत्तिः । तकिङ्करपरितं तुरगं निन्ये निज धाम ॥ 10 ॥ स्वयमेवास्मै यच्छति स धृतगुडग्रासचणकदाल्यादि । पाययति च पानीयं सरोवरे पृष्ठमारहा । / 11 ॥ अस्ति जिनस्यायतनं पुरातनं पुरसरोविचालावे । सरसि वजन जिनौकः प्रदक्षिणीकृत्य नित्यमसौ ॥ 12 ॥ अश्वस्थ एव देवान् वन्दित्वा याति पाति जात्यश्वम् । मनमपहृत्य कश्चिद्वजतीति हृदन्तरे ध्यायन ॥ 13 ॥ Page #122 -------------------------------------------------------------------------- ________________ उपटेगा- अचाहगाहसमसयामुगु, जात्यतुरगोऽसौ । वेत्त्यन्यं पन्थानं न हि बहिरन्तस्तथा बवापि ॥ 14 ॥ ईशिक्षादक्षात्मानं तादयं विधाय जिनदासः । तमपालयद्दिवानिशमपास्तनिजगेहकृत्यभरः । / 15 / / राज्यसमृद्धयाऽवर्द्धत वसुधापतिरश्वरत्न लोभेन । ज्ञात्वोत्कटसैन्यबलं तं सीमाला महीपालाः ॥ 16 / / अवहन्नतुच्छमत्सरमेनं चक्रुर्विमर्शमेकत्र । कथमप्यस्याश्वस्यापहृतिः स्थाच्छोभनं तद्भोः । / 17 / / ॥ 10 // एकस्यास्यत्तावन्मन्त्री छाप्रपञ्चचञ्चुर धीः । अहमस्य राज्यसारं हयं हरिष्ये हठाद्गेहात् । / 18 / / तद्राज्ञानुज्ञातस्तथेत्युकृत्य कपटपाटवभाक् 1 साधुसमीपे श्रावकधर्ममसौ चारु शिक्षितवान् । / 19 / / गस्वा च वसन्तपुरं चैत्यमथो साधुवृन्दमभिवन्द्य । जिनदाससद्मचैत्यप्रणतिचिकी. पार्श्वमस्यागात् ॥ 20 ॥ तत्रत्याहृत्प्रतिमाः प्रणम्य सम्यक्तया विनिर्गत्य । श्राद्धोचितवन्दनयाऽवन्दत जिनदासमेष मुदा ॥2shaa सोऽपि तदभ्युत्थानप्रतिपत्तिपुरस्सरं सुखं पुष्ट्वा । को हेतुर्भो भवतामत्रागमने तमित्यूचे । / 22 / / 1 कपटाटोपी लोपी सुकृतस्यान्तस्तरामसौ कोपी । प्राहाहो सुश्रावक ! संसारोद्विग्नचित्तोऽहम् । / 23 / / PN सर्वत्र तीर्थयात्रामासूत्र्यार्थं निवेश्य धर्मार्थे । दीक्षां गृहीतुकामोऽस्मि प्रेमस्थेममुक् स्वजने ॥ 24 ॥ मध्ये भवतामागामथ जिनभत्योऽवदन महाभाग ! / स्वागतमार्येण समं गोष्ठी मिष्टां करिष्यामि ॥ 25 / / तेनापि प्रतिपन्नं न दाम्भिकश्छल्यते जनः को वा । गणिकाभिर्धर्ममिषादभयः सहसव 'निगृहीतः ॥ 26 ॥ 1 विषमिदममृतस्यान्तः प्रकाशपूरे त मोभरप्रसरः । माधुर्ये कटुकमिदं धर्मविधी यच्छलं कुरुते. 1120 Page #123 -------------------------------------------------------------------------- ________________ |101 / / स्वानादिदेश परिकरनरानरं सादरस्तदन्वेषः । सजीभवन्तु भो भो मजनभोजनविधावस्य ॥ 27 ॥ भक्त्युत्तरकालमथो विकथोपरतो जिनेन्द्रसाधुकथाम् । कुर्वन्तावनवरतं तस्थतुरेतौ सुखेनैव । / 28 / / जिनदासस्वजनकुले भुञ्जानः स्वेच्छया स तुच्छात्मा । छलमीक्षतेऽश्वहरणे दुग्धास्वादे यथौतुरिह । / 29 / / सपरिकरः स श्राद्धस्तन्मधुरालापलालसमनस्कः । तं कपटिनमाचष्टे समानधर्माऽस्यहो त्वं यत् ॥ 3011 तस्माद्धोक एप सुरक्षितः स्याद्यथा तथा कार्यम् । न हि मोक्तव्यः शिथिल: कमप्यहं थाम्यहो ग्रामम् । / 31 ॥ आयात एव भवता सञ्जीभत्र ता तुरङ्गरक्षार्थम् । द्रष्टव्य इत्युदित्वा स्वयं बहिनिर्जगाम गृहात् ॥ 32 ॥ कौमुद्य त्सव आसीत्तस्मिन्समये समस्तपुरलोकः । निशि ररमीति सुचिरं ततः प्रहृष्टः स दुष्टात्मा । / 33 / / यम इव जीवितमङ्गादगारतस्तुगरत्नमपहृत्य । प्रस्थितवानहहाध्यं धिग्धिग्यिश्वरतधातित्वम् ॥ 34 ॥ निर्गत्य ततस्तरसा सहसा साहसिकपाश आयातः । आरुह्य यावदश्वं जिनसोपान्तिकं तावत् । / 35 / / तत्परितत्रिः कृत्वा प्रदक्षिणां तेन वार्यमाणोऽपि । कासारं प्रत्यचलत् स्वभ्यस्तं विस्मृति किमिह याति । / 36 ॥ तस्मात् पश्चावले वलेन जिनधाम यावदस्माच । निजगृहमागाद्वेगादहो सुशिष्यत्वमिदमीयम् ॥ 37 ॥ दृष्टपथादन्यस्मिन् यातुं नैच्छत् स सर्वथा तुरगः । तेन प्रणोदितोऽपि हि ततः स निविणहृन्मुक्त्वा । / 38 / / तं धनिकवेश्मनि द्राक् स्वयं प्रणश्य प्रयातवान् दम्भी । नापुण्यप्रगुणनृणामाशाः प्राप्तावकाशाः स्युः 339 / / अत्रान्तरे दिनोदयसमये समियाय वेश्म जिनदासः । तावज्जगदुः पौराः समग्ररजनी त्वयाऽद्याश्वः । / 4 / / Page #124 -------------------------------------------------------------------------- ________________ उपदेश ॥ 102 ॥ भ्रामित इत्युक्तेऽसावाह श्यामास्यभाक् क्षणत एव । एवमिति प्रतिपाद्य प्राप स्वं धाम सविषादः ॥41॥ तद्वीक्ष्योद्घटितकपाटसंपुटं मानसेऽतिसंभ्रान्तः । यावदपश्यत्तुरगस्थानं तावत् पथश्रान्तम् ॥42 ॥ हरिमाकलय्य सहसा हर्षविषादद्वयीसमाश्लिष्टः । चिन्तितवानिति सम्मतिरहो छलं धर्ममार्गेऽपि ॥43॥ ध्रुवमस्त्यगण्य पुण्याभ्युदयो मे कवनाप्यनिर्वाच्यः । व्यपहृत्य पापबुद्धद्या व्यमोचि यज्ञ्जात्ययरत्नम् ॥44 ॥ यद्यम्भसि दाहकता सूर्याम्युपदेऽपि प्रतिमिरं स्यात् । चन्द्रङ्गारकवृष्टिस्तत्कि करणीयमत्रार्थे ॥ 45 ॥ ईपि धार्मिकत्वं धृत्वा कृत्वा च तीव्रतरमायाम् । दुष्कर्मेहकर्त्ता धर्ता कस्तत्र द्वितयम् ॥46॥ परमेष एव सुष्ठु श्लाघ्योऽनर्थ्यो रुसद्गणस्तार्क्ष्यः । येनात्पथेन पादा न धृतास्ततजतेनापि ॥ 47 ॥ सुष्ठुतरमिति विदित्वा नत्वाऽभिज्ञः सदैव जिनदासः । तमपालयत्प्रयत्नात्सुसाधुरिव सत्त्वसंघातम् ॥ 148 ॥ अथोपनयः- यथा स जात्यस्तुरगो न यातः कुमार्गमात्यन्तिकताडनेऽपि । तथा न शुद्धाध्वन उत्तमानां, कदापि हि स्यात्स्खलनाऽल्पकापि ॥ 49 ॥ अत्र जात्याश्वकल्पाः साधवः श्राद्धा वा । अथ च मिथ्यात्वान्धकारभरः सर्वत्र प्रसृतोऽस्ति । तत्र ये शुद्धमार्गाच्छुद्धदर्शनरूपान्न चलन्ति न भ्रान्तिभाजो भवन्ति त एव श्लाघास्पदं भवन्तीति भावार्थः ॥ / / इति जात्याश्वदृष्टान्तः शुद्धमार्गावरणोपरि ॥ सप्त । / 10 Page #125 -------------------------------------------------------------------------- ________________ / / 103 // अथ संसारासारताप्रतिपिपादयिषयाऽग्रेतनं काव्यमाह- असार संसारहाण कज्जे, जो रजई पावमई अव । अप्पाणमेसेआ खिवई किलेसे, सम्मापवग्गाण कहं सुहं से ॥11॥ व्याख्या - संसरणं संसार:, असारवासी संसारश्च तस्य सुखानि वैषयिकादीनि तेषां कार्ये तदर्थे यः कोऽपि मन्दधीनंरः पापोपरि बद्धमतिः अवद्य पापकर्मणि रज्यते रागं प्राप्नुयात् । आत्मानमेष क्षिपति क्लेशे द्रव्यभावभेदभिन्ने, अथ च स्वर्गापवर्गयोः कथं सुखं स्यात् 'से' तस्येत्यक्षरार्थः ॥ यः संसारसुखं बहु मभ्यते तत्र लालसः सन् सिद्धिसुखं च न तात्विकं मन्यते सोऽत्रापरत्र च क्लेशभाक् प्रचुरदुःखप्रया सभागी भवेदिति समुदायार्थः ॥ स्तोकलाभकृते बहुतरं नहाते इत्येतदुपरि दृष्टान्तद्वयमुद्यते श्रीउत्तराध्ययनस्थम्- ॥ द्रमकदृष्टान्तः ॥ एगो दमगो कत्थवि वासी आसी सया दरिद्दमणी । परदासवित्तिणा तेन अञ्जियं नाणयसहस्सं ॥ / 1 ॥ सो तं गहाय सगिहाभिमुहं संपट्टिओ सुसत्थेण । भोयणहेउमणेणं रूवगो भिन्न कागणिए ॥ 2 ॥ दिवसे दिवसे कागिणिमेगं सो भुंजई किविणयाए । अवसेसां तस्सेगा कागणिया अस्थि लहणिञ्जा ॥ 3 ॥ हृट्टे वर्णियस्स ठिया विस्सरिया चलिए तओ सत्ये । चितै सो मज्झ इमो रूवयगो भिदियो ति ॥4॥ एगस्थ भूप से गोवत्ता नौलगं स दम्माण । कागिणिवालणहेउं पच्छा बलिओ विलक्खमुहो ॥ 5 ॥ 115 Page #126 -------------------------------------------------------------------------- ________________ उपदेश ॥ 104 ॥ कलहंतेण न लद्धा कागणिया तेण वणियपासाओ । सो नलगोवि सच्छिल्लएण दिट्ठो ठविता ॥ 6 ॥ सतं हि नो रित्तं ठाणं पलाइउं दमगेर झूरंतो संपतो भवणं अहहा किमिह जायं ॥ 7 ॥ ॥ इति द्रमकदृष्टान्तः । / भूयोऽप्येतदर्थसूचकं दृष्टान्तं प्राह जहा कागिणिए हेउ सहस्सं हारई नरो । आपत्थं अंबर्ग भुवा राया रज तु हारए ॥ 1 ॥ अथ राजदृष्टान्त मेचकं द्विषना !! राजदृष्टान्तः ॥ अफलास्जिणं कस्सइ रनो विसूइया जाया । सा तस्स सुविज्जेहिं महया कट्टेण निग्गसिया ॥1॥ भणिओ एवं ज पुण खाहिसि अंबाणि तो विणस्सहिसि । तस्स य अंबाणि ऐपियाणि तेण य महीवइणा ॥ 2 ॥ नियदेसे उत्थिना अंत्रयस्वखा स अन्नया राया । हयवाणिया विणिग्गओ सह अमचेण ॥ 3 ॥ अस्सेणं अवहरिओ बहुमग्गविलंघणेण परिसंता । सहसा मओ य तत्तो अंबवणे भूवई पत्तो ॥4॥ चूअतरुच्छायाए स मंतिणा वारिओऽवि विनिविट्ठी । तस्स य हि दिद्वाणि तेण ननु अंबयफलाणि ॥5॥ पडियाणि वाउवसओ परामुसइ से। करेण ताणि लहुं । पच्छा अघाएडं लग्गो स गंधलोहेण ॥ 6 ॥ वारितोऽवि अमचएण भक्खेइ ताणि सेआ राया । रसलोभतेण गओ निहणं हा हा अपंडिचं ॥ 7 ॥ एतावता दृष्टान्तद्वयेनैव संसारसुखानां निस्सारतोक्ता, मोक्षसुखानां तु सारतान्तरङ्गवृत्त्याऽवसेया । सप्ततिव 1110 Page #127 -------------------------------------------------------------------------- ________________ / / 105 // अथ स्वर्गापवर्गसाधनोपायभूतं जिनार्चनमेव प्रतिपादयलाह नरिददेवेसरपूइयाणं, पूर्य कुणतो जिणचेइयाणं । दवेण भावेण सुहं चिणेइ, मिच्छत्तमोहं तह निज्जिणेइ ॥ 12 ॥ व्याख्या-नरेन्द्रा राजाना देवेश्वराश्नेन्द्रास्तैः पूजितानामचितानां पूजां कुर्वाणः श्रीजिनचैत्यानां जयन्ति रागादीनिति जिनास्तेषां चैत्यानि चेतःप्रमोदजनकानि प्रतिमालक्षणानि तेषां द्रव्येण गन्धधुपपुष्पादिना, अथ च भावेनोग्रविहाराज्ञापालनादिना शुभं कर्म चिनोति श्राद्धः साधुर्वा, अत्र कर्ताऽनुक्तोऽपि स्वयमभ्यू ह्यः कर्तव्यबलात् । मिथ्यात्वमोहनीयं कर्म सभा निर्भरयति जी कीतीत्वकारार्थः । यथाऽन्नाजीर्ण भस्मार्कवडवानलगुटिकाभक्षणादिना जीर्यते तथा कर्माजीणमपि जिनाचनमन्तरेण नो जिनार्चनेन भज्यत इति भावार्थः ॥ यदुक्तं श्री महानिशीथे "पुणो विवीयरागाणं पडिमाओ चेइयाले। पत्तेयं संथणे वंदे एगग्गो भत्तिनिन्भरं ॥ 1 ॥ तेसि तिलोगमहियाणं धम्मतित्थंकराण जगगुरूणं । दव्यच्चणभावच्चणभेदेण दुहाच्चणं भणियं ॥ 2 ॥ भावच्चणमुग्गविहारया य दव्वच्चणं तु जिणपूया । पढमा जईण दुन्निवि गिहीण पढमच्चिय पसत्था ॥ 3 ॥ " यतेविधा शुद्धया यच्चारित्रकष्टानुष्ठानद्वाविंशतिपरीषहाद्य पसर्गसहनं तत्सर्वं भावार्चनाधिकाररूपं बोद्धव्यं । श्राद्धः शुचिर्भूत्वा गन्धाम्भसा जिनप्रतिकृती: प्रक्षाल्य कषायाम्बरेण वपुर्लषयित्वा सञ्चन्दनकुसुमस्रगाद्य यंदहद!पक्रमं विधत्ते, तत्सर्व द्रव्यार्चानुगत मन्तव्यं । अत्रार्थे श्रीरत्नचन्द्रोदाहतिरुदाहियते-- Page #128 -------------------------------------------------------------------------- ________________ उपदेश 1सापति ॥ 106 ॥ ॥ श्रीरत्नचन्द्ररष्टान्तः । अस्थित्थ भरहखिते जिणिदचक्कीसजम्मसुपवित्त । दुहुओऽवि विजयबद्धणनयरं नयरेहरेहिल्लं ॥ 3 ॥ तत्थरिथ निवा दुत्थियमत्थेच्छा पूरणम्मि सुररयणो । निवरयणसेहरक्खो सिरसोहिररयणसेहरओ ॥ 2 ॥ सप्पणया तप्पणइणि वज्जासज्जा सुधम्मकज्जम्मि । रयणावलिव निम्मल चित्ता सा दित्तरूवधरा । / 3 / / रयणावलित्ति आसी दासीव जदंगचंगिमाइ पुरो । रैरंभागोरीओ हिरीइ न हुलायभमिरीओ ॥ 4 ॥ रयणिव्य चंदमेसा सकलंजणलायणप्पमोयरकरं । रयणमिव रयणगम्भा सुयं पसूया रयणचंद । / 5 / / पैदिवसमेहमाणो ससिव्व पियदसणो य सो जाओ । जाओ सव्वकलाओ ताओ नण सिक्खियाओं य । / 6 / / आरूढो पाढवयं जा तावुव्वाहिओ नियेणेसो । वररूवई कन्नं पुन्नंगि सुंदरगुइणेहिं । / 7 ॥ जुवरायपए ठविओ महया स महूसवेण भूवइणा । किं तस्स दुल्लभं नणु सगुणो जो नंदणो हुज्जा ॥ 8 ॥ अह अन्नवासरे सो हयवाहणियाए निग्गओ कुमरो । वेगेण गंतुरेणं तुरएणडवि खणा नीओ । / 9 / / पच्छा पडिया सब्वे तदणुचरा अस्सवारया पुरिसा । पत्तो रायकुमारो सुवेलसेलस्स विवरम्मि ॥ 10 ॥ रायसुएणा सो सो निम्मुक्को दुन्विणीयसीसोव्व । गुरुण व्ध तवखणेणं को मुणै पलाइओ कत्थ । / 12 / / गिरिनिज्झरनिज्जायं सुसीयलं निम्मलं जलं तेण । तोहाउरेण पौयं सुसाउ अमयंव तो मुइओ ॥ 12 ॥ फलमूलाइतरूण भक्खता सो भमंतओ तत्थ । पिच्छई अच्छेरकर जिणहरमुत्तुंगसिहरधरं ॥ 13 ॥ Page #129 -------------------------------------------------------------------------- ________________ 11107 // पउममिव छप्पओ सो दासोदयवज्जिओरुचंकमणो । तम्मज्झमणुपविट्टो सुकयसुगंधम्मि लुद्धमणो ॥ 14 / / दण दिट्टिजुयलेणुज्जलजिबिमिदुसुंदरयं । अप्पाणमिमो मन्नै धन्नं कयपुनसंभारं ॥ 15 / / देवाण दाणवाणवि एसो देवा सयावि नमणिज्जो । रमणिज्जो रुवेणं संतो दंता सुहागारो । / 16 / / जस्सेरिसया मुत्ती दीसइ सोम्म मुह ससंकृव्व । ना हत्थे सच्द्रलाई तिवखाई इयरदेवुब्व । / 17 / / पूइस्समहमिमं ता एवं चितित्तु भूमिवैकुमरो । सुइभूओ सलिलेणं सुगंधकुसुमाणि गिह्निता ॥ 18 ॥ अञ्चित्तु तित्थनाहं दाहं दुक्खस्स निम्महेमाणं 1 नीहरिय तओ बाहिं आसीणो मंडवुद्देसे । / 19 / / पिच्छइ य अणिमिसच्छो जिणमुहसंमुहमई बहरिसेण । ता तत्थ समायाओ थविरो विजाहरो एगा ॥ 20 ॥ तेणावि वावियाए न्हाणं सुद्धोदएण निम्माय । परिहियसियसिचएणं पुप्फेहिं जिणेसरो महिओ ॥ 2 ॥ चिय वंदणमेस तओ करित्त विहिणा गुणोहमणिनिहिणा । थुइथुत्तहि थुणित्ता विणिग्गओ जिणहराउ तओ । / 22 / / उवविट्ठो हिट्ठमणो मंडवमझंमि तो कुमारोऽवि । गंतूण तत्थ पणमिय वुडमिमं पुच्छिउं लग्गा । / 23 / / कारिय केणेयमही जिणहरमुत्तुंपचंगसिहरिल्लं । को इत्य अत्थि देवो कत्तो तुममागओ एत्थ । / 24 / / गंतव्वं तृह कत्थ य कत्थ निवासा य मे इमं कहस । निमुणसु सुयण तुमं भी नहचारी भणि उमारभई ॥ 25 / / वेयड्डगिरिस्सुवरि नयरमि य गयणवल्लहे रम्मे । सूरप्पहाभिहाणो तत्थासि पियामहा मज्झ ॥ 26 ॥ कारवियं तेणेयं जिणहरमित्थत्यि नाभिनिव्पुत्तो। देवो सेवोचियपयकमलो कमलोहड्डिअरो ॥ 27 ॥ H ॥ 101 Page #130 -------------------------------------------------------------------------- ________________ उपदेश ॥ 108 / अमागओहि तम्हा पुराउ नणु गयणवल्लहाउ इहं । न हु कत्थवि गच्छस्सं मरियश्वमवस्तमित्थ मए ॥28॥ गयवासरे समेओ विजाचारणमुणी महानाणी । वंदित्तु इमो पुट्ठो भए पमाणं नियास्स ॥29॥ तेलवियं तुह पंच वासरा अच्छि जीवियन्वं भो । तुरियं कुरु अप्पहियं परिहर आरंभसंभारं ॥30॥ तव्वयणमी सुणिता समागओ इत्थ सिग्धमेवाहं । अणसणविहिणा मरणं पडिवज्जिस्सामि इह सेले ॥31॥ तुझवि अओ परं न अरिहं देवेआ सुसाहुणो गुरुणो । धम्मो रम्मो केवलिक हिओ हिययम्मि वहियो ॥32॥ निम्मंतुजंतु निवहा न हु थूला सव्वा निहंतव्वा । वत्तव्वं न हु अलियं न गियिव्वं अदिन्नधणं ॥ 33 ॥ परिहरियव्वा विलया अन्नस्स परिग्गहो न बहु कज्जो । असणीयं न हु मंसं मज्जं पंचुंबरेहि~ समं ॥34॥ नहु आहेडयवित्ती न हु रत्तीभत्तमवि विहेयध्वं । भुत्तब्वमविन्नायं न फलं सफलं जओ जम्मं ॥ / 35 / / उवचरियन्वा अजा नेव अजाण संगई नज्जा ( कज्जा ) / एसेआ सावयधम्मा सम्म हियए धरेव्व ॥ 36 ॥ तह मंतमेग महुणा गिहाण सुविहाणभूयमुत्तमयं । पंचनमुक्कारमहा जरसाइसओ जए गरुओ ॥ 37 ॥ तस्साणा वसवत्तिणो नरगणा देवावि सेवापरा, जक्खा रक्खपिसायसाइणिमहाभूआ न भोइप्पया । संगामे न भयंकरा कविवरारूढा महावेरिणो, जत्तिम्मि निरंतरं रइक्खो सारे नमुक्कारो ॥38॥ 'झायो परदिवसं तिसंझमेसेओ गुणाण सुनिवेसा । जेणाभिमयसयाणं सिद्धी रिद्धी य विष्फुरई ॥ 39 ॥ ॥ 1 Page #131 -------------------------------------------------------------------------- ________________ | ||109 / / मज्झ वि पाणच्चायवखणे मणे सावहाणयोहेउ । नवकारो दायब्बा इत्थ पमाओ न कायव्वा ॥ 40 ॥ तह मह पामे दिखाजुयलं गुण पारासिल गलिय गहो । एगा आगासगमा बीया बहुरूवकरणी य । / 4 / / तं तुमए गहियन्वं रहियव्वं पासवत्तिणा चेव । मज्झ दिणपंचयं जा तव्वयशमणेण पडिबन्न । / 4 / / MP पुणरवि भणइ कुमारं सिणेहसारं सहायरा मज्झ । वेयड्डे संति बहू परोपर नेहपडिबद्धा । / 4 / / परमेको चिय अहयं पत्तो सुहमरणमप्पणो काउ। अकहिता बंधुणं इह सेले मज्झ साहिज्जं ॥ 44 ॥ कूणम् महापुरिस अहा तहत्ति तेणोइए महामैया । सेआ धम्मगुरू जाओ वामनरो रायकुमरस्स ॥ 45 / / तत्तो दुवेवि संदिग्गमाणसा माणसाहणोम्मुका । उट्रिय कुसुमभरेणं पूइत्ता तित्थयरबि । / 46 / / चियनंदणं विहिए निम्मिय दोऽवि हु इमे विन्न्ज्जाया। दक्खिणदिसाविभागे तस्सेव जिणिदगेहस्स ॥ 47 / / युग्म्म्॥ सुपमज्जिय सुदिसालं सिलायलं to aIva sukumaalN| सिरिसूरतेयखयरो तत्थोववसिय [विसिय] समाहीए ॥ 48 / / अणसणमुचरिय तओ सव्व सिद्धसाहुपञ्चरखं । बत्तुमिमं पारेभे सुमहुरगंभीरघोसेण । / 49 / / युग्मम् । / अत्थु नमो अरिहाणं भगवंताणं सयंसुबुद्धाणं । इच्चाई कत्थयमओ परं पुणवि से भगइ ॥ 50 ॥ वंदे आणदेणामदेणाणागए अईए य । संपइयवट्टमाणे जिणेसरे तिजयनमणिज्जे । / 5 / / मह बडे गणनाहे छत्तीसगुणिड्डिअइसयसणाहे । चारणपरमोहिपुलायभेयभिन्ने अणेगविहे ॥ 52 ॥ IN चरणे दंसणनाणे संजाया मज्झ जे ऐइयारा। तेहि पडिकमामि प्पमायमयरामगउम्मको ॥ 53 / / Page #132 -------------------------------------------------------------------------- ________________ उपदेश ॥ 110 ॥ सुयमासाइय मह जं विकालसमयम्मि पढणपादेहि । उस्सुत्तमणुबैटुं जं सिद्धं तमवि निंदामि ॥ 54 ॥ सत्ताण संतई जं हणिया भणिया मुसा व जं भासा । लिद्धमदिन्नधणं जं रमियाओं जं महेलाओ । / 55 / / जं मेलिओ पभूओ परिग्गहा लोहमोहलुद्धेण । जाया क्याइयारा अन्नेऽवि हु तेऽवि नियामि ॥ 56 ॥ पावावगरणवारा दुव्वारों मीलिओ अपारो जं । इत्थन्नत्थवि जम्मे से सवा अज्ज वासिरिओ ॥ 57॥ कोही महाविरोहो केणावि समं न मज्झ सत्तेसु । मानो माया लाको अनुज सम्बा बत्ती ॥ 58 ॥ जं जिहारसलालुयाइ असणं पाणं तहा खाइमं जं वा साइममुत्तमं जमसियं मंसं च मज्जाईयं । मूलं पुष्पफलाइयं बहुविहं जं निद्धलुक्वाइयं, भुत्तं भत्तमणेगहा तदखिलं निशमि निस्सल्लओ ॥ 59 ॥ सव्वन्नुसिद्ध साहूणमुत्तमं सरणमरिहधम्मस्स । काऊण तिविहतिविहं पंचपरमिट्टिसरणपरो ॥60 ॥ डिजागरिज्जमाणो माणोज्झियमाणसेण कुमरेण । सज्झाणिकमणिल्लो पंचण्ह दिणाण पज्जते ॥ 61 ॥ | संपप्प कालधम्मं समाहिणा सूरतेयखयरिदा । पत्ती पंचमकप्पे सक्सामादितं ॥62 / / सक्कयि तस्स देहं तओ स संपट्टिओ रयणचंदा । उत्तरदिसाइ संमुहमह दिट्ठ तेण वणमेगं ॥ 63 ॥ तम्मज्झे उच्चरं पासायवर्डस स पासिता । तत्थारुहिय कुमारो सुरूवलावन्नपुन्नगं ॥ 64 ॥ कनाजुयल मपस्सं तं पुटुं रयणचंदनामेण । के भवईओ किं नामधिज्जया भणह सव्वमिणं ॥65 ॥ युग्मम् ॥ तम्मज्झाओ एगा जंपइ भयकंपमाणसांगी । भा सुपुरिस सुणसु तुमं संखित्तगिरा कहिस्समहं ॥ 66 ॥ 113 Page #133 -------------------------------------------------------------------------- ________________ // 11 // वेयवदाहिणस्से णिमंडणे गगणवल्लहपुरणि । मिरिहेमचंद नामो निबराइ विशाहराहिवई ॥ 67 / / तस्संगरुहा अहयं सम्मं जाणाहि मयणसुंदरिया । नेमित्तिसिद्धपुत्तो मज्जणएणन्नया पुट्ठो । / 68 ॥ एयाइ मह सुआए को भत्ता भाविओ भणसु भद्द । ततो तेणाइट्ठो मणिसेहरभूमिनाहस्स ॥ 69 / / तणजम्म रयणचंदो भूमिचरो तो अहं नियघरम्मि । चिट्ठामि सुहेणं चिय अम्भस्संती कला सयला ॥70 / / दिदा अहन्नयाहं विज्जाहरभाणुवेगतणएण । भाणुप्पहेण धम्महसराणुविद्वेण तेण तओ ॥ 7 ॥ KI अवहरिय एत्थ भवणे वणम्मि मुका सयं स पावप्पा । विज्जासाहणहेउ गओ गओव्वंकुसविमुको । / 72 / / | एसा पुणो दुइज्जा कन्ना पुन्नाणुभावओ लभा । चंपाहिवस्स धूया नामेणं रयणमेहलिया ॥ 73 ॥ PA तेणेवेसावि ती उपाडित्ता ममंतिए मुका । मज्जायानिज्जाया कस्सवि न गणंति खलु लज्ज ॥ 74 / / नियवृत्तता वृत्तो एसो सम्वो मएवि अविकप्पो । तुममवि पयडीकुरु नियगुत्तं नामाई नीसेसं ॥ 75 / / सायिमे ईण पुरो सब्वादता निओ झावुत्तो। तस्सवणाउ इमाओ हरिसियहिययाओ जाथाओ ॥ 76 / / अम्हाण अज उरि अणभओ अमयजलहरो वुट्टो । तुट्रो विही अणिट्टोवचओ संचुन्निओ सिग्धं । / 7 / / जं तुह अतकियं नणु संजायं सणं महाभाग 1 तं लहु पसायमाधाय कुणसु वीवाहमम्हाणं । / 78 ॥ पच्छा स दुरायारो खयरो एही इमं निसामित्ता । परिणीया कुमरेणं ताओ धन्नाओ कन्नाओ । / 7 / / ससरीरालिंगण वगवडीए तुट्टिमास नोयाओ । भामिणिवणावणोओ विरहनिदाहेण तवियाओ । / 8 / / ॥ 11 Page #134 -------------------------------------------------------------------------- ________________ सप्ततिव उपदेश- जा चिट्रै तत्थ खणं मणम्मि साणंदओ कमारो से ट ममग्नताब स भाणप्पहो पत्तो ॥ 8 ॥ तं पिक्षिय सो अक्खइ रोसारुणलोयणो घणुब्वेगा । रे रे ल हुं करे कुरु खग्गमहं मारैस्सामि ॥ 8 ॥ इय निठुरभासिलो पासमुवागम्म मुंबई खग्गं । गाढप्पहारमुग्गामिऊण कुमरस्स निरसंकं । / 3 / / 1112 / / वंचित्तु तप्पहारं सारं पुनोदयं स धारतो । जच्छइ पडिप्पहारं खग्गस्स महाउदग्गस्स । / 84 / / IN पंचत्तमणुप्पत्तो तग्वायवमेण तक्खणेणेसा । मज्जाउ रंजियाओ पैपारिसमसरिसं दट्टे ॥ 85 ॥ गिण्हित्तु भारियाओ तत्तो तुरियं स चल्लिओ कुमरो । सोबद्दयठाणठिई न मुंदरा होइ कस्सावि । / 86 / / 18 जाव गओ थेवंतरमत्थमिओ ताव दासगहीसा । तो वंसजालियाए गेहागारं धरतीए । / 87 / / ठावित्तु भारियाओ तम्मज्झे सो हुओ सुनिचितो । तरवारिं करिय करे सयं ठिओ तद्दुवारंमि । / 88 / / जाए पभायसमए जा पिच्छइ पणइणीजुयं कुमरो । ताव न पिक्खइ तत्थ ट्ठियाओ ताओ समहिलाओ । / 89॥ ता विम्यमावन्नो चितै ताओ गयाओ कत्थ अहो । केणवि अवहरियाओ नीहरियाओ अहव ताओ । / 9 / / एवं वीमंसंतो जा अच्छइ रायनंदणो चित्ते । पाउबभूव तावेगसुरो स उज्जोइयदिगंतो ॥ 9 ॥ पुरओ ठिचा सो अब्बवी य जाणासि मं न वा सुभग । कुमरेणुत्तं नाहं मुणामि तो वोलए अमरो । / 9 / / निसुणसु सुयण अहं भो तुमए निजामिओ पुरा खयरो । जो सो अहं मरित्ता पंचमकापम्मि संजाउ ॥ 13 ॥ इंदस्स समाणिड्डी देवो सेवाचिओ सुरगणस्स । जिणधम्माराहणओ कि कि न हु लम्भए सुक्ख ॥ 94॥ ॥ 112 Page #135 -------------------------------------------------------------------------- ________________ 1 / 113 / / माकुणसु नणु विसायं गयं वियाणित पेयसीजुयलं । तं मिलही तुह ऐरा गयरायमाणदाणस्स ॥ 95 ॥ गिहसु चितारयणं चितिय सव्वत्यसाहूगं भद्द । जेण मणे मह तुट्टी संजायै तुह वयंसस्स ॥ 96 ॥ दिनो पुनोदयओ गहिओ चितामणी कुमारेण । लवियं सुरेण गच्छसु इओ तुमं सेलवेडे ॥17॥ चिट्टिजासु तुमं तिहि गंतुं निवहेमचंदगेहम्मि । तत्थद्वियस्य सव्वं संपजिरसह तुह मणि ॥18॥ धम्मे जिणपणी तुमए निचुज्जमा विहेयब्वा । जम्हा धम्मायता सव्वेऽवि य सुक्खसंजोगा । / 99 / / जह जलहरखुट्टीए बल्लीउ समुल्लसति पत्तेहि । तह पुनसमुदएणं रिद्धी बुद्धीसमिद्धीओ ॥100।l ई जंपित्तातत्तो पत्तो अमरो सुरालयं तुरियं । कुमरोऽवि गयणवल्लभनगरे चितै इमं चित्ते ॥ 101 ॥ न हु ससुरगिहे गंतुं मह जुज्जइ लाहवं जओ तत्थ । तो मयणमंजरीए रूवं काउं जगाम तिहिं ॥ 102 ॥ जणणीजणया मिलिया कंठविलग्गा रुयंति गाढयरं । कत्थ गया आसि तुमं केणाणीया पुणो अहुणा ॥103 ॥ वृत्तं तीए सब्बं जह नीया खेयाराहमेणाहं । आणित्तु रयणचंदेण रयणसेहरसुएणेत्थ ॥ 104 / / मुक्का कत्थ गओ से संपइ तेहि कुमारिया पुट्ठा । सा आह मं दुवारे मुत्तुं कत्थवि गओ न मुणे ॥ 105 ॥ कहमेस अणाहूओ आगच्छइ मग्गिहमि ई रना । तस्वन्ने सणकज्जे सुहडा सव्वस्थ पटुबिया ॥ 106 ॥ अन्य अस्सवारा तेहि~ समग्गेहि~ कत्थवि न दिट्ठो । तत्तो वलितु राया विन्नचिओ नेव से लद्धो ॥ 107 ॥ 2 तव्वत्ताविन सुणिया को जाणइ कत्थ से तिरोहूओ । तो जाओ सविसाओ सह लियाए महीनाहो ॥ 108 ॥ / / 11 Page #136 -------------------------------------------------------------------------- ________________ उपदेश ॥ 114 ॥ अहह कहमागओऽवि हु गओ स जामाउओऽम्ह गेहाओ । अहवा चितारयणं कह ठाइ पुरे अपुत्राणं ॥ 109 / / तो तेहिं सुआ बुत्ता करे धरित्ता कह स नाणीओ । तस्सासि तुमं दिना वरिसम्मेयम्मि य विवाहो ॥ 11 ॥ अह लिहिय लेहमवणीनाहो saMpera.e नियं दूअं । पुरविजयवद्धणम्मि य स रयणसेहरमहीसग्स । / 111 ॥ तस्स कहिज्जासु सया अम्हेहिं मयणमंजरी आसि । दिना तुम्हंगयरयणचंदनामस्स सेआ इत्थ । / 112 ॥ लहु पेसियव्दओ सो वीवाहो इत्थ वच्छरे होही । इय तेण तत्थ गन्तुं कहिओ संदेसओ तस्स । / 113 / / इय सुणिय सो सखेओ उत्तरमेयं पैच्छई कुमारो । तुरयारूढो केणवि अवहरिओ वेरिणा मज्झ ॥ 114 ॥ कत्थवि तदीयवत्तावि हु नो पत्ता नरिद अम्हेहि । इय सिक्खविउं दूओ विसजिओ तेण वेगेण ॥ 115 / / लेहं बाइय राया इय झायै झीणहीणचित्तो सेओ । संसारो हु असारो छारोकरडुख्य विन्नेओ । / 11 / / ठाणदुगेऽवि दुबखं तिक्खं समकालमेव संपन्नं । सुयजामाउअलामे कि किज्जइ कम्मवेरि पुरो । / 117 / / सामा खामा काणा खुज्जा कैयावि कुच्छियकुरुवा । जाया सया तमिक्म्यि सदुक्खिया हेमसुन्दरिया । / 118 / / रायावि विम्हियमणो तेहिं दाहिपि सुंदरी पुट्ठा । तुह किमिह विसरिसाई रूवाई कुमारि दीसंति ॥ 119 / / तीए उत्तं समए रहस्समेयं कहिस्समवियप्पं । जं नाणाविहरूवं पयासियं नणु नदीइब्ध ॥ 120 ॥ तम्मि य चेव दिणे सा रत्तीए अंजणा अदिस्संगी । भभिया पैगेहमिमा पुरे जणुत्ति निसामंती । / 12 / / एगंमि गिहे भणियं सुयाइ विज्जाहरीए इय वयणं । वच्छे सखित्ततया पौणीकुरु सब्बसामरिंग । / 122 ॥ Page #137 -------------------------------------------------------------------------- ________________ / / 115 / / मच्चित्तानंदणनंदणेण कयमेघनादनामेण । पन्नत्तिनामधिज्जा विज्जा संसाहिया अस्थि । / 123 / / तेन सिरिनाभिनंदणजत्ता अन्य नवतिया र जन्तं kannayAjuyamavaNicarIqheyarInAmaM / / 124 / / आणीयमत्थि लायन्नपुन्नसव्वं गवंगकमणीयं । नट्टकला को सल्लाहारं सारं मणुयलाए । 125 / / तज्जुग्गं नेवत्थं भायणभागविभागमाईयं । तणयाएसेण मए नेतव्वं तत्थ वेगेण ॥ 126 ॥ तम्हा सज्जीकुरु पुति अज्ज सामग्गियं समग्गमवि । तीए वृत्तं विहिया तओ इमा गयणमग्गेण ॥ 127 ॥ ॥ चलिया ललियायारा तत्र दुयं मयणमंजरीवि मणे । केआऊलमतुलं धारंती पट्टिया तणु ॥ 128 / / महियलमवलायंती संपत्ता मंदिरे जिदिस्स । खेय रखयरीनरनारिसंकुलं सुरहिगंधवरं ॥ 129 ॥ दिट्ठ दिट्ठी इमाइ आइजिणराय बिबमुज्जलयं । सुकयसमुज्जलरासिरइयमिव बेहसा भुवर्ण ॥ 130 ॥ तो तीइ रयणचदम्स मुक्खस्वेण कमलकुसुमेहिं । अभश्चिओ जिणिदेआ समुगाओ किरि दिणिदुव्व ॥ 131 ॥ तो संयुणेउमेसा लग्गो मग्गोवएसओ सामि । तुममित्थ भव्ववग्गस्स धम्मवर मग्ग ( लग्ग ) स्स । / 132 / / निबंधवाण बंधू असहायाणं तुमं सहाओऽसि । निस्सामियाण सामी गामी निव्वाणनयरस्स ॥ 133॥ युग्मम् । ई थत्रिय देवं सेवं सारितु सच्चभावेण । पेच्छा मंडवमागम्म विट्ठरम्मी समासीणो ॥ 134 ॥ इत्थंतरम्मि सारालंकारा रयणमेहला कुमरी । अमरीव रूवसोहग्गाग्गला नच्चिया तच्छ ॥ 135 / / तस्सच्ञ्चनञ्चणकला कोसलमणन्नतु मिक्खित्ता । जाओ रंजियलोयणमणो जणो जिणहरे सयलो ॥ 136 ॥ | ॥ इ Page #138 -------------------------------------------------------------------------- ________________ उपदेश- सप्तनिक 116 ॥ तलो जिमनसोदारया लोराण मगचमकारं । जणयंती नचं सच्चवेइ तिहि मयणमंजरिया । / 137 / / तीएवि तहा विहिओ लोओ चित्तास्मि विलसिरपमोओ । जह पप्पुरओ अमरीउ किकरीओव्व स गणेइ । / 138 ॥ नचित्ता जिणपुरओ पिउपासं मयणमंजरी पत्ता । तेणवि य सिणेहिललोयणेहि दिवा य पृट्टा य ॥ 13 ॥ जणयाणंदणि नंदिणि भणसु तुम अप्पणो चरियमखिलं । तो तीइ नियसरूवं सत्रमवि य साहियं पिउणों । / 140 / / मग्गेहे तह सरिसा कन्ना का अस्थि तुज्झ नामेण । समए समए नवनववेसधरा नणु नडिब्ब थि । / 141 / / सा का कहसु ममग्गे जह भवई सच्च मयणमंजरिया । तीए वुत्तं नाह मुणामि तविलसियसरूवं ॥ 14 ॥ धुत्ता सत्ताणेगे धरंति रूवाई विविहरूवाई । कूडकवडाण तेसि को पारं जाइ धीमपि । / 143 / / खंतव्वं ताय तए महिकदुश्विलसियं महाराय । जमणापुच्छिय पियरी अप्पा परणाइओ य मए । / 144 ॥ रन्ना भणियं नंदिणि सुठ्ठकयं समय मप्पणो मुणिउं । से। संपइ तुज्य पई कत्थ गओ दिब्बरूवमओ । / 145 / / तत्तो तीए दिट्रो साहावियरूवधारओ भत्ता । तप्पाससमासोणा हिट्ठा तह रयणमेहलिया ॥ 146 / / जाणाविओ य जणओ ताय इमं पस्स पुत्तिभत्तारं । तो तेणाहूओ से समागओ सविहमेयस्स ॥ 147 / / तेणुत्तमहो नणु रयणचंद कतो भवं तमाह इमो। परितो परिब्भमंतो सुवेलसेलस्स कज्जवसा ॥ 148 ॥ जिणभवणमागओऽहं ई वृत्त सुठ्ठ हिट्टतुटूण । सिरिहेमचंदराएणाणीओ नियपुरं कुमरो ॥ 149 ॥ तो सकलत्तो रन्ना पासाए ठाविओ रयणचंदो । सो ताहि समं भाए भुंजइ रंजई मणं तासि । / 150 ॥ / / 116 // Page #139 -------------------------------------------------------------------------- ________________ // 117 // पिउणा पुट्ठा अह मयणमंजरी कहसु अञ्ज मह वच्छे । तुह स्वधरो को आसि मग्गिहे नव्वस्वधरो । / 15 / / कत्य गओ सो एण्हि वत्तामित्तंपि मज्झ अकहित्ता । विनायवैयरा सा पियरं पद जंपइ कुमारी । / 152 / / तुह जामाउयविलसियमेयं सव्वंपि ताय जाणाहि । तत्तो रंजियचित्तो राया तस्सत्तिमभिथुणै । / 153 ॥ भूचारिणोऽवि एवं रूवपरावतकारिणी विज्जा । अहह कहं संपज्जइ परमेस सुलद्धपनुदओ । / 15 / / सत्तो दुगुणियनेहं बहूवरं नरवरो अपासिसु । नियत्तिनिरवसेस बहुमन्नई रयणमेहलियं । / 155 / / अह हरिय मेघनाओ नाओ केणावि नेव विजाए। 'तब्भनरयणमेहलमामुत्तवमुञ्चसेलमि ॥ 156 / / सवसंतसेलनामे शरंतनिज्झरणनीराभिरामे । ऐ उम्भडलडतदंगरूवलावन्नलुद्धमणी ॥ 15 ॥ युग्मम । / संपन्नचित्तखेएण हेमचंदेण सव्वमपि वीयं । विज्जाबलेण तस्य य जणाविओ विलसियं कुमरो ॥158 / / ठाणा ठाणादागच्छ माणखयरे नरिंदनिसा । पडिसेहित्तु कुमारो एगागी चल्लिओ ऽसासी ॥ 159 / / पत्तो वसंतमेले दिट्ठो धिट्ठो य तत्थ घ्न्न्नाओ। पैसोएण रुयंती पलोइया रयणमेहलिया ॥ 16 ॥ रे खयर पस्सओहर सज्जीभव अज्ज जुज्झकज्जम्मि । इममक्कोसिय एवं तप्पासमुवागओ कुमरो । / 16 / / | तत्तो लग्गमुदग्गं जुज्झं तेसि परोप्परमसझं । निष्ठुरपहारविहुरं तं किश्चा तक्खणा जिञ्चा । / 16 / / तस्साउहमप्पकरे अरिंसु कुमाररयणचंदक्खो । नियधायवेयणत्तं सज्जीकुणै सकरुणप्पा । / 163 / / 1 आमुक्तवान् 2 स आसीत. Page #140 -------------------------------------------------------------------------- ________________ उपदेश- सप्तति ॥ 118 ॥ तं खयरमोसहीए संरोहणीयाई मीलणबलेणं । सब्वत्थुवयारपरा धरायले उत्तमा पुरिसा ॥ 164 / / तत्तो रंजियचित्तो खयरो आणित्तु अत्तणो भइणि । पप्फल्लकमलनयणि परिणाविय रयणमंजरिय ॥ 165 / / अप्पइ पमोयपलयंकियकाओ रयणचंदकुमरस्स । ऐपुक्कलं धणोहं लक्खगकोडीइ परिसंखं । / 166 / / तो संपत्तकलत्तो जुत्तो खयरेहि अणुचरेहि च । स समागओ नियगिहूं मसिणेई राहणा दिहो । / 167 / / भजातियसंजुत्तो सुहेण काल गमेइ तत्थेसो । रयणतयसंजुत्तो मुणिव मणमाणनिम्मुक्को ॥ 168 ॥ अह जोहारिय रायं कुमरो विनवै देव गच्छामि । पियरो मविरहदुहग्गिदमिया तत्थ vasa'ti । / 169 / / जं तब्भेहिं अदिना कन्ना एसा मए निय्मीए। उव्वाहिया मणहिया तं खमियब्वं खु निस्सेसं ॥ 170 / / सव्वंसहुव्व सव्वसहा महामाणवा इहं हुंति । रयणायरेण रयणा पत्थरया बि हु सुसंगहिया । / 171 / / ऐउभडवियडादभषयवड (एहि)कओरुसिरसोई । रयणुञ्जलरुप्पसबन्नसुंदरं सुक्यकयसोहं । / 172 / / दिन्नं विमाणमेयस्स भासुरं हेमचंदभूवइणा । तत्थारुहित्तु छलिओ कुमरवरो वोममग्गेण ॥ 173 / / युग्गम् । / विजाहरेहिं खयरीहिं परिवडो गिरिपुराई पिच्छेतो । पत्तो खणेण पुरविजयवद्धणे जणयगेहम्मि ॥ 174 / / माइपियराण मिलिओ कलिओ भजातिएण र्म्मेन्न्। पणमिय तवरणेसं विन्नवई वैयरं निययं ॥ 17 ॥ रूवसिरिसुरवहूओ बहुओ लगाओ सासुयाण पे। आसीवयणेहि~ सुपेसलेहिं अभिनंदियाओ य । / 176 / / पुत्तमि तम्मि सकलत्तयम्मि दिम्मि दिद्विजुयलेण । हरिसुलसिरसरीरा मायापियरो लहं जाया ॥ 177 ॥ ॥ 110 Page #141 -------------------------------------------------------------------------- ________________ / / 119 / / सम्माणि यवमाणिओ य सवोऽवि सयणजणवग्गो । वत्थालंकाराईपयाणओ परमविणण ॥ 1178 ॥ अह बहुभोगसमिद्धि समणुहवंतस्स तस्स कुमरस्स । जाया तणया विणयालकियतगुणो ऐसुरुवा ॥ 179॥ वावयं विहियं भूवणा विजयवद्वणपुरम्मि । अप्पाणं धन्नतमं अमहियं मन्त्रमाणेण ॥ 180 ॥ विणिवेसि कुमारं कयावि रजम्मि कोससझम्मि । धम्मट्ठाणेसु तहेब हीणदीणेसु नियदव्वं ॥ 181॥ दमघोसायरियाणं तत्पुन्नप्पेरणागयाण वणे । पासे पव्यञ्जसिरिं पव्वन्नओ पुन्नौदएण ॥ 182 ॥ युग्गम् । / चरकालं पालिय संजमं च पक्खालियाहमलपूरं । तियसालयमालयस्यणमोहरहिओ समणुपत्तो ॥ 183 ॥ मैंदरपणचंदो चंदोदय समुञ्जलो जसकरेहिं । आनंद 'चौरचौरचकमरिचकदुओओ ॥184 पालै सजगलोय टालै रिजवग्गसज्झसमसेसं । बहुमन्नै धम्मियजणमणग्गले रजमणुक्लै । / 185 / / पुरिसेओगेण स 'अनयन्नदिवरो समे विन्नत्तो । देव दयासुंदरनामयम्मि समणुन्नौज्जाणे । / 186 / / संपत्ती सत्तामंद मोदरियालिसजलजलवाहो । दमघोसमुणिरिंदो चंदो इव सोमलेसागो । / 187 अपितु पारितोसियममस्स दाणं धणंसुयपहाणं । अह एस सयं चलिओ बंदणवडियाइ सुगुरुणं तिपयाहिणं करिता वंदिता सम्गुरूण पयकमलं । समुचियभूमिपएसे आसीणो विषयपणयसि अत्रवि णो धन्नो तत्थ निसन्नो सया सुकयपुन्नो । पारढा धम्मका सुहास माणाइ वाणीए 1 चतुरकोरचक्रम् 2 रिपुवगंज भयम् 3 अन्यदाऽन्यदिवसे 4 घनांशुकप्रधानम । / 188॥ ॥ 184 // / / 110 / / / / 119 / / Page #142 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिक 12011 भो भो भन्वा सब्जयरेण धम्मम्मि कुणह उज्जोयं । उजोयं पावमहातिमिस्ससंभारमहरणे । / 19 / / सन्म सम्मतबह दुकर बुरीगुर : जह लहु सिद्धिपुरीए लहेह वासं निरायासं । / 152 / / निम्मायब्वं निम्मायचेयसा चियवंदणं च तिकालं । तप्पहूपूयापुब्बयमउब्बसिवसुक्खलाभकर । / 193 ॥ प्रयापरिणामोऽवि हु भवाइ भवादारपारतरणाय । हरणाय दृहसयाणं मपन्नै सुक्न करणाय । / 19 / / जो जयपहणो पयपुयणम्मि निरओ भवाउ तह बिरओ । अरओ बिसयमुहम्मी अरओ सो लहै परमपयं । / 15 / / तह पचन मुक्कारो सारो संसारसायरे घोरे 1 रयणोंब्ब ऐजदारी धरियध्यो बहुपयत्तेण ॥ 196 / / एसु च्चिय दुहसंचयहरणो सरणो अणं तसत्ताणं । भवकूबसमुद्धरणो मरणोवद्दबहरा होइ । / 197 / / जो झाएइ तिमंझं वियतियच उदार मट्ठसायमहबा । सो रजरिद्धिसिद्धील द्धिसमिद्धी लहै धन्नो । / 198 / / सब्बस्सुममुलित्ता बुज्झिता परमतत्तभूयमिणं । मरणखणे जो सरई अणुसरई सिवसिरि सो उ । / 199 / / जो न लहै मतगणं हीणो दीणो दरिहि ()o सो u। रोगी सोगी जायै दोहागी भमै भरिभवं 20 ॥ | गुरुवयणमिणं सुखा बहुओ लोओ सुसजियपमोओ । जिणपूणिकताणो जाओ परिमिट्रिझाणपरो । / 20 / / अह पुच्छङ् सच्छमई राया समए मए पुरा पुन्नं । किं कयमेरिसरिडीए भावणं जं जए जाओ ॥ 20 ॥ M आह गुरू च उनाणी पुटवभवे रायगिहपुरे आसि । ऐआरंभी तह भद्दओ व मालिओ रायसेहरओ ॥ 203 / / . सो अन्नया समओ घन कुममा jishhrssNto। हवण सबवेलाए सावयजण विहियमेलाए ॥ 204 ॥ Page #143 -------------------------------------------------------------------------- ________________ / / 121 / / 1 पियदंसणमवलोइक जिणविव तस्स मांत उल्लसिया तो सुरहिपुष्फमाल मालाए महै जिणनाहं ॥ 205 ॥ बहुभत्तीए नमिओ गमिओ पावोदओ पुरा विहिओ । बहुविहभोगसमिद्धी समजिया रजसंपत्ती ॥ 206 ॥ | संप कालधम्मं पुत्तत्तं रयणसेहर निवस्स पत्तोपुनुदएणं अभंगसोहग्गसंसगं ॥ 207 ॥ जिणपूयाइ जमजियम इपुन्नमउव्वहिमगिरिसरिच्छं । तं संपइ तूह नरवर इत्थवि धम्मे घिई जाया ॥ 208॥ पवित्ता अमरतं लहित्तु तत्तो नदितणयत्तं । संजममाराहित्ता गंता तुम मक्खयं ठाणं ॥ ॥ 209 ॥ इय सोचा नियवित्तं रंजियचित्तो नरेसरो जाओ । अन्नायविरत्तो धम्मथितं चिरं पत्तो ॥ 210 / / सूरि नमित्तु नियगिहमागञ्च सुसच मग्गबद्धमई । सावयधम्मं सम्मं जहुत्तविहिणा अपालि । / 211 ॥ इय रयणचंदचरियं जिणिदपूओवर निसामित्ता। कुणह जिणवणमणहं अणुवह जहा सिवसुहाई ॥ 212 ॥ ॥ इति श्रीजिनार्थायां श्रीरत्नचन्द्ररष्टान्तः ॥ अथ क्रमागतं प्रमादपरिहारोपदेशमाह दुखं सुतिक्खं नरए सहित्ता, पंचिदियत्तं पुण जो लहिता । पमायसेबाइ गमिज कालं, सो लंघिही नो गुरुमोहजालं ॥13॥ व्याख्या - दुक्खमिति दुःखितानि खानि इन्द्रियाणि यत्र तत् दुःखं, सुतरामतिशयेन वीक्ष्णं कंटकवदुःसहं नरान् कायन्तीति नरका जातावेकवचनं, सहित्वा विषह्य, सप्तसु श्वभ्रेषु दुःखामयनुभूय ततः क्रमेण केन्द्रियादिजातिषु परिभ्रम्य । / 121 / Page #144 -------------------------------------------------------------------------- ________________ उपदेश 1122 ॥ ततश्च द्वित्रिचतुरिन्द्रियेषु ततोऽपि पञ्चेन्द्रियतिर्यक्षु ततश्व प्रभूतसुकृताभ्युदयेन पश्वाक्षमानुष्यभवमासाद्य ततोऽपि श्रामण्यमुपचर्यैवमुत्तरोत्तरपदवीमुर्वीमारुह्य यः पुनः पुमान् प्रमादसेवया गमयेत् कालं स दुर्मतिः कथं मोहजालं लङ्घयिष्यतीति काव्यार्थः । यतिना विशेषतः प्रमादसेविना न भाव्यं । अत्रार्थं मथुरामङ्गवाचार्यज्ञातमुत्कीर्त्यते- ॥ मथुरामङ्वाचार्यकथा ॥ अत्रास्ते मथुरा नाम पुरी पृथुतरा श्रिया । राजते मन्थरो गत्या यत्र योषिखनो घनः ॥ 1 ॥ यस्यामश्यामवदना न हि शून्यपदाश्रिताः । धनिनोऽचपलाश्वित्रं घनायन्तेऽस्ततप्तयः ॥ 2 ॥ तत्राचार्यः साधुचर्यावर्यः पर्यायशालिनः । मथुरामङ्गुनामाऽऽगाद्विहरन् भूमिमण्डलम् ॥3॥ अवेत्य क्षेत्रमास्थाभृत्सश्रद्ध श्राद्धबन्धुरम् । तस्थिवान् सपरीवारो विहारोद्विग्नमानसः ॥4॥ साज्यंर्भोज्यं रसप्राज्य: पक्वान्नैश्व सदनकैः । यथा यथाऽऽस्तिकव्रातः पोष्यते भक्तिरागतः ॥5॥ तथा तथा प्रसादाम्भः पुर्ण्र्म्भोधिव्द्भुत्ः। मानमायोमिसंकीर्णः क्रोधोद्यद्वडवानलः ॥6॥ वसतिर्वासयोग्येयं शीतवातातपापहा । प्राप्यते वस्त्रपात्रादि सुखेनास्तिकवर्गतः ॥ 7 ॥ लभ्यन्ते दुग्धदध्यादिमध्वाज्यादीनि सादरम् । रसद्धिसातसंज्ञैः स गौरवः सुतरां श्रितः ॥ 8 ॥ 1 सप्रमादा- माओ उ जिणिदहि भणिओ अट्टभेयओ । अन्नाणं संसओ चैव मिच्छानाणं तहेव य । 1 / रागो दोसो मैउसो धम्मंमि य अफायरो । जोगाणं दुप्पणीहाणं अट्ठहा बज्जियग्वओ । 2 / सप्ततिका. / / 122 / / Page #145 -------------------------------------------------------------------------- ________________ 123 / / किमथ व्यर्थमात्मीयवपुःक्लेशदिवानिशम् । आत्मासौ क्रियते दुःखी बिहारोत्थश्रम शम् । / 9 / / स्थानस्थग्यैव मे श्रेय इत्यचेत्य निजे हृदि । आर्यमगुः सदैवास्थात्तव प्रतिबन्धभाक् ॥ 10 ॥ अनालोच्यापि पर्यन्ते तत्प्रमादविचेष्टितम् । विपद्य व्यन्तरो जज्ञे पुरीनिर्धमनाध्वनि ॥ 11 ॥ यज्ञमूर्तेरधिष्ठाता ही प्रमादोदयो महान् । ताहग् युगप्रधानोऽपि येनेत्थं हि विडम्ब्यते ॥ 12 ॥ विभङ्गज्ञानतो ज्ञात्वा प्राग्भवोदन्तमात्मनः । पश्चात्तापपरः सूरिनिनिन्द स्वीयचेष्टितम् ॥ 13 / / हा मया गृहमुत्सृज्य प्रपद्यापि जिनवतम् । रसज्ञालौल्यमाचर्य प्रमादवशवर्तिना । / 14 / / नाराद्धः सद्धिया धर्मोऽशर्मोदयविभेदकः । हहा कथं भविष्यामि साम्प्रतं दुर्गति गतः । / 15 / / चिन्तयित्वेति चेतोऽन्तको रक्षोऽसिययम् । यफबिम्बास्यतो दीर्घा निष्कास्य रसनां स्थितः । / 16 / / बहिर्यातां यतीनां स दर्शयत्यनुवासरम् । तं तादृशमवेक्ष्यंत प्राविस्मितमानसाः ॥ 17 ॥ योऽत्रास्ते राक्षसो वान्यो यक्षो वा व्यन्तरः सुरः । स ब्रवीतु किमेवं स्वामुल्लालयसि (ति) लोलिकाम् । / 18 ॥ ततः स प्राह दुःखार्त आर्यमङगरहं गुरुः । भवतामीदृशावस्थामाप्तोऽस्मि किमहं क्रिये । / 19 / / प्रमत्ततामहादोषादरसज्ञारसलालसः । गौरवत्रिकदुआप्राप्तोऽहं दुर्दशामिमाम् । / 20 / / जिह्वां संदर्शयन्नस्मि भवद्भधोऽहमनारतम् सर्वोऽप्येतस्कृतो दोषः पोस्फुरीति महीस्पृशाम् ॥ 21 युष्माकमपि चेत्कार्यमार्याः परभवश्रिया । दुरापं तबतं प्राप्य पापव्यापापहारकम् । / 22 / / Page #146 -------------------------------------------------------------------------- ________________ नदेश- सप्ततिकाः 24 ॥ अप्रमत्तविहर्त्तव्यमेकत्र प्र्तिब्न्धिभिः। न भाव्यं भावुकस्याशा वर्तते चेदसंशयम् ॥ 23 ॥ अहं पुनरिदानी भोः किं करोमि क्व यामि च । स्ववृत्तं झूरयन्नस्मि देवदोर्गत्यदूषितः ॥ 24 ॥ उदित्वंतत्पुरस्तेषामदृश्योऽभूत्स गुह्यकः । दुर्दशामीदृशीमाप हृदि ज्ञानधरोऽपि सः ॥ 25 / / तदन्यः साधुभिर्धन्यैस्तत्त्वार्थज्ञविशेषतः । न दातव्यः प्रमादस्यावकाशो लेशमात्रतः ॥ 26 ॥ ॥ इति प्रमादपरिहारे दृष्टान्तः । / अथ साधुभिः श्राद्धश्च प्रमादपरित्यागकृतोद्योगधर्मोदाममनोरथाः प्रयहमनुष्ठेयाः, इत्येतदुपरि काव्यचतुष्कमन्यान्यधमंकृत्याचरणप्ररूपणाप्रवणमाह तवोवहाणाइ करित्तु पुव्यं, कया गुरूणं च पणामपुव्वं । सुतं च अत्थं महुरस्सरेणं, अहं पढिस्सं महयायरेणं ॥ 14 ॥ व्याख्या--तपास्याचाराङ्गोपाङ्गऋषिभाषितप्रभूतिसूत्रसत्कानि सिद्धान्तोक्तानि, उपधानानि च श्रीमहानिशीथसूत्रप्रोक्तानि कृत्वा पूर्व दीक्षाग्रहणानन्तरं कदा गुरूणां च प्रणामपूर्वकं वाचनावसरे वन्दनकक्रियामासूत्र्य, सूत्र, चः पुन्र्र्थे। अर्थ टीकाभाष्यनियुक्तिणिप्रभतिकं मधुरस्वरेणाहं पठिष्ये महता आदरेण प्रयत्नेनेत्यर्थः । यत उक्तं zrIjItakalpe"kAlakameNa पत्तं सवच्छरमाइणा उ जं जंमि । तं तम्मि चेव धीरो वाइजा सो य कालो य ॥ 1 ॥ तिवरिसपरियायस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्म सूयगडं नाम अंगंति । / 2 / / 124 ॥ Page #147 -------------------------------------------------------------------------- ________________ 125 / / सकप्पव्ववहारो संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओऽवि य अंगे ते अवासस्स ॥ 3 ॥ दसवासस्स विवाहा इकारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ॥4॥ | बारसबासस्स तहा आसीविसभावणं जिणा बिति । पारमतासगराम दिनुईविसभावणं तह य । / 5 / / सोलसवासाईसु य इककुत्तरवड्डिएस जहसखं । चारणभावणमहसुमिणभावणातेयग निसग्गे । / 6 / / एगणवीसगस्स य दिट्ठीयाओ दुवालसममंगं । संपुग्नवीसवरिसो अणुवाई सव्वसुत्तस्स ॥ 7 ॥ " ___श्रीमहानिशीथेऽप्युक्तं अकालाविनयाबहुमानाद्यष्टविधज्ञानकुशीलानां मध्येऽनुपधानकुशीलस्य महादोषत्वं, यथा-- "अटनं (न्ह) पि एयाणं योयमा जे केई अणुबहाणणं सुपसत्यं नाणमहीयंति अज्झावयंते वा समणुजाणति तेणं महापावकम्मा महासुपसत्थनाणस्सासायणं पकुवंति । से भयवं जह एवं ता कि पंचमंगलस्स णं उवहाणं कायन्वं । गोयणा par3हमं नाणं तओ दया, एयाणं सन्यजगजीवपाणभूयसत्ताणं अत्तसमदरिसित्तं जाव सम्वुत्तमसोक्खंति ता सव्यं K मा व अन्नाणाओ पवतिज जाव गोयमा इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायन्वं" इत्यादि । एता वतोपधानतप करणपूर्वकं सिद्धान्तार्थपठनपाठनं युक्तं, अन्यथा तु महत्याशातनाभिहिता । "एतद्विधिना कदाहं सूत्रपाठी स्यां?" इति मनोरथः श्राद्धसाधुभिविधातव्य इति तात्पर्यार्थः । श्रीउत्तराध्ययमेष्वप्युक्तं--"वसे गुरुकुले निचं जोगवं उबहाणवं । पियं करे पियं ठाई से सिक्खं लद्धमरिहई ॥ 1 / / " इत्यादि । अग्रंतनकाव्येऽपि मनोरयानाह N Page #148 -------------------------------------------------------------------------- ________________ upadeza 126 / / कमढवाहीहरणोसहाणि, सामाइयावस्सयपोसहाणि । समतिकाः सिद्धतपन्नत्तविहाणपुग्वं, अहं करिस्सं विणयाइ सव्वं । / 15 / / व्याख्या--कर्माष्टकमेव व्याधिस्तस्य हरणे भेषजोपमानि । सामायिकं च 'आवश्यकशब्देन चतुर्विंशतिस्तदबन्दनप्रतिक्रमणप्रत्याख्यानकायोत्सर्गपौषधानि । कदा सिद्धान्तप्रज्ञप्तविधानपूर्व सूत्रोक्तविधिमुख्यतया । अहमेतानि षडावश्यका नि करिष्ये' ? अथ चाग्रेतनकाव्यवक्ष्यमाणविनयदशकवयावृत्त्यादि सर्व धर्मकृत्यं कदाऽहमाचरिष्ये ? इत्यपि मनोऽभिलाषः श्रेयस्काम्यया कर्त्तव्य एवेति भावार्थः । / 15 / / भूयोऽपि धर्मकृत्येच्छामाचष्टे--- आणं गुरुणं सिरसा यहिस्स, सुत्तत्थसिक्खं विउल लहिस्सं । कोहं विरोह सयलं चैस्सं, कया अहं मद्दवमारिस्स । / 16 ॥ व्याख्या-आज्ञामादेशं गुरूणां धर्मदातृणां शिरसा शीर्षेण बहिष्ये । एतावता गुरुपारतव्यमुक्त । अथ च सूत्रार्ययोः शिक्षा विपुलां गुरुमुखालप्स्ये । अथ च क्रोधं विरोधं च सकलं त्यक्ष्यामि । कदाऽहं मदोर्भावो मार्दर्ब सौकु- 4 मार्यमाचरिष्यामीति शुभाभिलाषः प्रगुणनीयः ॥ 16 ॥ 1(सामायिक च) चारित्रेष्वावश्यकेष्वपि च मुख्य, तेनादावुपन्यस्त । 2 केशोत्तारणमल्पमल्पमशन नियंजन भोजनं, निद्रावर्जन महि । मज्जनविधित्यागश्च भोगश्च नो । पानं संस्कृतपाथसामविरतं येषामिहेत्थं क्रिया, तेषां कर्ममहामय स्फुटतरं पुष्टोऽपि हि क्षीयते । Page #149 -------------------------------------------------------------------------- ________________ 111127 // अथ दर्शनमूलाणुव्रतपालनाभिलाषमुल्लासयन्नाह सम्मत्तमूलाणि अणुव्ययाणि, अहं धरिस्सामि सुहावहाणि । तओ पुणो पंचमहत्वयाण, भरं यहिस्सामि सुदुष्यहाणं । / 17 / / व्याख्या-सम्यक् तत्वावगमः सम्यक्त्वं क्षायोपशमिकौपशमिकसास्वादनक्षायिकवेदकलक्षणं पञ्चधा, तन्मलानिमहावतापेक्षयाऽणनि सूक्ष्माणि व्रतानि प्राणातिपातविरमणादीन्यग्ने वक्ष्यमाणानि सदृष्टान्तानि कदाऽहं धरियामि? / मुखावहानि सुखकरऋणि । ततः पुनः । पंच महाव्रतानां साध्वनष्ठेयानां भरं भारं वहिष्ये सुदुर्वहाणां सूतरामतिशयेन । दुर्धराणां धीरानु चोर्णानामिति काव्यार्थः । यथा श्रीस्थानाङ्गयुक्त-"निहि ठाणेहि समणे निग्गथे महानिञ्जरे महाएअवसाणे भवै । तं जहा-क्या णं अहं अप्पं बहुं वा सुयं अहिज्जामि ? कया णमहमेगल्लविहारपडिम पडिवञ्जिस्सामि? कया णमहमपच्छिममारणंतियसलेहणाज्यूसणाझसिए भत्तपाणपडियाइक्खिए पाओवगए कालमण बक्राहमाणे विहरिस्तामि? एवं समणस्स मणसा बयसा कायसा पागडमाणे समणे निग्गंधे महानिजरे महापञ्जवसाणे भवै । तिहिं ठाणेहि समणोबासगे महानिञ्जरे महानिञ्जवसाणे भवै । तं जहा-कया णमहमप्य वा बहुं वा परिग्गहं परिचैस्सामि ? कया णमहं मुंडे भवित्ता अगागओ अणगारयं पव्वैस्सामि? कया णमहमपच्छिममारणंति यसलेहणाज्यूसणाऽझुसिए कालं अणवकखमाणे विहरिस्सामि? एवं समणसा सवयसा सकायसा जागरमाणे समणोबासए महानिञ्जरे महपज्जवसाणे भव" / सा श्रीहेमसूरिणाऽप्युक्तं-"त्यक्तसङ्गो जीर्णवासा मलक्निकलेवरः । भजन्माधुकरी वृत्ति मुनिचया~ कदाश्रये? ॥ 1 ॥ " ॥12. ल Page #150 -------------------------------------------------------------------------- ________________ उपदेश समति ॥ 128 ॥ अथ प्रारब्धमेव प्रस्तूयते । उपसंहारकाव्यमाह एवं कुणंताण मणोरहाणि, धम्मस्स निव्वाणपहे रहाणि । पुन्नज्जणं होइ सुसावयाणं, साहूण वा तत्तविसारयाणं । / 18 / / व्याख्या-एवमुक्तरीत्या कुर्वाणानां मनोरथान् मनोभिलाषान् मनोरथशब्दस्य प्राकृतत्वेऽपि नपुंसकनिर्देशः । कस्येति साकाक्षं पदं तदर्थं धर्मस्येति पदं । किंभूतान मनोरथान् ? निर्वाणस्य पन्था निर्वाणपथस्तत्र रथप्रायान । यथा रथारूढः पुमान् सुखेनाध्वानमुल्लङ्घय पारं प्रयाति तथा शुभमनोरथैरपि संसृत्तिपारः प्राप्यते । अथ तत्करणे कि फलं तदाह-'पुन्नज्जणमिति' पुण्यस्यार्जनं पुण्यार्जनं भवति । सुश्रावकाणां साधूनां वा । किंभूतानामुभयेषां ? तत्त्वेषु जीवाजीवादिषु विशारदा: प्राज्ञास्तेषां तथाभूतानामिति कायार्थः । अथ सुमनोरथोपरि दृष्टान्तः प्रथ्यते । सिद्धरष्टान्त: / / X अस्थित्व सुम्पसत्था सुत्थावत्था पहिट्ठजणसत्था । विलसंतरयणपगरा मगरायरभूमिसारिच्छा ॥ 1 ॥ दीसंतसज्जलोहा संतोसियपासियंगगोविदा । पसरंतसत्तरंगा अचंतचरंतवरपोआ ॥ 2 ॥ तगरा नामेण पुरी सुरीतिसंपत्तनागरन रोहा । जोहाइन्ननरिंदा नंदियलोया विगयसोया ॥ 3 ॥ आसो तत्य निवासी भासी महुरक्खराण व्य्न्नान्न्। सुपभूयकंचणवसू वसू सुविक्खायसिरिसेट्ठी ॥ 4 ॥ जाया तस्स सविणया सेणो सिद्धो य नामओ त्न्न्या। धम्मस्मि साहिलासा सपिवासा पल्वयारम्मि ॥ 5 ॥ Page #151 -------------------------------------------------------------------------- ________________ 1129 // तत्थन्नया कयाऽवि हु संपत्ता सोलचंदसूरिंदा । भुवणम्मि नणु दिणिंदा इव जे भवंबुरुहबोहे । / 6 / / पडिवन्नो तप्पासे पासे मोहस्स छिदिऊण लहुं । सेणो सुणित्तु धम्म दिक्खं कम्मारिपडिवक्खं । / 7 / / वववजणयजगणोपालणपणो गिहाम्म निबसेइ । सिद्धो सुविसुद्धमई अईव इय चितिउं लग्गो ॥ 8 ॥ कैया उज्झियगिहवासपासमुम्मलिऊण विसयाणं । मिहिस्समहं संजममसंजमं दूरमुज्झंतो । / 9 / / परिचत्तमित्तसंगो अंगोवंगाई गोविऊण दढं । कुम्मुव्व सुहज्झणुञ्जलजलमज्झम्मि चिहिस्सं ॥ 10 ॥ कैयाऽहं सुगुरूणं नूर्ण विणयं समाइरिस्सामि । पयपंकयभमरतुलं सेवारसिओ धरंतो य ॥ 11 ॥ कैया सुगुरूहि~ समं रमंतओ संजमम्मि आरामे । नाणाविहदेसेसुं अप्पडिबद्धो चरिस्सामि ? ॥ 12 ॥ कैया घरवावार दुव्वारं वारिऊण नीसेसं । निस्सेयसपुरमग्गं पडिबजिस्लामि निरवलं ॥ 13 ॥ होही दीहो सो कोऽवि कोविओ दुजणेहिं दुगिरा । उवसमरसनिम्मग्गो रोसकसायं चैस्सामि ॥ 14 ॥ काऊणुबहाणाई महानिहाणाई पुनरयणाणं । कैया अंगोवंगाइसुत्तमहयं पढिस्सामि ॥ 15 ॥ कैयाहमप्पदेहे निरीहभावं धरित्तु धीर्म्न्नो। उवसग्गवग्गमसहं सहिस्समुच्छाहमावन्नो । / 16 / / समिईउ पंच तहा गुत्तीउ तिन्नि महम्बए पंच । सोलंगाणटारससहसाइ~ कया वहिस्सामि । / 17 / / . कैया गहित्तु चरणं चरणं सुगुरूण सेवमाणोऽहं । गामागरनगरेसुं अप्पडिबद्धो चरिस्सामि ? ॥ 18 ॥ कैया गयावराहो नाही होऊण सव्वसत्ताणं । पत्ताण पत्तरेहो देहोवगरणसुनिम्मुच्छो ॥ 19 ॥ ॥ 122 Page #152 -------------------------------------------------------------------------- ________________ मप्तनिक उपदेश बेरग्गरंगवासियचित्तो सत्तोवयाररंगिल्लो । सिवरमणिरमणउक्कठिओ य अयं भविस्सामि ? ॥ 20 ॥ युग्मम् । / इचाइसहमणोरहमालामालंबिउं स्याकाल्ण्। कालं ऐकमेई सिद्धो सुपसिद्धमाहप्पो ॥ 21 ॥ अह अन्नया समेओ सेणमुणी सिद्धभायर द्त्तुण्। तत्थ पुरे पोरगणाइन्ने धन्नेहि पडिपुन्ने । / 22 / / ॥ 130 // सेणो सयं पमाई माई वाई अलीयधयणाणं । बट्टै न तहा सम्मं चरणे सरणे सपन्नाणं । / 23 / / ते दोऽवि एगठाणे मिलिया ललियाइ म्हुर्वान्नीए। अनुन्न उवएसं दिता वट्टति जा तत्य । / 24 / / P अह दिव्वजोगवसओ ताणुवरि निबडिओ अस्न्निघाओ। तिन्नग्घायवसेणं खणेण निच्चेपणीभूया ॥ 25 / / तह क्खदुक्खियमणो जाओ परियणगणो स्म्ग्गोऽवि। किमकंडे हा जायं दुवेऽबि पंचत्तमावन्ना ॥26 / / तत्थन्नया समेओ गेओ निम्मलगुणहि देवाणं । केवलनाणष्पवरो जुगंधरो नाम सुमहप्पा ॥ 27 ॥ तप्पयपणमणहेउं सिट्ठि वसुनामओ स्मायाओ। सुणिओ धम्मुबएसो पावपवेसोवसमहेऊ ॥ 28 ॥ टो अह सिट्टिणा मुणिदो पुट्ठो हिट्टण सुयगइविसेसं । सोहम्मकप्पगमणं कहियं सिद्धस्स गिहवइणो । / 29 / / रोणो महिड्डिवंतरसुरेसु अवयारमास sNptto। ki कारणमित्थ पहू ? गईविसेसो जमेरिसओ । / 30 / / सिद्धो सुद्धसहावो आसी निवसंतओऽवि घरवासे । जैधम्मधरणरसिओ तिसिओ तह समयमग्गग्मि ॥ 31 ॥ सेणो मुणी वि जाओ सपमाओ सव्वया सिद्धिल्चित्तो। न हु मुणिधम्मे रम्मे रैमावन्नो मणागमवि ॥ 32 ॥ एएण हेउणा तेसिमासि एयारिसो गिविसेसो। एगे सामन्नं पि हु पत्ता पत्ता न वेरग्गं ॥ 33 ॥ S 1113 Page #153 -------------------------------------------------------------------------- ________________ / / 131 / / avare ghare vi संता संता दंता जींदिया हृति । तेसि अपिढिमहिदिनिञ्जराणं गई भणिया ॥34॥ ते घन्ना कयपुन्ना गिहिणोऽवि हु जे घरंति वेरग्गं । मुणिणोऽवि सम्प्रमाया नमारेआहा हुति ॥35॥ एयं तिसम्म सम्मं गिवासविरत्तया जणा जाया । नाणी जुगंधरोऽवि हु विस् अन्त्य महिलए ॥36॥ एवं ये सुमनोरथान् शिवपुरीसंप्रापणे सद्धान् कुर्वन्तीह गृहस्थिता अनि रताः सद्धर्मकर्मोद्यमे । ते शुद्धस्थिदमेधसः सुमनसः श्रेयः सुखं शाश्वतं सेवन्ते खलु सिद्धवत्तदितरे स्युः संसृतौ भ्रामकाः ॥ 37 ॥ ॥ इति सुमनोरथोपरिसिद्धष्टान्तः । / अथोत्सूत्रपदोद्भावने महादशेषसंभववाह हवंति जे सुत्तविरुद्ध भासगा, न ते वरं सुट्ठवि कट्ठकारा ॥ सच्छेदचारी समए परुबिया, तद्दंसणिच्छायि अईब पाविया ॥19॥ व्याख्या - भवन्ति ये सूत्रविरुद्ध भाषका : सूत्रं सिद्धान्तस्तस्माद्विरुद्धं विपर्यस्तं भापन्ते ते तथाविधा उत्सूत्रवक्तारो नरास्ते न वरं न श्रेष्ठाः । किंभूतास्ते ? सुष्ठु सुतरां कष्टसोढारोऽपि शीतातपातक्षुत्पिपासाद्यतनुतनुक्लेशकारका अपि सन्तः । ते किंभूता ज्ञेया: ? स्वच्छन्दचारिणः स्वेच्छाविहर्त्तारः समये सूत्रं प्ररूपिताः प्रोक्ताः । अथ च तदर्शनेछापि तन्मुखावेक्षण मनीषापि कृता सती अतीव पापैव पापिका भृशं दुष्कृतोत्पादिकेति काव्यार्थः । यत उक्त श्रीबृहत कल्पे । :13 Page #154 -------------------------------------------------------------------------- ________________ उपदेश 1132 ॥ "उस्सुत्तभासगा जे ते दुक्करकारगा वि सच्छंदा ! ताणे सण पि ह कप्पइ कप्पे जो भणियं । / 1 ॥ " "जे जिगवयणत्तिनं वषणं भासंति अहव मन्नति । सम्मद्दिट्ठीणं तहसणं पि संसारबुढिकरं ॥ 1 ॥ अत्रार्थेऽनार्य (र्ष) स्फुरचातुर्यसाबद्याचार्यस्वरूपं प्ररूप्यते । / सावधाचार्यकथा । / पबब्जं निरवजं सजिय जो भासई य सावजं । उस्मुत्तमणुवउत्तो सो दुग्गइभायणं भवै । / 1 / / जह सावजायरिओ तरिओऽवि हु रुभवसमुद्ददं तु । पुणरवि भवम्मि पडिओ महानिसीहम्मि वागरिओ ॥ 2 ॥ सिरिवोरेणं गोयमपुरओ तस्सेव पंचमज्झयणं । तह तस्सरूवमयं मंदमई वि हु कहिस्सामि ॥ 3 ॥ युग्मम् । / कि तेणं पावियमेरिसम्मि पुटुम्मि सामिओ वीरो। गोयममुद्दिस्सेमं पयडत्थं कहिउमाढतो ॥ 4 ॥ चउदीसियाइ एयाइ आवि ऐकंतणंतकालम्मि । अन्ना किर च उवीसी सीसीकयदेवमणुओहा ॥ 5 ॥ तीए चौवीसैमो जाओ ध्म्म्रिसिनाम्तित्थेसो। वन्नेण य माणेणं मज्झ सरिच्छो पसंतच्छो । / 6 / / तित्थे तस्स य जाया अच्छेरा सत्त चित्तचित्तयरा । अह सिद्धिसुहं पत्ते चरमजिणे पणयदेवगणे । / जायमसंग यपूआनामं bhuvi vissphrtmccherN| बहुयं लायसमूहं जाणित्तु असाहुजणभत्तं ॥ 8 ॥ अह तेण कालेणं तेणं समएणमासि एरिसयं । नामायरिया बहुसड्ढगेहि पडिगाहिउं दव्वं ॥ 9 ॥ ते कारदिति चेईहराई समणोहराई नयरम्मि । नीयावासम्मि रया दयाविहूणा अजियकरणा । / 10 / / युग्मम् । / सिदिलीकयचारित्ता रित्ता तवणियमसच्चसोएहि । दूरुज्झियलोयभयासंका वंका गुणविमुका ॥ 11 ॥ / / 13 Page #155 -------------------------------------------------------------------------- ________________ निवसंति सहेणं चेइएसु अचंति धूव्कुसुमेहि। देवे सेवंति य सम्वया वि पंचप्पमायाई ॥ 12 ॥ सब्बे सत्ता पाणा जीवा भूया य नेत्र हंतव्वा । सुहमा य बायरा तह मुणीहि नोवद्दवेयच्वा । / 13 / / स एवं पत्रयण निस्संदकप्पमरिहंतदेसियं बयणं । विझवणुव्व गएहि तेहि विस्सारियं निउणं । / 14 / / खंडियपडियाई समुद्धरंति ते चेइयाई सयमेव । न गणंति जीवहिंसं समयायारं अवगणिति । / 15 / / ॥ 13 // मेहुणमेगंतेणं वजियमह ते उआउआरंभं । साहूण साहुणीणं समयम्मि य मुणियतत्ताणं ॥ 16 ॥ धारित्तु समलिंग संगं तिबिहेण नो विवजित्ता । पूर्वति जे जिणिदं सयं विचित्तेहि मलेदि 17 ॥ ते अणहिगारदोसा पन्नत्ता मिच्छदिट्टिणो दुट्टा । बलिभोइणो य देवञ्चगा य वीरेण निद्दिडा । / 18 / / युग्मम् । / तेसिमणायाराणं आयरियाणं पमायभरियाणं । मझे मरगयसामलबन्नो कुवलयपहायरिओ । / 19 / / परमुञ्जलो गुणेहि ह्ण्सुव्व्न्य्च्त्च्र्न्न्रागिल्लो। पंकाउ विरत्तमणो न जडासयसेवओ नवरं । / 20 / / युग्मम् । / अच्छइ सुठ तवस्ती अणगारो सारच रणकरण रो। संसारभमणभीरुअहियओ हियओ य सत्ताणं ॥ 21 ॥ न कयावि हु उस्सुत्तं बजरई चरै सुद्धमग्गम्मि । जिणवयणामयवासियचित्तो रत्तो चरित्तम्मि । / 22 / / वठ्ठमणायारिल्लं बुलंतं हास्खिद्द्द्द्व्य्न्नाई। जणमन्नं पासत्थं खणं पि न सहेइ सो सूरी ॥ 23 / / गाम गरनगरेसुं विहरंतो दुकयं prihrNto। संपत्तो तत्थ पुरे चियवासिमुणोणमावसहं ॥ 24 ॥ सकारिओ य तेहि अन्भुट्ठाणाइणा य विणएणं । धम्मकहाकहणपरो सुहेण सो संठिओ तत्थ । / 25 ॥ ॥ 133 Page #156 -------------------------------------------------------------------------- ________________ सप्तनिका उपदेश- कैवयदिणाणि ठिच्चा तत्तो सो पुणवि विहरि ल्ग्गो। नेगरिकत्तम्मि ठिई चिरं समाहूण सोहकरी ॥ 26 / / तत्तो दुरंतपतंगलक्खणा तक्खणाउ ते मिलिया। दुललियायारमुणीण चक्कवाला महाबाला ॥ 27 ॥ जई तुब्भे इत्य पुरे भयवं गुणवंतयाण सिरमुणिणो । इक्कं कुणह पसन्ना वासारत्तस्स चउमासं । / 28 / / Ke तो तुम्हाऽऽणत्तीए बहुआ चेइयाण तिप्पत्ती! संपञ्जइ किन्नई सड्ढगेहि अम्हेहि तह महिमा । / 29 / / युग्मम् । / 1134 ॥ ईद् इय दवलिंगिवयणाइन्नणओ भणियमित्य सूरीहिं । जैवि हु जिणालयाणं सेणी सिवर्गहनिस्सेणी ॥ 30 ॥ तहवि हु सावजमिमं मम निम्ममवित्तिवत्तिणो समणा । वायामित्रोणवि नाहमेयमिह आयरामि अहो । / 31 / / युग्म्म्॥ एवं पवयणसार निस्संक तेण बागरतेण । कुवलयपहेण गोयम समलियं तिस्थयरगोत्तं । / 32 / / तेणेगभवावसेसीकओ महादुत्तरोऽबि भ्व्ज्ल्ही। अह तेण तत्थ दिट्ठो असमंजससंघ मेलावो । 33 / / लिगिणियालिंगीहि मिलित्तु एगस्थ तालिया दिन्ना । हहो इमस दिटुं पंडिच्चं सच्चवाइत्तं । / 34 / / एवं पयंपिरेहि निच्छ धुणिरहि अप्पचरियस्स । कुवलयपहस्सा विहियं सावजायरियनामति ॥ 35 / / x नीयं च पसिद्धोए घिद्धी संगो असाहवरगम्सा ! तहवि हु सो नवि रूसाइ तूसइ विहिएऽवि हिए ॥ 36 / / अह तेसिमणायाराण तत्थ लिण्गाव्जीविसाह्न्न्। आइन्नो पावेणं संपन्नो आगमवियारो ॥ 37 ॥ / सड्ढाणमसम्भावे भावेणं साहुणोऽवि जिणभुवणं । पडिजागरंति खंडियपडियं च समुद्धरंति तहा ॥ 38 ॥ अन्नमवि चेइयाणं कल्लं सज्जतयाण समणाणं । नत्यि किर कोइ दोसो कोसो सुकयस्स चेव भवे । / 39 / / 11134 Page #157 -------------------------------------------------------------------------- ________________ // 135 // अह तेसि तेऽवि भणि लग्गा स्म्गाप्व्ग्ग्दायारो। भणिओ खलु चरणभरो नरो हवै जेण बहुसुहिओ ॥ 40 ॥ अन्ने कहंति केई लबेह किं एत्थ मोरउल्ला भो। सारं धम्मस्सवि जीवियस्स जिणपूयणं धणियं । / 41 ॥ मुक्खंगमसंदिद्ध बुद्ध सिद्धतमज्झयारंमि । उस्सिसलमयमाणं साणं को कुण मगु गणणं ॥ 42 / / जाओ सत्थविवाओ दुग्गइगमणम्मि जो म्होवाओ। परमत्थि नेव कुसलो तम्मज्झे कोऽवि तत्तन्नू । / 43 / / तत्थेगे इय भणिरा अमुगे गच्छम्मि अमुग आय्रिओ। अन्ने वयंति अमुगो साह जं भणई तं सच्चं ॥ 44 ॥ केवि ह जंपति इमं किमित्थ बहु पलविएण एएण । अम्हाणं सब्वेसिं पमाणमायरिय सावतो ॥ 45 / / तव्वयणं पडिवन्नं सव्वेहिदि एवमेव हउत्ति। हकाराविति तओ लहमेए सूरि मावजं ॥ 46 ॥ सो संपत्तो तत्तो सत्तहिं मासेहिं दूरदेसाओ । निम्ममनिरहंकारो सारो चरणुज्जलगुणेहिं । / 47 / / 5 दिट्ठो तत्थेगाए अज्जाए ध्म्म्क्ज्स्ज्जाए। तवसा तणकयतण घणुब भब्वंगिसिहिसुहओ ॥ 48 ॥ तइंसणखणविम्हियमणाइ एयाइ चितियं चिते। कि एस मुत्तिमंतो अरिहंतो कतिदिपतो ॥ 49 / / K: अह धम्मो रूवघरो अहवा निजरतरू सुरतरू वा । इय चितिय तिपयाहिणपुश्वि सा पणमिया पाए ॥5॥युग्म्म्॥ संघट्टिओ य सहसा निउत्तमंगेण ह्रिस्विव्साए। न ह पडिसिद्धा मुद्धा तेण य स साहुणी गणिणा । / 51 / / दिट्ठा दुद्रुमणेहिं समणेहिं तेहि तीइ बेलाए। तत्थागएहि तव्वंदणत्थमञ्चंतपावेहि । / 52 / / | अह से सूरी विट्ठइ तत्थेवाऽवितह सिद्धिफ्दाया। मायानिम्मुक्कमणो गुणोअही मुणियसुत्तत्थो ॥ 53 / / BAN|135 // Page #158 -------------------------------------------------------------------------- ________________ मर्मा उपदेश- मियमहरमंजुलाए सोमालाए गिराइ भन्वा । सुत्तत्थमुवैसंतो खतो दंतो कहर घम्म 15 ॥ तह चेव सद्दहति य बहंति तस्साणुवित्तिमंगेसु । संसारुविग्गमणा समणोवासगगणा तत्थ । / 5 / / तस्स य वक्खाणखणे चौदसपुब्वंगसारमायायं । गच्छाचारपवतगमहानिसीहास पंचमज्झयणं । / 56 / / टोल् एसा तम्पयगाहा समणायारम्मि जा निराबाहा । अवइन्ना पडिपुन्ना गुणेहि समणाण बहुमन्ना ॥ 57 / / ॥ 13 // जत्थित्थीकरफरिसं अंतरिय कारणेऽवि उत्पन्ने । अरिहावि करिज सयं तं गच्छ मलगुणमुक्कं । / 58 / / तो गोयम सावज्जायरिएणं अप्पसंकिएणेव । चितयमेवं चित्ते सुत्ते निस्संकिएणावि ॥ 59 / / KK जै इह एवं गाई जहूदियं नग कहेमि जणमज्झे । तो तैया अजाए बंदणवष्टियाए महपाया ॥ 60 ॥ संघट्टिया सिरेणं तं दिटुमिमेहि दुटुसमणेहिं । जह मह साबजायरियनाममारोबियं सहसा ॥ 61 ॥ KA तह किमवि अन्नमवि मे काहिंति कुनामधिजमज धुवं । को वा खलमज्झगओ साहूवि न हासमिह वहै ॥6॥त्रिभिविगेस्स्क्म्। मुत्तत्थमन्त्रहा जई अहं निरूवेमि gavijo sNto। आसायणा य गाई तो जायै जाणगस्सावि 163 / / ता कि किजइ इत्य उ फुडमेयं संकडं महावडियं । एगदिसाए बग्धो नैपूरी बहै अन्नत्थ । / 64 ॥ वक्खाणेमि किमन्त्रह अहवा हा हा न जुत्तमेयं मे । जो सुयनाणस्स दुवालसंगरूवस्स एयस्स ॥ 65 / / हा सलिबोऽवि पमायवसा न साहए सचमत्थवित्थारं । सो दुत्तरभवजलाहिं न हु तरै अणंतसंसारी ॥ 66 ॥ युग्मम् । / हवै हौ तं चिय जठियं चेव पनविरसामि । गाहत्थं परमत्थं जाणंतो neva buDDis ॥ 67 / / Page #159 -------------------------------------------------------------------------- ________________ वोमंसतेणेमं तेणावितहो निरूविओ अत्थो। सुगुरूवएसमग्गाण सारियं न हु~ मुयंतेण ॥ 68 / / एयम्मि खणे तेहि निसुणतेहिं दुरंतपंतेहिं । दुल्लक्खणेहिं समजेहिं चोइओ सूरि सावजो ॥ 69 / / जै खल एसेआ अत्थो सञ्चो तुममेव ताव pbbhttttho। मूलगुणेहि संभरसु तद्दिणे तीइ अजाए ॥ 7 ॥ ॥1371111 संघट्रिओऽसि सिरसा तरसा पाएसु निवडमाणीए । निस्संकमि मेहुत्ते जाओ विच्छायवयणो से । / 71 / / युग्मम् । / एयं नायभिमेणं पावहेएहि मह कयं नामं । सावजायरिउत्ति य तदर करिम्नाति अत्रमवि । / 72 / / तो सावजणिभिणा त्क्य्दुनाम्धिज्भोएन्न्। चितियमेयाणमहं जहा तहा उत्तरं देमि ॥ 73 ॥ तत्तो पुणरवि एसेआ दोसोवहओऽवि दुटुलिगिहिं । एयारिसचिंताए चियाए पञ्जलिउमाढत्तो ॥ 74 ॥ गोयम आयरिओ वा गच्छाहिबई व सुयहरो हौं । जे केऽवि हु तित्थंकरवयणं मयणंव सुकुमालं । 7 / / न समायरंति ह सयं न हु अण मन्नति म्ण्द्पुग्न्त्ता। तत्तावबोहसुन्ना पुन्ना तिहिं गारवेहिं सया 76 / / कोहेण माणेणं मायाए लोभहासदप्पेणं । जाए पमायख लिए दिया व राओ व एगे वा । / 77 / / परिसागए व मुत्ते जागरमाणे व तिविहतिविहेणं । एगमवि विराहिजा से भिक्खू निदणिजे y।78। चतुभिः कलापकम् । / से बह वेयणपरिगयदेहे गेहे समग्गदुक्खाणं । उक्कोसठिई संसारसागरं परिभमिज चिरं । / 71 / / तो मह पमाइणो हीणसत्तसत्ताण खलु सिरोम्न्निन्नो। आवडिया दुहनडिया इहयं नणु आवई महई । / 80 ॥ जेण न सकंमि अहं पडिबयणं भणि उमित्थ ध्न्निय्म्हो। ता कहमन्नत्थ भवे छुट्टिस्सं दारुणदुहाणं ॥ 8 ॥ Page #160 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततित्र 1138 ॥ इय झायंतो सूरी दूरीकयहेउजुत्तिदिटुंतो । उवलक्खिओ विलवखीभूओ भूओब दिवसम्मि । / 8 / / तेहि दुरायारेहिं तो तं पइ एरिसं समुल्लवियं । हहो अम्हाणे गोऽवि न छिन्नो संसओ तुमए ॥ 83॥ | जै तुझ अत्थि कावि हु विजा चुजारिहा सविजाणं । ता परिहारगमजवि बञ्जरसु असंसयं अम्हारा र अवीन्नजुत्त उत्तरमेए मं अक्खमंलि जाणित्ता । अवहीरिस्तांति हहा दाहामि किमुत्तरमिसि । / 5 / / एयमिमो चितंतो बहुहा अप्पं मणे विसूरंतो । वागरिओ गरहि यदसणेहिं लेहि पूणो सरी । किं भो दुत्तरचितासायरमज्झम्मि निवडिओऽसि तुमं । किंचि कहेसु इहुत्तरमवभियारि प्पयत्तेण ॥ 8 ॥ परितप्पिऊण सुइरं रुइरं परिभाविऊण appss। वुत्तमिमेणमसंकियमणेण निसुणंतु भो तुन्भे ॥ 88 / / सम्वहिं पवेइयमेयं जं न हु अजुग्गवग्गस्स । सुत्तत्थो दायब्बो कायव्वो नेव विस्सासो ॥ 8 ॥ आमे घडे निहत्तं जहा जलं तं घड विणासेइ । इय सिद्धतरहस्सं अप्पाहारं विणासेइ ॥ 10 तत्तो पुणोऽवि साहियमेएहि किमेरिसाई वयणाई । अरडबरडाई जंपसि कंपसि न ह अलियदोसाओ ॥ 9 ॥ पच्चुतरं न दाउं जै सक्को मोणउब्य थक्कोसि । उप्पाडेसु नियासणमोसरसु तहा तुरियमित्तो ॥ 12 ॥ देवरस उ रूसिजा जत्थ तुमंपि प्पमाणयं घेतुं । आहूओ संघेणं तापुच्छेउं समयभावं ॥ 9 ॥ गोयम सुइरमणेणं झूरेऊणं मणम्मि अप्पाणं । उत्तरमन्नमदठे सवसीकाउं भवमणतं ॥ 94 / / सलत्तमणेण जओ उस्सागववायमग्गजुयलेण । वट्टै जिणसमठिई मई इमा अम्ह संपन्ना । / 15 / / युग्मम् । / 5 ॥ 138 Page #161 -------------------------------------------------------------------------- ________________ 11139 // सम्भे न याणहेयं जत्थेगंतो य तत्थ मिच्छत्तं । आणारिहाणणेगता तत्तमिम मणे मुणह 196 / / तत्तो हरिसियहियएहि तेहिं मोरेहि सजलमेहुब । दिट्ठो सिणिद्धदिट्ठीइ मन्नियं तस्स तं वयणं । / 9 / / मेरुम्धिमेहि मुणिओ थुणिओ वयणेहि अमयमहुरेहिं । वणरुवखुव्व घणेणं अम्हे उज्जीविया तमए ॥ 18 ॥ इच्चाइनियपसंसं निसुगंतेणं तदेगवयणेणं । सिद्धतविरुद्धणं भणिएणमईवमुद्रेणं । / 99 / / एगेणिमेण सूरिस्स दीहसंसारया समन्भूया । अपडिकमिउं तत्तो मरणावस्थाइवि अभीओ ॥ 10 ॥ उम्मग्गपरूवणपौणिओरुपावप्पसंगओ मरिउ । उववन्नो सो वंतरसुरेसु तत्तो पुणो चविउं ॥ 101 / / पसियवल्लह पडिबासुदेवसुपुरोहियस्स पुत्तीए । कुच्छिसि अन्नया तं जाणित्ता तीइ जणणीए । / 102 / / हाहा गरुअमाझं सजियमेयाए मज्झ धूयाई। पावेण पूरियाए अभद्दभद्दापसूयाए । 103 / / त्रिभिविशेषकम् । / साहिय मेयं च पुरोयहिस्स तेणावि झूरिउं सुचिरं । निविसया य कया सा पाववसेणं हुअ निरासा ॥ 104 / / फत्थवि न लहै ठाणं खाणं पाणं न यावि सम्माणं । सीउण्हपिवासाहि विज्झडिया कम्मवसनडिया । / 105 / / पडिया दुभिवखम्मी दासत्तं पाविया रसवणिस्स । तत्थ पुण मञ्जपाणे रसियत्तं सुठ्ठ संपत्ता । / 106 / / मंसोबरि डोहलयो जाओ चित्तम्मि विसय उम्माओ। पडिया य कुसंगणं असइ सया पिसियखंडाई । / 107 / / तस्सेव वाणियस्स य गेहाओ मुसिय किंचि द्विन्न्भ्र्ण्। विकिणिय अन्नठाणे सा भुंजइ विसयसुक्खाई ॥ 108 / / वाणिजगेण नायं तवरियं साहियं च भूविन्नो। बज्झा तेणाइट्टा घिद्वा दुवा य पाविट्ठा ॥ 109 / / Page #162 -------------------------------------------------------------------------- ________________ सप्रतिका उपदेश- मिलिओ नायरलोओ सोओवगओ करेइ विन्नत्ति । एसो हु रायधम्मो गब्भवई नेव हतब्वा । / 110 ॥ पसवै जाव न बालं तात पयत्तेण drikaashaa। अह तमिओगिगेहं भूवैवयणेण नेऊणं ॥ 11 ॥ लोएण पसवसमयं जाव नियंतियघरोयरे धरिया । अह दारयं पसूया भूयाहिग उव्व कंपतणू ॥ 112 ॥ तक्खणमेवाणीया भीया रायंगणम्मि गुणहीणा । आरक्खगाण दिट्टि बंचित्ता ताव नणु नट्ठा । / 113 / / ॥14011 मुणियं भूमीव इणा भिसं गवेसावियाबि नो लद्धा । तो Ai8 रन्ना तत्तणुओ पालियबो य ॥ 114 / / ंओ दिना पंचसहस्सा तपरिवालणकए धणस्समुणा । सो पंसुलीइ तणओ दुक्ख संवडिओऽवि मओ । / 115 / / अह सावि हु मरिऊणं तम्माया पावकम्मओ जाया। तत्थेव पुरे सूणाहिवत्तणे तस्स तो रना ॥ 116 / / तस्से व बालगस्स य दवावियं दविणजायमखिलंपि । पंचसयाणं सो नाहत्तं सूणाण पालेइ ॥ 117 ॥ कुणमाणो तारिसजीवधायपमुहाई पाव्क्जाई। पंचत्तं पावित्ता पूरित्ता पायगेणापं ॥ 118 ॥ D गोयम सत्तमपुढवीअपयट्टाणम्मि पस्थडे प्त्तो। सावजायरियजिओ परिवरिओ पावकम्मेण ॥ 119 / / तित्तीससागराई तत्थ पगाढाउ घोर्विय्न्नाओ। विसहंतो दुसहाओ उव्वट्टित्ता तओऽवि पुणो । / 120 ॥ संजाओ अंतरदीवगेसु एगोरुगाण जाईसु। तत्तोऽवि हु मरिऊणं अवइन्नो तिरियजोणीए ॥ 112 / / नारयसरिसदुहाई अणुहविउं बच्छराइं छव्वीसं । निहणं पावित्तु तओ उप्पनो बासुदेवत्ते 122 ॥ तत्थवि बहुआरंभ घणपात्रपरिग्गहं करित्तु पुणो । सत्तमपुढवि पत्तो लित्तो घणपादपंकेण । / 123 ॥ shaa||140|| Page #163 -------------------------------------------------------------------------- ________________ 1141 // tato सपद्धरिता अप्पं तप्पंधलोगणो जाओ। गयकन्नमणुअजाई माई मंसाई मजपिओ । / 124 ॥ सत्तमपढवीएण्य गओ मओ तओ पावकम्मिओ बहुसो । चविउं तोऽवि महिसो संपत्तो तिरियजाईसु । / 125 / / भारुच्वहणा इदुहं सहतओ तत्थ पुण गओ निहणं । बालविह्वाइ माहणसुयाई तह पंसुलीए य ॥ 126 / / कुच्छोए संभूओ भूओविव गरहिओ सदोसेहिं । पच्छन्नगम्भसाडण पाडणपमुहेहिं दुक्खेहि ॥ 127 ॥ बहवाहिवेयणासयकलियंगो दुत्तुकुत्त्त्त्वाहिल्लो। किमिजालखजमाणो नीहरिओ गब्भमज्झाओ ॥ 128 / / कहकहमबि बुड्गिओ निदिजंतो य पामरजणेहिं । गरहिज्जतो बहुहा ताडिज्जतो य बालेहिं ॥ 129 / / सावज्जायरियजिओ पोस्क्लुसिन्य्ज्मान्न्मान्न्सिओ। सत्तसयवच्छराई दो मासे तह दिणे चौरो ॥ 130 / / अणहवियतिव्वदुक्खं सो जाओ वान्न्म्ण्त्र्त्ताए। तत्तोऽवि हु मणुयत्ते तत्तो सूणा हिवत्ताए ॥ 13 ॥ तत्तोऽवि सत्तमीए तत्तो उचट्टिऊण तिरिएसु । उप्पन्नो चक्किगिहे वसहताए स कम्मवसा । / 132 / / हलसगडचक-ककसभारभरुव्वहणपश्चलस्साथि । दुसहा खंधपएसे संजाया वेयणा तस्स । / 133 ॥ किमिकुलसंकुलदेहो मेहोवरिनिवडणेण स्ण्प्न्नो। संपुन्नापुन्नोदयबसओ धणिएण परिचत्तो ॥ 134 / / परिगलियसडियचम्मो काएहि कुकरेहिं ख्ज्ण्तो। एगणतीसवासे जीवियपाणेहिं परिचत्तो । / 135 / / तत्तो महाधणस्स य इन्भस्स गिहे स नंदणो जाओ। वाहिभरविहुरियंगो लत्तणाओऽवि दुबलिओ । / 136 / / बमणविरेयणकरणेहि कडुअकसाएहि तित्तखारेहिं । सो काढगेहि पिजंतएहि अवि आमयाउन्नो ॥ 137 ॥ / / 142 // Page #164 -------------------------------------------------------------------------- ________________ उपदेश । / 142 / / अदुस्सहदुहवेयणपिलिय संसल्लियंगुवंगठिई । निम्मो सूरिजिओ हारै मणुअत्तर्ण बिलं । / 138 / / इय जम्मणमरणेहिं सव्वत्यवि रोगसोगसंकिनो । चौदसरज्जुपमाणं लोयं परिपूरिऊणेसो ॥ 139 ॥ मणुअत्तणुत्पत्तो ततोऽणंतेण दीह्कालेण । अवरविदेहे गेहे कस्सदि इन्भस्स पुत्रवसा ॥ 140 / / नित्ययरपणमणत्थं जणाणुवत्तीए सो गओ तैआ । पडिबुद्धो वक्खाणं सोचा नच्चा परमतत्तं ॥ 141 ॥ एव्वईओ पव्वज्जं निरवज्जं सज्जिऊण जिणपासे । तोडित्तु कम्मपासे आसेविय केवलन्नाणे । / 142 / / सिद्धिपयं संपतो तेवीसमतित्थनाहपासस्स । एयं संजायमिहं अच्छेरं सूरिजीवस्स । / 143 / / बोरो वागर पहू बहुसदेहि सुरेहि महियपओ एवं जाणसु गोयम संजायं पासतित्थम्मि ॥ 144 ॥ तो पुच्छे पहुं पुण भगवं सिरिंगोयमो नमो किच्चा । एयारिसमैघोरं कहं दुहं पावियं तेण ? / / 145 / / जाए थी संघट्टे तेहिं पञ्चारिए रिउमुणीहि । उस्सग्गुवदाएहि ठिओ जिणिदागमो एसो ॥ / 146 / / एगंतं तं मिच्छा जिणाणमाणा हवै अणेगता । इय वयणपरूवणओ तेणजियमैघणं कम्मं ॥ 147 ॥ एवं पहुणा भणिए उल्लवियं गोयमेण पुण एवं भयवं कि उस्सग्गाववायमग्गे ठियं न सुयं । / 148 / / गोयम उस्सगंमी अवचाए वट्टए खु सिद्धतं । भणियमणेगतं पुण चत्धुतिगे नवरमेगंतं । / 149 / / आउक्कायारंभा तेउक्कायाण तह समारंभो । मेहूणसेवा य तहा पडिसिद्धा वीयरागेहि ॥ 150 ॥ निच्छयओ निच्छयओ बाढं सव्वप्यारओ बाढं । एगतेणं वज्जियमवज्जभूयं तियमवरस ॥511 / / सप्तति 1182 Page #165 -------------------------------------------------------------------------- ________________ // 143 // इत्थं सुत्ताइक्कमसम्मग्गविलोवओ कुमरगस्स । ऐउकरिसा रइओ तओ जिणाणाइ भंगो य ॥ 152 ॥ तत्तो अणंतसंसारियत विहियनमणी । तत्तो बहुदुक्खपरंपराइ संघट्टमावडियं ॥ 153 / / सावज्जायरिएणं किं भयवं मेहणं समाइन्न ? / अक्खइ सामी गोयम निसेवियासेवियं तं च ॥ 154 / / नो सेविय नवि य असेवियं च कहमेवमक्खियं ? सामि ! / ज तीए अज्जाए पाए संघट्टमाणीए । / 155 / / तणफासे जाएऽवि हु न तेण आउंटियं न संवरियं । न मणागपि निसिद्धं इमेण खलु सूरिणा जम्हा । / 15 / / PO एएणं अटेण गोयम एवं पवुबई नबरं । इत्तियमित्तस्सवि धुवमेरिसओ कडुविवागो जं ॥ 157 ॥ पहवयणामयरसभरपाणसमुल्लसियरोमकूवेणं । सिरिगोयमेण वुत्तं तहत्ति न हु अन्नहा एयं ॥ 158 / / पुण पुढे तेण पहू कम्मं तित्थयरमज्जियं आसि । तेणिगभवावसेसीकओ य संसारनीरनिही । / 159 / / किमणतं संसारं भमिओ वमिओरुधम्मपरिणामो? / गोयम तेणं निययप्पमायदोसप्पसंगेण ॥ 16 ॥ | तम्हा मुणित्तु एवं स्ण्सारुतार्मिच्छ्मान्नेन्न्ण्। गोयम गुणिणा गणिणा सुदिट्ठसमयत्थसत्थेणं ॥ 161 / / | गच्छाहिवेण स बप्पयारओ सव्वहा पयत्तेण । अचंत्तमप्पमत्तेण भवियव्यं चरितवया । / 16 / / ॥ इति उत्सूत्रपरिहारे महानिशीथश्रुतस्कन्धपञ्चमाध्ययनस्थं सावधाचार्यकथानकम् ॥ ___ अथ जिनाजातिक्रमकारिणामुत्सूत्रोद्गारिणां कष्टानुष्ठानधारिणामपि सर्व व्रतनियमाद्यपि कृतमप्रमाणमेव स्यादित्येतदुपरि काव्यमाह--- Page #166 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश ऐक्वमित्ता जिणरायआणं, तवंति तिनं समयमाणं । पढंति नाणं तह दिति दाणं, सव्वंपि तेसि कयमप्पमाण ॥ 20 ॥ व्याख्या-अतिक्रम्य समुल्लङ्गय जिनेन्द्रामा तपन्ति तीव्र तपः षष्ठाष्टमादि अप्रमाणं प्रचुरतरं । पठन्ति ज्ञानं आगमरूपं । तथा ददति यच्छन्ति दानमभयदानादि तथा इत्यादि सर्व तेषां मिथ्याभिनिवेशग्रस्तदुर्मतीनां कृत्म्प्र्मान्न्॥144॥ मेव न प्रमाणपदवीमाटीकते सदं निष्फलमेव स्यादिति । जिनाज्ञातो बाह्या भूत्वा यदाचरन्ति स्वमत्या सुचरितं तनिष्फलमेवेति काव्यार्थः । अत्रार्थे जमालिकथोच्यते ॥ जमालिकथा ॥ चौदसवासेहि गएहि नाणु पत्तीइ वीरनारस । पढमो निन्हव जाओ जमालिओ तस्सस्वमिणं ॥ 1 ॥ तेणं चिय कालेणं तेणं समएण कुंजपुरनयरे । सिरिवीरजिट्ठभइणी सुदंसणा तस्सुय जमाली । / 2 / / महया विच्छड्डेणं पब्वइओ जिन्निण्द्प्य्मूले। रायसुयपणसएहि तन्भज्जा सामिणो धूआ ॥ 3 ॥ तनाम अण ज्जासी बीयं पियदसणित्ति विव्खाया। सावि तमण पब्वैया सहस्सनिवैन्भजुवैजुया । / 4 / / जह पत्तीए तह भणियब्बो वित्थरो स्म्ग्गोऽवि। इक्कारसंगधारी वीराण त्राइ सार्वत्थि ॥ 6 ॥ रोल् सो पत्तो पंचसयाण गओ संपप्प तिदुगुज्जाणं । नयपरिवारसमेओ स कोटगे चेआ ठाइ । / 6 / / कैवयदिणपज्जते अंतप्पंतेहिं लुक्खभक्खेहिं । तस्सुपश्नो दुसहो दाहजरो देहदाहकरो । / 7 / / ॥ 144 / / Page #167 -------------------------------------------------------------------------- ________________ 1188411 न तरै सो उवबिसिउ सकटृतण ओ मुणीण इय भणइ । मः संथारं पौणह तेहिं तओ काउमारो ॥8॥ पुणरवि कहै कओ भा किज्जइ वा ते भांति सामि कओ । तो उट्टिओ स पिच्छइ तहेव किज्जतसंथारं ॥9॥ तो तचिंता जाया जन्नं भयवं भणेइ सिरिवीरो । चलमाणे नणु चलिए निज्जिन्ने निज्जरते य ॥10॥ तनं मिच्छा सा दीसइ पञ्चक्खमेव एयं तु । जं कज्जिमाणसंधारओ य न कओ इमं पडं ॥ / 11 ॥ चलमाणेऽवि अचलिए अणजिन्ने निज्जरिज्जमाणेऽवि । एवं स मणे वीमंसिऊण समणे इमं भणइ ॥ 12 ॥ भो भो नियंडा में यह धर्म वीरो । चलमाणे न चलिए निज्जिन्ने निज्जिरिजमाणे । / 13 / / पक्वमेव दीस तं मिच्छा कोऽवि नेत्थ संदेहो । एवमिणं तव्वयणं केहिंपि हु निच्छियं मुणियं ॥ 14 ॥ केहि पि न सद्दहियं दहियं जह कडुअन्नसंमिस्सं । जेहि तहत्ति तदुत्ती पडिवना मंदपुन्नेहि ॥ 15 ॥ तेहि सो चेव गुरू कओ प्रमाणं तओ पुणो अन्ने । बहुविहजुत्तीहि विबोहयंति जाहे न सो ठाइ ॥16॥ असमंजसं बुर्णतो तो तं मुत्तूण सामिमल्लीणा । अह सा समिपसूया नियपैनेहाणुरागिल्ला ॥17। ढकस्स कुंभकारस्स सङ्कगस्स घरे ठिया । अज्जाणं पण्णबेमाणी ढंक पि पडिबोहई ॥18॥ आयरिओ अम्ह फुडं भासइ न तहा पहू भणइ सम्मं । तो ढंकेणुत्तमिणं न विसेसमिणं मुणामि अहं ॥19॥ अह अन्ना कयावि हु तीए सुत्तस्स पोरसिपराए । उज्जीवंतो नियभायणाणि ढंको सुसड्डयरो ॥20॥ वीरहुपहनिसेहणपराए पैमग्गलग्गचित्ताए । इंगालं पक्खिवई संमुहमेईइ बोहकए ॥21॥ / / 149 Page #168 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश संघाडिएगदेसो dar3o पभणइ किमेयमायरियं । मह संघाडी दडा तत्तो ढंको समुल्लवै ॥ 22 ॥ भयवई तुन्भे चेव हु भगह जहा डज्झमाण न हु दङ । को दहई पावरणं तुब्भाणं नणु निहीणयरो ॥ 23 ॥ ळोल् उज्जुसुयनयमएणं सिरिवीरमयाणुगामिसमणाणं । जुत्तमिम खलु वृत्तं न हु पुण तुम्हाण निस्संक । / 24 / / / 146 // इय तब्दयणायन्त्रणसमणंतरमेव सा तओ बुद्धा । पडिवज्जइ वीरमगं तहत्ति जत्थेरिस वियारो । / 5 / / अज्जो सम्म पडिचोयणत्ति वुत्तूण तह य गंतूण । पभणेइ सा जमालि सो न ह मन्नेइ तव्वयणं । / 26 / / ताहे सहस्सजइणीपरिकिन्ना सामिपासमल्लीणा । न हु उस्सुत्तपराणं सह संवासेआ गुणावासो । / 27 / / ततो लह चेव गओ चंपपुरि निन्हगो जमालित्ति । ठिचा समीवदेस पहुं भणइ निठगिराए ॥ 28 ॥ तुम्हाणं निग्गंथा बहवे जह सति किर छउमत्था । न हु तारिसो अहं खलु छउमत्थियभावमावन्नो । / 29 / / उत्पन्न केव्ल्न्नान्न्द्ण्स्न्नाव्ग्य्विस्स्ब्भावो। अरहा जिणकेवलिओ ई मुहरमुहे जमालिम्मि ॥ 30 ॥ अह गोयमेण भणियं करथवि नो केवलिस्स खलु नाणं । वणसंडे व गिरिम्मिवि उवघायं लहै लवमित्तं ॥ 31 ॥ जै पुण केवलिओ तं सयमुल्लविएण तो इमं मज्झ । वागरणदुग पभणमु लाए णिचे अणिचे वा ॥ 32 ॥ सासय असासओ वा जीवो सिरिगोयमेण इय बुत्ते । संकियकंखियायिओ न किंचि पडिभणइ मोणपरी ॥33 / / ता खज्जाओ उज्जोयभासुरो जाब जामिणितमोहो । वासरमणिम्मि उदिए सुनिप्पहो से लहुं हुज्जा ॥34 ॥ तो सिरिवीरो भासइ पायं सव्वेसु सरिससम्भावो । बहवे मह नणु सीसा छउमत्थावि है मुणंति इमं ॥ 35 / / ॥ 146 Page #169 -------------------------------------------------------------------------- ________________ 11147 न पूणो तुमं व स (भ)क्खाइवाइणो भास छन्नवन्हिसमा । भेआ भी जमालि जन्नं (न्नो) कयाइ नासी तहा भवै । / 3611 | न कयाविण (ण) भविस्सइ भुवि भावि भविस्सई सयावि हुजं । एस धुवे खलु नि सासयरूवे ह्विलोए॥37॥ निच असासए पुण ओस प्पिणिभेयओ दुहा वृत्ते । जीवो निभानिचो दुहावि भणिओ न संदेहो ॥ 38 ॥ दबट्टयाइ निचो पज्जाएहि पुणो अणिची सो। देवत्तं मणुअत्तं लद्ध तिरिनारओ भवै । / 39 / / इय सिरिवीरगिरं सो न सद्दहै बहुइ मच्छरमतुच्छं । पहुपासाओ दूरं अवक्कमई रम्नहरिणुव्व 1 ॥ 40 ॥ वासाइ बहुआइ परमपाणं च मिच्छपकभरे । पाडित्तु समणभावं धरित्तु छद्रुमे किचा । / 4 / / नाणं पढित्तु मिठाभिनिवेसमणुज्झिउं महाघोरं । जीवाणमभयदाणं दाउ काउ तवं घोरं । / 42 / / संलेहणद्धमासियमुरीकरिता य तीस्भ्त्ताई। छइइत्ताणसणवसा तमणालोइत्तु उरसुत्तं । / 43 / / काल किदा लंतयप्पे तेरसमियायरठिईसु । किन्विसियनिजरेसुं उत्पन्नो निन्हवजमाली ॥ 44॥ पन्नरस भवाई तओ भमित्त संसारमज्झयारम्मि ! अंतं काही सोऽवि हु पन्नत्तीए जहा भणियं । / 45 / / एवं नचा सन्नं जिणोवइटुं खु सद्दहेयवं । कायवो न कयाहलेसो कयदुक्यपवेसो । / 46 / / ॥ इति जमालिस्वरूपम् । / अथ ये जिनाज्ञाराधकास्ते सुखेनैव सिद्धिसमृद्धिसाधकाः स्युरेतदुपरि काव्यमाह जिणाण जे आणरया समावि, न लग्गई पावमई कयावि । Page #170 -------------------------------------------------------------------------- ________________ 2 उपदेश सप्ततिका ॥ 148 ॥ तेरिस गपि निमा लिपुलो, गाना एणं च हविज्ज सिद्धी 1121 / / व्याख्या-जिनानां श्रीसर्वविदां ये जना आज्ञाराधनविधी रताः सदापि सर्वफालमपि न लगति पापमतिः कदापि चित्ते तेषां तपसा विनाऽपि विशुद्धिः पापपंकप्रक्षालनं भवेत् कर्मणां क्षयेण चः पुनरर्थे स्यात् सिद्धिरिति काव्यार्थः । जयन्ति रागादीनिति जिना गृहवासे वसन्तोऽपि ये निरागमनस्काः स्युस्तेषां तपःकरणमन्तरेणापि शुद्धिः सिदिश्च स्यात् । अत्रार्थे श्रीपृथ्वीचन्द्रोदाहरणमुदाहियने । पृथ्वीचन्द्रकथा । / पररयोध्याऽयोध्याऽऽस्ते विरोध्याशाविभेदिनी । पुर्यत्र भरते वर्या समुद्धचा सुप्रसिद्धया ॥ 1 ॥ प्रतिपक्षहरित्राससिंहः पृथपराक्रमः । हरिसिंहः क्षमापालस्तत्र पालयति प्रजाः ॥shaa सदग्रं दोर्बलं यस्य कर्णराकर्ण्य वैरिणः । दौर्बल्यं परमं भेजुरसमाधानधारिणः ॥ 3 ॥ पद्मनाभस्य पब तस्य पावती प्रिया । यया पद्मान्यजीयन्त दृग्मुक्खक्रमरोचिषा ॥ 4 ॥ पृथ्वीचन्द्र इति ख्यातस्तयोः सूनुरनूनधीः । पृथ्व्यां चन्द्र इवोद्योतं यद्यशश्चर्करीत्यहो । / 5 / / यो यौवनेऽपि नोन्मादी विषादी चापि नापदि । प्रसादी स्वानुगवाते प्रमादीर्घत्वमीयिवान् ॥ 6 ॥ सोऽन्यदा मुनिमद्राक्षीदक्षीणज्ञानसेवधिम् । तदेव जातिमस्मार्षीदात्मनः प्राक्तनीमिमाम् ॥ 7 ॥ प्रपन्नमासीचरणं, मया प्राग्जन्मनि स्फुटम् । इत्यवेत्यात्यजत्तर्णमपूर्वां भोगसंपदम् ॥ 8 ॥ नोटं कुरुते वेष, न द्वेषं वहते हिते। न क्रीडति तथा स्निग्धैः, माई मुग्धान्न सेवते । / 9 ॥ ॥ 148 Page #171 -------------------------------------------------------------------------- ________________ न हस्तिनश्र तुरगान, दुर्दमान द्म्य्त्य्सो। न कठोरगिरं वक्ति, बदने सदनेऽप्यहो । / 10 / / भक्तिमात्यन्तिकी धत्ते, जननीजनकोपरि । न कोपारुणताऽस्यासीदृशोरप्यपराधिनि ॥ 11 ॥ जिनार्चायासक्तचेतस्कः, साधुसंसेवनोद्यत: / तन्मतिः शस्त्रचिन्ताम्धी, ममजार्थभरे न हि ॥ 12 ॥ नवोनयौबनारम्भसंभवद्रूपसंपदम् । न तं स्मरविबाधात्तिव्यंबाधत मनागपि ॥ 13 ॥ न हस्तिष्वपि शस्तेषु, तस्यासीत् प्रीतिरात्मनः । न रथाः सत्कथास्तस्य, तुरङ्गा न तु रङ्गदाः । / 14 / / हर्षोल्लासा न चापासा, न गोलि. प्रीतिदारिती : मासूषा सुखायासीन पोषस्तोषकृन्मानाक् ॥ 15 / / निहितापत्तयस्तस्य, पत्तयः प्रीतये न हि । सहेला अप्यभूवश्च, सावहेला महेलिकाः ॥ 16 ॥ अन्यदाऽचिन्तयश्चित्ते, वसुधावासवस्तराम् । राज्यधुर्भारसंभारं, कथमेष धरिष्यति ? ॥ 17 ॥ यतिवद्वीतरागत्वं, धत्ते निःसङ्गतामपि । यो यौवनवयः प्राप्य, युवतीजनरञ्जनः ॥ 18 ॥ यद्यस्य कार्यते नार्याः, करग्रहमहो महान् । तदा तद्वशमासाद्य, सद्यः स्याद्विषयोन्मुखः ॥ 19 ॥ तावन्मानी तथा दानी, तावद्धधानी हि मानवः । तावद्योगी तथोद्योगी, यावन्न स्थादशावशी । / 20 / / विमुश्योर्वीश्वर इति, स्वान्ते शान्ते तनद्भवे । कलत्रसग्रहस्यार्थे, चकारोपक्रम क्रमात् ॥ 21 ॥ पित्रोरत्याग्रहादेष, तद्वचः प्रतिपश्नवान् । दाक्षिण्यनिधयः प्रायः, सन्तः पितरि कि पुनः ॥ 22 ॥ IR ततस्तदेव भूभर्ता, धर्ता प्रमदसम्पदः । अयाचत धराधीशकन्या धन्या मुदाऽष्ट सः ॥ 23 ॥ Page #172 -------------------------------------------------------------------------- ________________ उपदेश SS सप्स ॥ 15 ॥ सममेव समारब्धे, क्षुब्धे हर्षाम्बुधौ भृशम् । पाणिग्रहमहोत्साहभरे भूवासरेण (वेन) वै ॥ 24 / / नृत्यत्सु नटचेटेषु, गीयमानासु गीतिषु । योषाभिः स्फारबेषाभिमिलितासु जनालिषु । / 25 / / लसन्मङ्गलतूर्येषु, निनदत्सु सुनिर्भरम् । ताड्यमानेषु निःशङ्ग, पटहेषु च यष्टिभिः । / 26 ॥ अशाभिरत्यभीष्टाभिः, कुमारीभिः परिवृतः । अचकात्त्रिदशाधीश, ईव दिव्याप्सरोवृतः ॥ 27 ॥ वनुभिः कलापक्रम् कुमारः स्कारशृङ्गारोदारभूषणभासुरः । यावदास्ते चतुरिकामध्ये माङ्गल्यवेषभाक् ॥ 28 ॥ तावत्प्राक्तनपुण्यद्रुमञ्जरी रूपधारिणी । वारिणी दुःखलक्षाणां, कारिणी मुक्तिसम्पदाम् ॥ 29 ॥ इति चिन्ता समुस्पेदे, हृदये राजजन्मनः । फलेग्रहिर्यया जन्म, निष्फलत्वं भवस्थिते: ॥ 3 ॥ विभिविशेषकम अहो मोहमहाराजचेष्टितं स्पष्टमीक्ष्यताम् । केयमज्ञानधोलग्ना प्राणिनां गुरुकर्मणाम् ॥ 31 ॥ अतत्त्ववेदिनः मत्त्वाः , पूर्यन्ते मोहनिद्रया । यया धर्मधनस्यासो, नाश: सपदि जायते ॥ 32 ॥ किमेतः स्फीतसङ्गीतरीतिजातरिवोदितः । नाटयैविडम्बनाप्रायरपायरिव पूर्यताम् । / 33 / / न राज्येनामुना कार्यमनार्याकार्यहेतुना । शास्त्रीभिरिव न khIbhirartho'nayA~cahetubhiH // 34 // मानुष्यं चापि वैदुष्यं, सद्गरूपास्तिरुत्तमा । हा हार्यतेऽपि संप्राप्ता, सामग्री मुग्धचेतसा । / 35 ॥ समग्रभोगसामग्रो, निलिता ललिताऽप्यहो । महात्मनां न धर्माधवप्रस्थाने बिध्नसाधिनी । / 36 / / न येषां भोगयोगोऽस्ति, मनागपि हि समनि । अनिरुद्धमनस्कानां, कर्मबन्धस्तथाऽप्यहो ॥ 17 ॥ Page #173 -------------------------------------------------------------------------- ________________ / / 151 // हहा कथमह मोहचेष्टितानि विदन्नपि । स्नेहपाशेन बद्धोऽस्मि, यथा बागरया मगः । / 38 / / दाक्षिण्यं पितृमात्त्रणामार्ण गयि केवल । लोक नहं स्माता, भवोदारदवानले । / 39 ॥ कदा चिदानन्दमयीमहीन सुखसम्पदम् । लप्स्येऽहं ? सन्मुनित्वेन, संयमाध्वनि संचरन् । / 4 / / कदा गुरोः पदाम्भोजरजः स्वशिरसा स्पृशन् । वपुः पवित्रयिष्येऽहमहङ्कारपराङ्मुखः ? ॥ 41 ॥ पदप्रण मनप्रहमतिर्यतितते रहम् । कदा मुदा सहिष्यामि ? duHsahA~zca परीषहान् । / 42 / / विचिन्तयन्निति स्वान्ते, शान्ते रागोदयात्ययात् । अपूर्वकरणं प्राप्य, निष्पापव्यापमानसः । / 43 / / घातिकर्मक्षयं कृत्वा, छित्वा संसारबन्धनम् । संप्राप केवलज्ञानमज्ञानोग्रतमोऽपहम् ॥ 44 ॥ गुणाब्धिकेवलिप्रोच्यमानमाश्चर्यमीदृशम् । सुधनः सार्थपः श्रुत्वा, चेतसीति व्यचिन्तयत् । / 45 / / अथापच्छन्महीशक्रः, कुतो हेनोस्तवोपरि । अस्माकं स्नेहसम्बन्धस्ततः प्रोवाच केवली । / 46 / / त्वं राजन् ! पुरि चम्पाया, विजयी जयनामराट् । आसी: प्रियमतीभर्ता, धर्ता गुणगणश्रियाम् । / 47 / / कुसुमायुधनामाह मभूवं त्वत्सुतः पुरा । सुरः संयममाराध्य, बिमाने विजयाऽजनि । / 4 / / अहं पुनस्तत: सर्वार्थसिद्ध त्रिदशोऽभवम् । आवयोरत्र संजज्ञे, संयोगस्तृष्टिपुष्टये । / 49 / / तस्मान्ममोपरि स्नेहा, स्वामिन् ! युष्माकमद्भुतः । मिथः प्रजल्पतामित्थं, जातिस्मृतिरजायत ॥ 50 / / ततः कर्मक्षयावाप्त केवलज्ञानशालिनाम् । अमरमहिमाधिक्यमकारि प्रमदोद्धरैः । / 51 ॥ Page #174 -------------------------------------------------------------------------- ________________ उपदेश । / 152 / / समग्रेऽपि पुरे पौराः प्रचुरानन्दमेदुराः । अराजन्स कन्तपादपा इव पुष्पिताः । / 52 / / सुधनः सार्थवाहोऽथ गुरोर्नत्वा पदाम्बुजम् । शशंस भवतः स्वामिन्! गुणाब्धेस्तुल्यता कुतः ॥ 53 ॥ इत्थमाख्यातरि प्रोचे, मुनीन्द्रः प्राग्भवे ह्ययम् । पुण्यकेतुस्तनूजो मे, समभूच्वाग्रहीद्व्रतम् ॥ 54 ॥ मया सार्द्धं गुणाश्रीर्णा मत्समाचरणाश्रयात् । अनेन ननु धन्येनाभिज्ञेन शिववर्त्मनः ॥ 55 ॥ अतस्तनूकृताशेषकर्माधर्मात्मताश्रितः । अनुभूयामरं जन्म बभूव गुणसागरः ॥ 56 / पुण्यानुबन्ध सुकृतं परिणामस्तथा समः सुखावाप्तिस्तथा तृल्या, करग्रहमहोऽपि मे ॥ 57 ॥ ममाप्येतास्तथा दध्वः, पूर्वजन्म प्रियाः स्फुटम् । ततश्वीर्णव्रताचारा अनुत्तरसूरा बभुः ॥58॥ प्राक्तना वनिता एताः संप्राप्ताः केवलश्रियम् । सामग्रीमाप्य दुष्प्रापामपापात्मस्थिति श्रिताः ॥ 59 ॥ समाकर्णेति बुबुधे, सुधनश्रेठपुङ्गवः । श्रावकं धर्ममन्येऽपि स्वीचक्रुर्बहवो जनाः ॥ 60 ॥ हर्षेण हरिणा सूनुहरिसिंहस्य विश्रुतः । स्थापयित्वा निजे राज्ये, स्वात्मा निन्ये कृतार्थताम् ॥ 60 ॥ पृथ्वीचन्द्रमहाराजबिरक्षुब्धमनःस्थितिः । व्रतं सुचिरमाराध्य, प्रबोध्य भविकव्रजम् ॥ 62 ॥ स्वकीयमायुः प्रतिपाल्य पूर्ण, तूर्णं समुत्पादित केवलद्धिः । पृथ्वीन्दुनामा मुनिराजहंसः प्राणेश्वरोऽभूत्किल मोक्षलक्ष्म्याः ॥63 ॥ / / इति श्रीपुथ्वीचन्द्र राजर्षिकथानकम् ॥ पूर्व जिनाज्ञाराधनं प्रतिपादितं । अथ जिनाज्ञाराधनं बहुश्रुतगुरूपास्तिमन्तरेण सम्यग्नावबुध्यतेऽतस्तदुपदेशं क्रमा सप्ततिक । / 152 / Page #175 -------------------------------------------------------------------------- ________________ / / 153 / / गतमाख्याति -- बहुस्सुयाणं सरणं गुरूणं, आगम्म निचं गुणसागराणं । पुच्छि अत्थं तह मुक्खमग्गं, धम्मं वियाणित्तु चरिञ्ज जुग्गं ॥22॥ व्याख्या - बहु प्रभूतं श्रुतं सूत्रं येषु ते तथा तेषां बहुश्रुतानां शरणमाश्रयमागत्य नित्यं सदा गुरूणां गृणस्ति तस्योपदेशमिति ते तथा तेषां गुरूणां । पुनः किंभूतानां ? ज्ञानादिगुणरत्नमेवधीनां । पृच्छेत् अर्थं । तथा मोक्षः कर्मन्यतो मुक्तिस्तस्य मार्गस्तं मृग्यतेऽन्विप्यते इति मार्गः, यतो गुरूपास्तिमन्तरेण जीवस्य तत्त्वमार्गोपलम्भो दुर्लभ एव । ततः सुबहुश्रुतगुरुमापृच्छय धर्मं च विज्ञाय श्राद्धश्वरेत्समाचरेत् यदात्मनो योग्यं स्यानदिनि 'कान्यार्थः । तथा चोक्तं भगवत्यां गौतमपृष्टेन श्रीवीर भगवता - "तहारूवं णं भंते समणं वा माहणं वा पज्जुवासमाणस्स किकला पज्जुवासणा ? गोत्रमा सत्रणकला से णं भंते सवणे किफले ? णाणकले । मे णं भंते नाणे किफले ? त्रिष्णागफले । से गं भंते विष्णाणे किफले ? पञ्चकखाणफले । से णं भंते पञ्चक्खाणे किंफले ? संजमफले । से णं भंते संजमे किफले ? अगण्यफले । एवं अणहहए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले । से णं भंते अकिरिया किफला ? सिद्धिपवभागफला पन्नत्तेत्यादि" / अत्रायें श्रीजयन्त्युपासिकास्वरूपमुद्भाव्यते- श्रीशकालिके इलोग पारतहियं जेणं गच्छइ सग्गई । बहुस्सुयं पज्जुवासिज्जा पुच्छिज्जत्यविणिच्टयं ॥ 1॥ " प्रक्षिप्तमिदम्. / / 153 Page #176 -------------------------------------------------------------------------- ________________ उपदेश सप्तनिका । 154 ॥ ॥ जयन्त्युपासिककथा । को बियासोयिस्वख लक्खा, कोसंडिया नाम पुरी अरुक्खा । इत्यत्यि रेहंतासंखदक्खा, लयाफलोदावणा स दक्खा । / 1 / / न जम्स चित्तम्मि रमेइ माया, निचं नमिअंति निवेहि पाया । जस्सग्गओ वेरिगणा वराया, बभूव तत्थोदयणोत्ति राया 11211 निम्माय जंतुटुगणो पयावई, जीए सुशीलम्मि य निश्चला मी। न ककस जा वयणं पयंपई, माया य तस्तासि सई मिगावई । 3 / / मणम्मि निब सरयंबुसच्छा, भूवस्स तस्सेव अभू पिउच्छा । सुसाहसिजाअरिया अतुच्छो, जयंतिया नाम तहा अमुच्छा । / 4 / / तस्थन्नया पुन्नभरोदएण, समोसढं बोरजिणेसरेण । मिच्छंधयाराणि दिणेस रेण, छिन्नाणि दुरेण खणेण जेण । / 5 / / सा अगओ सोदयणं करिता, निस्सीमभत्तिभर मुन्वहिता । तव्वंदणत्थं जिणधम्म रत्ता, जयंतिया तत्थ जवेण पत्ता ॥ 6 ॥ वंदित्त वीर जिग अग्गओ सा, सह निसन्ना नण निप्पओसा । सुणेइ तद्देसणमिद्धतोसा, समुझियाऽबंभादत्तमोसा । / 7 / / पहू भणइ भो भविया भवम्मि, कूवम्मि तुडभे निवडेह जम्मि । रागो य दोसो य अही सुरट्टा, गसंति जत्थंगिगणं पट्ठा । / 8 ॥ जीवो अजीवो तह पुनपावं, तहासको संवरतत्तमेवं । बंधो तहा निजरणा य मुक्खं, नवेव तत्ताई मुणेह सक्खं । / 9 / . न जीवहिंसा न मुसाविवाओ, परिस्थिसंगो कयपच्चवाओ । अदत्तदाणं परिवजियवं, परिगहेवाविन सज्जियव्वं । / 10 / / इचाइवक्खाणझुणि मुणित्ता, जिण ततत्ताई मणे मुन्नित्ता। बंदै नमसइ पडिवत्तिपुरवं, पुच्छं तहेसा कुणई औव्वं । / 11 / / कहं ण जीवा गरुयत्तभाव, लहंति भते भण सप्पभावं । जयंति पाणाणुवधायदासा, नियाणसलेण य मिच्छपोसा । / 12 / / जीवाण भंते भवसिद्धियत्तं, सहावओ कि परिणामओ तं । जयंति तं जाण सहावओ य, न संभवे तं परिणामओ य ॥ 13 ॥ 154॥ Page #177 -------------------------------------------------------------------------- ________________ / 155 // सत्रेऽभिव्वा किमु सिद्धिमेए, भंते गमिस्संति ठिया दिवेए। जयंति एवंति पहू भणे, तओ पुणो पुच्छमिमं कुणेइ । 14 ॥ सच्चे वस्संति जया सिवं ते तन्वज्जिओ कि नु भवो हु भंते । जयंति एयं न हु संभवेज्जा, नहंगणस्से णिठिई मुनिज्जा ॥ 15 ॥ किमुत्तया जागरिया व भंते, साहू ? कहिस्सामि इमं धुवं ते । अहमिया जे नणु इत्थ जीवा, धम्मजणे संति अईत्र कीवा । 16 | सिखु मुत्तत्तणमेव रम्मं, जओ करिस्सति न घोरकम्मं । जे धम्मिया धम्मपहिकवित्तिणो, सुशीलजीवाभयदानसत्तिणो । 17 / जयंति तेसि पुण जागरत्तं, सुसाहु जम्हा नणु बिति तत्तं । तो सुत्तया जागरिया य सेया, एगेसिमेसा भणिया दुभेया ॥ 18 ॥ पुणोऽवि पुच्छेइ जयंतिया सा, भंते बलं दुन्या व सा? पण सुदुराणि कुणंति जे तिब्ववोभराणि ॥ 19 ॥ तेसि पसस्सं सवलत्तमंगे, अहम्मिया जे पडिया कुसंगे । हिंसामुसादत्त अबंभसत्ता तेसि वरं दुबलया पत्ता ॥20॥ आलस्सवत्तं अह उज्जमित्तं सुसाहु ? भंते ! मह बूहि तत्तं । जे चोरियापावपरिग्गहेसु, लुद्धा य गिद्धा बहुविग्गहेसु ॥ 21 ॥ ते सुटठ आलस्सधरा नरा धुवं, जओ न अज्जंति हु कम्मयं नवं । जयंति जे संजमसोलवंता, बहुस्सुया धम्मपरा पसना ॥22। वरं खु ते उज्जमिणो तबस्सिणो, जे घोरण्ठ्ठाणभरा मणस्सिणो । अओ अणेगंतमिह प्रूवियं, सम्मं सुधम्मंमि ठवेहि अप्पयं । 23 / बाबा जिणवीरदेसणं, जयंतिया मुक्खसुहिक देसणं । जाया सुसित्ता वणवीहिया जहा घणेण सुल्लासवई सई तहा । 24| पुच्छितु सा उदय कुमरं जयंती सम्मतसुद्धिमसमं विए भयंती । पवज्जमुज्जुयमई नणु गिव्हई सा, ईसाविसायरहिया जिणभत्तिमीसा ॥ 25 ॥ चरितु चारितभर सुदुद्ध रं, सा खग्गधारुथ्व महासमुद्धरं । अंगाई इकारस सुत्तओ तहा, पढित्तु अत्थाउ भवम्मि निष्पिहा । 26 / / / 1558 Page #178 -------------------------------------------------------------------------- ________________ उपदेश निम्मूलकास कसिओरुकम्मया, लहितु सा केवलमित्थिमया । पसा य निब्याणसुहं महासई, सत्तस्थ वित्थार्विस्मी|2711 सप्तनिकाः इत्थं जयन्त्याश्चरितं निशम्य, सम्यक्तया चेतसि चाधिगम्य । बहुश्रुतोपासनया सदर्थ, सूत्रं गृहीत्वा कुमतां स्वमर्थम् ॥ 28 / / ॥ इति जयन्त्युदाहरणम् । / अथ पाश्चात्यकाव्ये बहुश्रुत सेवा श्रेयसी प्रोक्ता, अथागीतार्थसेवाप्रतिषेधार्थमाह-- तुम पीपथगिगोलोणं, मा जीव भई मुण निरुछएणं । संसारमाहिंडसि घोरदुक्ख, कयादि पावेसि न मोक्खसुक्खं । / 23 / / व्याख्या--रे जीव त्वं अगीतार्थनिषत्रणेन सेवनेन मा भद्रं कुशल मुण बुध्यस्व निश्चयेन । अग्रेतनपदद्वयन तत्सेवाफलमाह-अहमविज्ञातसूत्रार्थगुरूपास्त्या स्वस्त्याभागी भाविति मा जानीहि, कि तु संसार घोरदुःखं घोराणि दुःखानि यत्र स तथा तं । आहिंडसि भ्राम्यसि । तस्से वया कदापि न प्राप्स्यसि मोक्षसौख्यं मोक्षस्य सौख्यं मोक्षसौख्यमिति काव्यार्थः । अगीतार्थ सेवोपरि सुमतिज्ञातं श्रीमहानिशोथोक्तमातन्यते--- ॥ सुमतिकथा । / / / 156 ॥ | पणमिय जिणिदबीर सुबन्नसबन्नसुंदरसरीरं । सिरिसुमडनाइलकहं महानिसीहाउ अकहिस्सं ॥ 1 ॥ इत्थेव भरहवासे दीसंतागलोयसहवासे । चकिजिणकयनिवासे जलहरकिज्जंतजलबासे । / 2 / / मगहाभिहाणविसओ वट्टाइ दुवारवेरिनिविसओ । रमणिज्जपंचविसओ धम्मियलोयाण ऐविसओ ॥ 3 ॥ Page #179 -------------------------------------------------------------------------- ________________ 156 / / गुणरयणगण कुसत्थल कुसत्थलं नाम तत्थ पुरमत्थि । सोहंतघणकुसत्थलरुहरं रुइरंजियजणोहं ॥4॥ तत्थ निवसति अड्डा सुसावयायारपयरणवियड्ढा । सिरिसुमैनाइलक्खा सहोयरा निम्मलसुपक्खा ॥ 5 ॥ सिमपि धणं अहन्त्रया गलियमंतरायवसा । अब्भपडलंव दुद्धरपवणाओ तहिं वसंताणं ॥6॥ ताणं गुणरयणनिहीण सयणमित्ताण सुक्खकारीण । न पहुप्पंति मणोरहमालाओ ऐबिसालाओ ॥7॥ अयि महिमाओ न नेहसुं न वाओ साहम का सामस्थमवि नत्थि ॥8॥ तो तेहिं सङ्कगेहिं विचिंतियं निद्धणेहि हिययम्मि । जाव सघणो मणुस्सो पसंसणिजो जणे ताब ॥9॥ सन्वोऽवि पासवत्ती संपज संपया घरे जाव । वुट्ठोदयं धणंपि हु विज्जुलिया नणु परिचयै ॥10॥ गम्मै तत्थ विदेसे सहवासी जत्थ दीसए न जणो । न हु दंसिजइ वयणं सयणाणं निद्वणत्तम्मि ॥11॥ दूरगपाणम्हाणं पुजति मणोरहा य कैयादि । तदभावे पव्वज्जा पाविज्जइ मुक्खसुक्खकरी ॥ 12 ॥ इस परिभाविव दोहिवि कमागयं नयरमुज्झियं सहसा । जो जम्मि विरयचित्तो सो तम्हा दूरओ जाइ ॥13॥ कैव दिपजंते मग्गे वचंतयाण नणु ताणं । सावयसहिया मिलिया अणगारा पंच सायारा ॥14॥ तो नाइलो पयंपइ तं par3a भो सुमै एस मुणिसत्थो । वट्टै ऐसुट्टुतरो एएण समं पवश्वाम । / 15 / / तेवि तहत भणिए मिलिया सत्यम्मि भाउणो दोऽवि । जा जंतेगपयाणगमेए ता नाइलो भै ॥ 16 ॥ भी भद्द सुणसु हरिवंसतिलय सिरिनेमिनाह जिण पहुणो । मुहकमलाओ निसुनियमिमं मए सुहनिसनेणं ॥ 17 ॥ " ॥ 157 / / Page #180 -------------------------------------------------------------------------- ________________ उपदेश 158 ॥ एरिसए मुणिरूवे हुंति कुसोले न ते निरविखञ्जा । दिट्ठीएवि हु भाउय एए खलु तारिसे चैव ॥18॥ एएहिं समं गमणं न जुञ्जए अम्ह अप्पसत्थेणं । वश्विस्सामो ऽएए `वयंतु समणा जहिच्छाए ॥19॥ करिसम अम्हे जिणवयपातिकमं महाघोरं । आसायणिकमलं थलं पावं विणा हिंसं ॥20॥ एहिं समं जंताणं आलावादोणि हंति निस्संकं । तेहिं fass मिती तत्तो दुग्गइदुहं दुसहं ॥21॥ इय भणिय बाहाए चित्तूर्ण भायरं नियं सहसा । वालै मुनिसत्याओ जह कुबाओ सिसुं जणणी ॥22॥ दूरुज्झियमुणिसत्यो नाइलसड्डो सभाउणा सद्धि । फासुअभूमिपसे चिट्ठइ हियमि संतुट्टो ॥23॥ इय चिंतिमात्त सुमई कुमईइ संगओ sNto। मायाए तह पिउणो पित्ति जिट्टभइणीए ॥24॥ दिखै न उत्तरं हा एयस्स किमुत्तरं पैच्छामि । सयमेव किं न लज्जइ gurUNa'vaNNAi वयमाणो ॥ 25 ॥ जे खलु असाहरूवे कुसीलए ते न दिट्टिदट्टव्वे । एए ताव सुसाहू पिक्खिज्जतीह पञ्चवं ॥ 26 ॥ तमजंपिरं मुणित्ता अलियकमाएण नाइलसुसड्डो । तं वज्जरिउं लग्गो हिओवएसिकनिउणमई ॥27॥ भाउय तुज्झ न दोस्रो दोसं कालस्स नो अहं देमि । नो अन्नदेसदोसो नेव असंपत्तिदोसी ॥ 28 ॥ कहिए हिए वयणे सहोयरावि हु जया पकुप्पंति जीवाणं caya deoso to नूणं गरुयमाणं ॥ 22 ॥ महिया सहिया ऐतिब्व्राग्दासेहि। बुज्झति कहं मुद्धा उवएसगिराहि सुद्धाहि ॥30॥ 1. एकाकिनो. 2. व्रजन्तु. समतिका । / 158 / / Page #181 -------------------------------------------------------------------------- ________________ 12330 तकमिमं निसुणिय अमुणियपरमत्थ दुम्मई सुमी। नायलमेवं भासइ तुममेव हि सबधाइति ॥ 31 ॥ जी साहूणं दासे निस्संक मिलवेसि जीहाए । होऊणं निल्लज्जा सज्जे परसणुग्गर ॥32॥ किं चिट्ठियं न पिच्छसि एएसि महाणुभागसाहूणं । छट्टट्टमदसमाइलवकरणं दुक्करं किरियं ॥33॥ नाणाभिग्गहधरणं सुदुम्बरं चरणमणुसरताणं । निम्मंससुकसोणियदेहाण तहा निरीहाणं ॥ 34 ॥ जेसि दसणमवि पावलेवलिताण कुणै पावित्तं । तेसि कुसीलनामं निरग्गलं ज समुल्लवसि ॥35॥ सुटठु हुह सावगतं भासासमिल्लाह का व्त्ता। ईमुहरमुहे तम्मिय पर्यापए नाइलो अह तं ॥36॥ कहमुलाणोऽसि तुमं बाहिरविती भाय साहूणं । दंता गयाण बाहि भिन्ना अन्नं वयणमज्झे ॥37॥ एए बाल वस्सी अवसमीसा विसायविसयपरा । किमकामनिज्जराए फलं खु अन्नाणकट्ठेहि ॥38॥ उस्सुत्तपथं गर साहूणेयाण तं न यासि । अन्तं च न मणयपि हु मह रोसेओ उवरि एएसि । / 39 / / गव्हा मि जेण दोसे कि तु मए नेमिसामिणो पासे । आइन्नियमेरिसयं जं न कुसीला हु दवा ॥40॥ to sumaiNA पलवियं निःबुवीओ तुमं खुजारिसओ । तारिसओ तित्थयरो सोऽवि परूवेद जी एवं ॥ 41 ॥ दुभासिरस्स एवं सहोयरसप्पणी गुणोयहिणा । सिरिनायलेण पिहियं वयणं निय दाहि हत्थेहिं ॥ 423 ॥ भणियं च भै मा रहनिटुरेहि खरेहिं बयणेहिं । जगगुरुणो तित्थगरस्स कुणसु आसायणं गरु ॥43॥ अवा भणसु जहिच्छियमयं वारेमि तो तुमं भाय तो सुमई बज्जरई एएऽवि जया महारिसिणो ॥ 44 ॥ / / 1591 Page #182 -------------------------------------------------------------------------- ________________ श- 0 ॥ हंति कुसीला धणियं ता अन्नो कोऽवि नस्थि हु सुसीलो। जै सीयलं न सलिल ता अम्गी चेव संभवई ॥ 45 ॥ तो नायलेण भणियं जिणवयणाणुगयबुद्धिणो धीरा । नो बालतवस्सीणं किरियाओ सुप्पसंसति । / 46 / / लेसोऽवि हु दिक्खाए एएसु न विज्जए सूयमएणं । दीति नणु कुसीले बाहिरचरियाइ नियमेणं ॥ 47 ॥ भा समै पिच्छ वच्छय मुहणंतयमत्यि बीयमेयस्स । अहियपरिग्गहधरणेणेस धुवं ताव दुस्सीला । / 48 / / * परिमियपरिग्रहेहिं हायब्बं निच्च मेव साहहिं । इणमवमनियमरहंतवयणममयब्य महरयरं ॥ 49 ॥ नायममुणा ख एवं जै एगा पुत्तिया गमिस्सइ मे। होहामि ता कहमहं ईसि गणिओ न वयभंगा ॥ 50 / / कल्लं निव्वसणंगंगणाइ ऐल्त्तुरूव्त्न्नुल्त्तुइण्। स चिर निज्झाइय लोयणेहिं नाला इयमणेण । / 11 / / ओ एएण संपयं चि(त)य तह लायट्ठा नियेण हत्थेण । गहिओ अदिन्नछारो सारो गमिओ चरित्तस्स । / 52 ॥ तुमए दिटुमिमंपि हु केलं सूदए अजाएऽवि । भे। उम्गओ दिणेसो बच्चामा तुरियमुद्रुह ॥ 53 ॥ एयपि ताव सेयं अच्छौ एएसि जिटुओ सेहो। रत्तीइ अज्ज सुत्ता अदृज्झाणी अणुव उत्तो ॥ 54 ॥ विज्जए फुसिएणवि कप्परगहणं क्यं न एएण । तस्य पभाए मग्गे कप्परगणं च हरियतणं ॥ 55 / / निस्संकं संघट्टियमण सीओदगंपि परिभुत्तं । पवणस्सवि संजाया विराहणा मुद्धभावेण ॥ 56 ॥ पायजुयं अपज्जिय संकमिओ एस खारथंडिल्लं । पहप डिवन्नेण जओ जयणा करसयबहिं गतं ॥ 57 / / x इरियाइ पडिक्कमणं निद्दिटुं जीअकप्पसुत्तम्मि । गंतव्वचिट्ठियब्वे सइयब्वे आसियब्वे य ॥ 58 / / ॥ 160 / / Page #183 -------------------------------------------------------------------------- ________________ // 16 // तह चेव वट्टियत्वं छक्काय जियाण न हु जहा बाहा। पव्वैयाणमिमेसिं चरित्तलेसोऽवि न हु दिदो ॥ 5 ॥ * मुहर्णतगपडिलेहं कुणमाणो अविहिणा पुणो अञ्ज । सो चोइओ मए भो साहु कहं कुणसि पडिलेहं । / 6 / / फडफडसद्देण par3e विराहणं वाउणो न हु गणेसि । कहमणुवउत्तचित्तो परमस्थपसाहगो होसि? / / 6 / / & एरिसपमायट्राणा जेसु कहं ते हवति मणु समणा । भद्दमुह भूणनुल्ला एए छक्क यनिम्महणा ॥ 6 ॥ अहवा एएहितो भूणोऽवि हु सग्गुणो न जस्सस्थि । सुहुमोऽवि नियमभगो एए पुण सव्वहा बज्झा । / 3 / / 10 क्त्तववे हि~ इमेहि दिडेहि नियमओ सुदिट्ठीए । सरमाणो जिणवयणं को एसि वंदणे कुजा । / 6 / / अन्नं च गमो नण झारेसम्म विपत्ताहेर । सावयधम्मरयाणवि शिढिलत्तं चरणकरणेसु ॥ 65 / / आहिंडामो जेणं भवाडवीए अईववियडाए । इय अणुसिट्ठोऽवि ह नायलेण विविहाहि जुत्तीहि । / 66 / / समई पलवेइ इम गंतब्यमवरसमम्हमेएहि । गहियव्वा पन्दजा निरवजा तह मए एत्थ ॥ 67 ॥ तुममलवेसि जं पुण तं काउं कोऽवि किर न सके । ता मुयस् मह करं तुह न बलकारो करेयवो ॥ 6 ॥ एए चयति दूरं मह गतवं ईमेह खलु सद्धिं । तो नायलेण भणियं न पच्छमाणरस तुह भई । / 69 / / अहयं पुण हियमहियं कहे नि तुह जं हियं तमायरसु । दुक्खाकरोमि नाहं को करस करिजा किर बयणं । / 7 / / न टिओ तस्सांगाओ विविहोबा एहिं वारिओऽवि हु सो । चंदणमुज्झिय कुहियं पयाइ नणु मच्छिया ठाणं ॥ 71 गोयम स मंदभग्गो पब्वइओ साहुपासपासम्म । लग्गा य पंचमासा बच्चंताणं पहे ताणं । / 72 / / ॥ 161 / Page #184 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश अह अन्नया दुवालसवच्छरिओ आगओ य दुबिभक्खो । भिक्खायरावि भिखं न तत्थ पाबंति मणयंपि ॥ 73 ॥ अपडिकतालाइयपावा दुकालदासओ मरिउं । विमणा नण ते समणा आमणा जिणधम्मसेवाए ॥ 74 / / उववन्ना गयपुन्ना भूयपिसायाण जवखरक्खाणं । ऐहीणवाहणत्ते तोऽवि चविऊण मिच्छकुले । / 75 ॥ ॥ 162 / / जा कुणिमाहारं भंजिय असहज्झवसाणओ तओ मरिउ । सत्तमनरयम्मि गया गयाहया दुक्खसमगिया । / 76 / / तत्तो उच्चट्रिता इत्ती च उबोसिगाइ तैयाए । सम्मत्तमुत्तमं ते लहित्तु सुस्सात्रयकुलेसु । / 77 / / तत्ती ताम्म भवे चौरो नण सिज्झिहंति ते मुणिणो । सिज्झिस्सइ न हु एगा पंचमओ ताण जो जेट्ठी । / 7 / / एगंतमिच्छदिट्ठी जओ जई सो तहा अभव्यो य । भव्वा अहव अभवो? भययं मह कहसु सो सुमई ॥ 71 / / गायम भत्रो जै एस तारिसे तो मओ समाणो य । उप्पन्नो कहसु कहिं गेयम परमाहमियगेस । / 8 / / ईओल् भयवं किं भव्वाणं परमाहम्मियगई खु संभवै । एवमिणं जे पुरिसा समच्छरा दासरोसिल्ला ॥ 81 ॥ मिच्छत्तम्सुदएणं हिओवएमपि कहियमेरिसयं । अवगणिय बारसंगं सुयनाणं सुकयगुणठाणं ॥ 8 ॥ | अमुणिय समयसरूवं निच्चमणायारसंसणं काउं 1 उत्थप्पियं तमेव य जहा सुमणा कुसीलाणं ॥ 83 / / | एपंतपक्खवाओं को जओ होइ भूरिभवभमणं । एएऽवि जै कुशीला ता न सुशीला जए कोऽवि । / 8 / / गयिव्वा तह दिक्खा पासे एएसिमेस मह नियमे । निबुद्धिओ जहा तं तहा धुवं सोऽवि तित्थयते ॥ 85 / / इममुच्चरमाणे महाभिमाणेण सुमइणा तेण । बद्धं चिकणकम्मं धम्ममि परम्मुहत्ताए 1186 ॥ 1116 Page #185 -------------------------------------------------------------------------- ________________ 11163 // कट्ठमणद्वियममुणा पच्छा सिच्छाइ सिढिलमुणिपासे । परमाहम्मियनिजरगई गओ चविय तत्तोऽवि ॥ 87 / / कत्योववजिही सो? भयवं! गोयम कुबुद्धिणा तेण । बिहियापायाला कितणोच्छपनाइ बहुं ॥ 88 / / तकम्मदोसवसओ अणंतसंसारियतमणुपत्तं । कत्तियभवे भमिस्सइ सोऽणेगे पुग्गलपरियट्टे । / 89 / / अविभमिय चाउगैयाओ नतिय संसारओ सुनित्थरणं । तहवि हु संखेवेणं सुण गोयम तब्भवन्भमणं ॥ 9 ॥ इणमेव जंबुदोवं परिवेढिय संठिआ लवणजलही । एयरस जम्मि ठाणे सिंधू य महानई पडिया ॥ 911 ॥ दाहिणदिसाइभागे तओ पएसाउ देइया मज्झे । पणपन्नजोयणेसुं करिकुंभायारमत्थि थलं ॥ 13 ॥ नामेणं पडिसंतावदायगं दुक्खदायगं बहुसो । अद्धत्तेरसजोयणमाणं ठाणं च दुरियाणं ॥ 93 / / अ अधुदुजोयणाणि य उस्सेहो तस्स लवणजलौवरि । अचंतघोरतमसंधयाररूबाउ तहि चेव ॥ 9 ॥ घडियालगसंठाणा सीयालीसं गृहाउ वटुंति । एयाण मज्झमागे जुगे जुगे जलयरा मणुया । / 95 / / निवसति ते य रुद्दा संघयणं vaarishmnnupttaa| सपरि(र)कमभुयदंडा अद्धत्तेरसकरपमाणा । / 96 / / संखिजवच्छराऊ मज्जामिसमहुपिया य थीलोला। उवन्नविरूवंगा हरिब्ब ऐघोरदिठीया ॥ 97 / / मायंगविक्रयवयणा असणिव्व सुनिट्टरप्पहारी य । जमकिंकरुव्व घोरायारा ते तत्थ चिटुंति । / 98 / / ON तेसिं जाओ पुण अंतरंडगुलियाउ ताउ गिण्हित्ता । चमरीण धवलपुच्छायबालेहिं गंथिऊण दढं 1199 / / कन्नयु(जु) गलमि बंधिय महग्धरयणत्थिणो वणियलोया । सायरमणुपविसंति य जलयरजीवहिं निकभीया ॥ 10 ॥ Page #186 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश-2 सयलंपि हु जलहिजलं सुहेण आहिंडिऊण वेगेण । जचरयणाणि घित्तु आगच्छंति य नियट्टाणं ॥ 10 ॥ तेसि च अंडगोलियगहणखणे दुस्सहा अगाहा य । जायै बाहा देहे जारिसया जीवियंतकरी । / 102 / / तं अणुहर्वति नणु ते नरा वराया सुदीन्न्म्न्न्वाया। पुवभव जिअइघोरकम्मसंपन्नदुहकाया ॥ 13 ॥ 1164॥ भयवं केणद्वेणं ? गोयम तेसि तु जीवमाणाणं । गिण्हेउमलं नणु को? अंतरंडाण गुलियाओ । / 104 / / धिपति न ताउ जया नियंतणाहिं तया बहुविहाई(हिं) / सन्नद्धबद्धकवया कगलकरवालकुंतिल्ला ॥ 105 / / बहुसूरधीरपुरिसा बुद्धिपओगेण केणवि छलेणं । सह जीविएण दोलाई गिण्हति अईवक?णं ॥ 106 ॥ तग्गहणे पुण तेसिं जाइं भवंतीह तिक्खदुक्खाई । ताई सध्वाई नारयदुहेहिं जै पुण सरिच्छाई ॥ 10 ॥ भय के पुण ताओ गिहिजा अण्त्र्ण्द्द्गुलियाओ। गोयम लवणसमुद्दे तत्थेव य रयणदीवरखं ॥ 108 / / अस्थि हु अंतरदीवं पडिसंतावगथलाउ तस्सेव । इगतीसाए जोयणसएहिं तवासिणो मणुआ । / 109 ॥ K कयरेण पओगेणं ? भयवं ! खित्तस्सभावसिद्धेणं । पुवपुरिससिट्टेणं पयडेणं नणु विहाणेप ॥ 110 / / तत्थ य रयणद्दीवे वीसं एगणवीस अट्ठार । दस अट्ठ सत्त य धणूमाणा य घरट्टसंगणा ॥ 11 ॥ ऐफरुसकक्कसतरा वयरसिलासंपुडाय वटुंति । ताई च पिहाडेउं रयणद्दीवलियमणूसा ॥ 11 ॥ खित्तस्सहावसिद्धेण चेव जोगेण म्च्छियाम्हुए। अभितरे उ अचंतलेवाडाइ करेऊण ॥ 113 ॥ तत्तो तेसिं बहुपकमसखंडाणि म्ज्म्ह्यान्न्ण्। पत्ताणि पक्खिवंति य ऐदोहमहङकट्रेहिं । / 114॥ 164 ॥ Page #187 -------------------------------------------------------------------------- ________________ आरुभित्ताण सुसाउपोराणमज्जपडिपुने । बहुए लाउगपत्ते गहाय दोहंपि हत्थेहिं ॥ 115 ॥ आगच्छति य पडिसंताबदायगथलं महाविउलं । तत्थागए समाणे पिच्छंति गुहानिवासिनरा 116 / / तेसिं ताव वहत्थं रयणद्दीवनिवासिमणुआणं । धावति तओ तेसिं मञ्जपडिपुन्नलाउफले । / 11 / / दाऊणं लोभकए अज्झत्थपओगओ तमैगरुअं । एगं व दुवे वारा कटूजाणं खवेऊण ॥ 11 ॥ रयणद्दीवाभिमुहे वचंति परे य तं महमसित्ता । धावंति पुणो वेगेण सुट्ट्यरं तेसि पिट्ठीए । / 119 / / ताहे गोयम अच्चासन्ने जा हंति ताव मस्सायं । महगंधदवसकायपोराणयमजतुंबागं ॥ 120 ॥ मो(भो)तूणं सुट्ट्यरं तेसि पिट्रीइ ते पधावति । पुणरवि ते महुरियलाउयमेगं विमुंचंति ॥ 121 / / | महुमजलोलुया ते जीहारसमुच्छिया महातुच्छा । तावागच्छंति सुहं वयरसिलासंपुडं जाव । / 122 ॥ आसन्नासन्नधरापएसमागम्म सणियसणियमिमे । तावागच्छंति जहि बिहाडियमुहं तयं अस्थि ॥ 123 / / तत्थ महुमजपुन्नाई जाई उव्वरियसेसतुंबाई । तेसिं समिक्खमाणाण ताई मुत्तूण ते पुरिसा ॥ 124 / / वचंति नियघरेस इयरे महमज्जमसरसलद्धा । तत्थ पविसंति जाव य हे गोयम पुत्वनिम्मुके । / 125 / / ताव परिपक्कआमिसखंडे महमन्जपुनभंडे य । महलित्तसिलासंपुडमवि पिक्खिय हरिसिया hu~ti । / 126 / / तत्थ ट्ठियाण तेसिं भुजंताणं महुं च पिसियं च । सत्त? दस दिणा जा वञ्चति गुहानिवासीणं ॥ 527 / / | तो रयणदीववासी णरा सुतिवखोस्धारखग्गधरा । अंगमि बद्धकवया रौद्दयरभल्लसेडकरा ॥ 128 / / ॥ 165 / / Page #188 -------------------------------------------------------------------------- ________________ सप्तनिका उपदेश-IXI तं वयरसिलं परिवेढिऊण सत्तटू काउ पंतीउ । बंछंति न मेलेलं वयरसिला संपुर्द ताव । / 129 / / RR अन्ने पुण निकरुणाणं जियाण वहहेउं । तं मेलयंति ककसघरट्टसिरजुयलमेकट्ठ । / 130 ॥ तमि य मिलिज्जमाणे तेसिं इकस्स वावि दोण्हंपि । निप्फेडं खु भवेज्जा खडहडसदेण रुद्देण । / 13 / / तेसिं तओ नराणं सच उप्पयमंदिराण खणमित्ता । तेसिं हत्था संहारकालमवि होज्ज जै कहवि । / 132 ॥ 1 | तेसिं घरदृसंपुडमज्झगयाण तणूणमट्ठिभरे । दलिएऽवि पीसिएऽवि हु न हु पाणाइक्कमो हुज्जा ॥ 133 ॥ वयरमिव दुद्दले खलु ते अट्ठी अह घरट्टसंपुडए । कण्हवसहे निजंजिय भमाडिउं चक्कमिव सययं । / 134॥ खेडंति बच्छर जा ताहे अच्छतदारुण दुखं । टिसदंति ते वगया तायामणकायराभूअं । / 135 / / मो जायंति दुखंडा तहवि हु अट्ठिचया सरीराणं । फुटुंति न तुट्टति य भयंति पुण जज्जरीभावं । / 13 / / ते तारिसे पलोइय परिओसमुदिति रयणदीवनरा । पविहाडिऊण य सिलासंपुडयाई घरट्टाण । / 137 / / ताओ तेसि नण अंतरंडगुलियाउ गिव्हिय बलेण । बहुएण दविणजाएण विक्कणती इमे तत्थ । / 138 / / एतेण बिहाणेणं गिण्हंति य अंतरंडगुलियाओ । ते रयणदीवबासीमण या ऐकूरकम्माणी ॥ 139 ॥ भयवं कहमेव [वं] पुण तारिसदुक्खोहमण हवंतावि । आहारपारणरहिया गहिया पीडाइ दुसहाए ॥ 140 / पाणे धारंति कहं ठिया महासंकडे तहारूवे । जा वच्छरमरिहत्थे चडिया नडिया सकम्मेहिं ॥ 14 ॥ गोयम पुस्वभवज्जियकम्मवसा परवसा वराया ते । भयर्व मए समाणे तओऽवि सुमती कहं जाए ? ॥142 / / Page #189 -------------------------------------------------------------------------- ________________ तत्थेव पडिसंतावदायगे विउले थले । गायमा सतवारा सो, तहेव उन वज्जिही । / 143 / / तओऽवि दुसाणत्ते, तओ कण्हत्तणं गए । तओऽवि वंतरत्ते य, तत्तोऽवि हु वणफई । / 144 ॥ तत्तो मणुस्सजाईए, इत्थिभावं लहिस्सई । तओऽवि छ?पुढवीए, सुमई हु गमिस्सई ॥ 145 / / तओ नरेसु कुट्टित्ते, तत्तोऽवि हु वाणमंतरो । गयजूहाहिवे तत्तो, मरिणतरणातुरे ॥ 146 / / ॥ 16 // तत्तो वणस्स I'NataM अणंत कालमस्सिओ । माणुसत्तं तओ पत्तो, संजयत्तं तओऽवि य 1147 ॥ Xro नेमित्तिओ तत्तो, सत्तमाए तोऽदि य । चरमोयहिमओण्मि, महामच्छत्तणं तओ । / 148 / / नारओ सत्तमाए य, तओ गोणो भबिस्सई । तओऽवि दुटुसाणो य, तओऽवि वणकोइलो । / 149 / / तओऽवि हु जलोयत्तं, महामच्छत्तणं तओ । तओ तंडुलमच्छते, सरामाए तओ गओ ॥ 15 ॥ रासहो य तओ साणो, किमिसंकुलगत्तओ । तओऽवि ददुरत्तम्मि, तेउकारं तओ गो। तओ कुंय य भमरो, तओ यचडओ मओ । तओ उद्देहियत्ताए, गओ तत्तो वणस्सैं ॥ 152 / / तओ अणंतकालाओ, चक्तित्थी रयणतणे । नारओ तह छट्ठीए, जाओ तत्तो करेणूओ ॥ 153 / / पट्टणं मंडियं नाम, उवज्झाओ य बट्टई । तग्गेहासनदेसम्मि, लिंबपत्तत्तणं गओ ॥ 15 ॥ खज्जित्थीभावमावत्री तत्तो मणुअपंडु (ड) गो । तओ य दु(द) मगत्तम्मि, तओ य पुढवाइसु । / 155 / / तत्तो य मणुए बालतबस्सी य तओऽवि य । वंतरतं तओ पत्तो तोऽदि य पुरोहिओ । / 156 / / ॥ 16 Page #190 -------------------------------------------------------------------------- ________________ उपदेश सप्पनिक ॥ 168 ॥ तओऽवि सतमि पत्तो तओ गोणो य उद्धरो । माणुसत्ते तओ जाओ, चकिते सम्मदिदिओ ॥ 157 / / पढमे नरए तत्तो, तओ इन्भस्स नंदणो । तओ य समणीभूओ गोयसमणो भूओगो पसमणो चुओ नओ । / 158 / / अणुत्तरसुरा तत्तो तो चक्रहरो पुन्नो। पुत्रसंघयणी हौं, निविण्णो कामभोगओ । / 159 ॥ जहोवै8 उकिष्ठं, चरित्ताचरणं वरं । गोयमा सुमई सेआ य, गच्छिस्सइ परं पयं । / 160॥ तहा य जे इह भिक्खू, भिक्खुणी य गुणोत्तमा । पासंडीणं पसंसाइ, कुन्जा तहय संथवं । / 16 / / अणुकूलाई भासिजा, निण्हमाण य जे इहि । पविमिज्जा तदागारं, निण्हगाणं पयक्खरं । / 16 / / गंथसत्यं परूविजा, तेसिं तिब्वतवोगुणे । पसंसिज्जा य पंडिच्चे नाणवित्राणसंजमे ॥ 163 / / सहामझगए संते, सलाहिज्जा निरंतरं । परमाहम्मिएसं से, जाइज्जा सुमई जहा । / 164 / / भयवं सुमैजीवेण, सम्मत्तमणपालियं । तहावि कहमुद्दामदुक्खेंहिं सो पवीडिओ ॥ 165 / / गोयमा लिंगिणो जे य भूयग्गामविहिंसगा । केवलं दंभमेवेसि सवलं बयपालणं । / 166 / / तसंसग्गी पसंसा य, बज्जियव्यो य संथवो । तस्सलावो य आलावो, च इयन्बो हु सव्वहा । / 167 / / तमेव निम्मियं तेण, वञ्जियं जं जिणागमे । कूसीलाणं पसंसाए, संथवेण य गोयमा ॥ 168 / / तम्हा दुस्सीलसंभोगा. न कायव्वो पयत्तओ । मुणीहिं सावएहिपि, मेहावीहिं सुनिच्छयं । / 169 / / जहा सुमणा लद्धा, दुटुकट्टपरंपरा । अन्नेऽवि ह लहिस्संति, तहा दुम्सीलसंगिणो ॥ 170 / / ॥ 168 Page #191 -------------------------------------------------------------------------- ________________ -69 // नायलस्स य छंदेणं, भयवं ते किं सुसाहूणो । कुसीला सुत्तजुत्तीए, अहव । भण निच्छयं ॥ 171 ॥ गोयमा इह सस्स, होइ एवं वियङ्घिमा । सच्छंदत्ताए जेणेसो, सुसाहूण तवस्त्रिणं । / 172 / / अवन्नवायं भासिन्जा, मुहरित्ताइ सव्वहा । परं तेण पहू नेमी, हरिवंससिरोमणी ॥ 173 ॥ धम्मतित्थयरो बावीसमो निम्ममनिम्ममो । गएण वंदणट्ठाए, आयारंग वरागमं ॥ 174 / / सहाऐ पनवेमाणो माणोयहिघडुब्भवो । दिट्ठो तत्योवविट्ठो य, पणमित्ता जिणुत्तमं ॥ 175 ॥ बत्तीसं तत्य आयारे, निसिजति सामिणा । तेसिमिपि जो साहू, साहुणी वा विनिच्छ्यं ॥ 176 ॥ ऐकमिज्जा आयारमन्त्रयरं पमायओ । स्वहिं समेसे में परुविज्जा व अन्ना ? ॥ 177 ॥ हुज्जा अनंतसंसारी से गो पारगामिए । गोयमा भिक्खुणा जेणाहिगं तु मुहणंतगं । / 178 / / जेण संगहियं तस्स, पंचभव्वयखंडणं । इत्थीए अंगुवंगाई, पलोइत्ता सचक्खुणा । / 179 / / सम्मं नालोइयं तेण, बंभगुती विराहिया । तब्बिराहणदोसेणं, एगदेसे जहा पडो ॥ 180 ॥ दड्डो दडोत्ति भन्निज्जा, भग्गं सीलव्वयं तहा । भूई जेण सहत्येणादिन्ना तु पडिगाहिया ॥ 181 / / इयं तेणव्त्रयं भभ्गं, सग्गं वा देइ जं सिवं । अणुग्गएऽवि सूरम्मि, उग्गभोति पयंपियं । / 182 ॥ | तस्स बीयन्त्रयं न कटुं जह हुयासणा । अफासुगादगेणं तु, जेणच्छीणि कुबुद्धिना । / 183 / / धोवियाणि तहा मग्गे, अविहीए य चल्लियं । बीकायं च अकं तं, संघट्टिय वणस्सई ॥ 184 ॥ / / 169 / / Page #192 -------------------------------------------------------------------------- ________________ सप्ततिका ॥ 17 ॥ जेण चेलचलेणं तु, न हु आलोइय तहा । विजए फुसणं चैव, तहा फडफडणी ॥ 185 / / अविहीपडिलेहाए, बाउकाओ उदीरिओ । विराहणाइ लेसोऽवि, गणिओ न हु माणसे । / 186 / / पढमं वयमेएण, भग्गं निग्गंथरूविणा । तन्मंगेणावि पंचावि, भग्गा जुग्गा महन्वया । / 187 / / तत्तो आगमजुत्तीए, एए नणु कुसीलया । साहुणो गोयमा वृत्ता, तत्तावगमवजिया ॥ 188 ॥ तत्तो एएण अट्टेण, गोयमा पवियारिउ । महत्वयाणि गिज्झाणि, सुसाहुजणसंगमे । / 189 / / भयवं केण अटुंणं ? जेणं निमुण गोयमा । सुसाहू वा कुसड्डो वा, तैयं नो भवंतरं । / 19 / / ऐकमिज अहवा- साहू साहुनमुत्तमं । सावओ सावगतं च, जहुत्तमणपालिया । / 191 / / नो विराहिज साहुसं, साहू नो सावओ तहा 1 नियं सावयधम्मं च, स भवे सिद्धिभायण ॥ 192 / / नवरं साहुधम्मो u, अईव दुरणुच्चरो । कम्मक्खयकरो वुत्तो, जगदंसीहि सव्वहा । / 193 / / जहनेणवि पाविञ्जा, साहू अडमवंतरे । अक्खयं मोक्खसुक्खोह, निराबाहं निरामयं ॥ 194 / / सावयत्तेण सुद्धण, देवत्तं माणुसत्तणं । परंपराइ मुक्खस्स, साहगं तं वियाहियं ॥ 195 ॥ तं लब्भई चरित्तेणं, तं पुणो निरवजयं । सञ्जयंति नरा धीरा, दसभेयमणुत्तरं । / 196 / / उवासगाणं तह लक्खणाणि, सहस्सरुवाणि सुए बुयाणि । जं सकई तं खल पालैजा, गयाइयारं वयमायरेण । / 197 ॥ उप्पन्नओ नाइलसावओ सो, कहिं पहू ? साहै बीरनाहो । सुणेहि सो गोयम नेमिपासे, वएण पाओवगमाउ सिद्धो । 198 / ॥ 170 / / Page #193 -------------------------------------------------------------------------- ________________ 5211 परिचैत्ता हु कुसीलसंगई, गई गया सिद्धिमणेगसो ज्ञ्ना। जिणागमुद्दिविहीइ सव्वहा, रमेह भो साहसुसीलसेवणे । 199 / जमित्थ उस्सत्तपयं पाणि,मए महावालाई गगणो । सदसिद्धतविसारया नरा, पसन्नचित्ता पविसाहयंतु भो॥20॥ ॥ इति श्रीसुमतिनागिलचरितं श्रीमहानिशीथादुतम् । / अथ कुमार्गसंसर्गलग्नामतीवैहिकामुष्मिकलाभहानिमुपदर्शयन्नाहकुमम्गसंसग्गविलग्गबुद्धी, जो बुज्ञई मुद्धमई न घिद्धी । तस्सेव एसा परमो अलाहो, अंगीकओ जेण जणप्पवाहो ॥ 24 ॥ व्याख्या-कुत्सितो मार्गः कुमार्गस्य संसर्गस्तत्र विलग्ना मग्ना बुद्धिर्भधा यस्य स तथा यः पुमान् अन्यायवश-R वदः परोपदेशे श्रुतेऽपि बुध्यते जानीते मुग्धमतिर्मन्दमतिर्न हि तत्त्वं हितवात तं दुर्मेधसं धिक् धिक । स कूत्रापि न श्लाघ्यः । तज्जन्मापि धिक् । तस्यैव एष परमः प्रकृष्टः अलाभो महत्त्वराज्यलाभादिहानिः । येनाङ्गीकृतः स्वीकृतः लोकप्रवाहो लोकानुकुलोऽन्यायमार्गः प्रतिश्रोतोमार्गस्तु दुस्कर एवेति तत्त्वं ॥ 24 / / अत्रार्थे सरचन्द्रयोः कथा। नकमुपदयते ॥ सुरचन्द्र कथा । पुरं जयपुरं नाम, तत्र शत्रुञ्जयो नृपः । द्विपवद्दानधोरण्या, सिञ्चन् विश्वभरातलम् ॥ 1 ॥ 1 बूतकृच्चीयकृत्सङ्गन्यग्रमानसधीरसौ । बभूवोच्चपदस्थोऽपि, किमुच्चर्याति वै पयः? ॥ 3 / / प्रक्षिप्तोऽयम्, ॥ 17 ॥ Page #194 -------------------------------------------------------------------------- ________________ सप्ततिक उपदेश- मरचन्द्राभिधौ पुत्री, तस्यास्तां रूपशालिनी । बृहत्सुते ददौ यौवराज्यश्रियमिलापतिः । / 2 / / गणितो न पदातित्वेऽपि चन्द्रः क्रोधभाक ततः । जगामापरदेशीयभूमि रत्नपुरान्तिके ॥ 3 ॥ तदुद्यानतरुच्छायामाशिश्राय सुखेन सः । तावत्सु दर्शनं नाम, मुनीमीक्ष्य (नि वीक्ष्य) ननाम च ॥ 4 ॥ तद्धमदेशनासारस्वाभापीय हषतः । नियम जीवहत्याया, जग्राह गुरुसाक्षिकम् ॥ 5 ॥ कृतमन्तुरपि प्राणी, भूपादेशं विना मया । न हन्तव्य इति स्वान्ते, निश्चित्यष पुरं गतः । / 6 / / ॥172 // जयसेनमहीभस्तत्र सेवा व्यधादसौ । दक्षदाक्षिण्यवत्त्वेन, वल्लीभोऽभून्महीशितुः ॥ 7 ॥ चन्द्रोऽन्यदाऽभाणि राजकान्ते शान्तेन चेत्सा। कुंभः पल्लपतिर्वध्यस्त्वया योऽन्यन साध्यते । / 8 / / स्त्रीगोब्रह्मशिशुवातघाती यः पातकी भृशम् । प्रच्छन्नं स निहन्तव्यः, सप्तः सन् मत्कृताज्ञया ॥ 9 / / इत्युक्ते जयसेनेन, सोऽभणन्न रण विना । हन्म्यहं नियमोऽस्त्येष, मम निष्कपटात्मनः ॥ 10 ॥ PM तद्वचःश्रवणाद्राजा, रञ्जितो भृशमात्मनि । स्थापयामास तं स्वाङ्गरक्षक क्षितिवासवः ॥1shaa प्रविवेशान्यदा भीमस्तस्करोऽङ्ग इवामयः । देशमध्ये ततश्चन्द्रः, क्षितिपाल निदेशतः ॥ 12 ॥ ससैन्यः सत्वरं तस्य, धावित्वा केटके हठात् । रुरोध दुर्गपन्थानं, सङ्कटे पातितस्तराम् ॥ 13 ॥ ततोऽन्यत्राणनिर्मुक्तस्तस्यैव शरणं य्यौ। नम्रस्तेनापि सच्चक्रे, वखाद्य : परिधापितः ॥ 14 ॥ समानिन्ये स्वसार्थेन, भ्रातृवत्कृतवत्सलः । प्रसादपात्रं भूपस्य, कृत्वा प्रेषीच तं गृहे ॥ 15 ॥ 1172 Page #195 -------------------------------------------------------------------------- ________________ पुत्रादप्यधिक मेने, राजा चन्द्र प्रसन्नधीः । सुखेन तस्थिवानेष, राजसेवावशंवदः । / 16 / / इतः क्रूरेण सूरेण, राज्यतृष्णालुनाऽधिकम् । विश्वस्तोऽवधि भूभा, प्रविश्य क्षणदाक्षणे । / 17 / / घातको यात्यसो भूपसेवकः पुस्कृते सति । स नश्यश्चौरबद्दभ्रे, धिक धिक दुष्कर्मकारिणम् । / 18 / / तावत् कण्ठागतप्राणः, क्षितीशः प्रोचिवानदः । क एष इति विज्ञेयः, प्रबुद्ध सुतचेष्टितम् ॥ 19 ॥ ॥ 173 // RKI देशानिर्वासितः सोऽथ, जीवन्मुक्तश्च मन्त्रिभिः । रत्नपत्तनश्चन्द्रमानाय्य नगरीजनाः । / 20 / / राज्ये निवेशयांचाअउरवं गणिनां न किम् । न भूमो पतितं तिष्ठेत, पुष्पं किं तु शिरः श्रयेत् ॥ 21 ॥ अथ शत्रुजयो राजा, सतोपरि समत्सरः । वनान्तश्चित्रको जशे, पञ्चत्वं प्राप्य तत्क्षणात् । / 22 / / रा सद्भिः प्रबोधितोऽप्येष, सूरः पितरि वैरभाक् । स्वकृतं कोऽपि नो वेत्ति, परस्मिन् दोषकद्भवेत् । / 23 / / ततः सूरः परिभ्राम्यन्नधान्तं पितृपातकी । तमेव देशमायासीद्यत्रास्ते चित्रका पिता ॥ 24 ॥ IN तैनाकस्मात्समुत्थाय, दृस्स्त्त्मात्र्स्त्न्द्भ्व्ः। पूर्वजन्मोत्थवरेण, क्षणाद्व्यापादितस्ततः ॥ 25 ॥ पुत्रः पञ्चत्वमासाद्य, भिल्लोऽभूत् पछिमध्यगः । मगयां कूवंता तेन, चित्रकः प्रापितो मृतिम् । / 26 / / | द्वावप्यती विपद्याथ, शूकरी प्रबभूवतुः । युध्यमानौ मिथस्तो तु, भिवंणिनिपातितो ॥ 27 ॥ मृगत्वेऽथो समुत्पन्नो, प्र्स्प्र्विरोधिनौ। किरातः करुणाहीनींनो ही तो निपातितौ ॥ 28 ॥ 15 ततो विपद्य कुत्रापि, करिपोतो ब्भूव्तुः। दन्तादन्ति युध्यमानाबमर्षारुणितेक्षणौ ॥ 29 ॥ तोऽप्येष, सू VelismAtsamutyAya, तपातकी मोत्यवरेण भूत् पहिमा । / 173 ॥ / युध्यमानौ मिथस्तो तमितम् । / 26 / / 6 मृगत्वेऽथो समुत्पन्न Page #196 -------------------------------------------------------------------------- ________________ उपदेश । / 174 / / भिल्लैर्बद्ध्वा चन्द्रराज्ञः समानीयोपढी किती । तत्रापि हि मिथः क्रोधात् युध्यते तो समुद्धती ॥30॥ रक्षितौ तौ हस्तिपर्क महाकष्टात् कथञ्चन । अथो केवलभृत्तत्रागात्सु दर्शनसाधुराट् ॥31॥ तन्नमस्याचिकीर्भूपः, सावरोधः समेतवान् । श्रवणातिथिमानीय, देशनामेष पृष्टवान् ॥32॥ किमेतयोर्महावरं, भगवन् करिणोर्भण । पूर्ववृत्तान्तमाचष्ट ततः स्पष्टगिरा प्रभुः ॥33॥ तदाकर्ण्य स्वकणीभ्यामभ्यर्णीभूतसंवरः । राज्ये संस्थाप्य पुत्रं स्वं स्वयं दीक्षामुपाददे ॥34॥ वर्द्धमानमहाक्रोधी, प्रपद्य मरणं गजी । जग्मतुः प्रथमं श्वभ्रमदश्रासुखसंकुलम् ॥ 135 ॥ तप्त्वा श्रीचन्द्र राजर्षिवीर तीव्रतरं तपः । सिद्धिश्रीरमणो जज्ञेऽनन्तसौख्यश्रियो गृहम् ॥36॥ कुमार्गसंसर्गपरा नरा ये न धर्मतत्त्वप्रतिबोधभाजः । ते सूरवत्क्रूरतया प्रपन्नाः स्युर्दुःखिनस्तीव्र कषायभाजः ॥37॥ / / इति चन्द्रसूरष्टान्तः ॥ अथ सांसारिकजीवानां कषायोदयवत्तिनां समापन्नमहादौस्थ्यावस्थे गार्हस्थ्ये वसतां सतां न हि किचित्सौख्यमास्ते । यदि च महादुःखभांडागारे भवकारागारे किंचिच्छर्मास्ति तदा साधूनामेवेति दर्शयन्नाह - छज्जीवकाए परिरक्खिऊणं, सम्मं च मिच्छंसुपरिक्खिऊणं । सिद्ध तत्थं पुण सिक्खिऊणं, सुही जई होइ जयम्मि नूणं ॥24। व्याख्या -- पडु जीवनिकायान् क्षित्यम्भस्तेजोवायुवनस्पतित्रसरूपान् परि समन्ताद्रक्षयित्वा पालयित्वा । अथ च सप्ततिः । / 174 Page #197 -------------------------------------------------------------------------- ________________ 11175 // सम्यक्त्वं सम्यकतत्त्वरूपं, मिथ्यात्वं तद्विपरीतं सुतरामतिशयेन परीक्ष्य सम्यग्विवेचनं कृत्वा। अथ च सिद्धान्ता आप्तोक्तास्तेषामर्थ व्याख्यानरूपं टीकाभाष्यनियुक्तिचूणिप्रतिपादितं पुनः शिक्षयित्वा समवबुध्य सुखी स्याद्गुरुविदितः प्रकारर्यतिनं निश्चितं जगति नापरः कश्चिदिति काव्यार्थः । / 25 / / एतदर्थोद्भावकं शालदृष्टान्तमाह ॥ शालदृष्टान्तः ॥ अस्तीह भारते वर्षे, हर्षेणापरिते घनैः । शालिग्राम इति ग्रामः, शालिनिष्पत्तिशालितः । / 1 ॥ अत्राभूत क्षत्रियः शालः, शालमानो निजः । ग्राभ्याको कमाननीयो, ग्रामणीत्वेन सर्वदा ॥ 2 ॥ आसन्नसिद्धिकोऽप्येष, कुग्रामवसतेवंशात् । घातकोऽजनि जन्तूनां निर्मन्तूनामपि क्षणात् ॥ 3 ॥ मृषावक्ता परद्रव्यहर्ता भोक्ताऽन्यसुभ्रुवाम् । लघुकर्माऽप्यसत्कर्मासक्तोऽजनि निरन्तरम् ॥ 4 ॥ आ अन्यदा तेन पापद्धिप्रयातेन दुरात्मना । ग्रामादायान् वणिग्दृष्टः, पत्रीष्वासनधारिणा । / 5 / / लुंटित्वा सर्वमप्यस्य, रवमेकान्ते प्रगृह्य च । जधान खड्गेघातेन, मद्वार्ता वेत्ति कोऽपि नो । / 6 / / किञ्चित्सद्ध्यानयोगेन, स मृत्वा व्यन्तरोऽजनि । संस्मृत्य प्राग्भवं स्वीयमपश्यच्छालवरिणम् । / 7 / / मत्पुरस्तात् प्रयातष क्व पापात्मेति चिन्तयन् । तत्समीपमनुप्राप्तः, सुनिष्ठुरमुवाच तम् । / 8 / / मां निहत्य क्व यासि त्वं, रे दुरात्मन्नहं रुषा । त्वत्केटके विलग्नोऽस्मि, भस्मग्रह इवाङ्गवान् । / 9 / / इत्युदित्वा विवेशाङ्गमेतदीयं स राक्षसः । दुःसहां वेदनामाशु सर्वाङ्गेष्वस्य निर्ममे । / 10 / / ॥ 175 / Page #198 -------------------------------------------------------------------------- ________________ समतिका. उपदेश-18 नरकादिकदुःखौघमसावनुभवरततः । स्वजनमुहमानिन्ये, पापपुखैः पराजितः । / 11 / / आक्रान्दाग्निर्भरं कुर्वनसातादयदुःखितः । वैद्यानाहूय दत्वा स्वं, सगीनैर्दशितस्तदा ॥ 12 ॥ मणिमन्त्रोषधर्नानाविधैः प्रगणितैरपि । न गुणोऽस्य मनापजज्ञे, दीनवृत्तिमुपेयुषः ॥ 13 ॥ भार्या भक्तिपरा नास्य, न माता मन्यते वचः । स्नुषापि सरुषा गाढं, भ्रातरोऽपि पराङ्मुखाः ॥ 14 / / 76 ॥ सर्वः परिकरोऽप्यस्य, वैरिभावमुपेयिवान् । दुष्कर्मण्युदयं प्राप्ते, न हि त्राणं शरीरिणाम् ॥ 15 ॥ सर्वः परिजनो वक्ति यद्योष म्रियते तदा । जायामहे वयं तहि, सुखिनः स शृणोति च । / 16 / / . देवो नवनवां बायां, विधत्तेऽङ्गस्य पापिनः । पूच्चकार भृशं सोऽपि, जनश्रुतिकटुस्वरैः । / 17 ॥ इतस्तत्प्राक्तनाचीशुभकर्मोपशान्तितः । तस्मिन् ग्रामे तदीयौक पार्श्व केवल्युपाययौ ॥ 18 ॥ व स्वाध्यायध्वनिमाकर्ण्य, कर्णामृतसहोदरम् । स साधूनामदश्चित्ते, चिन्तयामास शालकः ॥ 19 ॥ पृच्छाम्येतान् यदा गत्वा, तदेते सदगणावहाम् । काश्चिच्छिक्षां प्रयच्छन्ति, यथाऽहं स्यां सुखी ध्रुवम् । / 20 / / विमृश्यवं गुरूपान्ते, कथञ्चित्सोऽथ जग्मिवान् । आतिभाजो नरा: प्रायः, स्युर्देवगुरुसेविनः ॥ 21 ॥ पप्रच्छ स्वच्छधीरेवं, स्वामिन् कश्चिनिशाक्षणे । क्षणोति तीक्ष्णशस्वैर्मामत्राणं सर्वदमणि ॥ 22 ॥ KAguravaH प्रोचुरेवं भोः, प्राकृतानां हि कर्मणाम् । वेदयित्वाऽस्ति वै मुक्तिरभुक्तानां पुनर्न हि ॥ 23 ॥ 1, यत्प्राग्भवे हताः सत्त्वास्तत्त्वार्थविकलात्मना । त्वदङ्गसंङ्गिना तेनागापा बाधाऽभवद्भशम् ॥ 24 / / प्रक्षिप्तोऽयम् 11176 ॥ Page #199 -------------------------------------------------------------------------- ________________ तमेन तपसाऽश्रान्तमग्निनेवातिनिर्भरम् । दंदह्यन्तेऽखसा दुष्टकर्मोद्यत्तणराशयः ॥ 24॥ पूर्व हत्याविधातारोऽनेकेऽपि परिनिर्वताः । ज्ञानक्रियातपःकष्टर नुहानैरनेका । / 25 / / तत: सविनयं सोऽवक्, जघन्येनाष्टमं विना । न भोक्तव्यं मया, स्वामिन्नपरं चावधारय ॥ 26 ॥ 111711A यदि कश्चित्समागत्य, वक्ता भो भोजनं कुरु । तदा भोक्ष्येऽकृतं नापि, कारितं प्रासुकं स्वतः ॥ 2711 यदि सजो भविष्यामि, प्रजिष्याम्यहं तदा । स्थाताऽस्मिन्न हि गार्हस्थ्ये, नियमोऽस्त्येष मे तथा ॥ 28 ॥ माम्प्रतं न हि शक्तोऽस्मि, व्रतादाने च पालने । इत्थं निश्चयमादृत्य, शालः स्वगृहमाययौ ॥ 29 / / तस्थुदिनत्रयं तत्र, गुरवो भाग्य्योग्त्ः। कियत्यपि गते काले, तत्तपस्याप्रभावत: ॥ 30 ॥ करुणापूर्णहृद्देवस्तं व्यमुञ्चद्वराककम् । किमेतेनादितेन स्यात्, (फलमिति) फलं चेति विमृश्य सः ॥ 31 / / नतः स पार्श्वमासाद्य, गुरोर्दीक्षामुपाददे । षट्कायरक्षणे दक्षः, सम्यक्त्वाधिष्ठितात्मकः ॥ 32 / / कृतोदग्रतषाः पापनिर्मूलनसमर्थधीः । सिद्धान्तार्थावबोध्धा च, क्रियायामुद्यतोऽभवत् । / 33 / / अधीत्यैकादशाङ्गीं स, गीतार्थोऽभूद्गुरोगिरा। बयावृत्त्यं च साधनां, साधयन्न श्रमं गतः । / 34 / / अनेका लब्धयस्तस्य, संपन्नास्तपस: श्रिया । गर्वनुज्ञामुरीकृत्यकाकिप्रतिमयाऽचरत् ॥ 35 ॥ हस्तिनापूमहोद्याने, तस्थौ प्रतिमया स्थिरः । तत्रस्थव्यन्तरेणास्योपसर्गाः प्रवितेनिरे ॥ 36 / / | मन:शुद्धयाधिसोढुं स, लग्नो मग्नः शमोदधौ । क्षपकणिमारुह्य, केवलज्ञानमासदत् ॥ 37 ॥ ॥ 177 Page #200 -------------------------------------------------------------------------- ________________ उपदेश ॥ 138 ॥ महिमानमथो देवावरस्य महाद्भुतम् । वन्दनार्थी समग्रोऽपि पौरलोकः समेतवान् ॥38॥ कैवल्ययो समाचस्यौ, स्वोदन्तं पर्षदः पुरः । ईदृग्घोरोरुकर्माहमथाजनि सुखास्पदम् ॥39॥ अर्हद्दीक्षाप्रभावेण धर्माराधनयोगतः । तत्र धर्मे विधातव्यो, धीरधीभिः समुद्यमः ॥40॥ ॥ इति शालदृष्टान्तः ॥ अथ सामान्येन कषायपरिहारोपदेशमाह- इमे चतिजा कसाया, तथा गया चित्तगया विसाया । पसंतभावं खु लहिन चित्तं तत्तो भव धम्म थिरतं ॥26॥ व्याख्या - कपः कर्म संसारो वा तस्य आयो लाभो येभ्यस्ते कषायाः क्रोधादयः । इमे प्रत्यक्षलक्ष्यमाणाः । यदा त्यज्यन्ते, आत्मसहगता वह्निध्मात गोलकन्यायेन दूरीक्रियन्ते तदा गता एवं निर्नष्टा एवं चित्तगना विषादाः पश्वात्तापादयः विषीदन्ति प्राणिन एभिरिति विषादा इत्यर्थः । कषायानुगतः सत्त्वः प्रायो विषादभागेव स्यात् । यदा ते त्यक्तस्तदाऽऽत्मा समाविमधिरूढ एव कारणाभावे कार्याभाव: "बीजाभावे वाङ्कुरोत्पत्तिः" इति न्यायात् । क्रोधाद्यभावे प्रशान्तभावं खु निश्चितं लभेत चित्तं ततः शान्ततापनं चिते धर्मपथे स्थैर्यं लभेतात्मेति गाथार्थः । / 26 / / एतदुपरि सेचनकदृटान्तमाह ततः 1. थोजाईए तिरित्तणेऽवि पस्तु कूडकवडित्त । जं परहुआ सपुत्तं परिवै कागिणीमाले ॥4॥ सप्ततिका । / 138 / Page #201 -------------------------------------------------------------------------- ________________ || सेचनकदृष्टान्तः । / शएगाए अडवीए महल्लयं हथिजूहमावसइ । जाए जाए कलह जूहाहिबई विणासेइ । / 1 ॥ एमाए हत्थिणीए सगन्भयाए विचितियं चित्ते । मा मारिजौ जूहाहिवेण मह पुत्तो नाम । / 2 / / जुहाउ ओसरिता पयदोसेणंव सणियमेइ पहे । पच्छावडिया नडिया मायाए अहह दंभित्तं ॥ 3 ॥ ॥ 179 / / काऊणग्गइ जूहाहिबई जूहं पयाइ सा मिलि । पुणरवि पच्छा पाडई बियत ईयदिणाण अंतरयं ॥ 4 ॥ काऊण पुणो मिलई हस्थी जाणेद पायदोसिल्ला । रिसिआसममेईए दिदै सरणारिहं रन्ने ॥ 5 ॥ तत्थायासी सीसंमि पूलयं सा घरित्तु करुणाए । तेहिं दिग्नं ठाणं सा तत्थ सुयं पसूआ य । / 6 / / तं तत्थ ठवि उमेसा समागया करिकुलस्स मज्झम्मि । न ह केणवि विन्नाया इत्थीणमहो महामाया ॥ 7 ॥ वड्ढतो गयकलहो सिसहि सद्धि स तावसाण वणं । सिचइ संडादंड भरिय जलेणं गिरिनईणं । / 8 / / सनाम सेअणओत्ति जायमुद्दामथाभवं समभू । मारित्तु जहाहिवई सयं जाओ । / 9 / / रोसेण तेण करिणा स भंजिओ आसमो तवस्सीणं । अन्नावि कावि मेवं काही करणित्ति चितित्ता ॥ 10 ॥ तत्तो रुसिया फलफजपाणिणो तावसा गया पासं । सेणियनिवस्स साहंति हथिणी तस्स वुत्तत्त ॥ 11 ॥ एगो लक्षणवंतो अत्यि महंता (तो) वणम्मि गंधगओ । सेयणउत्ति पसिद्धो तओ स गंतूण भूवेण । / 12 / / निगहिऊणाणीओ बद्धो आलाणखंभदेसम्मि । आगंतणं रिसिणो भणंति ई कडुअवयणाई । / 13 / / 11172. Page #202 -------------------------------------------------------------------------- ________________ उपदेश ॥ 180 ॥ सोडीरया गया तुह गयराय इयाणिमेत्य कह बद्धो । अविणयतरुणो फलमेयमुलणं अन संपतं ॥14॥ सोऊणमेयमैरोसनिब्भरो करिवरो तयं खंभं । उम्मूलिऊण तोणं स पिटुओ घाविओ सहसा ॥15। ते ददिसि पणट्ठा जीवं घेतूण तो गओ रनं । स गओ भग्गो आसमवणसंडो पुणरवि खणेणं । / 16 / / पुणरवि गओ ससिनो राया तं हत्थिरायमाणेउं । सो देवयाहिट्टियदेहो अहिं परंजे ॥17॥ एआओ संकडाओ नहु छुट्टिस्सं मणम्मि इय मुणिउं । जणणिसुरीए जाणाविओ य तुह पुत्त दंततं ॥18॥ संतत्तं सेयमओ अओपरं रोसमासु परिहरिसु । अप्पाणं दमसु सयं विडंबणं परकयं कहूं सहसि ? ॥ 19 ॥ इय माऊ गिराए सयमेवालाणखंभमल्लीणो । आगंतून गइंदो थिरयं पत्तो गिरिदो व्व ॥ 20 ॥ / / इति सेचनकदृष्टान्तः ॥ अथ यौवनधनधान्य कुटुम्बकदम्बकाद्यनित्यतामुद्भावयन्नाख्याति धणं च धनं च बहुप्पयारं कुटुंबमेपि धुवं असारं । जाणित धम्मं कुरु सव्ववारं, जओ लहिजा लहु दुक्खपाएं ॥27॥ व्याख्या---धनं रूप्यहाटकनाणकादि, धान्यं गोधूमयवशात्यादि, चतुर्विंशतिधा, कुटुम्ब मप्येतद्भ्रातृपुत्रकलत्रात्मजाद्यासश्नदेशवत्ति, ध्रुवं निश्चितमसारं निःसारमेवास्ति यदा तत्वधिया पर्यालोच्यते प्रायः सर्वोऽपि जनः स्वार्थवशादेवामी मिलदिति चिन्त्यं । एवं ज्ञात्वाऽद्धमं कुरु रे जीवेत्यनुक्तमपि सम्बोधनपदमूह्यं सर्ववारं सर्वकालं यतो यस्मान्न सप्ततिका. / / 180 / / Page #203 -------------------------------------------------------------------------- ________________ 1181 / / भेत लघु शीघ्रं दुःखानां पारं दुःखपारमिति काव्यार्थ H ॥27॥ अत्रार्थे श्रीज्ञाताधर्मकथाख्यातं यावच्चापुत्रकथानकं प्रस्तूयते॥ श्रावञ्चापुत्रकथानकम् ॥ अथ सुरट्टासिए विसए सुतसत्यतित्यजत्ताए वत्ताविहु पायं मरुल्लावी जणो जत्थ ॥ 1 ॥ 'तडिणीतोयं 'तित्थं 'तंबोल 'तार्स्व्त्रुन्नीओ। "तोयरमा 'तबणीयं छकं रयणाण जत्थ इमं ॥2॥ युग्मम् ॥ तत्थ पुरी बारवई वणमज्झे सिंदुवारवारवई । धवलियघरवारवई वारवहूसारवारवई ॥3॥ faminers नागा सुरयणा सुतोया y। जिण्डुसिरीइ समेया सविदुमा अणमिसगणड्ढा ॥4॥ सद्दी जोयमई अईवनरदुरवगाहमज्झिल्ला । जा सुहै जलहिबसुहातुल्ला अदाला ॥5॥ त्रिभिविशेषकम् तत्थस्थि सत्यवाही साहीणघणोहरंजियजणोहा । थावच्चाइयनामा पदमरणे तस्सुओ जाओ ॥ 6 ॥ अदुस्सहसोयवसा तीए न सुयाभिहाणमिह ठवियं । तो थावच्चात्तोत्ति विस्सुओ अजणि जणमज्झे ॥7॥ उच्त्रणजुव्वणसमए विवाहिओ सो महाविभूईए । इन्भाणं कुमरीओ रुवसिरोहसियामरीओ ॥8॥ सममेव ताहि विलसइ भोगे पुनोवलमसंजोगे । न गयंपि मुणै कालं जह देवा देवलोगम्मि ॥9 ॥ तस्यन्नया समेओ जिणो दिसुत्र पावतिमिरहरो । सुक्खकरो भव्वजणंभोरुहत्रणसंड सीए ॥ 10 / / तच्चरणपणमणत्थं सयं हरी हरसिओ तओ चलिओ 1 अण्णेऽवि सेट्ठिसेणावइणी पुण तदणुवत्तीए ॥ 11 ॥ विहियंगचंगसिंगारसंगयं पुरजणं तओ दद्धुं । पुच्छइ नियपडिहारं थावच्चापुत्तओ तत्तो ॥ 12 ॥ / / 181 / / Page #204 -------------------------------------------------------------------------- ________________ सप्ततिका 1182111 उपदेश-रा कत्थेस जाइ लोओ सपमोओ सब्बओ पहे मिलिओ । सव्वत्थवि अक्खलिओ ललिओदारो रुने वत्यो । / 13 / / सो साहै नेमिजिणागमणं तन्नमणहे उमेसोऽवि । आरुहिय रहं तुरियं सपरियणो पन्थिओ कुमरो । / 14 / / भनीइ पहं वंदिय आणंदियमाणसो सुणै पहुणो । वाणि बहुगुणखाणि महुरसुहासारणिसमाणि ॥ 15 ॥ संसारासारत्तं परिभाविय भुवणभाणुनेमिगिरा । तत्तं चरित्तधम्म परिचितिय अत्तणो चित्ते ॥ 16 ॥ संवेगरंगरसिओ पहुमेसो बिन्नवेइ विणएण । भयवमहं भवभीओ वयं गहिस्सं सुयरहस्सं 1 / 17 / / मायरमापुच्छित्ता तओ पहू भणइ वच्छ सुठ्ठ इमं । एयम्मि धम्मक जे तुमए सजेण होयच्वं ॥ 18 ॥ अपमाओ कायन्बो न हु दायन्वो कयाषि अवयासो । विसयाण महाविससोयराण चिरसेवियाण अहो ॥ 19 / / अंबमविलंबमे सो आगंतूर्ण भणइ विणयपुवं । दिक्खं सिवसुक्खकए सामिसगासे गहिस्सामि ॥ 20 ॥ नयणंसुवारिवारापसरेणोरत्थलं सुर्सिच्ण्ती। ससिणेहमणा जणणी तो बुलै सबल वच्छल्ला । / 21 / / वच्छ बलस्सदि दिक्खा दुक्खावहघोरकट्टणट्ठाणा । सुहलालसस्स तुह तह अईव खलु दुकरा होही ॥ 22 ॥ कह मं मुयसि सुनिठुरचित्तो हौं यासयापन्नं । घरमिव एगत्थंभं न मणं मह ठाइ तुह विरहे ॥ 23 ॥ रमणीया रमणीओ बत्तीसेमाउ सुदढपिम्माओ । अहह कह चंदरहिया रयणीओ इव भविस्संति ॥ 24 / / पुव्वं जं किंचि कयं सुकयं तेणुत्तमा इमे पत्ता । भोगा दुल्लहजोगा अभंगुरुदामसोहम्गा । / 25 / / तहि रज्जं करह निवो कन्हो गोरो गुणेहि परमेसो । खाइयसंमत्सधरो जो बारसमो जिणो भावी । / 6 / / प्रक्षिप्तोऽयम्. ॥ 182 ॥ Page #205 -------------------------------------------------------------------------- ________________ 118 भंजस इत्थेव ठिओ एए हत्थागए गुणोवेयं । आयरसु दाणधम्म सम्मं करुणं कुणस जीवे । / 26 / / वट्टि (द्वित्ता नियवंसं पच्छा जुब्वणभरे ऐक्वते । साहिज्ज मुक्खमग्गं पवज्ज गहिय निरबज्ज ॥ 27 / / तो तं पइ सो जंपइ पैवखणं तुट्टए अणिच्चमिणं । जुन्नदवरुन आउं किज्जइ को तत्थ पडिबंधो । / 28 / / जह चवलमंजलिजलं तहेव खल जीवियव्वयमसारं । रोगा दुहसंजोगा बहवे तत्थंतरायभरा ॥ 29 ॥ एमाइ पडिउत्तेरवयहि मुणिय निच्चल तणुयं । अणुमन्नै दिक्खकए थावचा बहवि मडा (DA)e । / 30 / / सम्वपि पुत्तवत्तं तत्तो सा कहै विण्हुणो गंतु । छत्ताई चामराई जायै दिक्खामहिमकजे ॥ 31 ॥ पुरिसुत्तमो पयंपइ सो धन्नो सुकयपुग्नओ तह य । तारुणेऽवि मणुन्ने एरिस निस्संगया जस्स । / 32!! निश्चिता होसु तुम सेट्टिणि त्म्र्न्न्ग्न्न्म्हिमान्न्ण्। अहमेव महार्3a बरपुन्बम उच्वं करिस्सामि । / 33 / / तम्मंदिरंमि गंतुं जणदणा वागरै इमं वक्कं । अणुहवस् वच्छ भोए दुरणुवसे (चरो) नणु चरित्तभरो 134 / / पडिउत्तरै हरि सो भोगा रोगाउरा सुप्द्दिकूला। तह निब्भर भयसंका कयावि न हु भज्जए मज्ज्ञ 135 / / मह छत्तच्छायाए तुह दसंतस्स भो भयं कत्थ । न हु नैदहजलमज्झे दवग्गिदाहो दहै देह ॥ 36 / / जै पुण भीओऽसि तुम ता मह दंसेहि त भयं तुरियं । जेण निवारिता तं निब्भय भाव तुम नेमि । / 37 / / इय हरिणा संलते थावच्चापुत्तओ त्म्क्खाइ। जै एवं देव तया जरमरणभयाई वारेहि ॥ 38 / / पन्छा सिच्छाइ अहं भोए विलसामि निभओ हौं । तो कहै तस्स कन्हो न चक्कवट्टी य तित्थयरा ॥ 39 ॥ Page #206 -------------------------------------------------------------------------- ________________ उपदेश 1182811 जरमरणाइ भयाई जेउं सक्का जओ इमेहि जयं । सयलंपि हु विनडिज्जइ तं को वारेइ वीरोऽवि ॥ 47 ॥ सव्वं कम्माहीणं सुहासुहं तह जरा य मच्चू य । तो उल्लवै कुमारो सामिय कम्माई चेवाहं ॥ 41 ॥ उम्मूलिस मूला इय निष्णयमस्स मुणिय सिरिकंतो । तुट्ठमणो सुदृठु तुमं सिज्झौ तुह वंधियं एवं । / 42 ॥ इय सुपसंसित्तु इमं मंदिरमागच्च अप्पणो viShU । सयलम्मि पुरे कारड पडग्घोसणं गाढं ॥43॥ "थिरचित्तो थावचापुत्तो पत्तो अभंगवेरग्गं । पडिवज्जइ पव्वज्जं कम्म महासेल सिरवज्जं ॥44 ॥ अन्नोऽवि को धन्नो जै तस्सत्थमि मिलै दिक्खत्यं । राया तस्स कुडुंब पालिएसइ गरुअवच्छल्लो ॥45॥ राया व रायती सो सज्जीहवौ अज्ज मुक्खत्थी । " आइन्निय घोसणयं पुरिससहस्सं मिलियमासु ॥ 46 ॥ एएसि पत्रज्जामहसवं कारवेइ नरनाहो । अह यावच्चापुतो समं सहस्सेण पव्वइओ ॥ 47 ॥ पहुपासम्म अहिया चौदसपुत्री सुथेवकाले । किमगम्ममहो मेहाजुयाण गुरुभत्तिरत्ताण । / 48 / / सो चैव साहुवग्गो तप्परिवारम्मि ठाविओ पहुणा । संपावियसूरिपओ सो बिहरै भूमिबलयम्मि ॥49 ॥ सेलगपुरम्मि पत्तो कमेण तन्नाहसेलगनरिदं । सयपंचसचिवसहियं उवएसेहिं कुणै सङ्घ ॥50॥ धम्मं पयासमाणो नाणोवगओ पणट्टमयमाणो । तत्तो सूरी सोगंधियाइ नयरी संपत्तो ॥ 513 हल्लुप्फलिओ लोओ सपमोओ तप्पयाण नमणत्थं । नीहारै नयरिमज्या धवलमहा मेहमालुव्व ॥ 152 ॥ कोहलिओ चलिओ तं पिच्छित्ता सुदंसणो सिट्ठी । मिच्छादिट्ठीवि हु तं पणमई लोयाणुवित्तीए ॥ 53 ॥ samati / / 18' Page #207 -------------------------------------------------------------------------- ________________ 1176411 to तीसे परिसाए सरसाए मेहमहुरमगिराए । उवइसइ सूरिराओ धम्मं कल्लाजणयं ॥ 54 ॥ भो भो भव्वा सव्वायरओ वंछेह जई सिवट्ठाणं । तो सुकयज्जणपौणं निउणं संवेह आययणं । / 55॥ तं पुण मुणह सुसाहुं साहु निस्सीम समदमगुणेहिं । जस्सेवा गुणोहा घणत्तिणो वहति ॥ 56 ॥ सामुवासणया विषयाउत्तेहि किज्जए जेहिं । रयणत्तयमेहि विज्जद साह मियं ॥ 57 ॥ सिट्टी गुणित तुट्टो कहर तओ तुम्ह कैरिसो भयवं । धम्मो किंमूलो तो भै गुरू विषयमूलुनि ॥ 58 ॥ विणओ दुहा भवे सो मुसाहुविणओ य सङ्घविणओ य । आइले बारसवय बीयम्मि महत्वया पंच ॥ 59 ॥ तुम्ह सुदंसण धम्मो किंमूलो बज्जरै तओ सोऽवि । अम्ह पुण सोयमूलं तं सो (मो) क्खफलं त सिग्धं ॥6॥ तं पइ अक्खा गुरू जोबहिंमाइतिव्वदोसेहिं । कह सुज्झइ नणु जीवो रोग व रतरत्तपडो ॥ 61 ॥ इममा इण्णिय सम्मं सिट्ठी पडिवोहमागओ झत्ति । बारसवयाई गिण्हइ दंसणमूलाई पालेइ ॥ 62 ॥ ततो कमेण निसुर्य सुएण लोयाण वयणमालाए । विप्पविन्नो अनो मह धम्माओ सुदंसणओ ॥ 63॥ तो तत्थ मझ जुत्तं गमणं दमणं च साहुदिट्ठीए । कारिय अणिवारियमह निव (य) धम्मं निञ्चलं देमि ॥64 ॥ एवं बीमसित्ता सहस्सपरिवायमनिओ (सुओ) सिग्धं । सोगंधियापुरीए आगच्छ तावसावमहे ॥ 65 ॥ भंडाणि तत्थ मोत्तुं परिहियरत्तंवरो ससीसेहिं । सद्धि सुदंसणहिं पविट्टओ मुरुमणो ॥ 66 ॥ इंनिणं स निरक्खिय नो अभट्ठेइ नो समुल्लवई । जो जत्तो सुविरतो न सो तदागमणरंगिली ॥ 167 ॥ / / 185 / / Page #208 -------------------------------------------------------------------------- ________________ उपदेश ॥ 186 ॥ सांचिट्टै तुसिणीओ पीओ न हु वंदणाइपडिपत्ति । आभासिओ सुएणं तो तेण पुरदिएणेवं । / 68 / / | सप्ततिका. X भो भो सुटमणा तुमितं मं दमिदुमणुयब्ध । अन्भुटुंनो भत्ति कुणंतओ अज कि जायं । / 69 ॥ नो वंदसि नो पुच्छसि कस्सेरिसविणयमूलधम्मरओ । जाओऽसि तओ तेणं अभुद्वित्ता समुल्लविओ 1170 / / हहो देवाणुप्पिय अरिट्टनेमिरस भगवओ सीसो। सिरिथावच्चापुत्तयनामो अणगारसीसमणी |71 / / नीलासौजाणे ठाणे ऐफासुए ठिओ अस्थि । तप्पासे विणयड्डो धम्मो ऊरीकओ रम्मो । / 72 / / तत्तो सुओ वयासी वच्चामो णं सुदंसणा अम्हे । तुह धम्मायरियंतिय मापुच्छामो सुपसिणाई । / 73 / / जै मह पुच्छापडि उत्तराई दाउं जया न सको सो। अद्वेहि हेहि निरुत्तरं तो करिस्समहं । / 74 / / तावससहस्सजुनो तत्तो सह सिट्टिणा सुओ चलिओ । पत्तो उजाणवणि थावच्चासुयमिणं भणइ । / 7 / / जत्ता जवणिजपि य अब्बाबाहं लहं भयंत भ्न्न्। तह फासुयं विहारं तुम्ह सुओ अवखए सूरि ॥76 / / भंते का सा जत्ता? थावचापुत्तओ तमाइसइ । भो सुय निसणस ज नाणदंसणाईहि~ जोएहिं ॥ 77 / / मह जयणा सा जत्ता अह कि जबणिजयं ? तयंपि सुण । तं जबणिजं दुविहं पन्नत्तं तस्सारूवमिणं ॥ 78 / / X1186 / इंदियजवणिज भो नोइ दियजवणिज दुइज तु । तं कह कहसु लहुं मह भो सुय सम्म निसामेह । / 79 ॥ सोइ दियाइ पंचवि जं मह नणु इंदियाई ताणि ya jN। वसवत्तीणि तहां निरुवयाइ सं करण जवणिजं ॥ 8 ॥ कि नोई दियज वणिजयं च? तंपि पभणेमि तुज्झ अहं । जं कोहमाणमायालोहा खोणा य उवसंता । / 8 ॥ Page #209 -------------------------------------------------------------------------- ________________ ! / / 187 / / नो उदयंत अहो सुनोइ दियनामयं तयं मुणसु । कह पुण अवावा ? तं मह सम्मं पयासेसु ॥ 82॥ जं मह वाइयपत्तियरोगायकेहि संभमाईहि । न तु पीडिज्जइ देहं तं अम्बाबाहमयधेहि ॥ 83 ॥ फाविहारमह कहसु जं खु उज्जाणदेउलाईसु । इत्थिपसुपंडवजियवसहीसु य पीढफलगाई ॥ 84 ॥ सिजामधाराई गिन्त्तिआ अजणघरेहिता । विहरामि जं सया सुय बुज्झतं फासूयविहारं ॥ 85 ॥ पुण pu0द्र सच्छमणी गुण यह सवनिहि स सूरीश । सरिसवया किं भंते भवखा य अभक्खया अहवा ? ॥ 86 ॥ भावि भावि यदुविहा ते तं कहूं खु संघडै ? / जाणगमणो वियाणसु सरिस्वया ते दुहाऽभिहिया ॥87 ॥ उस मित्तयसरिसवधा अने पुण हुति धन्नसरिसवया । आइल्ला तिषिहा ते बुत्ता अवधारसु मणम् ॥ 88 ॥ सहजाया तह सहवर्3इया य सह पंसुकीलिया चेव । ते समणाण अभवखा जे पुण धभेसु सरिसवा ॥89 ॥ दुबिहा पत्ता ते सत्येहिं परिणया तदियरे य । जे पुण असत्यपरिणय अभक्खया ते हु समणाणं ॥ 90 ॥ जे सत्यपरिणया ते दुहा सुया फासूया अफासूयगा । जे पुण अफासुगा ते साहूणमभक्खया भणिया । / 99 / / जे फासूया इमे पुण हा अहो जाओ अजाइयगा । जे पुण अजाइया ते अभवखणिया सुसाहूणं । / 92 / / जे जाइया दहा ते इसणिजा अणेसणिजा य । जे पुण अणेसणिखा तेहु अभक्खा जईण सुया ॥ 93 ॥ जे नह इहेसणिञ्जा तेस्वि दुहा लढया अलद्धा य । जे य अलद्धा ते न हु भक्खणजोगा मुणीण सुया ॥ 94 ॥ जे लद्धा भिक्खाए ते निग्गंथाण भक्खणिजा य । एएण हेऊणा सुय सरिसवया भक्खान्भक्खा । / 95 / / / / 187 / Page #210 -------------------------------------------------------------------------- ________________ उपदेश 188 / / एवं इत्य कुलत्थावि हु भणियव्वा दुहा य ते भणिया । इत्यिकुलत्था तह धन्नकुलत्थया ते समाइट्ठा ॥ 96 ॥ इत्यिकुलत्या तिविहा कुलकन्ना तह कुलस्स माऊ य । कुलवहुया नेयब्बा धन्नकुलत्थाय पुत्रि ॥ 97 ॥ पुण सो सुत्र पमासइ कप्पयारा परूविया मासा ? / ते हुंति तिभेया भो थावच्चापुत्तओ रसइ ॥18॥ ते सुणसु कालमासा तहत्यमासा व धनमासा य । तत्थाइमा दुवालसभेया सम्मं समक्त्राया ॥19। सादणओ आसाढं जाव अभक्खा इमे समुल्लविया । दुविहाय असणारा वस्स ॥ 100 ॥ ते मासा य अभक्खा धन्नयमासा य पुव्र्व्वामित्र नेया । एगे व दुवे भयवं ? अक्खए अन्यए व भवं ? / / 101 / / भयवमवद्विरूवे ? अणेगभूए व एगभूए वा ? / भावि भविए व भूए ? सुया अणेगे व एगे वा । / 102 / / अहमेव दुवेऽवि तिगं जा वयणमणेगभूयभविएऽवि से केणट्टेण अहो जाव एगेव अहमेव ? ॥ 103 ॥ दाइ एगै दुवे अहं नाणदंसणठिईए । तह अक्खए य अव्यय अवट्टिएवात्र अहमेव ॥ 104 ॥ उवओओगविभत्तीए इच्चाइसदुत्तिजुत्तिहेऊहिं । पडिउत्तरेहि दिनेहि तोसिओ सो सूओ हियए । / 105 / / केरिया एयमई निस्सीमा चाउरिमा य एयस्स । जै किज्जइ एस गुरु ता कि नणु सुरतरु मिलिओ ॥ 106 ॥ कि एस मुत्तिमतो सिरिखतो अह वहप्पई वावि । अहवा चौरो चौराणणुति चित्तित्तु इय चिते ॥ 107 ॥ निव गुरुं परिवुद्धमाणसो सो य सोयपरिचत्तो । भयवं तुहतिएऽहं सह परिवायगसहस्सेण ॥ 108 ॥ निरवज्रं पवज्रं गिव्हिउमिच्छामि विरमिउं मिच्छा । सच्छासयाण जम्हा अविसंवायत्तणं वयणे ॥ 109 ॥ सप्ततिका । / 188 Page #211 -------------------------------------------------------------------------- ________________ 189 / / न माओकायो अमेयंम्मि इय गुरू भणइ । तो सो अईव मुइओ सुओ सुओ जह रसालवणे । / 110 / / चै कुलिगिलिंग दिक्खं कक्खीकरेइ सपरियणो । अह सो अहिगयसुत्तो तत्तोवगओ नियपमि ॥ 111 ॥ संठावि गुरू सयं च ते साहसहस संजुत्ता । पुंडरगिरिमारुहिउं मासमुववसिय सिद्धि गया ॥ 112 ॥ अह सुयसूरी दूरीक यदुकयपूरभूरितिमिरोहो । सूरथ्व दिसतेओ पडिबोहित्ता भविषमे । / 113 / / सुचिरं विहरिय महिमंडलम्मि मुणिवरसहस्सपरियरिओ । सिद्धिसिरीए वरिओ चडितु सिरिविमलगिरिसिहरे । / 114 ॥ श्रीथावच्चानन्दनस्येति वृत्तं चेतःशुद्धधा धर्मबुद्धया विमृश्य । संसारस्यासारभावं विदित्वा चारित्राध्वस्थैर्यमङ्गीकुरुध्वम् ॥115॥ ॥ इति श्रीथावच्चात्मजचरित्रम् ॥ अथ विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधं (च) प्ररूपयन्नाह-असासए विसरे सज्जो, जो मुज्झई मिच्छपहे अणज्जा । सो चंद रक्खकए वहिज्जा, चितार्माण कायकए गमिज्जा ॥ 28 ॥ ब्याख्या - अशाश्वतेषु स्वल्पकालभाविषु विषयाः शब्दरूपरसगन्धस्पर्शास्याः प्रतीतास्तेषु सजः सावधानः सन् यः प्रातरः पुमान् मुह्यति मोहं प्राप्नोति । मिध्यापथेऽतत्त्वमार्गे । अनार्यः आरात् हेयधर्मेभ्यः यातः पापादित्यार्थः तद्विपरीतस्त्वनार्थ इत्यर्थः । यस्तु दीक्षितः सन् विषयव्यासक्तमनाः स्यात्स कीदृग्विज्ञेयस्तदाह - स चन्दनं श्रीखण्डं । / 189 / Page #212 -------------------------------------------------------------------------- ________________ उपदेश 1183011 रक्षाकृते भस्मकृते दहेत् । अय च चिन्तामणि काकोड्डायनार्थ का संग्रहार्थं वा गमयेन्निवसियेदिति तात्पर्यार्थः ॥28। अर्थतदर्थाविर्भावकं प्रीणितानेकश्रावकं श्रीइलापुत्रचरित्र मुदा ह्रियते - ॥ इलापुत्र-कथा !! विनसव्वविरई जई पमाई हविज्ज जो भाई । सो परभवम्मि सोअइ इत्थ इलापुत्त आहरणं ॥ 1 ॥ इत्थेव भरहवासे वसंतपुरनामविज्जनयरम्मि । तत्थासि अग्गिसम्मो विष्पो सप्पोव्व रोसिलो ॥2॥ थविराणं थविराणं नाणाइगुणाण सो य पासम्मि । अंगीकरेइ दिक्त्रं सिवखं पुण लहै सुत्तस्स ॥ 3 ॥ तब्भारियावि तने भारिया सारिया व महरझुणी । जइणीण पायमूले जाया जणी गुणुज्जइणी ॥ 4 ॥ वह जह तम्मुहकमलं कमलं व पलोयए स रागवसा । अणूसरि (हवि ) याई पुत्रं तह वह सो सरै सुरबाई ॥ 5 ॥ सा साहुषीण मज्झे चिट्ठतीवि हृ सकट्ठनिट्ठामु । करचरणे पक्खालई टालै मलमंगसंलग्गं ॥ 6 ॥ उज्झइ नहु जाइमयं तज्जाया साहूणी खु सपमाया । तमणालोइय दुकयं ने दोवि य मरणसमयम्मि अणसणमणपालित्ता वेमाणियनिज्जरत्तमावन्ना । तत्तो चवित्तु इत्थेव पसिद्धे भारहे वासे ॥8॥ नयरम्मि इलावदमनामे अभिरामसी अलारामे । धणकोडीहि पगन्भो इब्भो नामेण वरसिट्ठी ॥ 9 ॥ गुणधारिणी सुरूवा दैया तस्सत्थि धारिणी नाम । ताणं पुण नत्थि सुओ सुबोध्द जो बंसवणसंडे ॥ 110 / / तत्थेव इलादेवी नाम सुरी सत्यभावपत्भारा । सपमोया पुरलोया तं बहुमन्नंति अवंति ॥ 11 ॥ सप्तति 1183 Page #213 -------------------------------------------------------------------------- ________________ इभेण सिद्वितः यह नंदाशंपत्तिमीहमाणेण । भाणेज वजिएणं एवं उवजाइयं तीए ॥ 12 ॥ जै मह होही पुत्तो तोऽहं सकलराओ य जताए । आगम्म मणभिरामं तुह नाममिमस्स ठाविस्सं । / 13 / सो माहणमुणिजीवो इत्तो तप्पणइणीए कुच्छीए । पुत्तत्तेणुप्पन्नो धन्नो पुन्नोदयस्स वसा । / 14 / / अह तत्थ सो पसूओ प्स्त्थ्वेलाइम्म्म्हेलाए। विहियं वद्धावणयं तजम्मे सिट्टिणा गरुअं ॥ 15 / / 1911 // वारस दिवसे पत्ते नाममिलापुत्तओत्ति से दिन्न । जं जह भणियं हुजा तहेव नणु सं जणो कुजा । / 16 / / वतओ कलाहि ससिन्ध पियदंसणो स स्ण्जाओ। पायं नरा सपना सलहिज्जंतीह सब्वेहि ॥ 17 ॥ धिजाइजाइमयदोसदूसिया तप्पिया य जा पुव्वं । संजाया नडवंसे पुत्ती सोहागरूविल्ला ॥18 ॥ संपत्ते तारुण्णे तरुणजणविमोहणे गुन्नावासे। सा तह तहेव नवै जह रुच्चै सयललोयाणं । / 19 / / नच्चंती गायंती अहन्नया सरयमाससमयम्मि । दिदा सिद्विसुएणं नडी गुणाणं कुडी सा य ॥ 20 ॥ R) अणुवमरूबसिरीए तीए दिट्ठाइ सिद्रुइतणुओ सो। तह मोहिओ जहा सो न दिट्ठिमग्गाउ ओसरै ॥ 21 ॥ विन्नाणचौरिमाए सुचंगिमाए तदंगरूवस्स । ऐरंजिओ जिओ सो मारेण दढप्पहारेहि । / 22 / / रोगो सविप्पओगो भूयपिसायगहो सुनिघो। सब्वेहितोपि इहं सुदुजओ मयणउम्माओ ॥ 23 ॥ पिच्छइ अच्छीहि जहा जहा महामोहमयणसंजणणि । तह तह तित्ति न लहै नीरेण महातिसालुव । / 24 / / टो अन्न पाणं न्हाणं गाणं दाणं तहेव सम्माणं । विम्हरियं तस्स मणे तज्झाणं धरै पुण एगं ॥ 25 / / Page #214 -------------------------------------------------------------------------- ________________ सप्तनिका पदेश- विस्समसेसं पस्सई तम्मयमेवेस रागरत्तमणो । न लहै रई मणारा निजलदेसम्मि जह मीणो ॥ 26 ॥ Ko मुक्का कुलमाया जाया लज्जा सुदूरमेयस्स । बम्मह वाही बुट्टि गओ हुयासुब्ध वणगहणे ॥ 27 ॥ नट्ठो विवेगदीवो जीवो जेणेस पावतमपूरे । निवडै नह धरणीयले रयणीए वा विदेसम्मि । / 28 / / तत्तो स इलापुत्तो तत्तो कामग्गिणा उदग्गेण । चंदणरसोवलेवोवमं पइन्न इममकासी ॥ 29 ॥ जै एयं नडदुहियं अहं विवाहित्तु अप्पगं दुहियं । सहियं न करेमि अहा दहेमि तो देहमग्गीए ॥ 30 ॥ 192 ॥ तो मित्तेहि स नोओ नीओ गेहे सिसुब्ब कडेग । कहमवि दुक्खेणेसो संचिटुइ गमै दीहाई ॥ 31!! तो जणएणाइट्ठा इट्टा एयरस निययतणास्स । चिताउरुन्द दीस होणमणी पाहम गियो । / 12 ॥ वक्कुत्तिजुत्तिओ तम्मणस्स भावं सुगढमवि मुणिउं । विच्छायबयणसोहेहि गरुअमोहेहि मित्तुवरि ॥ 33 ॥ तेहिं तस्स सरूवे कहिएऽवहिएण तो इमो पिउन्ना। उल्लवियं कह भवया पारद्ध धम्मिय विरुद्धं ॥ 34 ॥ किमु इन्भकुलप्पन्ना कन्ना लायन्नवगुणपुत्रा । न ह संति इत्थ लोए जं एस असग्गहो गहिओं ॥ 35 ॥ आरुहिउं धवलहरं मड्डाए को पडेइ खड्डाए । पिच्चा पोयसर को पियई कंजियं कुहियं ॥ 36 ॥ जै संपञ्जइ हत्थी को चल्लाइ रासहम्मि ता च्द्दिओ। जूत्तातं जाणसु अट्ठाणे मा धिई धरसु ॥ 37 ॥ तदसम्गहमाइनिय माया जाया य दुक्खभरविन्ना । अनीणा तप्पासं सूयमेव भणिउमाढत्ता ॥ 38 ॥ रे वच्छ सच्छमइणा मयणाउरभावमागएणावि । न हू~ लज्जामजायाहरं खु कम्मंवि कायव्वं ॥ 39 ॥ Page #215 -------------------------------------------------------------------------- ________________ / / 193 // नणं सुवारिधाराभरेण हिययत्थलं खु सिंचती । विलवै लवै गिराए कहं कलंक कुले देसि ? ॥40 ॥ परणेसु कन्नयाणं सयं सयं अन्नमिम्भकुलभूयं । तं नणु कवड्डियाए कजे कोडि परिचयसि ॥41 ॥ जाहिं सह हसिया सियलेसोवि हु दोसपोसमाचर । असुइत्थीणवि तासि विट्टी संबंधमहिलससि ॥ 42 ॥ ज जाओ अंगजाओ जाओ सजो अवञ्जकजम्मि । ता जणणीणमवण्णो पौणीभूओ जणम्मि ध्रुवं ॥43॥ कहमुपहम्मि वचसि ? रक्सी नीयंगणंग संगम्मि ? तुममेगो मह पुत्तो कस्तो मह माणसे सुक्खं ॥44 / / नियनंदणघणसमए अंबरडंबरविरायमाणीओ । गजति उच्चद्वाणं अंबा कार्याविणीउव्व ॥ 45 ॥ नियपुत्तदुरायारालोयणदुस्सहनिदाह गृहविया । झूरंति दुहभरेणं जणणीउ सिहंडिणीउव्व ॥ 46॥ अम्ह कुलमेरुसेलो सच्छाओ सीयलो य स्ण्जाओ। एगेण नंदणेणं तुमए नंदणवणेणुव्व ॥ 47 ॥ जो बहुएहि मणोरहसएहि उबजाइएहिं विविहेहिं । पत्तोऽसि तुमं पुत्तय सो अम्ह परम्मूहो होसि ॥ 48॥ मं मन्नसु अवमनसु मा मायरमायरेण विलवंति । मह उवरि धरसु करुणं सरणं मह कहसु को अन्नो ? / / 49 / / इच्चाइमाइउवएसामयसित्तोऽवि तस्स कामग्गी । नहु उवसममावन्नो अहिययरं जलिउमाढत्तो ॥50 भो माय ताय निसुणह उवएस देह मोरउल्ला मा । जाणामि सव्वमेयं अहयं तुम्हाण उल्लवियं ॥ 51 ॥ ई जंपिरम्मि तम्मि य इलासुए नियसुए निरासकं । मोणमवलंबिउं ते ठिया जहा चित्तसंलिहिया ॥ 52 ॥ नो मायरंपि पियरं न भायरं दुहियरंपि हु गणंति । कामाउरा मणुसा इहपरलोएसु भयभीआ ॥ 53 ॥ / / 193 Page #216 -------------------------------------------------------------------------- ________________ .. उपदेश । / 194 / / तो अवगणिओ एसो तव सव्वेण सुयणवग्गेण । चितामणीवि कक्करतुल्लो मन्निज्जए जै नी ॥ 54 ॥ अह अवौज्झिमाणं नाणं विना झाणकोसलं । सो मग्गइ तं बालं रंकुव्व सदन्नप (थ) कन्न । / 55॥ तत्तणुभारसमाणं कंचणमप्पेइ सो सरागमणो । तहवि नडा तं बालं न दिति चितामणीतुलं ॥ 56 / / तो बज्जरंति तमिलासुयं जया तुज्झ कज्जमेईए । to amha milasu satthe कलंकसंकं पमुत्तूर्णं ॥ 57 ॥ तत्तो स तीइ रत्तो मिलिओ नडपेडयम्मि सिक्खेइ । सव्वाओऽवि कलाओ विज्जायरियाउ सीसुब ॥58 ॥ नट्टविही कोसल्ले जाए तं उल्लवंति नणु नडया । अज्जेसु बहुयदव्वं कारेमो जेण पाणिगहं । ॥ 59 ॥ मन्नियमिणमे एणवि तदंगसंसग्गलालसत्तेण । हिडै ठाणे ठाणे नट्टकुलं सुट्ठू पडतो । / 60 / / अह रिद्धिमंतमवणीनाहं वेनायडडे निसामित्ता । नडपेडएण सद्धि समागओ सिट्टिदुओ ॥ 61 ॥ आहुआ तो रन्ना furarya निरक्खणुच्छ्रयमणेण । सच्वेऽवि नडा तो लहू ते पत्ता रामात्थाणे । / 62 / / अगदि कायव्वं नट्टं तुम्हेहि म्हखं । इय आइट्टा रना हिट्टा तुट्टा य ते जाया । / 63 / / तेहि~ समीकयमवणीयलं खलतीह न हु जहा चरणा । एगो महापमाणो वंसो आरोविओ तत्थ । / 64 / / तस्सोरिलभागे गरुयं कटुं ठविनु तस्संते । दो कीलगा उ निहया तत्थेलानंदणो चडिओ ॥ 65 ॥ एत्थ करे गहियं खगं तह खेडयं तदन्नस्मि । सच्छिदपाउयाओ निहियाओ चलणजुयलम्मि । / 66 / / पिट्टीइ अभिमूहाणि य तहग्गओ अभिमुहाणि सग सत्त । दिम्नाणि तेण चौदस करणाणि सुसिप्पकलिएण ॥67 ॥ सप्ततिक । / 194 Page #217 -------------------------------------------------------------------------- ________________ 3195 // गु करणंमी करणंमी दिन्ने छिमि पाउआसके । अपवेसिस स कीले किमसज्झं साहसघराणं । / 6 / / तन्नट्टकलं पिच्छिय अनुच्छमच्छरमुबहै लोओ । अज्जम्ह दिविसाफल्लमुल्लवितो मिहो एवं ॥ 69 / / सम्वोऽवि जणो चितै जई पहईसो पैच्छए दाणं । पढमं तो नणु जुत्तं अम्हेऽवि तओ पैच्छामो ॥7॥ तवंतासत्तमणो अह राया भणइ नो मए सम्म । दिटुं नाडयमेयं पुणरवि ता मज्झ दंसेसु ॥ 71 ॥ सव्वो विलक्खबयणो सब्भजणो मोणमासिओ झत्ति । जं किर निवो पयंपइ तं सच्चं अलियमिह सेसं ॥ 2 ॥ म मुसो इलाडुको पुणवि मंडए नटुं । पुव्वंव अपुचयरं नाणाविहकरणविहिकुसलो ॥ 73 ॥ तहदि न दिन्नं दाणं सम्माणं बाऽवि भूमिनाहेण । तो जाओ जणवाओ एसो राओ पसुप्पाओ । / 74 ॥ ईहतो तद्देहप्पडिवायं भूमिवासबो पार्य । अकरिसु तीयवारं नट्टयमियरोऽवि धणलुतो । / 7 / / तत्तो निवो पयंपइ तं पइ नचं च उत्थवारमवि । दसेस जहमणिच्छियरिद्धि तुह देमि धणउव्व ॥ 76 ॥ तस्स कलालोयणफल्ललोयणो तो जणो भणइ रायं । निटठरनिकरुणप्पा तमं जओ देसि नो दाणं 1177 / / कवडकुडीए वम्महरससंजीवणमणोहरजडीए । लुद्धोऽसि नण नडीए लद्धो अम्हेहि नः सामि ॥ 78 / / नडदुहियालाभत्थी इलासुओ पुणवि वंसमारुहिओ । इत्यंतरम्मि एसो पिच्छाइ अच्छीहिं अच्छरियं ॥ 79 ॥ कणउज्जलांगीओ नयणसिरोहसियवरकुरंगीयो । रूवेण सुचंगीओ मुहससिजुम्हासरंगीओ ॥ 8 ॥ सोवन्नाहरणाओ नेउरसद्देण मुहरचरणाओ । पट्टेसुयधरणाओ मयणरसासित्तकरणाओ ॥ 8 ॥ 195 / / Page #218 -------------------------------------------------------------------------- ________________ उपदेश 196 / / पीवरथोरथणीओ रयणुज्जलघडिय सिरुवरिमणीओ । तरुणीओ बहुगुणीओ सिंगारर सिक्सरिणीओ ॥ 82 ॥ | पहिलाभंती मुणि महरासणपाणमोयगाईहि । दिट्ठाओ सुट्ठविहिणा दाणं दितीओ भत्तीए । / 83 / / तहवि न गिव्हंति बहुं मुहुं मुहुं न य मुहं पलोयंति । जइणो इरियासमिया नीरागा एसणासत्ता ॥24॥ सवियारासुवि अवियारमाणसा साहुणो इमे धन्ना भणयं न रागलेसेआ जेसि नणु उल्लसइ थीसु ॥ 85 ॥ अहयं पुणो अधन्नो नडीविमोहेण विनडिओ निविडं न करेमि पुरओ पुरपणी दत्थिलोस्स ॥ 86 ॥ अजसो भए न गणिओ हणिओ य कुलकमो कुसंगेण । धिद्धी में नणु मुद्धं बुद्धि जस्सेरिसी जाया ॥7॥ हंसुज्जले कुले मे लग्गो मसिकुचओ महामलिणो । एएण दुरायारायरणेण निंदणिज्जेण ॥8। को मम्मुहं पलोयै लोओ सोओदएण किण्हयरं । जो धन्नो कयपुन्नो तहा अवन्तोदया भीरू ॥89 ॥ सोऽहं हंसोऽवि धुवं काओ जाओ कुकम्मदोसेण । जेण नडी असुइकुडी विठ्ठन्त्र समीहिया भोतुं ॥ 90 ॥ अहमहमो पुच्दमहो मतोऽवि नियो नडीइ जो सत्तो । सुबहूसु बहूसुवि सुंदरीसु रूवेण संतीसु ॥ 91 ॥ जस्साभंगुरभोगा संजोगा सयणमित्तवग्गस्स । सोऽवि अहो ! लुद्धमणो गईए नीयनारी ॥ 92 ॥ नारीहिं न के नडिया चडिया जे गोरवंमि इत्थ जए । तेऽवि हु वसत्ति पडिया मोहमहापासगलबद्धा ॥13॥ वणजुव्वणहरणेणं अरिभूआ जा समग्गलोयस्स । सा नारित्ति कहूं नणु भणिया सत्थे विहिं ॥ 94 ॥ एए पुण कयपुन्ना समग्गसत्तेसु धरियकारुण्णा । समतणमणीहिरण्णा समणा उत्तमकुलुप्पन्ना ॥ 95 ॥ सप्ततिक ॥ 196 Page #219 -------------------------------------------------------------------------- ________________ // 197 // जे अंगणापसंगा विरया निचं रया तवोकम्मे । बंभमदर्भ देहे धारिति करंति जीवदयं ॥ 96 ॥ संता दंता संता दिता धम्मोवएसमुवसंता । एसि सलाहणिजं चरियं लोए कयच्छरियं ॥ 97 ॥ जै एरियो अहं पुण होमि क्याणि वसो । तो नरजम्मं सहलं करेमि नणु अन्ना विहलं ॥ 98 ॥ इय वीमंसंतो सो उदग्गवेरग्गमग्गमल्लीणो । घोरंधयारमज्झे दीवुजाओ अहो जाओ । / 99 / / कम्म महुरसाओ अणभनमंडलाओ घणवुट्ठी । दुग्गयगेहम्मि अहो समागओ सेयगयराओ । / 100 / अमयं विसं व जायं दवानलो सीयलत्तमावनो । जं एरिसपरिणामो हिययम्मेयस्स विष्फुरिओ ॥ 101 ॥ एएस साहूणं जा किरिया सा मएऽनि सोकरिया । संसारो य असारो दिट्ठो दिट्टीइ निउणाए । / 102 / / पुन्वभवन्भासाओ ववसाओ तस्स भावचारिते । संपन्नो कह धनो न लहै सुकयस्स संजोगं ॥ 103 ॥ तक्खणमेव क्खीणे अज्झवसाणेण सोहणेणस्स । धाइयकम्मच उके संपन्न केवलं नाणं ॥ 104 ॥ महाचिडिओ पडिओ गुणेहि न मणागं । समसत्तुमितजोगो इलासुओ जयौ जगमझे ॥ 105 ॥ अह नदुहियाऽवि महीवइणो चित्तं वियाणिय खणेण चित घिरत्यु इत्थीजम्मं मे रइयघणकम्मं ॥ 106 ॥ तत्यवि नवतारुणं पुन्नं लायन्ननिम्मलजलेण । पत्तं पावद्वाणं जणाण धणकम्मबंधयरं ॥ 107 / / निभग्गसेहराए सोहग्गं मे धिरत्थु रूवं च । सिट्टिसुओ जस्स वसा पत्तो नीयत्तमवियप्पं ॥ 108 ॥ अनो पुण अन्नाओवरिकयचित्तो महोवई एसो । लक्खिज्जइ मज्झर्वारि रतो तदणत्यखाणि अहं ॥ 109 ॥ / / 127 Page #220 -------------------------------------------------------------------------- ________________ उपदेश ॥ 118 ॥ कज्जत्थी नणु लोओ न हो कोऽवि कस्सवि इहत्थि । सद्दिट्टीण अविसया विसया विसमा विसाओऽवि । / 110 / / एएहि पज्जतं तसं न मुगामि किपि धम्मस्स । अहमहि अहम्मपरा सुत्ता मोहस्स निदाए । / 111 / / सहभावणं गयाए नडंगयाए सइंदियजयाए । निज्जियमोहमयाए केवलबोही समुल्लसिओ ॥ 112 ॥ तत्तो नरिदभज्जा सज्जा नचतकौलम्मि । तत्यासीणा आसी वल्लहसंमाणमुइयमणा । / 113 / / सावि वियाणिय रायं नडिणीए उवरि धरियाणुरायं । दिट्टिवियाराईहि विचितिओ एवमादत्ता ॥ 114 ॥ | चावलमल्ल महो मणस्स एयस्म विसयसज्जस्म । राय अहवा रंक सत्यपि विडंबए कामो । / 115 / / कत्थेस रायहंसो काईव वराइया कहि णु एसा । जं रुबै एईए विद्धी तं कामदुश्चरियं । / 116 / / कत्येस रायसोहो उन्भरिउगयघडाहाडोवो । हीणकुलायारपरा कत्थेसा जंबुईतुल्ला । / 117 / / को कम्मेहिं न नडिओ अहिगयविन्नाणनाणविज्जोऽवि । एयस्स को णु दोसो विलसियमेयं खुकम्माणं । / 118 / / इंदो वा चंदो वा बंभो रुद्दो मुकुंद खंदो वा । संसारे सव्वालिया वसीकया मोहराएण ॥ 119 ॥ विसयासत्ता सत्ता दुहिया सुहिया पुणो विरत्तमणा । इय सुहभावणभावियचित्ताए रायकंताए । / 120 / / तक्कालमेव केवलमुज्जलमुप्पन्नमुन्नयममोहं । विष्फुरियं सुहझाणं सुहभाषेणं महागरुजं । / 121 / / वह sAM'vi हु पुहईसेआ पुरलोयं जाणितं विरत्तमणं । एवं मणम्मि झायै विज्झायग्गीव निप्पहओ । / 122 / / जंखु इमं कोसमतुल्लसतु मे । जाई मई य होणा हीणायारो जओ जाओ । / 123 / / समनि ॥ 19 Page #221 -------------------------------------------------------------------------- ________________ // 199 // लोहि~ लक्खओ तह सुनहिं क्माओ। सन् विनेत्रियारा घणुन्छ वाएण खलु नट्ठा । / 124॥ लवणोअही जलेहिं अग्गी य जहिणेहि य घणेहि । अप्पा तहा न तुस्सइ भुत्तंहिंदि भूरिमोएहि । / 125 / / जीए सेवारसिओ वसिओ नडपेयम्मि इन्भ्सुओ। कुलमुज्झित्ता विमलं तीए पुण ही अहं लुढो । / 126 / / दीवे जहा पयंगो मझे जालस्स जह महामयरो तह निर्वाडिओ ऽमि अयं नीइ कज्जमि भवकुवे ॥127 ॥ इय सोहणम्मि झाणे वट्टंतो भावओ जइव्व निवो । आरुहिय खवगसेणि केवललच्छीइ सेओ वरिओ । / 128॥ तेसि नाणघराणं चउन्हमवि नियडवत्तिदेवे हि । विहिया केवलिमहिमा समपिओ साहुवेसेआ य । / 129 / / अहह अहो अच्छरियं पस्सहजं रागरोसदोसिल्ला । चौरोऽवि चौरमैणो जाया वेरग्गरंगिला ॥ 130 ॥ सव्वेऽवि पणमिया ते सुरेहिं खयरेहिं नायरजणेहिं । कंचणपरमारूढा सोहंता रायमुव्व । / 131 / / अह य इलासुयनाणी माणी मणयपि नेव मणमज्झे । अच्छरियभूयचरियं निययं कहिउं समाढतो । / 132 / / | पुव्वभवेऽहं समणो आसी वासीइ चंदणे तुल्लो। भज्जाऽवि हु पवज्जासज्जा जाया सुनिम्माया ॥ 133 ॥ वं पिच्छतरूस सया रागो मह माणसे समुल्लसिओ । तमणालोइय सम्मं संपत्ते जीवितेऽवि । / 134 / / | वैमानियदेवतं पत्ती सा साहूणोवि खलु तत्तो । जाइम ओम्मत्तमई संपन्ना सोयधम्मरया । / 135 / / तणालोइतु फुडं एरिसवंसुब्भवा नडी जाया । अहह्यं पुण सिट्टिसुओ एईए उवरि नेहिलो ॥ 136 ॥ पुत्रभवन्भासाओं दुगंछ णिज्जोऽवि चैव निव्स्तो। नडपेडयम्मि हिरिओ अहह महाकम्मरुतं ॥ 137 ॥ 1: 16 Page #222 -------------------------------------------------------------------------- ________________ सप्ततिका देश- थेवोऽवि दोसलेसा धम्मे अईयारओ य जो ल्ग्गे॥ अपडिक्कता से हाइ गरुअदुहलहरिलाभत्थं ॥ 138 ॥ जं जेण कयं कम्म तमवरसमिभस्स एइ नण उदयं । भत्तम्मि भायणम्मी उग्गारो पायडो होइ । / 139 ॥ तब्वयणामयपाणा घणा जणा तक्खणाउ प्द्दिबुद्धा। कि जलहरवीए तुढि न हु लहै वणराई । / 140 / / निदियाट्टकम्मा धम्मारामं सयावि सिंचंता । आउयमणपूरित्ता चौरोऽवि हु नाणिणो अह ते 1 ॥ 141 ॥ 1011 ओ संपत्ता मुक्खसुहं दुहं न जत्थथि लेसमित्तंपि । सिद्धा नाणसमिद्धा बिहरंति सुहं सयाकालं ॥ 142 / / जे पुण बहुस्सुयत्तं लद्ध मायाइ gAraveNa'havA । नालोयंतैयारे कह ते सिवसाहगा हुंति । / 143 / / जे पुण निस्सल्लमणा गुरूण पुरओ कहित्तु निय्दोसे। ते आराहगभावं लहिऊण सिवं गमिस्संति । / 144 / / जो वंसग्गे चडिओ दुहावि नडियाइ रागनडिओऽवि । पडिओ न दुग्ग ईए स इलापुत्तो मुणी जयौ ॥ 145 / / विसयविरत्तो हाउं मिच्छापहमुज्झिउं पहे लागो। सो अज्जो निरवज्जो इलासु आ वंदणिज्जो उ । / 146 / / | पवित्तमेयं चरियं सुणित्ता, इलामयस्सुत्तमसंवरस्स । गयाइयार जिणरायधम्म, कुणतु पावंतु सिवस्स सम्म । / 147 / / ॥ इति इलापुत्रचरित्रं संपूर्णम् ॥ अथ विशुद्धथाद्धाचारप्रकटनपर काव्यमाह-- पूया जिणाणं सुगुरूण सेवणं, धम्मक्खराणं सवर्ण विद्यारणं । तवोविहाणं तह दानदापणं, सुसावयाणं बहपुनभायणं । / 29 / / ॥ 200 / Page #223 -------------------------------------------------------------------------- ________________ व्याख्या-पूजनं पूजाअष्टभेदा सप्तदशभेदा तथैकविंशतिधा सिद्धान्तप्रतिपादिता द्रव्यभावभेदभिन्ना वा कार्या श्री. जिनानां रागद्वेषजेतृणां । तथा सुष्ठु तत्त्वमा गृणन्तीति सुगुरवस्तेषां सेवनं पर्युपासनं । यथा zrIuttarAdhyayaneSakta"abhadANaM अंजलिकरणं तहेवासणवायः । गुरुमति नानासादिगो एस वियाहिओ ॥ 1 ॥ " इत्यादिगुरुसेवाक्रमः स्वीकार्यः । तथा धर्ममयान्यक्षराणि धर्माक्षराणि तेषां श्रवणं निरन्तरं कार्य, सुगुरुसेवायाः फलमेतदेव, एवं कुर्वतां श्रावकत्वं यथार्थ स्यादिति हेतोः । तथा श्रवणस्यैतत्फलं यत्तत्त्वानां विचारणं, विचारे क्रियमाणे बुद्धिगुणाः प्रादुर्भवन्ति । तद्यथा-"शुश्रूषा श्रवणं चैव ग्रहणं धारण तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञान च धीगुणाः ॥ 1 ॥ " इति । तथा तपसो द्वादशभेदस्य विधानं । तथा दानदायनं दीयते यत्तद्दानं स्वयं दानं अन्यस्माद्वा दापनं । एतत्समकं कृतं सत् सप्तश्वभ्रादभ्रात्तिनिवृत्तिकारकं स्यात् सुश्रावकाणां तथा प्रचुरपुण्यप्राग्भारभाजनं भवेदिति संक्षिप्तार्थः । व्यासार्थस्तु दृष्टान्तेभ्यः कथयिष्यत इत्यर्थः । / अथ प्रथमतोऽहंदर्चाविषये धनदकथा लिख्यते-- ॥ धनदकथा ॥ J201 ॥ प्रयाति दूरे दुरितं समस्तं, भवेत्करस्थायि सुखं प्रशस्तम् । निकेतनं संपदलङ्करोति, वपुः शिवश्रीः स्वबशं तनोति । / 1 / / ऋरः कथञ्चिन्न कलिर्दुनोति, न धर्मवल्लीमयशः सुनोति । पूजाविधानाजगदीश्वरस्य, पदद्वयानम्रसुरासुरस्य । / 2 / युग्मम् । / पुरी मनोज्ञाप्रविभात्ययोध्या, भव्यावली यत्र सुखप्रबोध्या । इभ्याः स्फुरहानपयःप्रवाहाः, किं प्रावृषेण्या इव बारिवाहाः ॥3। Page #224 -------------------------------------------------------------------------- ________________ उपदेश ॥ 102 ॥ श्रीरामनामा पुरि तत्र राजा, कलाकलापेन नवः स राजा । श्रेष्ठी धनाढ्यो धनदोऽस्ति तत्र, श्रीदोपमोडनल्परमापवित्रः ॥ 4 ॥ चत्वार एतस्य सुताः प्रवीणा, जाताः कुलाचारविधी धुरीणाः । अन्येद्य रन्तर्धनदेन शिष्टं श्रेष्ठिप्रधानेन पुत्रसृष्टम् ॥5॥ महाबलान्दोलितकेतुकल्पं स्यादस्थिरं राज्यरमादानलम् । अतीमलोलं भुवि जीवितव्यं, स्याद्योवनं बुद्बुदवत्सु दिव्यम् ॥6॥ पाथोजिनीपत्रपृषत्समानं, मानुष्यकं कल्पतरूपमानम् । सर्वेऽपि भोगाः क्षणभङ्गुरास्ते, पुण्यार्जनं जीवितसारमास्ते ॥ 73 ॥ स्वयं विमृश्येत्यमुना विहारः श्रीतीर्थनेतुः प्रहृतान्धकार: / श्रिया जितोद्दाममरुद्विमानः, प्रकारितः प्रोच्चनगोपमानः ॥ 8 ततः परं भूरिधनैः प्रतिष्ठा, निर्मार्पिता पुण्यगणालधिट्ठा । श्रीतीर्थकृद्विम्बकदम्बकस्य, स्पष्टोत्सवैर्दुष्टतमो निरस्य ॥9॥ पूर्वभवान्तरायप्रोद्दामकमदयतो विमायः । बभूव निःशेषधनैवियुक्तः, पद्माकरो वा कमलैविमुक्तः ॥10॥ स्वनिर्धनत्वादयतां विमुच्य श्रेष्ठी परीं धर्ममतिः स रुच्यः । कृत्वा स्थिति तत्पुरपार्श्ववतिग्रामे स्म निर्वाहविधि भित॥11॥ पुनः पुनस्तस्य पुरस्य यातायातेन वृत्तिं कृतवान् प्रमाता । कियन्तमप्येष किल स्वकालं, दौःस्थ्यादतिक्रामितत्रात् विशालम् । 12 / अथैकदाऽऽयात मवेक्ष्य घुर्य, श्रीमञ्चतुर्मासकपर्व वर्यम् । सुतैः स्वकीयः सममाप सारां, पुरीमयोध्यामवनाबुदाराम् । / 13 / / स्वचैत्यसोपानलताधिरूढः, स यावदास्ते मतिमानमूढः । चैःसरा मालिकयास्स्य माला, पूजाकृतेऽदायि तदा रसाला ॥ 14 / / पुष्पैः समभ्यर्च्य जिनाधिनाथं विनिर्मितोद्दामतमः प्रमाथम् । चित्ते पुनः प्राप निजे प्रमोद, केकीय दृष्ट्वा गगने पयोदम् ॥ 15 ॥ रात्री समागत्य गुरोः समीपेऽग्रतः स्थितोऽयायमलीव नीपे । एकान्तमालोक्य निनिन्द दुःस्यः स्वरोरभावं सुगुरोः पुरःस्थः 16 आकर्षकारी गुरुभिः प्रदत्तः कपयस्य तदातिवित्तः । परोपकारप्रविधानदक्षैर्मन्त्रोऽस्य धर्माध्वनि बद्धकक्षैः । / 17 / / सप्तति ॥ 20 Page #225 -------------------------------------------------------------------------- ________________ // 203 // चतुर्द्दशोनिश्यय संगतायां, कादम्बिनी भृङ्गकुलासितायाम् । आराधयामास तमेव मन्त्रं स यामयुग्मापगमे स्वतन्त्रम् । / 18 / / मन्त्रप्रभावेण कपदं नामा, यक्षो बभूव प्रकट: सधामा । तं निं प्राह चतु:सरस्य, माल्यस्य देवार्चनयोजितस्य । / 11 / / त्वयाजितं पुण्यफलं यदायं तद्देहि मे श्रेष्ठिवरानिवार्यम् । तदोक्तमेतेन ददे शरण्यं कस्यापि नैकस्य सुमस्य पुस्स्य्म्॥20॥ तदीयधर्मादतिरञ्जितेन श्रीमजिनाज्ञाचरणाश्रितेन । तुष्टेन यक्षेण दयां विधाय साधमिकत्वं हृदये निधाय ॥21॥ आविष्कृताः स्वर्णभृता विशालाश्चत्वार उच्चाः कलशा रसालाः । चतुर्षु कोणेषु महालयस्यामुष्याकंविम्बोदय वत्प्रशस्याः । / 22 / / कृत्वेत्यदृश्यत्वमचाप यक्षः, प्रज्ञाप्य चैतद्धनदाय दक्षः । अथ प्रभाते स्वगृहं जगाम श्रेष्ठी प्रमोदातिशयाभिरामः ॥23॥ स्वधर्मनिन्दा करणोद्यतेभ्यस्तदा निजेभ्यो धनदः सुतेभ्यः । तदर्पयामास रयादगण्यं, यक्षप्रदत्तं सकलं हिरण्यम् ॥ 24 ॥ पितुः समीपाद्धनलाभहेतुं विपत्पयः पूरनिषेधसेतुम् । आपृच्छय संशीतिविमुक्तचित्तास्तेऽपीह जाताः परिलब्धवित्ताः ॥ 25 ॥ ततः परं याचकदत्तदाना, अर्हन्मताराधनसावधानाः । पूजाविधि तीर्थकृतां सृजन्तः संघस्य भक्ति परिकल्पयन्तः ॥26॥ प्रभावकाः पुष्यपथस्य सन्तः सुतास्तदीयाः कृपयोल्लसन्तः । तत्रैव पुर्यां शशिमण्डलाभं चक्रुः परेषामपि बोधिलाभम् ॥23॥ ॥ इति पूजाविषये धनदकथा ॥ अथ सद्गुरोः सेवाफलमुद्गीयंते । सद्गुरोः सेवा इहलोक परलोकाद्यर्थसार्थसाधिनी स्यादिति अत्रार्थे श्रीनमित्रिनमिज्ञातमातन्यते । श्री ऋषभजिनदीक्षादाने नमिविनमी कच्छमहाकच्छराजतनुजो न तीर आसतां पश्चादागत्य राज्यश्रीभाराभिला 12.3 Page #226 -------------------------------------------------------------------------- ________________ देश-षुको स्वीकृतव्रतमपि श्रीयुगादीलणामामासतः । तदनन्तरगन्यो: किमभूदित्याह XsamanikAH नमिविनमीण जयाणं नागिदो विज्जदाण veydd'e। उत्तर दाहिण सेढी सदी पनाम नयगई ॥ 1 ॥ अस्या अर्थ: कथानके daya'te ॥ नमिविनमिकथा । / 0411 श्रीऋषभानतिहेतोः पन्नगपतिरन्य दा ध्र्न्न्नामा। आयादायासपरी नमिदिनमी कीदगी च तदा । / ॥ कायोत्सर्ग. स्थस्य प्रभोः शुभोदयकृतः समौनस्य । पदयोरग्रे पाथश्छटकं दत्वा कुसुमपुत्रम् 112 / / प्रक्षिप्य नतो नत्वाऽत्रूनामिति नित्यमेव तो स्वामिन् । अस्मभ्यमपि हि भागं प्रयच्छ कुरु माऽन्तरं नियतम् । / 3 / / आकर्ण्य तदब्रूत प्रमुग्धुना वर्नते'- तिनि:सङ्गः । न किमपि देयं पार्श्वे कथं मुधा याचना क्रियते ॥ 4 ॥ शांच्यं न किश्चिदपि भो याच्यं भरताद्यदक्ष्यते वस्तु । प्रभुतनुभूः स तु राजा पुनरावां वानिको पुत्रौ ॥ 5 / / नान्यं समाश्रयेवहि दानावसरे नु नागतावाबाम । / ट्रोल् कार्यवशाहू रगतो जातो दाताध्यमेवाथ । / 6 / / इत्युक्ते सति ताभ्यामभ्यासपरेण भर्तमेवायाः । धरणेन्द्रेणावादि प्रसन्न चित्तोऽस्म्यहं युवयोः । / 7 ॥ स्वामिन्यतीव भक्त्या परिचर्या निष्फला प्रभो: कि स्यात् ? / मेवा सुरम्य प्रदायिनी चिन्तितार्थानाम् । 8 ॥ युवयार्ददामि विद्या अनवद्याः पाठसिद्धयः स्फीता: / ग्राह्यास्ता हि भवद्भ्यामनुजीविभ्यां जिनेन्द्रस्य ॥ 9 ॥ अददान्मुदाऽष्टचत्वारिंशत्साहम्रिका भहाविद्याः । आम्नाता विद्भिस्तामु चतम्रः स्फुरद्विद्याः ॥ 10 ॥ प्रथमा मौर्यय गान्धारी प्रज्ञप्ती मरोहिणी ख्याताः । गच्छत यूयं विद्यासमृद्धिभाजस्तकं शैलम् । / 11 / / स्वजनं प्रलोभ्य 11:06. Page #227 -------------------------------------------------------------------------- ________________ 0511 ताभिर्नभश्चरं सर्वमपि हि कुर्वाताम् । वैताढयशैलशीर्षे श्रेण्योः सद्दक्षिणोत्तरयोः ॥ 12 ॥ षष्टिपुराण्युत्तरदिशि पञ्चायैक्षिणाब्धयश्रेण्याम् । विनिवेश्य कुरुत राज्यं समादिदेशेति भोगीन्द्रः ॥ 13 ॥ जिनचत्यानां च जिनानां च तथा । चरमदेहिनां यतिनाम् । कायोत्सर्गकृतामथ पराभविष्यन्ति येऽत्यधमाः । / 14 ॥ बलवत्तया नभोगाः परवनितालुब्धमानसा ये च । मोक्ष्यन्ति तान् कुशिष्यानिव विद्याः सर्वथा सद्यः 1115 ॥ प्रकटितनिश्चलशिक्षामित्यहिनेतुः प्रशस्तिमालिख्य । तो तत्प्रसत्तिमुदिताबानम्य युगादिजिनराजम् ॥ 16 / / बन्दित्वा चाहीशं विमानमाधाय पुष्पकाभिख्यम् । आरुह्य तदतिरम्यं कच्छमहाकच्छयोः प्रदर्य पुनः । / 17 / / श्रीमद्य गादिसद्गुरसेवोर फलं निवेद्य भरतस्य । आदाय स्वजनजनं सर्वं गत्वा च वैताढय । / 18 / / श्रेण्युत्तर दक्षिणयोः संस्थाप्य पुराणि चातिरम्याणि । निष्कण्टक राज्यसुत्रं नमिविनमिभ्यामनुबभूवे । / 19 / / बहकालमाकलय्य श्रियममलाप निकल जनयुपेत्य । श्रीसिटिशैलशीय केबलबोघं सम्पलभ्य । / 20 / / कोटिद्वयसाधुयुतावक्षयपदमापतुस्तको ससादतः प्रान्ते । सद्गुरू सेवाफलमिदमिह बोद्धव्यं समग्रमपि 21 / / यदहिकामुष्मिककार्यसिद्धिः, समद्धिवद्धिश्न विशुद्धबुद्धिः । म सद्गुरूपारितभरानुभावः, सर्वोऽप्य यं चेतसि वेदितव्यः ॥ 22 ॥ एवमात्मनि विचिन्त्य सुधीभिः, सद्ग्रोः पदपयोम्हसेवा । सर्वकालममलेन विधेया, मानसेन साल शुद्धमेधसा (मलेन) ॥ 23 ॥ ॥ इति सद्गुरूपास्तिविषये नमिविनमिष्टान्तः । / अथ द्वितीयपदे "धम्मक्खराणं सवर्ण वियारणं" इति प्रकारद्वयमेकस्मिन्नेव दृष्टान्ते समवतार्यते । पूर्व तावद्धर्माक्षराणां श्रवणमाकर्णनमेवातीव दुर्लभ । तदन् तदर्थविचारणमतीव दुराप्ण्। सम्यगर्थपर्यालोचनं तु सुकृतिनामेव घटा । / 20 / / Page #228 -------------------------------------------------------------------------- ________________ सतिका उपदेश-2 मात्तीक्ते। अत्रार्थे चिलातीमुतोदाहृतिरुदाहियते ॥ चिलातीपुत्रकथा । / नवरम्मि खीपैट्रियनामे फलदलमणोहरारामे । पंडिविहियदप्पो विपोन्थिहजन्नदेवृत्ति ॥ 1 ॥ सासण अवनवाई 206 ॥ माईवाईण पढमरेहिन्यो । सो खुइएण गरुणा निवारिएणादि वायम्मि ॥ 2 ॥ विजिओ विहियपइन्नो गलियमओ दिक्खिओ गुरुहिं इमा। साहूवरि रोसिद्धो मुचोइओ मासणसुरीए ॥ 3 ॥ ततो तत्तोवगओ निम्मायत्तेण कुणै सो धम्मं । घिजाइमाइजाणं परं मणाओ न मिल्हेइ । 4 ॥ तन्नाई उवसंता तभा तम्मि नेहला बाद । पग्विआयगोव एसा पारणए कम्मणं देइ । / 5 / / नियचित्तविवजासं मुणी मुणित्ता चनु भ्त्ताई। संपत्तो मुरलायं सायं सा PM काउमाढता । / 611 पन्वैय साहुणीणं पासे आसेविऊण मुणिधम्म । पच्छिनमणालोइय तं पच्छन्न गहन्न । / 7 ॥ काल काऊण मया अमयासिट्ठाणमुखमणुपत्ता । अह जनदेवदेवो चुओ नओ मुखमणहदिउं 1810 ऐ उअलरायगिहे रायगिहे नामम्मि वरनयरे । पचसत्यवाहदासी चिलाइया तस्सुओ जाओ । 5 ॥ नाम चिलाइपत्तोत्ति निम्मियं siTTiNA pahiRsNa / पुवकयमुणिदुर्गच्छा कयावि किं निष्फला होई ॥ 10 ॥ नजायाए जीये। घणमिटिप्पणइणीई भ्द्दाए। पंचन्ह । सुयाणुवरि संपन्ना संसुमा घूया ॥11॥ तीए स बालगाहिनणम्मि ठविओ धणेण गिब्द्द्न्ना। पायं घणवताणं । सिणि पालंति कम्मकरा ॥12 ॥ पुरलो उब्वेयकरो मुहरो कलिकलहकारगनाए । निद्धाडिओ गिहाओ धणेण नणु भग्गमितेण ॥ 13 ॥ ऐपद्रविनवनिप्पणसंमोहणिग्जतर्मान्न । सो सीहगहं पल्लिं गओ गउब्वेस संफुद्धिं ॥ 14 ॥ पढ 206 ॥ Page #229 -------------------------------------------------------------------------- ________________ $[ मध्पहारकारी धारी निसंसयाइ निस्संकं । तकरसेणाहिवई सो जाओ भिमज्झमि ॥15॥ समिम्मि सुंसुमा सा सत् fdattorudehakaM तिल्ला । जाया जुब्वणकाले पाले गिरिं दधूयव्व । / 16 / / अन्नायपरो अह अन्नयेस आहिंसु चोरोणाए । जामो रायगिम्मी घणमणिसंपूरयगिहम्मि ॥ 17 ॥ तत्थ धणनाम सिट्टी हिट्टीकयतिसिओ सरिद्धीए । तस्स य पुत्ती किल सुसमिति सा मज्झ तुम्ह घणं ॥18॥ संपत्ता तत्थ पुरे अहन्नया दुन्नयावहा चोरा । अग्गे चिलाइपुत्तं काउं दाउं सबहुमार्ग ॥19॥ना पनि लुंटिडं समारद्धा । अवसोइणिं पदाडं साहित्ता अप्पणी नाम ॥20॥ चडिया सेणस्स व सा चडिया तकरमिमा रमारूवा । गेहोवरि बट्टंती चिट्टंती मौयसिजाए । / 21 / / संगहिसारा तारा इव दिणयरोदए जाए। नट्ठा सध्वे चारा रोरा इव गहियभत्तट्ठा ॥22॥ तप्पिट्टओस दुट्टो पधाविओ सुंसुमाजुओ सहसा । संभालाइ सिट्ठी अह सव्वाई घरमणुस्साई ॥23॥ गच्छौ सभ्वं दव्वं संपज माणुसाण कुसलंनि । जा पासइ नियधूयं ता पिच्छइ तं न सय णिजे ॥24॥ अह विन्नवै नरिंदं गिव्हिय तस्सुहड सिन्नपरिवारं । सुयपंचगेण सद्धिं सिट्ठी तप्पुट्टिम लग्गो ॥25॥ ऐउग्गाविहु भग्गा चारा सव्वंपि वालियं दव्वं । नयरं पद्म ते वलिया ससुओ सिट्टी चिला ॥26॥ जावासन्नमहीए पत्तो तत्तो इमो विचिते । मामप्पासाउ इमे गिण्हंति बलेण नणु अबलं ॥27॥ जह मह तह एयस्सवि मा हवौ इमा मणम्मि इय मुणिउं । निणिस्तु तयं सीसं गिहिय सो अग्गओचलिओ ॥28॥ जं पुत्रभवे कम्मणपओगओ मारिओ मुणी हुतो । कम्ममुइनं तं सुसमाइ भुखाइ पुराविहियं ॥29॥ तो विमणदुम्मणो सो घणो नियतो पुराभिमुहमग्गे । गिहित्तु सुयादेहं पत्तो ऐभीमाडवीए ॥ 3 ॥ जा जिटुमूलसहिया फुरंतचित्ता लसंतमयसिरया । ॥ 207 ॥ Page #230 -------------------------------------------------------------------------- ________________ उपदेश 208 ॥ सविसाहाय साद्दा नसिरिसा रिच्छया जाय ॥31॥ तीए मज्झावडिओ नडिओ तण्हाबुहाइ जा सिट्टी । दुहिया दुसोगत्तो ता मज्झहमखणों जाओ ॥ 32 ॥ चितिउमेसो लग्गो किमेयमसमंजसं समुब्भूयं । दुहिया हया कह हा पिच्छंताणं खु अम्हाणं ॥ 33 ॥ किं इदजालमेयं किं वा दिव्वस्स विलसियमतुल्लं । अहवा पाउकूलतं कम्माणं किं न संभवद ? ॥34॥ अदूरे रायगिहं एडिया विमडाडवीइ मज्झम्मि । पासे न संबलं तह नित्यरियब्वं कहं वसणं ॥35॥ नगरं परिभाविय भणिया तणया विणयाणमंत सिरकमला । मं भक्खेऊण अहो संपइ नियजीवियं धरह ॥ 36 ॥ नगरं गंतूण तओ पच्छा दाणाइपुन्नकरणेहि । कुव्वह अप्पविसुद्धि मा अम्ह कुलक्खओ हौ ॥37॥ पंचत्तमुदगए पंचसुवि सत्यबंसतिलएसु । तो पढमसुएणुत्तं पुजो अज्जो तुमं ताय ॥ 38 ॥ किमणपवियप्पेहि एवं मयमंगमेव भक्खेह । तो तेहि तहा विहियं अरत्तदुद्वेहि सव्वेहिं । / 39 / भोतव्यमिह तहेव हु अतुच्छमुच्छाइरहियमुणिणावि । जह नायाधम्मकहाएं भासिय तह मुणेयब्वं ॥ 40 ॥ संपत्तो धणसिट्ठी हिट्ठीकयमाणसो ऐदुहाओ । रायगिमिमीइ तओ मयकिच्चाइ अकासी य ॥ 41 ॥ तत्तो नियजिट्ठसुए आरोबिय गेहभार मित्र खंभे । सिरिवीरजिणे सरपयकमले भसलत्तमुवगम्म ॥42 / / पव्वज्जं पडिवज्जिय वज्जिय सावज्जजोगसंभारं । इकारसंगधारी बहूणि वासाणि उग्गतवं ॥ / 43 / / काउं सोहम्मसुरो उकोसाऊ सुरो समुत्पन्नो । अह सो चिलाइपुत्तो रतो तब्वयणपिच्छाए ॥44॥ अवकोसीकयखग्गो बच्ज्तो दक्खिणामिमुहमेसो । पिच्छइ एवं समणं काउस्सग्गद्वियं तत्थ ॥45 ॥ श्रेवक्खरेहिं सम्मं धम्मं मह कहसु भो महासमण । नो चे तुह सीसमहं छिदितु फलव्व पाडिस्सं ॥46॥ उबओगओ वियाणिय तप्पडिबोहं मुणी समुल्ल सप्ततिका. ॥28॥ Page #231 -------------------------------------------------------------------------- ________________ 09 // वि। उसमविवेयसंवरपयतियमिमममयबिंदुसमं । / 4 / / न हु किलेसबहुले टाणे ठाउं महोचियमव । इयर विनाय महप्पा विहाव स बोममुड्डोणो ॥ 48॥ तत्तो चिलाइनो तत्तोऽवि हु~ पादपुंजगिम्हेण ! सिनोव्व पयनियुजलसीयलसलिलेण संजाओ । / 49 / / चितै चित्ते सत्ते कारणमगष्णमुदवहतो मा। पयतिब मेयमणघं मणिब नण मुणिवईदिन्नं । / 50 / कोहवसट्टो अहयं कत्तो मह उसमस्स लेसोऽवि । ततो जावजावं मए कमाया परिचना ॥ 51 / / धणसयणाइविवेगा काययो तह मए पमत्तेण । इस नाउं सीसं तह खग्गं हत्याउ मिहेष्ट 5 / मणइंदियाण निश्चं कायञ्चो मंत्रो माइत्स्म्। एवं वोमंसंता निचलकाओ ठिओ एमो 1153 ॥ धन्नो सो नणु समगों तित्रि पया मज्झ जेण उवइट्टा । अहमवि तकहियपहे ठाउं साहेमि नियकजं ॥ 54 / / इय चिन (नि) रस्स नम्म य रुहिरखरंटियतणुस्स गंधेण । कोडीउ निग्गयाओ खाइउमारमेयाहिं । / 55 / / पाततलं भिंदित्ता विणिग्गया नाउ सोस्देस्ण्मि। तह जजरियं देहं जह जायं चालिणीतुल्लं ॥ 56 ॥ देहम्मि दोहराई जापाई syshsschiddaaii| दुकयरासीण इमाणि किमिह निजाणमग्गाणि ॥ 57 ॥ ऐनिविडं तणुपीडं अहियासतो चिलाइपुत्तो मो। मुहमाणाओ न चलै मेरुब्व अईव निकंपो ॥ 58 ॥ उकिट्ठदुटुकट्ठालिद्धारीरेण तेण सित्त्त्तेन्न्। अड्डाइयदिवसांते आउयपजतमणयत्न ॥ 59 / / संपत्तो सुरलाए सहसारे सारमुक्खसंभारे । बहृदुक्खसमुतारे चिलाइयुत्तो गुणपबित्ता ॥ 6 ॥ तारिसपाविकनिही अहीव ऐतिब्बदोसरोसिल्लो । जं सोऽबि गओ सगं तं धम्मक्खरबियारफलं ॥ 6 ॥ एयं वियाणिन वियारणाए, धम्मक्खराणं फलमुत्तमुत्तमं । सम्मं वियारेह मुतत्तमम्ग, सगं च सिद्धी जह होइ निच्चयं ॥ 62 / / Page #232 -------------------------------------------------------------------------- ________________ नदेश ॥ इति धर्माक्षरश्रवविचारणोपरि श्रीचिलातीसुतकथानकम् । / मानिका अथ तवाविहाणमिति दृष्टान्तेन दृढीक्रियते--- स्क्न्द्क्क्था॥ कयंगलामहापुर्यामर्यमेवोज्ज्वलस्त्विषा । श्रीवीरः समवासाच्छिईर्ष मणि रिवाङ्गिनाम् । / चतुर्वेदम्मानिप्रानः । श्रावस्तीपरि vishrutH। गर्दभालिपरिबाजः शिष्योऽभूत्स्कन्दनामकः । / 2 / / स श्री वीरस्य निप्येण प्रग्नितः पिङलेन भाः । स्कन्दकाख्याहि कि लोकः मान्ताऽनादिरुताम्त्यसौ ? ॥ 3 / / जीवः सिद्धिस्तथा मिद्धाः किं सान्नाः? किमनादयः ? / केन वा मरणेनात्र जीवाः संसतिचारिणः ? ॥ 4 ॥ केन चान्त कराः सत्त्वाः संसारस्य म्मताः ? वद । प्रग्नानगण्यजानानस्तूष्णीकत्वमधात्ततः । / 5 / / द्विस्विः पृष्टेऽपि मौन्यस्थासतः श्रावस्तिकापुरि । श्रीवीरमागनं ज्ञात्वा जनणि गमागमान् । ॥ 6 / / ततः स्वयं चचालेष स्व्स्न्देहाप्नुत्त्ये। श्रीवीरसन्निधौस्कन्दकपिरत्यन्तदक्षिण: 117 ॥ पिङ्गलपनवाक्यारमवेत्तारमवेत्य तम् । श्रीवीरोक्त्या गौतमेशः संमुखीन: समागमत् । / 8 / / स्कन्दक स्वागां ते भाः प्रश्नबाक्यानभिज्ञनाम् । प्रोक्तास्त्वं कथं वेत्सि ? श्रीवीराद्विस्मितस्ततः । / 9 / / बादं प्रमुदितः स्वान्ते धोबीरं स्कन्द आनमन । ततः स्फुटमथाचष्ट सन्देहान् जगत्प्रभुः ॥ 10 ॥ स्कन्दक द्रव्यतो लोक एकद्रव्यस्ततान्तभाक । क्षेत्रतः मदिकच ह्यस ॥ 21 ॥ वचा कोटिकोटयः ॥ 11 ॥ योजनानां हि विज्ञेयाः मान्ततातः प्र्रूपिता। भावतोऽनन्त एप स्वादनन्नाः पयंया यतः ॥ 12 ॥ एवं जीवश्च सिद्धिश्च सिद्धा ज्ञेयाः प्रभेदतः । विभेदं मरणं स्कन्द वालपारीत्य योगतः । / 13 / / मजन e. HI Page #233 -------------------------------------------------------------------------- ________________ 211 // बालमृति जीवोऽनन्तयोनिध्वनारतम् । आत्मानं दुःखितं कुर्यादनार्याचारचञ्चरः ॥ 14 ॥ प्राज्ञमृत्या पुनर्जीवः संसार लङ्घयेदलम् । एवं वीरोक्तिमाकर्ण्य स्कन्दकः प्रतिबुद्धवान् ॥15॥ भवारण्यमिदं स्वामिन् जराजन्ममहाग्निना । प्रदीसं भगवन्नास्ते किं करोमि ? समादिश ॥ 16 ॥ यथा गृहे गृहे दीप्तेऽग्निना वस्तुसमुच्चयम् । वहिर्निष्काशयेत्सारं तथात्मानमहं प्रभो ॥17॥ बहिनिःसारयिष्यामि युष्मत्पदनिषेवणात् । ततोऽसौ व्रतमात्य पालयामास निश्चलः ॥18॥ वत्स यत्नेन गन्तव्यमासितव्यं च यत्नतः । भोक्तव्यं प्रयत्नेन भाषितव्यं प्रयत्नतः ॥ 19 ॥ न हि प्रमादिना भाव्यं संयमे संयतात्मना । एवंविधाभि: शिक्षाभिः शिक्षितः स्वामिना स्वयम् ॥20॥ एकादशाङ्गया अध्येता कृतोदना अभूत् । श्रीवीरोपास्तिरक्तात्माज्जगाराध्वनि धीरधीः ॥21॥ प्रतिमा द्वादशासौ च सिषेवे गुर्वनुज्ञया । ततव गुणरत्नाद्यवर्षात्तमकरोत्तमः ॥22॥ चतुर्यपष्ठदशमाष्टमद्वादशसंज्ञकः । मासार्द्धमा सक्षपर्णस्तपोभिविविधात्मकैः ॥ 23 ॥ मानसे भावयन्नास्ते नित्यं द्वादश भावनाः । कृशाङ्गः सुतरां जज्ञे निर्मांसः शोणितोज्झितः ॥24॥ यात्यायाति च सत्त्वेन केवलेनाङ्गना । समुद्गिरन्नपि गिरं ग्लायस्यग्लानकोऽपि सन् ॥25॥ श्रीवोरादेशमासाद्यानयनं स प्रपेदिवान् । शोभनाध्यवसायः सन् पादपोपगमं व्यधातु ॥26॥ इत्थं स स्कन्दकः साधुर्वतं द्वादशवत्सरीम् । पाल्य कालधर्मेणाच्युतं स्वर्गमथासदत् ॥27॥ ततश्च्युत्वा विदेहाख्ये वर्षे जन्माध्य सत्कुले । सिद्धि प्रयास्यति क्षिप्रं प्रक्षीणाशेषकर्मकः ॥ 28 ॥ इत्थं श्रीस्कन्दकोदन्तमतिथीकृत्य कर्णयोः । तपस्यायामविश्रान्तं धन्यैः कार्यः परिश्रमः ॥29॥ / / इति तपाविषये स्कन्दष्टान्तः । / / / 211 / Page #234 -------------------------------------------------------------------------- ________________ उपदेश मनिका । 212॥ अथ गहस्थानां दानधर्मप्राधान्यख्यापनार्थ दृष्टान्तमाह । भद्रनन्दिकथा । / शिववद्विलसद्वृषभं वृषमपुरं नाम पत्ननमिहास्ति । गोरसलालसहृदया यत्र प्राजाश्न गोपाला. / / 1 / / स्तूपकराडनामोद्यानं गानं मृजन्ति यत्र जनाः । यत्राने के सरला: मरलाः मञ्जनसमाग्नरवः । / 2 / / तत्रास्ति पूर्णयक्षायननं नतन. न्दिवृद्धिसंजननम् । यद्यात्रायतलोकाः शोकासिमरान पक्ष्यन्ति ॥ 3॥ बनमिव मालाकारस्तन्प्रतिपालयति पत्ननं नृ:तिः । राज्यसमृद्धिधनावहघनावहाख्यः प्रथितनामा । / 4 / / अस्वलनशीलनीनिस्त-पत्नी मालतीति मंजने । चिनीलपरिमलमणर्याऽभिनवा मालतीवाभात् । / 5 / / माऽऽधिव्याधिविमुक्ता मुक्काल निके व निर्मलगुणाया । मुग्यनिद्रागनुप्ता पुनरीयजामती किश्चित् । / 6 / / अन्यत्र दिने प्रातः प्रायः क्षणदाक्षणे नरेन्द्रजनी । मुम्बकमलमभिविशन्तं शान्तं हर्यक्षमद्राक्षीत् । / 7 / / युग्मम् । / भूपनिमुपेत्य माम्यत्साक्षाद्रामाकिंग मिग गनी । तं खप्नमात्मदृष्टं राजोद्दिष्ट मनोऽभीम् ॥8॥ राज्यधुरीणोऽरीणो महाप्रवीणो भवद्गृहे सूनुः ! भावीति ननिशम्य जगाम निजधाम वामाक्षी । / 211 रजनौशेषं गमयामास महामोद मेदुरमनस्का । देवगुरुम्फुरदुरुतरगीतंर्गीनिजमखीभिः ॥ 10 ॥ प्रातरलङ्कृतदेहस्तर्णमलैकृत्य विष्टरं भूप: / स्वप्नविचारणचतुरानरान् समाहूय नानूचे । / 11 / / कथयत भोः प्राजनराः स्वप्नस्यतस्य कि फलं भावि । तेऽप्यालोच्य मिथस्तं तदाहरवधारय स्वामिन् । / 12 / / पाता अस्मन्ठाने चत्वारिंशद्वयी युताः शुमस्वप्नाः । त्रिशतंषु महान्तः प्रज्ञप्ताः प्राजलोकेन । / 13 / जिनचक्रवरजनन्यः पश्यलि चतुर्दश द्विपप्रभृतीन् । सेयु च सप्तचन 12 ॥ Page #235 -------------------------------------------------------------------------- ________________ कैकसङ्खधकांस्तानिह स्वप्नान् । / 14 / / वीक्षन्तेःक्षतपुण्या हलभृट्टल (हरिहलभून ) मण्डलीकराजाम्बाः । देश्या निरैक्षि सिंहः स्वप्ने यच्छोभनाकारः ॥ 15 ॥ तस्य प्रभावतः खलु भविता सविता कुलाम्बुजोल्लासे। राज्यश्रीभरभोक्ता मोक्ता वा समनः समये । / 16 / / विससर्ज भूमिभर्ता सत्कृत्य विचित्र्व्त्र्ताम्बूलैः। तेऽण्यापूनि जसद्य प्रमुदित हृदया: प्रदानेन । / 17 / / देव्यपि बभार गर्भ रोहणधरणीव रत्न मन्तःस्थम् । समये प्रासूत सुतं पूर्वाशा रविमिवोद्दीप्तम् । / 18 ॥ | वर्धापनकमकारि लितिपेन निजाङ्गतामा जम्मालिने । सर्वत्र पुरे सद्मनि तोरणचन्दनघटायासइ: 1 ॥ 19 ॥ भद्रकरो नन्दि- 0 करो ह्यस्माकमयं स्वयं सुरद्रुमबत् । तस्मादस्यास्त्वभिधाऽन्दर्थतया भद्रनन्दिरिति । / 20 / / बवृधे हरिचन्दनवन्मलयायमिष सुवपुरावासे । प्रव्याप्नुवन् समग्रं स्ववपुःसौरभभरविश्वम् । / 21 / / सर्वकलाकौशल्यं तस्यातत्यं बभूव देहस्थम् । न हि चित्राणि शिखण्डिषु कृतानि सहजानि कि नु स्युः । / 22 / / तारुण्यशिखरिशिखरारूढोऽपि प्रौढिमानमापन्नः । न हि सन्मार्गस्वलनं मनागपि प्राप्तमेतस्य । 23 / / प्रासादपञ्चशतिका स कारयित्वा मृतस्य वासकृते । केन्यानां पञ्च शतं विवाहयामास गुरुभूत्या ॥ 24॥ स्त्रीभिः सह रक्तमना अबिभवत्कामभोगसौरूपानि । दोगुन्दुरुदेव ivApsaroX भिरुद्दाम कामाभिः ॥ 25 / / स्तूपक रण्डोद्यानेऽन्यदा सदा सेवितः सुरैरसुरैः । समवसार स्वामी चामीक रहरमहावीरः । / 26 ॥ वीरागमनज्ञापनतः क्षितिपतिमेत्य सपदि वनपाल: 1 राजसभासीन मथो सत्वरमानन्दयामास ॥ 27 ॥ सार्द्धद्वादशलक्षानस्म बिस्मेरवदननयनाब्ज: / प्रददौ भगवद्वन्दनहेतोः स्वयमेव निष्कान्तः । / 8 / / कोणिवद्विस्ताराद्गत्वा नत्वा जगत्पति वीरम् । निषसाद सादमुक्तः सभद्रनन्दिमहीमघवा । / 29: योजनविस्तारिण्या वाण्या प्राण्यात्मबोधका । / 21:11 Page #236 -------------------------------------------------------------------------- ________________ 214 // उपदेश- रिन्न्या। प्रभरुपदिदेश धर्म सम्यग्धबिबोधकृते ॥ 30 ॥ भव्या नजन्म दुर्लभ मुपलभ्य बुधा मधा प्रमादेन । मा हार- मानिका ला यध्वमार्जव युक्ता धर्म कुरुत यत्नम् । / 31 / / सासारारण्यगतौ रागद्वेषी द्विपो विजेत्व्यो। यो धर्मधनं haratastaskaravaTTiXzvavizvasya / / 32 // सम्यगुपास्यः स्वामी सर्वज्ञः सद्गुरुः समासेव्य: / केवल भृत्प्रज्ञप्त कार्यो धर्मः सदाकालम् । / 33 ॥ पीयूषवदतिमधुरां श्रुत्यञ्जलिना प्रपीय बीरगिरम् । प्रतिपेदे द्वादशधा सह सम्यक्त्वेन गहिधर्मम् । / 4 / / समया जनकेन निजं जगाम घाम प्रसन्नधीस्तनयः । गहिधर्मादानव शान्मन्बान: स्वं कृतार्थतया । / 35 / / स्वाभिनमानम्याथ प्रोचे । श्रीगौतमस्तमदछेदी । भगवन भविभुवदसौ सौभाग्यरमाभिरामाङ्गः ॥ 36 ॥ सुन्दररूपश्रीमान विधुवत्सौम्याननाञ्जनानन्दी । साधनामप्यधिक: प्रबोधकृत्केन धर्मेण । / 37 ॥ श्रीभद्रनन्दिरिति तत्च्छावमरे स्वरेण मधुरेण । भगवानूचे तं प्रति पुर्यामिह पुण्डरी क्रिण्याम् ॥ 38 / / प्रारजन्मनि विजयाख्यस्तनुजन्माऽजनि नपस्य सुकुमार्ः। सोन्यत्र दिने पश्यनगरमपश्यत्समायान्तम् ॥ 39 ॥ भैष्यकृते छद्मस्थं श्रीयुगबाहुप्रभु यमं मुर्त्या । मध्यंदिने दिनेश्वरवदतिसतेजस्कमति तपसा ॥ 40 ॥ सहसा गृहोपरिस्थस्ततः समुत्तीर्य vyNdheyNthiiH। सप्ताष्टपदान्यभिमुख मेत्य ततस्विः प्रदक्षिण प्रा ॥ 41 ॥ वन्दित्वा विज्ञपयामास विधाय प्रसादमीश मयि । आगच्छाहारकृते प्रभुरव्यागात् क्षणादेव । / 42 / / विस्तारितवान् भग-XI वान् करकमलां विमलकोमलां बिपुलम् । नवरसवती रसवतोमदान्मुदाऽभ्युदितरोमाञ्च: / / 43 / / प्रतिलाभयि (लम्भन) |ता भक्त्या शिकशुद्धयाऽनेन तीर्थकरसाधुम् । फलमतलमेतदजितमूजितमत्यद्भुतं दधता । / 44 / / सुकृतानुबन्धि सुकृतं राज्यश्रीसुभगभोगसंयोगाः । बोधेः सुलभत्वमधो नभवः संसारतुच्छत्वम् । / 45 / / दिव्यानि त पञ्च प्रकटीभूतानि Page #237 -------------------------------------------------------------------------- ________________ 25 // सारभूतानि । चेलोरक्षेपः समजनि निनेदिवि देवदुन्दुभयः । / 46॥ दानमहो दानमहो इत्युदघोषः मुरैर्व्यवायि दिवि । अमिलन्महाजनौधः प्रशशंस कुमारवरदानम् ॥ 47 ॥ विजयो विजयश्रीभाक् प्रभूतकालं विधाय जिनधर्मम् । दानप्रभावत: खलु समभूदिह भद्रनन्दिरिति । / 481 / पुनरिन्द्रभूतिरवदत्स्वामिन्देष व्रतं गृहीष्यति किम् ? / समये लास्यति सम्यग्धर्ममसेवी (मसौ ही) कुमारोऽथ । / 49 ॥ अष्टम्यादिषु पर्वसु पौषधशालामुपेत्य सत्यमनाः । संशोध्योच्चारभुवं कुशसंस्तारं समारुह्य । / 50 / / अष्टमभक्ततपोभाक् paussdhmaussdhsmaanmghroge| akarodanyatra dine जिनेशपदपद्मषट्चरणः । / 51 / / तपसः परिणतिसमये रजनीशेषे व्यचिन्तयदिदं सः । धन्यानि तानि नगरनामाकरगिरिवनानीह । / 5 / / यत्र श्रीवीरविभूविहरति हरति प्रभूतपापतमः । हर्षयति भव्यपद्मान् रविरिव सज्ज्ञानकिरणधरः ॥ 53 ॥ धन्यास्ते राजसुताः सामन्ताः श्रेष्ठिनन्दनाश्च ज्ञाः। प्रभुपदकमलोपान्ते प्रतिपद्यन्ते यके चरणम् 154 / / यद्यत्र कदाप्यद्य प्रसद्य सद्यः समेति jgdiishH। तदहं तत्पदमूले दीक्षा कक्षीकरोमि मुदा ॥ 55 ॥ ज्ञात्वेति त्न्म्नोग्त्म्र्थ्म्न्य्ण्प्र्योघृद्वीर्ः। समवसृतः प्रसृतयशाः सुरासुरश्रेणिसंसव्यः ॥ 56 ॥ तत्पदपद्मनमस्याहेतोश्चेतोऽभिमानमुत्सृज्य । श्रीभद्र नन्दिसहितः क्षितिपस्तत्राजगाम जवात् । / 57 / / सम्यक् प्रभुमानम्य क्षितिभुक् स्वोचित्म्हीमाण्च्क्रे। ताबज्जल IR215 ॥ धरमधुरध्वनिना धर्म दिदेश विभुः । / 58 / / भव्या भववारिनिधी चिन्तामणिवत्सुदु भो नभवः । तत्राप्यायों देशरतत्रोत्तमकुल समुभूतिः । / 59 ॥ तत्रापि निरामयता दुरवापा पापतो निवृत्तिमति: / तत्सर्वमान्य कार्या प्रमादविरतिकृतिर्धार्या ॥ 60 ॥ इत्यादि निशम्य भवोद्वेगसमुत्पादिनीमनीतिभिदम् । भगवद्वाणी क्षोणीपालः संप्राप निजसद्य ॥ 1 ॥ Page #238 -------------------------------------------------------------------------- ________________ - सप्तालका स्वामिनमाह कुमारः प्रव्रज्यामार्य संगृहीष्येऽहम् । पृष्ट्वा पितरो कि तु प्रतिबन्धो वत्स नो कार्यः । / 62 ॥ इति भगवति बदति सति प्राप स्वगृहं प्रणम्य पितृचरणौ । श्रीभद्रनन्दिरेवं विज्ञप्ति तंतनीति स्म । / 63 / / श्रीवीरमुखाम्भोजान्मयालिनेवातिलालसत्वेन । धर्ममधु मधुरमा(ता)श्चित मापीतमतीव सौख्यकरम् ॥6411 तन्मम रुचितं निश्चितमुचित कृत्यं हृदन्तरे विदितम् । श्रत्वा जगदतुरेवं पितरौ त्वं वत्स कृतपुण्यः । / 65 / / द्वितिरिति निगदिते सति नपसुः प्रोवाच मातपित्रग्ने । भवदनुमत्या व्रतमहमद्य व स्वीकरिष्यामि ॥ 66 ॥ कर्णकटु कंकटुकबद्वाक्यं श्रुत्वा मुमर्छ तजननी । प्रगणीकृता च तत्क्षणमेवैषा व्यलपदित्युच्चैः ॥ 67 / / हा वत्स स्वच्छमते जनितोऽसि बहूपयाचितशतरत्वम् । मामशरणामपास्य श्रामण्यं श्रेयसि कथमधुना? ॥ 68 / / व्रजति त्वयि मत्प्राणा यातारस्तर्णमेव शोकार्ताः । जीवन्ति जलचरा किम् संशुष्के निम्नगासलिले । / 69 ॥ यावजीवामो वयमिह तावत्तिष्ठ शिष्ट निजकगहे । तदनु प्रवद्धसंततिरन्ते यति. धर्मभाग्भूयाः ॥ 70 / / इति भणिति निजमातुः श्रुतिसात्कृत्वा नरेन्द्र सूः प्राह । विद्य लताकरिश्रुति चटुलतरे जीवितव्येऽस्मिन् ॥ 71 / / स्थैर्याशाप्रतिबन्धः कस्य स्याद्यस्य चेतना महती । मरणमवश्यं शरणं सर्वेषामसुमतां नियतम् ॥ 72 ॥ पितरौ-नन्दन नन्दनवनवत्सच्छायमतीव तावक देहम् । तत्सुखभोगविलासाननुभय ततो व्रतं चर भोः ॥ 73 ॥ कुमार:-विविधाधिव्याधिगृहं वपुरपवित्रं प्रपातुकमवश्यम् । तज्जीर्णतणकुटीवत्तदिदानीमस्तु मे दीक्षा 1174 / / पितरोएता वनिताः सुकुलोत्पन्नास्तारुण्यरूपसंपन्नाः । पञ्चशतप्रमिताः कथमिह भाविन्यदच्युतालम्बा: ? / 75 / / कुमार:-विषमिश्रितपायसवद्विषमान् विषयानिषेवते कोऽत्र । अशुचीनशुचिसमुत्यान् स्वस्मिन् पावित्र्यमभिलाषी (काङ्क्षन्) ॥ 76 / / Page #239 -------------------------------------------------------------------------- ________________ jasla // 217 // pitaro-पूर्वजपरम्परागतवित्तमिदं देहि भक्ष्व भोः स्वरम् । पश्चाद्वाईकसमये प्रतिपद्यस्व व्रतं भद्र । 7 / कुमार:विभवे का प्रतिबन्धस्तस्करसलिलानलप्रलयभाजि । यस्माद्विरोधभाजः सुहृदोऽपि भवेयुरिह विश्वे 1170 ॥ पितरौयद्वद्वब्बलतरोरालिङ्गनमिह सुदुष्करं पुंसाम् । तद्वत्सुखोचितानां भवादृशानां व्रताचरणम् । / 79 / / कुमार:-ये कातरा नराः स्युस्तेषामिह दुष्करं समग्रमपि । धीरात्मनां तु पुंसामसाध्यमिह किमपि खल नास्ति । / 80 / / व्रतनिश्चयमवगत्य क्षमाधिपस्तमभिषिच्य दिनमेकम् । राज्ये महाग्रहीत्यात्मजमित्यूचे मधुरवाचा । / 81 ॥ कि दद्मस्तुभ्यमहो तदनु कुमारस्तमेवमाचख्यौ । देहि रजोहरणमथो पतद्ग्रहं नापरोऽस्त्यर्थः । / 82 ॥ द्वयमपि लक्षद्वितयीदानादानाग्य मेदिनीमघवा । आर्पयदस्मै लक्षं समर्प्य पुनराह्वयदिवाकीतिम् ॥ 83 ॥ चतुरङगली (लान्) विमुक्त्वा (च्य तु) केशानपसारयेत्यभाषत तम् । तेनापि तथा विहिते प्रसार्य पटमग्रहीद्देवी । / 84 ॥ संस्नाप्य चार्चयित्वा पवित्रचेलाञ्चलेन तान् बद्ध्वा । आभरणकरण्डान्तर्गन्धद्रव्यनिचिक्षेप । / 85 / / भूयोऽपि काञ्चनमय: कलशरतिशीतलैः सलिलपुरैः । स्नानं च कारयित्वा विलिप्य हरिचन्दनर्देहम् ॥ 86 ॥ परिधाप्य वस्त्रयुगली कनकमयभूषणविभूष्य भृशम् । निजकारितशिबिकायामारोप्य महीपतिः स्वसुतम् ॥ 87 / / पूर्वाभिमुखस्थापितपीठे विनिवेश्य शक्रवद्रुचिरम् । आत्मानममन्यत स कृतार्थमुत्तमसुताचरणात् । / 88 ॥ धर्मध्वजादि लात्वा दक्षिणभद्रासने कुमाराम्बा । निषसाद सादविधुग धात्री वामस्थपीठाने 1 ॥ 89 ॥ एका तरुणी निदधौ कुमारशीर्षे स्फुरत्प्रभं छत्रम् । तत्पावयाः सुरूपे चामरहस्ते स्थिते ना? ॥90॥पूर्व्स्यां । व्यजनकरा hutbhugbhnggaarpaannyshvaasthH| स्वर्वनिता इव वनिताः स्व (सु) रूपलावण्यगुणमहिताः ॥ 91 / / समरूपयौवनानां Page #240 -------------------------------------------------------------------------- ________________ पदेश- समानशचिवेषडम्बरधनानाम् । उत्क्षिप्ताऽथो शिबिका राजमुनानां सहस्रंग ॥ 12 / / पृरतोऽटमङ्गलानि प्रतस्थिरे सप्ततिका मङ्कलैकहेतूनि । प्रत्येकं चाष्टशतं चचाल रथतुरगगजसत्कम् ॥ 13 ॥ असियष्टिध्वजकुन्तप्रहरणभरधारिणः प्रभूतनराः । जयजयरवमुख रमुखास्तदनु पथि प्रस्थिताः प्रचुराः ॥ 94 / / कल्पद्रुरिव प्रथयन्नर्थभरं प्रार्थनापरनरेभ्य: / दक्षिणकरेण नऋणामञ्जलिमालाः प्रतीच्छंश्च । / 9511 महिलाभिरङ्ग्2अलोभिः परस्परं दयमानरूपकल: / प्रोत्फुल्ललोचनजनं निरीक्ष (क्ष्य): माणः प्रसन्नास्यः । / 96 ॥ संघार्थ्यमानसङ्गः सहृदयहृदयः परिस्फुरन् प्रीत्या । संस्तूयमानमहिमा हिमांश रिव muc218॥ तुरचकोरैः । / 17 / / संप्राप पापहरणं शरणं संसारभीतजन्तूनाम् । विश्वश्रीभरशरण कुमारराज: समवसरणम् । / 18 / / 28 हकपथमुपागते श्रीधीरे तरसाऽवतीर्य शिबिकातः । कृत्वा प्रदक्षिणात्रयमेष ववन्दे मुदा नाथम् ॥ 99 / / प्रणिपत्य प्रभुमेवं विज्ञपयामासतुस्ततः पित्रौ। एकोऽयमस्मदात्मज इटः स च जातभीर्भवतः । / 100 ॥ युष्मवरणोपान्ते प्रव्रज्यामीहते वयं तुभ्यम् । दद्मः सचित्तभिक्षामक्षामधियाऽद्य गृह्णन्तु । / 101 / / प्रभुणाऽभाणि न कार्यः प्रतिबन्धस्तदनु भ्द्र्न्न्दिर्थो। गत्वेशानदिश स्वयममुचट्ठपुराभरणभारम् । / 102 ॥ केशकलापमलुचनिष्ठुरतरपञ्चमुष्टिभि रनिष्टम् ! दुष्कर्म जालमिव स प्रसन्नधीदेव्यधत्त पटम् ॥ 13 ॥ हंसविचित्रं नेत्राथुवारिधाराप्रवर्षिणी घनवत् । जगहे साऽभरणालीमालोनमना जिनाज्ञायाम् ॥ 104! / अस्मिन्नर्थे वत्सक यतितव्यं मा कृथाः प्रमादभरम् । जननीत्युदीर्य तनयं प्रति सम 218 1231 निजं जगाम ततः । / 105 / / आह कुमारः स्वामिन्नेष भवो ननु दबोपमाधारी । यत्राने के सत्त्वा दु खाग्निभरेण दह्यन्ते । ॥ 160 / / तदुपशमाय घनाघनसर्वोत्कृष्टोस्वृष्टिसृष्टिसमाम् । देहि प्रसद्य दीक्षामीआत्तिविषादतापहराम् । / 107 ॥ तदनु Page #241 -------------------------------------------------------------------------- ________________ 219 // स्वमुखेन विभुर्दत्त्वाऽस्म सुब्रतानि रत्नानि । अनुशिष्टिमित्यभाषत प्रवत्तितव्यं यतनयव ॥ 1081 / स्थाने याने पानेऽशने तथा समुपवेशने शयने । वचने बिहाररचने प्राणिपरित्राणकृद्भब भोः ॥ 101 / / तत्र गीस्तथेति नेतः प्रपद्यमानः स । भद्रनन्दिमुनिः । अध्ययनार्थ स्थविरोपान्तेऽथ स्थापयांच के ॥ 11 ॥ विधिवत्कृतोरुतरसा नतपालनतत्परेण नवमुनिना । एकादशाङ्गयधीता स्तोकेनानेहसाऽनेन ॥ 111 / / सुचिरं प्रपाल्य संयममन्ते संलिख्य मासमेकमसौ । आलोचितसर्वनाः सौधर्ममवाप सुरलोकम् । / 112 / / तत्रोपभुज्य भोगानबियोगानायुषः क्षये च्युन्वा । प्राप्योत्तमकलजन्म प्रपाल्य धर्म । गृहस्थानाम् । / 113 / / प्रान्ते प्रपद्य दीक्षां भावी देव. सनत्कुमारेऽसौ । एवं ब्रह्मणि शक्रानतनामन्यारणे चापि 11114 ॥ तत्सा (स्मा)त्सरिये चतुर्दशस्वेषु जन्मम सुरेस्सु। विषयसुखान्यनुभूत्वा (य च) ततो विदेहे नगे भूत्वा । / 115 ॥ प्रतिपद्य प्रव्रज्यामज्यायःस्थानवर्जनोद्य ताम्। प्रक्षिप्मसर्वकर्मा केवल मासाद्य वरबोधम ॥ 116 ॥ प्राप्स्यत्यक्षयमोक्षानन्तसुखं ज्ञानदर्शनसहायः । ज्योतिर्मयतामयते यत्रात्माऽसौ प्रदीप इव ॥ 117 ॥ श्रीभद्रनन्दिचरितं भरितं गुणोधरा। कर्ण्य कर्णपुटकः पटवो मनुष्या: / सत्पात्रदानविधये निधये शुभाना, नित्योद्यता: सुविदितार्थभरा भवन्तु । / 118 / / ॥ इति सुपात्रदानोपरि श्रीभद्रनन्दिचरितं श्रीविषाकश्रुताख्यातं समाप्तम् ॥ अथ सर्वक्रपायपरिजिहोर्षयोपदेशकाव्यमुपदयतेकोहाइया सोलस जे कसाया, पच्चक्खरूवा नणु ते पिसाया । छलंति ते लोयमिमं समग्गं, दुक्ख समपंति तहा उदग्गं ॥ 30 ॥ ॥ 219 Page #242 -------------------------------------------------------------------------- ________________ उपदेश 1220 ॥ व्याख्या - क्रोध आदिर्येषां ते क्रोधादिकाः । षट् च दश च षोडश ये कषायाः प्रसिद्धरूपाः । कपायेषु क्रोध एव मुख्यस्तदनुवर्त्ती मानश्च द्वयीरेतयोरविनाभाव:, यत्र क्रोधस्तत्र मानेनावदयं भाव्यम् । यत्र च माया तत्र लोभः एतयोरपि एकाश्रयित्वं यः पुमान् मायावान् सोऽवश्यं लोभाभिभूत एव यः कविनिर्मायः स निर्लोभ एव । ते व कपाया: क्रोधमानमायालो भरूपाश्चत्वारः प्रत्येकं संज्वलनप्रत्याख्याना प्रत्याख्यानानन्तानुबन्धिभेदेन पोडश बोद्धव्याः । सं ईषत् ज्वलयन्ति चारित्रिणमपीति संज्वलनाः । प्रत्याख्यानावरणा. सर्वविरतिनिषेधकाः । विद्यते प्रत्याख्यानं देशसर्वविर तिरूपं येषु तेऽप्रत्याख्यानाः । अनन्तं भवमनुबन्धन्तीति अनन्तानुबन्धिनः । यद्यपि चंयां शेषकषायोदयरहितानामुदयो नास्ति तथाप्यवव्यमनन्तसंसारमूलकारण मिथ्यात्वोदयाक्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः । यदुक्त' - - " जाजीववरिमच उमास पक्खगा निरयतिखिरा अमरा । सम्माणुसब्दविरईअहवखायच रित्तधायकरा ॥ 1 ॥ " व्याख्या - यावजीचं (व) वर्षादीन् गच्छन्तीति उप्रत्ययः । व्यवहारत इत्युक्तं, अन्यथा बाहुबल्यादीनां पक्षादिपरतोऽपि संज्वलनाद्यवस्थितिः श्रूयते । अन्येषां संयतादीनां चानन्तानुबन्ध्यादीनामुदयस्य श्रवणात् अन्तर्मुहूर्तादिकं कालं यावत् । कारणे कार्योपचा रात् कषाया अनन्तानुबन्ध्यादयोऽपि नरकादिदा इदमपि व्यवहाराश्रितमेव, अन्यथा ह्यनन्तानुबन्ध्युदयवतामपि मिथ्याध्शां केषांचिदुपरितनग्रैवेय के पूत्पत्तिः श्रूयते । प्रत्याख्यातावरणोदयवतां देशविरतानां देवगतिः । अप्रत्याख्यानोयवतां च सम्यष्टिदेवानां च मनुष्यगतिः । अथ एभ्यः पोडशभेदेभ्यः चतुःषष्टिभेदा अप्युद्धाविताः संभवन्ति । यथा संज्वलनः संज्वलनक्रोधः, संज्वलन प्रत्याख्यानकोव, संज्वलनोऽप्रत्याख्यान क्रोधः, संज्वलनोऽनन्तानुबन्धिक्रोधः । एवं सप्तनिका ॥ 227 Page #243 -------------------------------------------------------------------------- ________________ // 22 // प्रत्यास्थानाप्रन्याख्यानानन्तानुवन्धिकोषाः प्रत्येकं चतुर्भेदाः कृताः पोड्यभेदभाजः स्युः । एवं मानमायालामा अपि प्रत्येकं षोडशषोडशभेदाः स्युः । सर्वे मिलिताः चतुःषष्टिभवन्ति । यद्येषां चतु-पष्टिभेदत्वं न स्यातहि श्रीकृष्णश्रेणिकसत्यक्यादयः शायिकसम्यक्त्वधारिणोऽपि कथं नरकगतिभाजः स्युः । परं तत्र सज्वलनानन्नानुबन्ध्युदय एब कारणमिति तत्त्वं । " पखेति" प्रत्यक्षरूपा व्यापाः । ननु निश्चितं । ते कपाया: पिशाचा एव मन्तव्याः । तेषां कर्तव्य-R माह-छलयन्ति ते कपाया लोकं इमं प्रत्यक्षोपलक्ष्यमाणं ममरतं । तथा दु:ख शारीरमानमादिकं समर्पयन्युदग्रं महाविषमिति गाथार्थः ॥ 30 ॥ ये च कषायपिशाचर्न एलिनास्त एवं धीराः प्रस्याप्यन्ते न वितरे । तदुपरिथीमहमदन्तराजपिसन्धिमाह ॥ दमदन्तराजषिकथा । / भूभामिणिभालथल पसत्य, निलओदम जिहि जण वसइ सुत्थ । अजड (i) ववहारि य लोय अत्य, न हु दीम र जिहि दुरवत्थसत्य ॥ 1 ॥ चितिनु चित्ति ऐविसम अन्थ, करयलि कलंनवरवन्नमन्थ । सुसिलोयजुत्तिकारणि पसत्य, जिहि पंडियमम नण मुहडमत्थ ॥ 2 ॥ जिणहरट्ठियकंचणकंतिमीम, कलमुजलजोइहि रयणिदीम । अंतर न मुणिजइ जगिहि वीसु, तं नयर अन्यि इह हथिमीमु ॥ 3 ॥ कंदुजलमंजुलमवलदंत, दुन्थियदीणहर पादादिन । अमरिंदत नवरुवकत, दववंत तस्य बसुमईकंन । / 4 / / जेवरभूयबलमाहसेण, समरंगणि जिनियवेरिमेण । हिमकिरणरुप्पसेलुखलेण, भूमंडल धबलिय नियौसेण ॥ 5 ॥ मो जरासिषु पडिवासुदेव, संमेवण कजिहि मणुअदेव । .1 ॥ Page #244 -------------------------------------------------------------------------- ________________ उपदेश ॥ 222 ॥ दवदंत रायगिरिहि पत्त, बहुमन्निय तेणवि विन्नजुत्त ॥ 6 ॥ इत्यंतरि हरियणपुरखराउ, निच्छियविण नाहिण सप्ततिका राउ । तसु देल्लरिय पंडवेहि, पंचहि मंडियबल वेहि । / 7 / / तं बहुअरमाइन्त्रिय जवेण दवदंत भूमित्रैणा चरेण । हत्यिणपुर वेढिय नियबलेण, जह नहयल सयलुवि वलेण ॥ 8 ॥ जाणावाड पंडयें चरमुहेण निवसंत देन अम्हह सुहेण । उब्बासिय तासिओ न हु बण, तुम्हेहि किंतु निच्छद छलेश मन हूं एस वीरलोप्राण मम्ग, जं जी छल काउरिसजुंग्ग । तुम्हे उत्तमेवसुन्भवाय, तत्यवि दुण पंच य पंडवाय ॥10॥ जै अच्छर परकम कोवि तुम्ह, निग्गच्छिय दुग्गवराउ अम् । संमुह आवेविण जुज्झ लेहु, पडिणीयचकसिरि पाय देहु ॥11॥ अजविन किचि क्यमत्थि तुम्ह, भूयकंडू विजौ रणिहि अम्ह । इय दुअवयणि ते तजिया य, दुग्गंतरि संठिय लञ्जियाय ॥12॥ जह मूसग मज्जारियभएण, चिट्ठति बिलंतरि विग्गहेण । तह अप्पा रक्खिय पंडवेहि, हरियणपुरदुरिंग निलुकएहिं । / 16 / / तिहि दुग्गरोह बहुदिण करे वि. बाहिरडियनर बंदिहि घरेदि । दवतराउ नियठाणि पत्न, नवमग्गिरज पाल पवित् । / 14 / / अह कैवै दिवसंतिरिहि तत्थ, सिरिनेमिनाहगणहर पसत्य । सिरिघम्मधोमूरिदचंद, जिव हरितिय धम्मि कुमुर्याविद । / 15 / / तत्थागयमुनिगणमहुअरेहि, अरविंद जैम सेविय सुरेहिं । तव्वंदणकजि समेइ राओ, पणमर्3a बहुभतिहि सूरिपाओ ॥16॥ तद्देसणरंजियमाणसेण, सेवियवेरग्गरसायणेण । वणन्नरज मुज्झियमसेस, विसयादसुक्ख चईकम एस ॥17॥ पडिवज्जर संजममायरेण, परियणरायणाइ न गणिय तेण । अह सुत्तात्यसिक्खं लहेवि, गुरुआण मौड सीसिहि गवि ॥ 18 ॥ गीयत्यगुणिहि अग्गंजणीय, सुरमाणवदाणवपुजणीय । एकल्लौ स मुणि करै बिहार, COOKOKOS ... ॥ 222 // Page #245 -------------------------------------------------------------------------- ________________ // 226 / / अट्टारसहससीलंग धार । / 19 / / दवदंत रायरिसि गयपुरमि, समवागय पंदवपुग्नणम्मि ! किरि मुत्तिमंत जगि धम्म पह, बेरम्गरंग ऐचंग देह । / 20 / / सो पुरदुवारि टिय काउस रिंग, अक्खोहिय सुरनरखयरबग्गि । मेरुब्व निप्पकपंग वंग, अकोहमाण परिचतसंग ॥ 21 ॥ (घात) रयवाडीकजिहि, परियणसजिहि दिवौ पंचहि पंडविहि । सो मुणिवरतखण देइ पइक्खण वंदिय भत्तिपरवसिहि ॥ 22 ॥ कयपुन्न धन्न मुनिवर महंत, दवदंत रायरिसि विजयवंत । एयस्मर नमसणसण, दूरेण दुरिय नासइ खणेण । / 23 / निस्संगसिरोमणि समणसीह, मणिमज्झि इमस्स उपहमलोह । तिण जेम जेण परिचत्त रजधणपरियणसंदररूवभन्ज । / 2411 पंचहि पडवि किय परमभत्ति, इय कन्नि सुणतुवि अग्प्कित्ति। न हु आणइ चित्तहमज्झि माण, इक झायै नियमणि सक्झाण । / 25 / / चलिएस तेसु इय मुणि थुणित्तु दुजोहण इत्थंतरै पत्तु । पडिमट्ठिय दिउ तेण साहु, तदुवरि ऐस्टू सो असाहु । / 26 ॥ एएण अम्ह अइअजस दिद्ध, गढरोह करिय जयसिरीय लिद्ध । इय पुत्रवेर संभरिय चित्ति, सो बीजपूरि ताडेइ झत्ति ॥ 7 ॥ तं दठ तस्स परियण असेस, व उप्पन्नतिब्वामरिस विसेस । पाहाणखडि आहणइ साहु, सुहभावि सहै सो तिरवराहु ॥ 28 ॥ रैवाडियचलिय जुहि-023॥ ट्रिलेण, मुणिरायमपिच्छिय पत्थित्रेण । बहुपत्थर पिचिखय परियणो य, अह पुच्छिय तेण य अप्पणो य ॥ 29 ॥ सो कत्थ साहु जो इत्थ hu~ta, जियरागदोस मुणिगणमहंत । तेणबि दुजोहण तणिय वत्त, बजरिय सुणिय सेआ दुक्ख पत्त । / 30 / / दूरिहि अवसारिय उवल तेण, आसासिय मुणि सह परियण । तसु देह सज्ज काऊण राय, खामीय संपत्तौ गेहः भाय ॥ 31 ॥ दवदंतरायरिसि सद्धचित्त, इय भावण भावै सुप्प वित्त । खणभंगुर देह असार एह, मलमुत्तपुरीसहत Page #246 -------------------------------------------------------------------------- ________________ उपदेश- 224 बौ गेह ॥ 32 ॥ जै इत्य सहिजइ किषि कट्ठ, सिवसह पाविजइ तेण इट्ट । न हु कोइ मित्त मह सत्तु तेम. फरुम- समनिका क्खर हौ वागरौ केम ॥ 33 / / अवराहपरेसुवि पोखेम नहु रोस बहौ जीविय्ह्रेसु। उवयारिमु गुणमयवपरेस, समचित्तवित्ति तह पंडवेस ॥ 34 / / कैयाबि बुहिट्ठिलभूमिराल, सेवा समुवागय ऐकिवालु । दुजोहामैदुज्जणमणिट्ठ, इय तज्जइ रे रे चिट्ठ दुटु । / 35 / / कुलकमलहुयासण होणचित्त, तुह जम्मवि जीविय अप्प्वित्। अवहेलिय किणि कारणि मुणिद, तै सीयलसोम जहेह चंद ॥ 36 / / तझ्या तौ कत्यवि गयौ आसि, गिजंती न सुणीय गुन्न्ह्रासि। हत्यिमतर वेदिय नियबलेण, जझ्या दवदंतनरेसरेण ॥ 37 / / पदमं पंचवि अम्हे जिया य, पच्छा पंचवि नियइंदिया य । तो पंचमहब्बय वरिय भार, जिप्पिय कुण सकै मणि उदार । / 38 / / नमणिज्ज एह जगवंदणिज्ज, पुज्जाणवि मुणिवर एह पुज्ज्। इत्थंतरि दुसह महंत पीड, दबदतरायरिसि मिरिकिरीड ॥ 39 ॥ नियआरतणौ पज्जत जाणि, वृत्तारि कसायह करीय हाणि । मणि लीणौ निश्चलसक्कझाणि, चंचलजिय आणीय इकठाणि ॥ 40 ॥ पडिवज्जिय झाणतरियमेस, पज्जालिय कम्मिघण असेस । आरुहिय खवगसेणि मणिद, संपत्तौ केवलसिरिममंद ॥ 41 ॥ न हु लब्भइ जसु गुणतणौ अंत, भगवत नाणदंसण अणंत । दवदंतरायरिसित संत दंत, सेआ हुऔ निव्वुइरमणिकंत ॥ 42 / / (धात) इणिपरि दवदंतह चरिय सुणतह पुनवंत भवीयह नरह । भवपाव पनासइ मण उन्नासइ सासयसुहवंछापरह । / 43 ॥ ॥ इति श्रीदवदन्तराजर्षिसन्धिः ॥ अथ परोपहासकरणमुत्तमानामतीवानुचितं तद्विषयोपदेशमाह Page #247 -------------------------------------------------------------------------- ________________ 225 / / परोपपहासं न कहिंपि कुज्जा, लहुत्तणं जेण जणो लहिज्जा । परस्स वासेसु मणं न दिज्जा, धोमं नरो धम्मधुरं धरिज्जा ॥31॥ व्याख्या---पः स्वस्मादन्यरूपस्योपहासः परोपहासः परदोसोद्घाटनं तं न कुत्रापि समविषमदशायामपि कुर्वीतेति शिष्टाचारः, येन कृतेन जनो लघुत्वं लभेत । तथा परस्य दोषेषु मनो न दधीत । धीमान्नर एवं कुर्वन् धर्मधुरां धरेदिति काव्यार्थः ॥ 31 ॥ एतदुपरि दृष्टान्तमाह । साधारण श्रेष्ठिकथा ॥ एकदा निर्मदात्माऽगादनगारशिरोमणिः । चित्रकूटमहादुर्गं साक्षात् स्वर्गमिव श्रिया ॥ 1 ॥ जिनवल्लभसूरीन्द्रः शिष्यप्रग्रहभासुरः । विहरन् संहरन् सूर इव मिथ्यावदुस्तमः ॥2॥ वसती याचितायां तद्वासिलोकोऽददात्तदा । सापहांस चण्डिकायाचैत्यमत्यन्तदुधियः ॥3॥ धर्मैकतानधी: सूरिवात्सीत्तत्र शिष्यकः । रात्रादेकः समुत्थाय प्रायः केलिप्रियत्त्वतः ॥4॥ भैरवीचक्षुषोर्द्वन्द्रमुच्चखानातिकोपतः । शिशोरुत्पाटयामास नेत्रेऽसौ ( स ) दुःखितोऽरुदन् ॥ 5 ॥ गुरुर्ज्ञात्वा समाकृष्य पशुवद्धयानरज्जुतः । तामाह चण्डिके दण्डे शिष्यकस्यास्य का गतिः ॥ 6 ॥ वेगाद् ग्युगमेतस्य श्री ठाणगेच ठाणेह हासुप्पपत्ति सिया, तंजहा - पासित्ता मासित्ता सुणित्ता संभरिता । यथाच - "आया रपन्नत्तिधरं, दिविआयमहिज्सगं । वायवक्वलियं नच्चा न तं उवहसे मुणी ॥1॥" इत्यपि ज्ञेयं । ॥ 225 ॥ Page #248 -------------------------------------------------------------------------- ________________ + उपदेश । / 22 / / देहि गरात् अर्त् । तया दिव्यानुभावेनाकारि व्याकोशलोचनः ॥7॥ ततः साधारणश्राद्धः श्रद्धावान् साधुभऋषी 1 सूरिमानीय शून्यैकवेश्मन्यस्थापयन्मुदा ॥8॥ स्वौकस्तीरे गुरोः सेवामकृतामी दिवानिशम् । स प्रायस्तुच्छवितस्वात्सकलैः परोभूयते । / 9 / / द्विवेलं यात्यसौ सार्थे गुरूणां वहिरन्यदा । अधिकार्यहमद्राजस्तद्वयं वीक्ष्य वर्त्मनि । / 10 / / कीदृक् सदरयुगलिका मिलिता मलिनाम्बरा । यादृग्गुरुस्तथैवैष यजमानोऽयहां जनाः ॥ 11॥ ततोऽमौ गुरुणामणि न श्रियः क्वापि हि स्थिराः । प्रायोऽधिकारिवर्गस्य दुःशीला महिला इव ॥12॥ स्वदीयहृदयाप समु तारयिता शिलाम् । न सामान्यजनो ज्ञेयस्त्वया गर्वान्धचक्षुषा । / 13 / / ततस्तदनुगाः प्रोचुः स्वामिना सह सन्मदाः । स कीडग्वामरो भावी यत्रास्येवंभवम् ॥14॥ तस्य भाग्यदशावेशादाचस्युः सूरयोऽन्यदा । भवता क्रियते भद्र न किं वाणिज्यमुद्यमात् । / 15 / / सहेतुकैवोक्तिरियमित्यवेत्य चतुष्पथे । यावजगाम स श्राद्धस्तात्सूरिवरा जगुः ॥16॥ यदद्य प्रामुकं वस्तु लभ्यते तत्खलु त्वया । ग्राह्यमार्य विचार्य न किश्विश्विरोऽल्पमूल्यम् ॥17॥ श्रीपथान्तर्गतो यावदेष द्वेषक नृणाम् । तावदाभ पितः शौल्कशालिकैरिव सार्कः ॥18॥ उपहासपरैरेवमेहि वस्तु गृहाण भोः । तेनावादि न हि ग्रन्थो देयमास्ते धनं मम । / 19 / / उद्वारकेण वेत् किश्विल्लभ्यते तहि गृह्यते । तैराख्यातमहो लाहि मदनस्तम्भकानिमान् ॥20॥ धनं विक्रीय विक्रीय दास्येऽहं साम्प्रतं न हि । तैः प्रपन्ने समुत्पाट्यानिनाय स निजी|कसि ॥21॥ ततो गुरव आचख्युर्दत्वेनैतकं प्रति । एते संशोध्य संशोध्य विक्रेतव्या न चान्यथा ॥22॥ ज्योती दम्पती भेतुमास्थितौ । तावन्मध्याद्विनिर्जग्मुस्तपनीयमयाः कुशाः ॥23॥ हृष्टस्तुष्टस्ततः श्रेष्ठ संगो यावद्र सम ॥ 2 Page #249 -------------------------------------------------------------------------- ________________ तान घान्त्रे। शनैः शनैः सुविक्रीय ददौ तद्देयमादरात ॥24॥ ईश्वरत्वं मेणापाकारि तादृग्गहाङ्गणम् । चकोपाधिकृतस्योपर्युवशिस्तु कदापि हि ॥ 25 ॥ चतुष्पथान्तः सोऽपाति मतिमत्पातकरिव । भूपादिष्ट टर्दुष्टलभ्यद्रव्यकृतेऽन्यदा । / 26 / / वक्षस्यदायि च शिलाऽत्रान्तरे दुःखिनाऽमुना। श्रेष्ठी साधारणो दृष्टः स्पष्टमाचष्ट तं प्रति ॥ 24 ॥ अहो निजगुरोर्वाक्यं पालय त्वं महामते । गुर्वादिष्टा निकृष्टा मे सा वेला समुपस्थिता । / 28 / / अतस्तेन दयाद्रेण तद्दे यद्रव्यसञ्चयम् । विधाय मूर्धनि स्वीचे व्यमोचि नृपसंकटात् । / 21 / / यथाऽनेनोपहासस्या व राजाधिकारिणा । फल ॥ 227 ॥ लब्धं तथाऽन्योऽपि भुडते हास्यवशंवदः । / 30 / / तस्मात्रवोत्तमेनात्रोपहस्यः कोऽपि सद्धिया । सधनो निर्धनो वाणि IN स्वगौरबभरार्थिना । / 31 / / / इति साधारण (श्रृष्टि) दृष्टान्तः । / "परस्स दोसेसुत्ति" परस्य दोषाः सन्तोऽपि नोद्भाव्याः । एतदुपरि श्राद्वात्मजदृष्टान्तमाह । / श्राद्धपुत्रकथा । / पुरे पोतनपुर्नाम्नि धाम्नि धान्यधनश्रियाम् । वसन्ति सप्त तरुणा: करुणारिक्तचेतसः । / 1 / / एकः श्रावकपुत्रोऽस्ति 5 तन्मित्रं मितभाषकः । परदोषविरक्तात्मा तत्र शत्र सुहृत्समः ॥ 2 ॥ वने जग्मुर्धनाढयास्तेऽन्यदा लोकैः समं म्धौ। अदे- विषुस्ते दासीभिः सार्ध मधु पपुस्तथा । / 3 / / घनत्याधे व्यतिक्रान्ते तेषामेवं प्रकुर्वताम् । सश्राद्धरपराहे तैष्टका गणिकोत्तमा । / 4 / / पुष्पमञ्जर्युदाराङ्गस्वर्णाभरणभारिणी । नगरान्तर्गतं नैतः पापरिति विचिन्तितम् । / 5 / / व्यापाद्यना ग्रहीष्यामः समग्राभरणोच्चयम् । मिथचालोचितं धूतैर्मूतः पापकलापकैः ॥ 6 / / तद्वयापादनधीनस्तान् श्राद्धस्तान् pratya ॥ 227 ॥ Page #250 -------------------------------------------------------------------------- ________________ 1228 // upadeza-INSedhayat / tato जीवन्त्यसौ मुक्ता श्रावकोऽपि निवारितः ॥ 7 ॥ त्वया न हि प्रकाश्यं भो दुश्चरित्रमिदं पुरे । स्वयं प्र-मतिका विष्टाः पापिष्ठाः पुरे सस्वर्णभूषणाः । / 8 / / कस्यापि हट्टे विक्रीयागृहन् धनसमुच्चयम् । सा मद्यपान विवशा नाज्ञासीन्मोषकानरान् । / 9 / / हा प्रमादो भवेऽत्रापि परत्रापि च हानिदः । इतः क्षितीशभृत्यैः सा निन्ये सन बनान्तरात । / 10 / / उक्ता कथमिहास्थारत्वं सोचे किश्चित्प्रमादतः । प्रात: क्षणं नृपर यैतदुक्तमारक्षकर्नरः । / 11 / / स्वामिन वारवधूः कैश्चिःअल् न्मुषिता दुःखिता कृता । पटहो वादयामासे नृपेण नगरान्तरे । / 12 / / वेश्यालङ्कृतयः स्फारहारकुण्डलमुरूपकाः । STAH श्रुता वा केनापि गेहे हट्टेऽथ कानने । / 13 / नोक्ताश्चेत्तद्वधो भावी चौरवत्सर्वदण्डनात् । एवमाकर्ण्य ते पापाः शतिईता हृद्यचिन्तयन् । / 14 / / किमस्माभिरथो कार्य श्राद्धेनोक्तं भविष्यति । येन केनाप्युपायेन जीवं रक्षामहे निजम् । / 15 / / निश्चित्येत्यस्पृशन् गत्वा पटहं कपटप्रियाः । भूपेनाय ते पृष्टा इति भूपं व्यजिज्ञपन् । / 16 / / वयं सखायः समेशा (ग) सुहृदा बणिजा सह । उद्यानान्तर्गता आसन् वेश्याभिः क्रीडितुं मुदा । / 17 / / यावत्तत्रागता भूयोऽपराहे मिलिता हि षट् । मिमिले सप्तमो नैव विमोझास्मान् गतोऽग्रतः । / 18 / / ततश्चिन्तितमस्माभिः किमुतालः प्र्यात्य्सौ। गम्भीरवणि जोऽट्टेगात्तावदेष रयावजन् । / 19 / / अस्माभिर्दूरतो दृष्टं वेश्याभरणमण्डलम् । विक्रीणनाथ मुंचन्वा प्रभूतधनलोभतः । / 20 / / IX वञ्चिताः स्मो वयं तेन कुभित्रेणातिदम्मिना । हेतुना तेन तेऽस्माभिरुक्तभास्तेऽथ रोचते ॥ 21 ॥ तथा कार्यमधीशोऽत्र म्यूयं तु छुटिता अहो । इत्युक्त्वा भूपति नत्वा निर्ययुस्ते दुराशया: / / 22 / / पश्यद्भिर्भूपपुरुषदृष्टस्तन्मित्रमास्तिकः । धु तकारापणान्निभ्ये क्षोणिभुक्पार्श्वमञ्जसा ॥ 23 ॥ पृष्टो नपतिमद्राक्षीतज्जानाम्यहं प्र्भो। जानन्नप्येष नो वक्ति पर AII ॥ 22 Page #251 -------------------------------------------------------------------------- ________________ / / 229 / / दो मदोषधीः ॥ 24॥ शिष्टानामेष आचारः प्रोच्यते नान्यदूषणम् । दुष्टास्त्वसन्तमाख्यान्ति परदोषमभीरुकाः । / 25 / / भूपति कुपितः प्रोचे हृन्तव्योऽयं हि मायिकः । शूलिकाग्रे समारोप्यो दुष्कर्मफलमनुते ॥26॥ श्रावकः प्राप्तसंवेगस्ततचिन्तितवानिदम् । अहो संसारवैरस्य मोहकर्मायया मम ॥27॥ कृतमन्येन दुष्कर्म भुङ्क्तेऽन्यः समुपस्थितम् । कस्योपरिष्टादष्यामि तुष्यामि च विसंशयम् ॥28॥ नैवात्मीयमुखेनाथ परदोषानहं ब्रुवे । कुलाङ्गत्यफलं ह्येतत्समोदयमुपागतम् । / 29 / / तावद्भटैर्वेष्टयित्वा नीतोऽसौ वध्यभूमिकाम् । गुडवन्मक्षिकावृदैः पौरलोकैः परिवृतः ॥ ततोऽप चिन्यांच वक्रेऽस्मिन् स्मुपाग्ते। कष्टादमुष्मान्मुक्तश्चेत्तदाऽहं स्यां महाव्रती ॥31॥ एवं विचित्तरनेप ढोकितः शूलिकान्तिकम् । मातङ्गस्तावदाचष्टे रे स्मराभीष्टदेवतम् ॥32॥ अवाचि श्रावणाथ भो भोः शासनदेवताः । साथमिक्सुखासक्ताः शृण्वन्त्वेकं वत्रो मम ॥33॥ दुष्कर्मणोऽस्य कर्ताऽहं यद्यस्या ( स्म्य) शुभदायिनः । तदा यूयं विजानीध्वमर्हद्धर्मोपकारिकाः ॥ 34 ॥ इत्युदीर्यं स्वयं शूलामारुरोहेष साहसी । नमस्कारं स्मरेंश्चित्ते परलोकपराङ्मुखः । / 35 / / तावत्सिहासनं जज्ञे शूलास्थाने महत्तमम् । चकासामास तत्रैष व्योमाग्र इव चन्द्रमाः ॥ 36 ॥ सुरैर्जयजयारावक्र तद्गुणरखितैः । भूपः सन्मुखमेत्येनं निन्ये गाढोत्सवैः पुरम् ॥37॥ गजेन्द्रस्कन्धमारोप्य प्राप्य स्वगृहंमादरात् । दुकूलैः स्वर्णवस्त्राद्यः सत्कृत्य गृहमानयत् ॥38॥ यथा श्रावकपुत्रेण न हि दोषा बभाषिरे । तथाऽन्यैरपि धन्यनों कार्य दोषप्रकाशनम् । / 39 / / / / इति परदोषाप्रकटनोपरि श्राद्धपुत्रकथा ॥ अथ दर्शादिधं विनयं प्रकटयन्नाह । / 229 T Page #252 -------------------------------------------------------------------------- ________________ उपदेश ॥ 230 ॥ जिणि सिद्धारिय चेइयाणं, संघरस धम्मस्स तहा गुरूणं । सुपस्सुवज्झायसुदंसणेसु, दसन्ह मेसि विषयं करे ॥32॥ व्याख्या -- जिना: सामान्य केवलिनस्तेषामिन्द्रा जिनेन्द्राः, तथा कर्मक्षयं कृत्वा ये सिद्धिमुपयातास्ते सिद्धाः पश्वदशधा, आर्या आचार्याः पञ्चधाचारे साधव इति चेतः समाधिजनकानि चैत्यानि जिनप्रतिमाः, जिनेन्द्राश्च सिद्धाश्चाचार्याच चैत्यानि चेति द्वन्द्वस्तेषां । संघः साधुसाध्वीश्राद्ध श्राद्धिका रूपश्र्चतुर्भेदस्तस्य । दुर्गतिप्रसृतान् जीवान् धारयतीति धर्मस्तस्य । (तथा) गुणन्ति धर्मध्वानमिति गुरवो धर्मोपदेष्टारस्तेषां । श्रूयते श्रुतिभ्यामिति श्रुतं द्वादशाङ्गरूपं तस्य । उप समीपे समेत्याधीयते येषां ते उपाध्यायः द्वादशाङ्गीपाठकाः, तथा शोभनं दर्शनं सुदर्शनं सम्यक्त्वं औपशमिकक्षयोपशमादिरूपं, उपाध्यायाश्च सद्दर्शनानि चेति द्वन्द्वस्तेषु इति सम्बन्धः । एतेषु पूर्वोद्दिष्टेषु सर्वेष्वहो भव्य विनयं कुरुध्व, एतेषु कृतविनयः पुमान् सम्यक्त्वशुद्धिमाधत्ते यतो हेतोविनय एवं धर्ममूलमुपन्यस्तस्त्रीयशः । इहार्हम्मते दर्शत्रामी विनयार्हाः, नापरे । एतद्विनयभाजः स्वः सिद्धिपुर्येश्वर्यभोक्तारः संपत्स्यन्ते । अत्रापि स्वाम्यमात्य मातृपितृभक्तिपरा नरा यदि न विषीदन्ति तदाऽर्हृदादिविनयवतां सतां अत्र परत्राप्युत्तमपदव्येव निःसन्देहं भवित्रीति काव्यार्थः ॥32॥ दशविनयोपरि श्रीभुवनतिलकज्ञातमातम्यते, तद्यथा- / / भुवनतिलककथा । यत्रानेके कुसुमालीढभ्रमरास्तत्कराः प्रबभुः । तदिहास्ते कुसुमपुरं कुसुममिवोद्यद्यशः सुरभि ॥ 1 ॥ दीनजननिवह सप्ततिका ॥ 23 ॥ Page #253 -------------------------------------------------------------------------- ________________ 1231 // 4 धनदो धनदे वसुधाधवो नवोत्साहः । राज्यं तत्र प्राज्यं भुङ्क्तेस्वः पतिरिव स्वर्गम् ॥2॥ पद्मावतीति तस्य प्रेयस्याभाति भाइतिरेकेण । रत्या भारत्या अपि जयिनी प्रतिभासमृद्धया या ॥ 3॥ अजनि तयोस्तनुजन्मा जन्मावधिदानपुण्यनैपुण्यात् । भुवनेओपकारकर्ताधर्ता विनयस्य च नयस्य ॥4॥ भुवनतिलकाभिधानः प्रधानविज्ञानविस्फुरज्ञानः । येन तिलकायितं खलु विपुले भुवनाङ्गनाभाले ॥ 5 ॥ विद्यानामेकपदं जज्ञेऽसौ शैशवेऽप्युपाध्यायात् । अध्ययनैरश्रान्तं सर इव जलदा ज्जलालीनाम् ॥6॥ विनयाविक्याद्विद्या तस्याशोभिष्ट सर्ववैशिष्टयात् । विद्युल्लतेव जलदाभ्युदयादानन्दसंजननात् ॥7॥ अन्यस्मिन्न दिवसे दिवसेश्वरवन्महाप्रतापनिधौ । भूभर्तर्यांसी ने सदति जनामात्यसंपूर्णे ॥8॥ द्वाःस्थः समेत्य नत्वा विज्ञपयामास वासवं पृथ्व्याः । स्वामिन्रत्नस्थल पूर्महीपतेरमरचन्द्रस्य ॥9॥ आस्ते प्रधानपुरुषः स्थितः प्रतोत्थाममन्दमोदमनाः । तस्यादेशः कः खलु समर्प्यते प्राह भूमीन्द्रः ॥10॥ तूर्ण प्रवेश्य मध्ये मदन्तिकं प्रापय प्रसन्नोऽहम् । तेनापि समानिन्ये नत्वाऽऽसीनोऽथ नृपमाह ॥11॥ हे नेतरमरचन्द्रः स्वामी नः सादरं गतदरं च प्रतिपत्तिपूर्वकमिदं ज्ञापयति प्रति भवन्तमहो ॥12॥ अस्माकमस्ति पुत्री तारुण्ये नेत्रहषंजनयित्री । निःप्रतिमरूपसंपद्विनिजिताशेलेखयोषा या । / 13 / / चम्पककलिकायामिव यस्यामश्यामदेहदीधित्याम् । युवजनमनांसि षट्पदकुलानि सम्यग्निलीनानि ॥ 14 ॥ नाम्ना यशोमती सा यशोमती बिभ्रती सती युवती । त्वनन्दनस्य हृदयानन्दकरं सद्गुणप्रकरम् ॥ 15 ॥ शुश्राव श्रवणसुधाधारास्फारानुकार वरमेषा । खेचरनारीवृन्दरुद्गीतं स्फीतमात्ममुदा । / 16 / / तत्प्रभृति सानुरागा तस्मि जनिष्ट चित्तधार्थेन । कथमपि वरति प्राणान् प्रहता पचेषुणा बाणः ॥13॥ तस्याः पाने नान्ने न परिजने न हि । / 231 / / Page #254 -------------------------------------------------------------------------- ________________ // 232 // जने धने न बने । प्रसरति चेतःप्रीतिः किंतु रतिस्तद्गुणध्याने । / 18 / / तस्मादस्मदचसा तरसा स्वकुमारमादरात्स्वामिन् । सप्ततिकाः संप्रेषय मत्सार्थे नात्रार्थे स्ताद्विलम्बस्ते । / 19 / / तस्या मनोरथः स्यात्फलेग्रहिननु बथा धनौः । व्यर्थीक्रियते सद्भिर्न । ह्यन्यस्यार्थनमवश्यम् ॥ 20 ॥ स्वीकृत्य तद्वचः क्षितिनेता जेताऽहितावनीशानाम । सस्कृत्य सत्यमनसा तं स्थाने स्थापयामास ॥ 2 ॥ आज्ञा राज्ञा दत्ता निहिता निजमरतके कुमारेण 1 सश्रीका चूडामणिदहसौन्दर्यसंजननी । / 22 / / अथ शुभलग्ने सुदिनेऽवनीशसूः परिजनेन सह सचिवैः । चतुरङ्गबलाकलित: प्रस्थितवास्तस्थिवान्न पथि । / 23 / / उल्लवितोरुपन्था याबद्दहिराययौ स सिद्धपुरात् । तावत्सहसा नृप्सूर्पीप्त्न्निज्र्थोत्स्न्ग्गे॥24॥ 'तदवस्थमीक्ष्य सर्वस्तत्परिकरनरगणः क्षणात्कुमरम् । दुःखभराकोलाहलमुखरमुखस्तत्र संजजे । / 2 / / आभाषयन्ति धीसखमुख्याः परमेष किमपि ना ख्याति । पाषाणमूत्तिददला न वेत्ति हितमाहितमपि किञ्चित् । / 26 / / आहूय मान्त्रिकवरानुपचारान् भरिशोऽप्यमी चक्रुः । तस्यासाधोरिव खलु कोऽपि प्रबभूव नैव गुणः । / 27 / / क्रियमाणेऽप्युपचारेऽपारे वारेण परिजनस्यास्य । बबधेऽत्यर्थमनर्थप्रवधिनी वेदनकव । / 28 / निश्चेष्ट काष्ठमिव प्रकृष्टकष्टोदयेन तं दृष्ट्वा । विललाप परिधिलोकः सशोकचेतास्तदाप्त्यिआ ॥ 29 ॥ हा सेवककामफलप्रसूतिसुरवृक्ष दक्ष शीर्षमणे । हा सेबकरत्ननिधेऽभिधेहि खल्वे 232 / / कवारमहो ॥ 30 ॥ यक्षेण रक्षसा वा नि.कारणवैरिणा घृणात्यागात् । स्वमसि छलितः किमहो महोदधे गुणमणिश्रेण्याः ॥ 31 ॥ रहितास्त्वया वयं किल न हि स्वकीयास्यदर्शने शक्ताः । कृतहत्या इव शङ्कितचेतोवृत्त्याऽवनीभर्तुः । / 3 / / 1 भूतग्रस्तो हथवा व्याघिबस्तोल्तारचंतन्यः । प्राझरझर्वाऽपि ज्ञातुं कैरपि न शक्येत । / 25 / / Page #255 -------------------------------------------------------------------------- ________________ // 233 8 एवं परिदेवनागरमुदीरयामासुराशु तेऽनुचराः । यावद्विहगारावस्तरूरकरान् रोदयन्त इव ॥ 33 ॥ तावद्विबुधमधुवतरा जोपरिचर्यमाणपदपद्मः । धुर्यः साधुषु समवासरदुद्याने शरद्भानु: / / 3 / / अधिरुह्य देवनिमितहेमाम्भोजन्म kevlshaanii। भव्येभ्य उपदिदेश ध्वनिना पोयूषमधुरेण ॥ 35 ॥ भो भव्याः समवाप्य प्राग्भवपुण्यानुभावतो नभवम् । तकिमपि कुरुत मुकृतं येनात्यन्तं लभत सातम् । / 36 / / अथ देशनाबसाने सामन्तेष्वग्रणीगुणो सिंहः । आयोज्य । हस्तकमलं पप्रच्छ स्वच्छहृत्सुगुरुम् । / 37॥ भुवनतिलकस्य भगवन् भूपकुमारस्य विश्वसारस्य । अवायातस्य सतः कथमायातेयती व्यापत् । / 38 / / सुगुरुरिति माह ततः शुचिदन्ता द्विभासितोष्टपुटः । भरतेऽस्ति धातकीस्थे भुवनागारं पुर रुचिरम् । / 39 / / तत्रान्यदा पयोदागमददुष्पापतापसंहर्ता । सगुण: सगणः सूरि रियशा आजगाम बने ॥ 4 ॥ तच्छिष्यवासवाख्यो दक्षोचितसस्क्रियापरित्यक्तः । दुबिनयमहाम्भोधावास्ते मग्नः स मोन इव ॥ 41 ॥ अनुशिष्टो दुष्टात्मान्यदा सदाचारधारकैगुभिः । साधो विनयपरत्वं भज मात्सर्य त्यज प्राज्यम् । / 42 ॥ यत उक्तम्-"विनयफल शुश्रुषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रयनिरोधः ॥ 3 ॥ संवरफलं तपोबलमय तपसो निर्जरा फलं ष्टम् । तस्मास्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् । / 44 / / योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षया 12 ॥ 23 ॥ न्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः । / 15 / / मूलाउ खंधप्पभवो दुमस्स खंधाउ पच्छा समुविन्ति साहा। साहप्पसाहा विरुहन्ति पत्ता तओ से पुष्कं च फलं रसो य । / 4 / / एवं धम्मस्स विणओ मूलं परमो अ से मुक्खो । जेण कित्ति सुयं सिघं निस्सं चाभिगच्छई ॥ 47 ॥ " इति विनयवासुधाम्बुधिलहरी सिक्तोऽपि तस्य कोपाग्नि: 1 न Page #256 -------------------------------------------------------------------------- ________________ उपदेश-18 शशाम काममेधो बिनापि जज्बाल चित्रमिदम् । / 48 / / तस्य हिताऽपि हि शिक्षा न सुकृतपक्षावहा मनाग् जज्ञे । सप्ततिका. ज्वरितस्य हि घृतपानं किमु पुष्टिकरं शरीरस्य ? ॥ 49 ॥ मत्तः करीब कोपाच्छिक्षादानेऽन्यदा मदाक्रान्तः प्रति गुरुमधाबतासौ न विचार: कोपि रुषितानाम ॥ 50 ॥ सर्वेऽप्येते यतयश्छलमलमालोकयन्ति मम दुष्टाः । पापिष्ठाः खलु रुटाः सृष्टाः कष्टाय मे स्रष्टा ॥ 51 ॥ इत्थं प्रलपन् स यथा तथाऽन्यथाऽसत्पथा व्यतिक्रान्तः । गुरुघाताय । / 234 ॥ जलान्तश्चिक्षेप विषं प्रपानस्य । / 52 ॥ प्रपलाय्य स्वयमगमत्सर्वत्र सुशङ्किता हि पाप्मानः । स्थातुमशक्ताः स्थाने विधाय विविधान्यकृत्यानि ॥ 53 / / पयसः पानाच्छासनसूर्याऽवायंन्त सर्वथाचार्याः । न हि विपदः सुकृत वतामापद्यन्ते कदाचिदपि । / 54 / / सोऽरण्ये ह्यशरण्ये भ्राम्यन्नधान्तमात्मभीत्याऽथ । शीतोष्णात्तष्णाधिव्याधिविबाधिताङ्गः सन् ॥ 55 ॥ न्यपतद्दवानलान्तः पतङ्ग इव कजलध्वजशिखायाम् । मृत्वा सप्तमनरवावन्यामज्ञानधी: प्रययौ । / 5 / / तत्राद भ्रां भ्राविर्भूतां वेदना समनुभूय । उदपद्यत तिर्यक्षु प्रसभं मत्स्यादिषु स पापः । / 57 / / नरकेषु ततः शतश: कर्कशतादग्विधानि दुःखानि । भुक्त्वा भुक्त्वा भूयः सत्वाघाताद्यघसमूहैः । / 18 / / भ्रान्त्वा भवेषु भूरिषु सूरिषु निर्हेतुकेन 81 कोपेन । तादृव्रतलोपेन च विषह्य चासहकष्टानि ॥ 59 / / कृत्वा बालतपांसि प्रयाससाध्यान्यकामनिर्जरया । दुष्कर्म ॥ 234 ॥ लाघववशात्कथञ्चिदुद्यद्वषोत्कर्षः ॥ 60 ॥ घनदक्षोणिभुजोऽभूत्तनयो विनयोज्ज्वलो भुवनतिलकः । पित्रोरतीव हृदयप्रमोदसंजीवनः सोऽयम् ॥ 61 / / ऋषिहत्याभिप्रायप्रभूतदुरकर्मणोऽवशेषवशात् । एतादगदुरवस्थाभाजनमजनिष्ट चाकस्मात् ॥ 62 ॥ कण्ठीरवस्तदुक्तं वृत्त धृत्वाऽथ भीरुकः प्रोचे । केवलिनमसी स्वामिन् कथमपि भदिताऽपि नीरोगः Page #257 -------------------------------------------------------------------------- ________________ ||23511 // 63 / / ज्ञानी तमाह भोः शृणु कर्मास्य क्षीणतामगात्प्रायः । निवेदनोदयोऽयं भविताऽस्मिन् वर्तमानदिने ॥ 6 ॥ कर्णाभरणीकृत्य ज्ञानिवचः शुचि शुभेन सानन्दाः । सैनिक जनास्तमीक्षांचकुर्यथया व्यतिकान्तम् ॥ 65 / / सचिवाय निरवयं वचोऽभृतैः शीतलैः स सिक्तः सन् । अभजचैतन्यकलामिलापतेर्नन्दनो भुवनः ॥ 66 ॥ स्वप्राग्भवस्वरूपं सम्यक् र शि तेभ्योऽवबुध्य राजसुतः । सममेव हर्षशोकव्याकुलचेता अजायत सः । / 67 ॥ सूरि ननाम भक्त्या बहुयुक्त्या विनयवृ त्तिमाधाय । भूपोहहः प्रसन्नः प्रवक्तमेव समारेभे ॥ 68 ॥ संजातजातिसंस्मतिरहमेतस्माद्भदौस्थपातकतः । कथमपि मध्ये भगवन् पाशान्तःपतितहरिण इव ॥ 69 / / आह श्रीमरिरथो कुपथोन्मायो बिना न जिनधर्मम् । तत्रापि संयमातिरात्यन्तिकमोक्षसौख्यकरी ॥ 70 / / द्रव्यस्तवमाराध्य प्रयालि सुधायकोऽध्युत कल्पम् । भावस्तवतः श्रमणः पुनरविघटिकात् सिद्धिम् ॥ 71 / मुगुरोर्याहारसुधाधारास्वादानिवृत्तरागगदः । प्रतिपेदे नृपसूनुश्वरणं शरणं शुभाचरणम् ॥ 72 ॥ कण्ठीरवादिकतिचित्तदनुचरा अपि नृपाद्भ्य्भ्रान्ताः। प्रतिपद्य रन् संयममसंयमात्प्रतिनिवृत्त हृदः । / 7 / / युवती यशोमती सा दुःखप्रारभारमान्तरं दधती । पत्युनिशम्य सम्यग्वैराग्यमभङ्गमापन्नम् । / 74 / / तद्विरहात्तिमगाधामसहन्ती दु:महामथात्यर्थम् । मकरीव सलिलशोषं विललाप पुनः पुनस्तत्र । / 75 / / व्यलुठच्च भूमिपृष्ठे ऋष्टेऽनिष्टेऽम्बुधाविवापतिता । हा प्राणनाथ कस्मादूरादपि ननु विरक्तोऽसि । / 76 / / न मया तवापराद्धं किमपि कृपापात्रमात्र लतिकेयम् । शुष्यति लतेव सलिलासिक्ता वनवीथिकामध्ये ॥ 77 / / हे सख्यः शृणुत कथं विरहमहास्थलपथं दुरवगाहम् । लघु लवयानि पत्याशाकम्भोतः समुत्तीर्णा । / 781 / प्राहुरथ तां बयस्या यस्याप्रतिमश्रिरूपसौन्दर्यम् । अन्यं धन्यं वृणु वर Page #258 -------------------------------------------------------------------------- ________________ उपदेश- ॥ 23 ॥ मलममुना विलपितेन मुधा ।79॥ कृतशीलयशोरक्षा दक्षा नृपनन्दिनी जजल्पालीः । वाचोयुक्त्या ह्यनया पर्याप्तम- सप्ततिका. नाप्पदर्शितया ॥ 80 ॥ हंसी हंसेन विना न पद्मिनी परवान्धवादन्यम् । यद्वत्कामयतेऽहं न तथाऽन्यं रमणमिच्छामि । 181 ॥ इत्याख्याय सखीनामापुच्छच स्वपितरं तथा चाम्बाम ! जानवम्गुरुपाचे प्रतिपेदे पावनी दीक्षाम् । / 8 / / जज्ञे महासतीनामाधारधरा समग्रगुणराशेः । वैराग्य कनिधानं यशोमती संयमस्थानम् 183 / / इतरेऽथ सैनिकभटास्तटाकतः सारसा यथा सायम् । स्थानात्ततो निवृत्ताः समेत्य भूमीभुजो जगदुः ॥ 84॥ स्वामिन् भवत्सुतेनाददे ंएइ स्वदेहव्यथासमुद्रकात् । शानिगिरा वैराग्यावेशात् क्लेशापहं चरणम् । / 85 / / अथ भुवनतिलकसाधुः साधुगुणाधारभूरभूताघः । स्वं पूर्वभवाभ्यस्तं जनाप्रशस्तं हि दुविनयम् ॥ 86 ॥ निन्दन्नात्मनि नितरामहत्सिद्धप्रसिद्धचैत्येषु । आचार्योपाध्यायश्रमणश्रुतधर्मगुरुविषये । / 87 ॥ प्रवचनदर्शनयोश्च प्रकाममेतेषु दशसु सद्भक्त्या । बैयावृत्त्याचरणाञ्चरणाराधकगुरुं भेजे 1188 ॥ त्रिभिविशेषकम् । रुष्यति न रोषवचनस्तुष्यति न प्रेमपेशलालापैः । आचरति निरतिचार व्रतं श्रुतं पठति चाशाठयात् । / 89 ॥ तद्विनयगुणाजित हृदो मदोदयमवीक्ष्य कुत्रापि । गुरवः सुसाधुवर्गा:इलायन्ते तं महाश्रमणम् ॥ 90 ॥ धर्म स विनयमूलं तथाऽऽरराध प्रधानतरवृत्त्या । अभजद्यथा विनयिनामाद्यां रेखामदोषात्मा ॥ 236 ॥ ॥ 9 // अभ्युत्थानाञ्जलिनाऽसनप्रदानेन भक्तिभावाभ्याम् । शुश्रूषया च सुगुरोः स विनयमभ्युम्नति निन्ये ॥ 92 / / दशधा विनयाचरणाचरणास्यन्तानुरक्तधीः स सुधीः । दुविनयजनितदोषान्निःशेषान् शोषयामास 193 ॥ इत्थम। शीतिप्रमितान् स पूर्वलक्षान्निजायुरापूर्य । सुकृती सपादपोपगमनशमनमादृत्य पर्यन्ते । / 94 / / प्रतिपय केवलज्ञानर . Page #259 -------------------------------------------------------------------------- ________________ / / 237 / / सामन्तेन कर्मणामेषः । सिद्धिधियमुपयेमे रेमे साकं तयाऽजस्रम् । / 95 ॥ भुवनतिलकस्यैवं मत्वा चरित्रमनाविलं, निजकहृदये भव्याः श्रव्याऽमृताक्षरपद्धतिः । श्रयंत विनये तोर्थेशादिष्वनारतमुत्तमां, येन मतिमनुपमा स्याद्व: समीहितसङ्गमः । / 96 / / ॥ इति दशविधवनयोपदेशविषये श्रीभुवनतिलककुमारचरितम् । / पूर्वं कषायस्वरूपं सप्रपञ्चमुदाहृतं अथ चतुर्णां कषायाणां व्यक्तमेव काव्यचतुष्केणोपदेशमाह - मणे मणापि हु तिब्बरोसो, न पारियवत् कयपापासो । जओ भवे पुन्नजलस्स, सोसो, संपज्ञ्जए कस्सवि नेव तोसो ॥33॥ व्याख्या - मनसि मनागपि स्तोकोऽपि हुरवधारणे तीव्रवासी शेष तीव्ररोषः न धारयितव्यः धार्यः । किंभूतः ? कुतः पापपोषो येन स तथा । पुनर्यतः कोपाद्भवेत् पुण्यमेव जल पुण्यजल' तस्य शोषः शुष्कता । अथ चोत्पद्यते कस्यापि नैव तेओषः । कोधः समुद्भूतः सन् पापस्यैव पुष्टिमाधत्ते, न धर्मस्य यत उक्तम्- क्रोधाद्भवति विरोधः सुदृढप्रेमापि याति दूरेण । क्रोधान्निश्चितधर्मः शर्म न चिते न चाङ्गेऽपि ॥ 1 ॥ सामान्येनापि जनेत नात्र भाव्यं सुदीर्घरोषेण । पुनरिह तपस्विनां कि कथनं निश्छद्मधर्मभृताम् ॥ 2 ॥ " तस्मात्कोपप्रलोप एव श्रेयानिति काव्यार्थः । / 33 / / ॥ 237 // Page #260 -------------------------------------------------------------------------- ________________ उपदेश ॥238॥ क्रोधस्य धरणे परिहरणे च मण्डूकीक्षपकदृष्टान्तः सूच्यते । / मण्डूकीपक कथा ॥ कत्थावि संनिवेसे कत्थवि गच्छामि पराइसच्छम्मि । खयगो वट्टै साहू सद्धि सो खडएण गओ ॥1॥ गोयरचरि याहे पारणदिवसम्मि मासियतवस्स । तप्पायाणं हिट्ठा समागया लहुअमंडुक्की ॥2॥ तह महिया मया जह अन्नाणत्तार्3a तेण खवगेण । सा खुड्डएण दिट्ठा नियदिट्टीए न उण तेण ॥3॥ तो भणइ चेलओ तं तुमए विभित्राइया य मंडकी । खवगो रुट्टो बुल्लै अहो महादुदुधिट्टेसा ॥ 4 ॥ चिरकालमया वट्टर पायपहारेण नो मए हणिया । इय कलहंता पत्ता सालाए गुरुसगासम्म 5 ॥ गमनागमणालोयणवेलाए खुड्डएण तह चेव । वाहरिओ नालोयै तं सारि पप्प ॥ 6 ॥ संजाए आवस्यखणम्मि रतीइ नेव मंडुक्की । आलोइया तओ सो भणिओ इ चेल्लएण पुणो ॥7॥ आलीएहि तयं भो कि वीसरिया पयेण जा मलिया । मज्झरहे भिक्खाए गएण तब्बयणओ रुट्टो ॥8॥ सो खमओ अक्खमओ तम्मारणदुद्रुवयणमसहंता । ओदाइओ य तं पइ उप्पाडिय खेलमल्लागं ॥ 9 ॥ गुरुसरणमहल्लीणी होणो दोणो स चिल्लाओ सहसा । भेण तस्स सीसं फुटं असंकडट्टाणे ॥ 10॥ रोसपिसायवसगओ स मओ खमओ खणेण वीणाए । जोइसिएसु सुरतं पत्तो तत्तो चवित्ता सो ॥11॥ दिट्ठी दिमसप्पाणं कुलम्मि दिट्ठीविसो अही जाओ । सम्पेषिकेण पुरे परि भतेण निवतणुओं ॥12॥ तव्वंसजेण खइओ अह जंगुलिएण रायनिद्देसा । आहूआ बहुअहिणी मंतबलेणक्खए खुदिउं ॥13॥ सब्वे मंडलमज्झे पवेसिया भासिया य तो तेण । डक्को जेण निवमुओं सो चिट्टौ तदियरे जंतु ॥ 14 ॥ सब्वेदि समतिका । / 238 / / Page #261 -------------------------------------------------------------------------- ________________ // 239 // गया सप्पा एगो तत्थेव निश्चलीहूओ । सो मंतबाइणुत्तो आवियसु विसं नियं मुक्कं ॥ 15 ॥ जै न पियसि तो नित्रड जलिरजलणम्मि जलणकुंडम्मि । दो जाईओ अहीणं अगंधणा गंधणा चेव ॥16॥ सो य अगंधणनामो तन्नामाणो अव माणधरा । अग्मिम्मि तओ पडिओ नडिओ नियमाणदोसेण ॥17॥ वंतं विसं न गहियं नूणं तेणाहिणा सुदुम्मइणा । रायगओवि हू मओ विसमाहप्पं अहो पयडं ॥18॥ रुट्टेण महीवइणा पच्छा घोसावियं सरजम्मि । आणेइ जो अहीणं सीसं तस्साहमप्पेमि ॥19॥ दीणारमेगमित्तो लोओ लोहाउलो अहिउलाई । मारितु मत्ययाई तेसिमहाणेउभाढतो ॥20॥ दीणारे देइ निवो अह तम्मि कुलम्मि साहुखवगजिओ उत्पन्न तं जाइसरं सहावेण नागकुलं ॥ 21 ॥ रति हिंडणसी दिम्मि तं भ्रमै नेव कस्थावि । जीवाण हिंसणभया नयणुभवदाहदोसेण । 22॥ अह हिडएण केवि नरेण सप्पाण सीसणणकए । न दिवा दिट्ठी सप्पो कोबि तओ रत्तिभमिरेण ॥23॥ दिठ्ठे दिट्ठीइ फुडं खवगाहिस्सेव तस्स गुविलबिलं । तद्दारम्मि ठिओ सो तो चितै बिसहरो चित्ते ॥24॥ अहह वहं तायव्वं न य दियहे निस्सरामि पावभवा । तहवि अणेणं रुद्धो मज्झे पुण ठाउमसमत्थो ॥ 25 ॥ दिट्ठो को विवागो कस्सवि उवरि करेमि न हु रोसं । गच्छस्समहिमुहो जै तो हु डहिस्सामि तद्देहं ॥26॥ निगच्छइ पुच्छेणं caiva tao jittio viNiggaio / tittiafrat feat अहितुंडियमाणको कुरो ॥27॥ सीसपि तेण छिल जाब मओ दिट्टिविसही सोय । परिहिट्टिओ सुरीए सुमिणं दिनं महीयइणो ॥28॥ जह मा सम्पे मारह नागकुलाओ भविस्सई पुत्तो । जम्हा तुम्हाण घरे तहस य पुण । दारगस्स अहो ॥29॥ नामं गुणाभिरामं दिज्जा नगु नागदत्त इयं पयडं । इतो सो मगही पाणपरिचायमानो । / 239 ॥ Page #262 -------------------------------------------------------------------------- ________________ उपदेश-15 ॥240 ॥ ॥ 30 // तस्सेव भूमिव इणो पत्तो पुत्तत्तमुत्तमगुणटुं । तन्नाम नागदत्तोत्ति कयं पियरेहिं उच्छवओ ॥3shaa समणप्पसंग- सप्ततिका वसओ उवएससुहारसं तओ पिच्चा । नचा भवस्सरूवं विणस्सरं लहुवए चेव ॥ 32 ॥ पब्बइओ गरुपासे आसेवंतो य दुनिशिखाओ : संजाओ जोक्स्पो सुत्पावत्यो भणइ गुणई ॥ 33 / / तिरियभवन्भासाओ वुहाउलो सो अईव संजाओ । आरम्भ दिणयरुगमवेलं जा होइ अत्थमणं । / 34 / / भुजंतो ता चिट्ठइ अंतं पंतं सुनीरसं सरसं । न ह रत्तदुद्दचित्तो उवसंतो धम्मसद्धिल्लो । / 35 / / रूसइ न हु कडुएहि कसायवयणेहि दुजणुत्तेहि । तूसइ न थुणिजंतो बट्टा समभावमावन्नो ॥ 36 / / अह तम्मि चेव गच्छे अच्छेरयकारि दुकरतवस्सी । चत्तारि संति खमगा चाउम्मासियतवो पढमो ॥ 37 / / तेमासिओ य बीओ तीओ दोमासिओ मुणेयव्यो । इगमासिओ च उत्थो एवं चौरोवि ते संति ॥ 38 ॥ परओ तेसि खुडुगमणी महप्पा स अत्थि आसीणो । चौरोवि समुनंघिय खमगे तह कोहमाणिल्ने ॥ 39 ॥ आगम्म देवयाए तीए सो बंदिओ महाभागो । ऐभत्तिनिब्भराए गिराइ महराइ संथुणिओ । / 40 / / इय पासित्तु पकुविया खमगा चौरोवि देवयाचरियं । निगच्छंति वत्थे गहिया चउमासिणा मणिणा । / 41 ॥ भणिया दुब्बयणेहि रे धिटे दुटुचित्ति पावि-2 त्ते। इगदुतिचउभासाईदुकरतवकारिणो अम्हे ॥ 42 ॥ कीस न वंदसि मुद्धे सुरसणं तुह धिरत्थु धीवियले । एवं खु ॥ 24 ॥ फूरभायणमुणिमणवरयं च पणमेसि । / 3 / / तिरिउव्व जो छुहालु चिट्ठइ परिभुजमाणओ निच्च । तेण कह मोरउल्ला उन्नावे कुणसि थुति च ॥ 44 ॥ तो देवता पयंपदभावक्खभयं अहं सु वंदामि । न हु पूयासकाराभिलासिणो साहुरूवधरे ॥ 45 / / पच्छा विलक्खवयणा अमरिसमसमं बहंति खुड्डुवरि । न हु निग्गुणा गुणीणं सहूति गुणवणणारंमं । / 46 / / Page #263 -------------------------------------------------------------------------- ________________ // 241 / / to अमरी वीमंसइ मा एए खुहुयं खरंटेंति । पञ्जलिरो किमु जलणो अल्लं सुकं च पिच्छे ॥47 ॥ तप्परओ संनिहिया चैव सुरी चिट्ठई य खुडुस्स । पडिबोहिस्समवस्सं इमे खमे तो खमाकज्जे ॥48 ॥ संदेसाणयणत्थं वीर्यादिणे चिह्नओ स इक्लो । गंण पाहूगं दोसीणत्रेण पूरित्ता ॥49 ॥ आगम्मालोइत्ता सन्देवि हु साहुणो निमंतित्ता । जा भुजिउमाढत्तो नियतणुजवणट्टया एसो ॥50 / / चाउम्मासियमुणिणा पडिग्गहे थुकियं सनिकारं । तो चेलओ पपई मिच्छादुकहो तुम्ह ॥51 ॥ मल सुबिम्हरियं । तं तेण उप्पराओ चेव निछूढमवणीय । / 52 / / पखितं खेलगमल्लगंसि अदुगंछगेण चित्तम्मि । तह चैव विदुगैगमासिएहि निच्छूढमणिगूढं ॥ 53 ॥ पुब्वि व तेण निप्फेडियं तमीसाविसायमुकेण । जम्हा नीरागमणा समणा निहोसरोसिला ॥ 54॥ नित्यविरेण अरे कहं अज्ज पव्वदिवसेऽवि । भुंजसि अणज चउमासिएण मुणिणा स खुड्डागो । / 55 / / बाहाइ बला गहिओ रहिओ अहिमाणरोसपसरेण । लेसाहि विसुज्झतो जंतो परिणाममइसुद्धं ॥ 56 ॥ धन्ना एए खचगा तबस्सिणी पुण अहं खु मंदमई । ढोरुन्त्र भुंजिरो सयकालं निल्लज्जिरो य तहा ॥ 57 ॥ निर्दवस्स य अप्पं दप्पं धत्तं परिचयंतस्स । आवरणकम्मविगमे उपपन्नं केवलन्नाणं । / 58 / / ता वज्जरै सुरी सा समुन्नई सासणस्स कुणमाणी । भो वह णु वंदियव्वा तुम्हे ऐको माइल्ला । / 59 / / सनियाणसल्लचिता महा य मायाभिभूयचित्ता y। ताहे ते खमगावि हु उदग्गसंवेगमावन्ना ॥ 60 ॥ मिच्छादुकडमम्हाण ऐकसाईण तहय माईण । बालोबि एस गरुओ जो सुमहप्पा पसंतमई ॥ 61 ॥ आसाइओवि कामं मणे मणागपि नेव जो कुविओ । अम्हेहि पावकम्मे हि दूरपरिचत्तधम्मेहिं । / 62 / / सोहणमज्झव - ॥ 2411 Page #264 -------------------------------------------------------------------------- ________________ उपदेश ॥ 242 ॥ साणं पत्ताणं ताणमेवमुक्कोसं । तत्थ चउण्हंपि खणा केवलनाणं समुप्पन्न ॥ 63 / / जह तेण खुड्डगेणवि मुणिणा गुणिणा पसंतवयमइणा । निग्गहिओ नण रोसो तह अन्नेहिपि कायव । / 64 / / तद्रुइतं दळूण मुठ्ठ परितुद्वमाणसा च उगे। जह है खमगा जाया समुल्लसियकेबलनाणा ॥ 65 / / अन्नेवि तहा धन्ना कयपुन्ना उत्तरितु भवजलहि । पार्वति सिटिसुक्खं दुन्निग्गहकोहनिग्गहिणो ॥ 66 / / ॥ इति क्रोधपरिहारोपरि श्रीकरगडकष्टान्तः । / अथ मानपरिहारोपयंप देशमाह महारिसीणं अरिणा समाणो, न आणियब्वो हिययम्मि माणो । धम्म अहम्मं च बियाणमाणो, हुजा जणो जेण जडोवमाणो । / 34 / / व्याल्या-महान्तश्च ते ऋषयश्च महर्षयस्तेषां महर्षीणां अरिणा वैरिणा समान: सदृश: न ह्यानेत व्यो हृदये मानो. हङ्कारः धर्म च पुनरधर्म वि विशेषेण जानन् भवेत् नरः येन मानेन जडोपमानः मूखंसदशः माने मनस्यायाते सति ज्ञानवानप्यज्ञान एव स्यादविनयशीलत्वादिति काव्यार्थः । / 34 / / तदुपरि दृष्टान्तमाह ॥ दशार्णभद्रकथा । श्रीमदशाणपुरपत्तनमस्ति चङ्गं, प्रोत्तुङ्गतीर्थकरचैत्यकृताभिषङ्गम् । मुक्ताधिकः शुभकरः करटीव भद्रः, क्षोणीपति 1242 / / Page #265 -------------------------------------------------------------------------- ________________ यति तब दशार्णभद्रः । / 1 / / दशार्णशैले जिनराजवीरस्तथान्यदागाद्भविकार म्रकीरः । तदाऽवनीशो बनपालकेन, प्रवद्धितस्तीर्थकरागमेन ॥ 2 ॥ वैकक्षकृत्प्रीतमना नरेशः, piitthosthito'staabhiniveshleshH| गत्वा ववन्दे प्रभुमेष सप्ताष्टक पदार संमुखमर्थिवप्ता ॥ 3 ॥ स्वपीठमास्थाय पुनधुरीणस्तस्मै महद्दान मदादरीण: / ततः परं मक्तिसमुलमिष्णुश्चेतस्यददिचन्तितवान् विजिष्णुः ॥ 4 ॥ वन्दिष्य एतं जिनपं तथा श्वः, केनापि नावन्दि पलियथा स्वः । ततः पुरं कारयति स्म साकं, नानोत्सवैनिश्युदयत्पताकम् ॥ 5 ॥ 1 कृतादृभूपं विमलैः पयोभिः, सुगन्धिभिः siktmgnnyshobhi| पाञ्चालिकातोरणचारुचञ्चन्मश्वातिमञ्च मणिभिश्चितं च । / 6 / / दंदह्यमानागरुधुम्रिता, प्रज्वाल्यमानप्रसरत्सिताभ्रम् । गृहे गहे निर्मितनयलास्यं, पुरं विभाति स्म गुणरुपास्यम् ॥ 7 ॥ प्रातः शुभाल कृतिशालमान', सामन्तमालासमुपास्यमानः । आरूढदानुत्कटगन्धनागं, सद्धिभितमिवांजनागम् । / 8 / स्वरूपनिरिसतदेवताभिः, प्रत्येक मुच्चैः शिबिकाधिताभिः । / | अन्त पुरीभिः सुकृतोद्यताभिः, समन्वितः पञ्चशतीमिताभिः ॥ 9 ॥ नृपोऽनुगच्छच्चतुरङ्गचक्रः, स निर्ययो स्वाव्स्थाद्व्क्र्ः। जगत्तुणाभं हृदि मन्यमानः, श्रीवीरपद्वन्दनसाभिमानः ॥ 10 ॥ वादिनत्यादि विलोकमानः, पदे पदे बन्दिभिरीढयमानः । मनोरथातीतधनं ददानः, श्रुताङ्गनामङ्गलगीतगानः ॥ 11 ॥ दशार्णभद्रोऽपि दशार्णशैलं, प्राप्ती लवङ्गक्रमकाधिकलम् । प्रोत्तीर्णवास्तत्र महागजेन्द्रस्कन्धोपरिष्टादसको नरेन्द्रः । / 12 ॥ अन्तर्गतः समवसत्यय ने विकृत्वः सृप्टप्रदक्षिण उपामित गर्ववत्त्वः । नत्वाहतश्चरणतामरसे निविष्टः, स्थानं यथासमुचितं नुपति: सदिष्टः । / 13 / / ज्ञात्वा za'sya भावं हरिरन्तरज, दध्यानहो अस्य मनः सरङ्गम् । जिनार्चना परमत्यजेयं, मान वहन सम्प्रति दूप्यतेऽयम् Page #266 -------------------------------------------------------------------------- ________________ उपदेश । / 244 / / ॥ 14 // यथाण्यशेषैरसुरैः सुरेशः सर्वर्द्धभिः सर्वबलैर्नरेशैः । पूज्यन्त एते युगपजिनेशाः स्युः पूजिता नैव तथापि लेशात् । / 15 / / गुणइजिनाः स्युः पुनरप्रमेयाः, पूजा कृता स्याद्भविर्कस्तु मेया । शक्त्याऽहमेतस्य ततो यतिष्ये, मानस्य मोक्षाय शुभं करिष्ये ॥16॥ अथ चतुःषष्टिसह्लदन्तावलान् हरिजन मताधिगन्ता । ऐरावणाख्य त्रिदशादभङ्गान्नमापयामास गिरीन्द्रतुङ्गान् । / 17 / / एकत्र चैकत्र गजेऽधिलीना, मूर्ध्नामभूत् पञ्चशती नवीना । युक्तोपरि द्वादशभिः समन्तात्, प्रत्येकमष्टाष्ट शिरस्सु दन्ताः ॥18॥ जाताश्च वाप्योऽनुरदं तथाऽष्टी वाप्यां च वाप्यां कमलानि चाष्टौ । प्रत्येकमंभोरहि पत्रलक्षं, मध्यस्थ रंकणिकया सुलक्षम् । / 19 / / प्रासाद एकोऽजनि कणिकायां शचीयुगध्यास्त हरितकायाम् । पत्रेष्वयं नाट्यविधि नवेषु प्रत्येकमालोकयति स्म तेषु ॥ 20 ॥ स्वाराज्यलक्ष्म्या च सुपर्वराजस्तत्रान्यपापश्चिमतीर्थराजः । कर्तुं नमस्यां समुपेयिवानक्लेदाद्दशार्णारूपमिराववानः ॥21॥ प्रदक्षिणीकृत्य जिनं गरीन्द्रे, गजोपरिस्थे प्रणमत्यपीन्द्रे । गजाग्रिमांर्3I भुवि तत्र मग्नो यतोऽम्बुसिक्ताईभुवीव लग्नी ॥22॥ तीर्थं गजानपदकं तत एव जातं, क्ष्मापोऽथ तं हरिमवेक्ष्य नवजातम् । चिन्तामिमां हृदि चकार हरेर्यदाहो, त्रणं रमाबलमनुत्तररूपमाहो ॥23॥ ही कूपमण्डूक इवात्र गर्व, धृत्वाऽऽसदं लाघवमत्यखर्वम् । ततोऽनयाऽनर्थसमूहक, कृतं ममत मही । / 24 / / ध्यास्त्रेति सद्बुधिरिव प्रवालान्, स पञ्चभिर्मुष्टिभिरात्मवालान् । क्षणात्स समुत्खाय चरित्रभारं समाददेऽर्हन्निकटेऽनिवारम् ॥25॥ अथो जितंमन्य इतप्रमोदः प्रोचे प्रणम्यामरनायकोऽदः । राजर्षिमेतं त्वमिहासि धन्यः संपरितात्मीयप्रतिज्ञः ॥26॥ जगाम संस्तूय सहस्रनेत्रः पुनः पुनस्तं मरुदालयेऽत्र । क्रमेण कर्मक्षयतोऽपवर्ग, राजर्षिरण्याप सप्ततिका । / 244 / / Page #267 -------------------------------------------------------------------------- ________________ 245 // चतुर्थवर्गम् ॥ 27 ॥ ॥ इति श्रीदशार्णभद्रकथा ॥ अथ मायापायसत्कं काव्यमाह-- सुसाहुवम्गस्स मणे अमाया, निसेहियव्या सययंपि माया । समग्गलोयाणवि जा विमायासमा समुप्पाइयसुप्पमाया ॥ 35 / / व्याख्या-सुष्ठ शोभनाश्च ते साधवश्च सुसाधवस्तेषां मनसि अमाता न स्थितिमाप्ता तैमनसि न धृता। निषेधयितव्या प्रतिषेध्या सा सततमपि सदैव समस्तलोकानामपि या विमातृसमा सपनीमातृतल्या किंभूता सा? समस्पादितः सुतरामतिशयेन प्रमादो दुःखव्यतिकरो यया सा तद्रूपा इति काव्यार्थः । / 35 ॥ साधुना माया न कार्या अयं परमार्थ:निश्छयधर्मेण भाव्यम् । / अथ लोभविक्षोभकृत्काव्यमाह--- जेणं भवे बंधुजणे विरोहो, वियए राधणम्मि मोहो । जो जंपिओ पावतरुप्परोहो, न सेवियन्वो विसमो स लोहो ॥ 36 / / व्याख्या-येन भवेत् बन्धुजने सगीन (स्वजन )वर्गे विरोधो विग्रहः, अथ च विवर्धते राज्ये धने च मोहः स्नेहः, टो यश्च जल्पितो भगवद्भिस्तीर्थकरैः पापतरोः पापवृक्षस्य (प्ररोहः) अङ्कुरः न सेवितव्यः विषमः स लोभः विशेषतः । 245 / / Page #268 -------------------------------------------------------------------------- ________________ उपदेश ॥ 246॥ साधूनां तिलभव श्रेयसीति काव्यतात्पर्यं ॥36॥ क्रोधमानोपरि ज्ञातद्वयं पूर्वमुक्तं । अथ पुनरेकचैव दृष्टान्ते कषायच - तुष्कमुद्भाव्यत बलिराजचरित्रानुगतमित्यर्थः । भयवं एस जीवो कोहाईहि कहं रोलविज्जइ ? भयवं समाइस 11 कषायचतुष्के कथा ॥ सो संसारियजीव पभूयकालं भमित्तु भवमज्झें । पुष्णोदयम्पसाया मणुरसखित्तम्मि वरगामे ॥ 1 ॥ जिणदासो जिणदासो सिट्टी दिट्टीइ सो मए सहिओ । तदुहियनं पत्तो नामं लद्धं जिणसिरिति ॥ 2 ॥ सम्मसणवासियमम्स कुटुंबं समग्गमवि अस्थि । चंदणतरुसंग्गी सुवासियं कुणै सव्ववणं ॥3॥ नियपरियणाणस्वायारवई जिणसिरोवि संजाया । परिणीया भोगपुरट्टिएण सा विमलसडेण ॥ 4 ॥ तग्गेहे सा जिणवरधम्मं सम्मं करेइ गुरुपाए। बंदर्3a निसुणै धम्मं गुरूण पासे गुणावासे ॥5॥ संजाया से पुत्ती कुटुंबवत्तणं समणुपत्ता । जिदुसुओवि विणीओ परिणीओ घसर कन्नौं । / 6 / / इत्तो विन्नत्तो मोहमुबई गयवरेण दोसेण । मह जिदुबभ्रत्रेणं नाणं रागकेसरिणा ॥7॥ तायस्स चित्तढोसो तेण कओ भूरिभवभमाडणओ । तलहुभाउस्स महज विलसियं पिच्छत् खगद्धं ॥ 8 ॥ युग्मम् ॥ इय उल्लविरोपणमिय पाए पिउणो तओ स निजाओ। सामरिसो जिणसिरिअंतियम्मि तस्संनिहाणेण ॥ 9 | सा नियबहूए उर्वारं संपन्ना बहुपदोसरोसिल्ला दिट्टाएवि हु दिठ्ठीइ तोइ सा जलै जलगोत्र ॥ 10 ॥ पजलयंपि हु पुट्ठा रुट्ठा धिट्ठा भणेइ गालीओ । न हु किंपि विवै य तहा भायणे भोयणावसरे ॥ 11॥ केवलमेईइ तहा अक्कोसे देइ नेइ संतावं । आहणइ मत्ययम्मि य चट्टुआग्गेण निठुरया ॥12॥ तकहिकम्माणि य दूसइ रूसइ खणे खणे दृट्ठा । नंदु तकरेण दावई भिक्खं सप्ततिः ॥ 246 Page #269 -------------------------------------------------------------------------- ________________ // 247 / / भिक्खायराणंपि । / 13 ॥ न सहै तकरफासं पसत्यवत्थूण गेहमज्झम्मि । भोयाबै न हु अन्नं मन्नती वेरिणि बहुअं । / 14 ॥ सो कोवि नस्थि विणओ जो साहिजइ न तीइ स्स्सूए। तहवि न तुस्सइ पस्सइ छिदं मूसी बिलाडुब्ब । / 15 ॥ पाए पक्खालै सा अहन्नया तहाव पन्हियाइ ह्या । निभच्छिया य बादं रे उट्ठमु जाहि दूरेण । / 16 / / जै संवाहै अंगं तीए हत्थाई तोऽव्सारेइ। गेहदुवारं न मुयै मा भक्खइ खंडगुडदुद्धं ॥ 17 ॥ न हु वंदै गुरुदेवे चितै मणसात्रि नेव धम्म विहिं । पुब्बं संभग्गपिहाणियाइ भंडाइ संभरी । / 18 / / रे वह भग्गा एसा उसा मुसा दोसमुल्लवै एमा। अकोसंती तीए वहुं महारोसदोसवसा ॥ 19 ॥ चिटुइ सा जिणसिरिया निहिरीया मुक्क्जाय्म्जाया। रोसेण धमधमंती मणे वहुअदोसझाणिल्ला । / 20 / / न हु पडिभासइ किंचिवि धणसिरिया बहुखमा खमुब्ब बहू । सवेण्ण परियणेणं सुणिओ तब्बइयरो सम्यो । / 21 / विमलेणवि विनायं तविलसियमसेस मवि चित्ते । जै तेण उबालद्धा तो लग्गा संमहं चविउं ॥ 22 ॥ उवहै कोहमसम विसमं जं किंचि जंपए मुह्रा। सव्वेदि तो बत्ता असज्झबन्नुब्ब जिणसिरिया ॥ 23 ॥ सम्मैंसणभठ्ठा मिच्छादसणमयम्मि कयनिट्ठा । मोहबलेणुक्किट्ठा सा जाया घिठ पाविट्ठा । / 24 / / जलणुब्ब पजहांती संपन्ना तिब्वरोसदोसेण । इत्तो कोवि महिड्डी सगीणओ विमलसिटिस्स । / 24 / / तग्गेहम्मि समेओ अहन्नया तेण भोयणे पिचा। दिवा गिट्टिएणं अजंपिरि नियन्हसं बहुहा । / 26 / / अकोसंती जिणसिरिनामा वामाभिभासणुम्मत्ता । तो तेणं बजरियं मुहा कह खिजसि इमीए ॥ 27 / / कस्सेयं नणु गेहं देहपि असासयं तहा ल्च्छी। कैबैदिणावसाणे न PO तुम न हु लच्छिविच्छड्डी । / 28 / / सुद्धसहावा एसा बहुआ पञ्चक्खमेव नण दिट्ठा । संतावेसि पैदिणं किमिमं बहुकोहक ॥ 2871 Page #270 -------------------------------------------------------------------------- ________________ उपदेश । / 248 / / लहेहि । / 29 / / कल्लेवि घरो होही बहुयाइतो किमित्य कहियव्वं । इय वुत्ते तेणेसा तदुवरि अरुणच्छिया जाया ॥ 30 ॥ मायाविण दुट्टि हले किलेसकारिणि मनोवरि इमो को । संकेश्य आणीओ सुमासियाभासओ पुरिसो ॥31॥ ऐवायालो नणु वाउलुब्व मः अस्थि नेव एअ भयं । इय निठुरभणिरी सा पहाविया पालियाहत्या ॥32॥ आसन्नठिया बहुया निवाडिया केवले महीवट्टे । आकड्डिऊण वेणीइ सुनिग्धणाए जिनसिरीए ॥33॥ तीए उवरि चडिया नडिया निविडेण रोसदोसेण । कंठे दाउं पायं सकसायं हणिउमादत्ता ॥34॥ हाहारवमुहर हो परियणलोगो पहाविओ शत्ति । अहह अहो मारिअत् feat बहुरक्खणोवाओ ॥35॥ परियणमवि प्पओसा लग्गा हृणिउं महापिसाइव्व । तो लेडुलगमुट्ठीहिं सोऽवि तहा मारिडं लग्गो । 36 ॥ जह उवरि निर्वाडियाए तीए वहुमा हया मया झत्ति । हु तत्तो निवाइया घाइया पावा ॥37॥ जिणसिरियावि असमंजसमबलोइयमेयं दुबिट्टियं सभाए । विमलो विमलसहावो सकुडुंबरे for fi ॥38॥ जिणसिरिजीवो तत्तो मरिजं नरयं गओ सरोसत्ता । मच्छेसु तओ एगिदियाइजाईसु बहु भमिजं ॥39॥ अणुहवियतिक्खदुक्खं मणुस्सजाईए जलणसिनामो । जाओ विप्पो सप्पोव्व जम्मप्यभिई सरोसिलो ॥40॥ कम्मपरिणामरत्ना कओ घणड्डीय धम्मवंतो य । देवगुरुसंगमाओं सम्मदंसणमिमस्सासी ॥41 ॥ धम्मं सेवंतो सो चिरं ठिओ रम्मनयरवासेण । तं तारिसमाकलिउं अह मोहमहानरिदेण ॥ 42 ॥ | कुविएणं निणया तप्पासे पंसिया तओ जाया । दारिद्दया दुयं तस्सहचरिया दोसभरभरिया ॥43॥ दोहिवि तेहि सुनिबभरमवगूढो जलणसिहदिओ सहसा । पश्चगामवासी अभिव्वहंआ स संपत्ती ॥44 | | तत्तो सयमेव हलं वाहै साहै किसि किसगोवि । इत्तो दिनतो दोस सप्ततिका. 248| Page #271 -------------------------------------------------------------------------- ________________ // 249 // गयवरो सहरिसं समागम्म ॥ 45 ॥ aNavaMdhikohanAmeNa'havA वेसानराप (व) रक्खेण । जिट्ठसुएणं तस्स य ताय अहं ऋ जलणसिहपासे ॥ 46 ॥ पुवमभूवमहं खलु विचालए परमहो समागच् । सम्मैंसणसत्तू पविट्ठओ तो वयं नट्ठा ॥ 47 ॥ संपइयमस्थि (तत्थ स नत्थि) तुम्हे नणु बीसमेह निबंता । आइसह मज्झ अजं नियभुयविरियं खु दंसेमि । / 8 / / तायप्पसायओ तं पच्छा वालेमि इकहेलाए । तो पिउणाणुनाओ जलणसिहस्संतियं पत्तो ॥ 49 / / तस्संनिहाणवसओ जहत्यनामो imo hu sNptto। thevevi hu अवराहे रूसइ नहु तसइ कहिपि । / 5 / / भजं ताडइ फोडइ भडे चंडेण कोह्क्ल्हेन्न्। बट्टै घट्टै पाएहि~ मायरं दुविणीयतया ॥ 51 ॥ पियरपि हु अवमन्त्रै न गणई नियबंधुणो लणसमेवि । देवगुरूणवि विमुहो स संमुहं भणइ दुब्धयणं ॥ 52 ॥ ततो सो परिचत्तो सन्देणवि परियणेण रोगिश्च । विजे। hi'sajjharogo सोगोवगओ हुओ बाढं । / 53 / / अह अन्नया अ निबहमाणो नान्नोवोग्प्रिमुक्को। चंडालकुले लग्गो खित्ताणं खिडणकजेसु । 54 / / पत्ते वासारते लंगलयं खेडए नवे खित्ते । न चलै इकबाइलो गलियारत्तेण तरुणोवि ॥ 55 ॥ वेसानरेण एसो अहिटिओ गाढमेव खित्तम्मि । तो ताडइ निस्संक आराहि दूहबै वसहं । / 56 / / तहवि अचलंतमेयं मम्मम्मि य आणइ हयासो सो। कडियजीहो दीणो पडिओ गोणो महीवीढे ॥ 57 / / ता वेसानरविवसो अश्वत्थं बाडवो सुपिस्संता । दंताई पुत्थमेयस्स मोडए तोडए केसे । / 18 / / तहवि न उटुइ जा भुयलयाउ ता खिडिया खित्तडलएहिं । तह पिट्टिओ जहेसो पाणेण खणेण परिचत्तो ॥ 59 ॥ तहदि न रोसग्गिभरो उपसमिओ तस्स समहिओ चेव । वडिउमाढतो लहु मम्मि जह वणदवोऽरने ॥ 60 / / सम्म ईसणचत्तस्स तस्स पाणा पलाइया झत्ति । मिच्छाई P ॥ 249 / / Page #272 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिकाः 10 सणपमुहे गलगहिओ सो गओ नरयं ॥ 61 ॥ तो भमिय भूरिकाल भवाडवीए मयव निस्सरणो । कम्मपरिणैवसेणं तओ धणंजयमहीवइणो ॥ 62 / / रुप्पिणिभजाए सावियाए जिणधम्ममम्मसजाए । जाओ कुबेरनामो पुत्तो पत्तो य तारुण्णं । / 63 ॥ कुसलत्तणेण स कलासु वल्लहो हवै माइपियराण । इत्तो विसमा पल्ली बलीवणभीसणा अत्थि ॥ 64 ॥ वग्धोव्व विहियदिग्धो वग्घक्खो ॥ 250 / / पन्निवासवो तत्थ । जो अवि धणंजयपुवाएहिं न हु साहिओ कैया । / 65 / / सो लुटै रायधणंजयस्स गामागराणि नगराणि । बंधै रुंधै सत्थं सत्थेहि हणेइ जणनियर ॥ 66 / / तम्मि खणे तेण पुणो तसोवद्दवो कओ वाढं । तदुवरि तओ ससिन्नो कुमरो पट्टाविओ पिरणा ॥ 6 ॥ नभय गएण पणेणं तदागो दिबजोगओ गहिओ । साहियपटीदेसो जियकासी आगओ सपुरं ॥ 68 ॥ ते तकित्ती गिजइ गीएसु जहि भट्टघट्टेहि । सत्यंदछप्पयाई तस्स पढिअंति रासा य ॥ 69 / / तत्तो अवगयसमओ समओ समुवागओ गौन्ध तहि । वेमानरस्स भाया अणताणुबंधिओमाणो ॥ 70 / / दोसगइंदंगरुहो विक्खाओ सेलरायनामेणं । तस्सनिहाणओ सो उत्ताणमणो समुभूओ ॥ 71 / / उड्डीकयनयणिलो अंगम्मि न माइ माणदोसेण । थंभोवाणम्मतणू नयरम्मि रमेइ लीलाए । / 72 / / भणइ य मुहरत्ताए कि विहियं अम्ह पुज्वपुरिसहिं । जेहि नपुंसपेहि व गलियभुयबलभरेहि अहो । / 73 ॥ पद्धरओ उद्धरिओ नहु चरडो कंटउव्व पायस्स । रंकुब्वभरियमुयरं सजीवपरिरक्खणपरेहि । / 74 / / एसो धणजओ पुण विणओ हणिओअरीहि नणु हुण्ते॥ जै न हु जाओ हुंता सुओ जए विस्सुओ अहयं ॥ 75 / / तच्छंदवत्तिणो तह तहेवमेयंति सामिय वयंति । न हु तुह्माण Page #273 -------------------------------------------------------------------------- ________________ // 25 // सरिस्सो पुरिसो कोवित्थ साहसिओ ॥76 ॥ जह जह निसुणई नियनामबन्नणं कश्नसुक्खसंजणणं । तह तह मन्नई अपं दप्पंधो मेरुगिरिगरुअं । / 77 / / जह जह थुव्वति गुणे अणेगबंदिव्वया मुहस्सुवरि । तह तह देहे गेहे नहंगणे माइ न जएवि । / 78 / / इचाइचाडुबयणेहि सम्ममुप्पासिओ कुबेरक्खो । ऐसुकखयरकटुब्व नमणसीलो न कस्सावि ॥ 79 ॥ जयलच्छियमेको आगो व तनो ईद मममनो: पियराणं न हु मिलिओ नियबाहुबलेण दुल्ललिओ । / 8 / / पत्तो नियआवासे वत्तामित्तं न साहियं पिउणो । का वत्ता नणु परियणजणस्स मिलियस्स सयमेव । / 8 / / गुरुदेवेवि न वंदै निंदै नियसेवगाण मज्झम्मि । बुद्धाणवि नालवई लवई तद्दोसनिउरब । / 82 / / केव्ल्मुज्ज्ल्वेसाल्ण्क्र्न्नोदार्फार्सिण्गारो। उकिट्ठविट्टरग्गोवविट्ठओ सो नियट्ठाणे । / 83 ॥ तंबोलफल्लगल्लो मल्लोव्वातुल्लबाहुगबिल्लो । लीलाइ गग्गयगिरं भासतो र वकदिट्ठीए । / 84 / / पासंतो परलोयं तणं व मन्नेइ तिहुयणं सयलं । नडविडपेडयमुट्ठीरसिओ जा वसइ नियठाणे ॥ 85 / / कैयावि धणंजयनरवरेण सिक्खं पदाय नियसचिवा । पट्टविया पुत्तंतियमिमेहि आगम्म संलत्तं । / 86 / / आइसइ कुमर निसुणसु राया पायावहारणस्थं ते । उक्कट्ठिया हु अम्हे बाढं तुब्भाण मिलणकए ॥ 87 / / आगंतब्वमवस्सं पस्संतागं घणं व तुह मग्गं । अम्हाण गिहे एवं तब्बक्कमिमो निसामित्ता ॥ 88! मोडियनियघाणग्गो सावन्नमौन्नसंगओ चवै । X किं तत्थागमणेणं पओयणं मज्झ भो भणह ॥ 89 / / केणावि कुवियमइणा अरिणा करुणाविवजियमणेण । कि अज्ञ पाडिओ संकडम्मि जै पुण इमं सच्चं ॥ 10 ॥ ता कहह लहु जहाहं बंधित्तु सुरिंदमवि समप्पेमि । आगच्छामो न वयं कस्सवि पासम्मि को जणओ ॥ 91 / / जद्द अम्हेहिं कजं सयमागच्छइ कहं न ता ताओ । अम्हे न तदायत्ता जओ जए Page #274 -------------------------------------------------------------------------- ________________ उपदेश- ॥ 252 ॥ लद्धजसपसरा ॥ 92 ॥ अणिम् ता अमच्चा सच्चा एसा गिरा धुराधरणे । पद साहसिक्कभवणे भवणे सइ नंदणे निउणे सप्ततिका. / / 13 / / सकोवि नेव सक्को आबाहं काउमाउबिगमेवि । परमेवमसरिसुलावलालमत्तं न ते जुत्तं । / 94॥ नागमिस्समहयं माणधणो सपिउणोवि तीरम्मि । भो रायनंदणाणंदजणणजणमझयारम्मि । / 15 / / विणयगुणविप्पहीणा हीणा सब्वे गुणा समक्खाया । सहारतरुविमुका वणराई रायए नेव । / 96 / / उत्तमकुलुब्भवाणं विणयपहाणा गुणा थुणिज्जति । तत्परिहोणाण इमाण गोरवं नेव विप्फरै । / 97 / / तत्थवि अम्मापियरो विसेसओ गोरवारिहा भणिया । तुम्हारिसाण । कुलवंतयाण इय नेव उचियं भी ॥ 98 / सो पडिभणिउं लग्गो अहिडिओ सेलरायनामेण । रे रे गच्छह गेहं bAr3ह दुषियवया तुम्हे । / 99 ॥ विश्नाणनाणजुत्तस्सवि मह जं उञ्जया हु सिक्खवणे ! एयं सिक्खं अप्पह माउयपियराण गंतूणं ॥ 10011 ई बुत्तुं ते सब्वे कंठे चित्तूण अमरिसेण तो। निकासिया खणं रायमुवागम्म साहति । / 10 / / तो पिउणा विण्णायं माणी मन्नंदणो भिसो एमो । रज्जमवजनिहाणं परिश्चैस्सं किमेएण ॥ 102 / / जत्थ विडंबिअंति ये जंतुणो मोहरायसिन्नेण । एवं ता मज्झ अलं भोगेहि दत्तसोगेहिं । / 103 / / पौणीकिजै ता अज रजसामग्गिया कुमारस्स । इय चितियं न साहिय परमेयं कस्सवि नरस्स ॥104 / / अह अन्नदिणे रन्ना आहूओ सो फान्न्पुरिसेहि। / 1252 / तेहिं पणमित्तु वुतं पओअणं अस्थि हु महंतं । / 105 / / आगच्छह पिउपासं खणमेगं मा विलंबमिह कुणह । तो सेलरायवसओ ते तह अवहीलिया पुरिसा ॥ 106 / / जह ऐविलक्खवयणा नयणागोयरपहं गया तुरियं । तत्तो सामंता मंडलीयनग्गो य तह चेव । / 107 / धिक्करिय तेण वित्तासिओ य माया तओ तहिं पहिया । निभच्छिय तमवि इमो Page #275 -------------------------------------------------------------------------- ________________ निकासइ परमवेरिव । / 108॥ तत्तो वलित्तु एसा अबच्चमोहेण वाउला संती । तस्स य विलगित्तु पए सए गिहे आणइ कुमारं । / 109 ॥ मया कटेणाहूय मेयमबगम्म स्म्म्म्व्न्नीसी। दावई महतमासणमिमस्स अवि दुग्विणीयस्स । / 110 / / तत्योबविट्ठओ सो धिट्ठो न हु नमणमवि कयं पिउन्नो। उड्डीकयनयणमुहो असंमुहो रायजणयस्स । / 111 ॥ आभा॥253॥ सिओ तहावि हु बहुणा नेहेण वच्छ तुज्झ सुहं । तुह सुंदेरिमगुणरंजिएहि निवईहिं नियय । / 112 / / पहिया कन्ना पाणिग्ग Kaa हस्थमवरथ मुइयहियएहि । तासि पूरेमु मणोहराई नियपाणिदाणेण । / 113 / / युग्मम् । / तह लहु गहेसू रज मए सयं किए य अभिसेओ। परिभुत्तसुचिरभोगा वयमणुजामो य दिक्खपहं । / 114 ॥ तो विहियकण्णजावो स सेलराएण निविडकयपाबो । भालयलरैयभिउडी रायं पइ भणइ वयणमिणं ॥ 115 ॥ इत्तिय महागहेणाहमिहाणीओ घराओ जणणीए । एन किचि कजं रजमहं दिनमबरेण ॥ 116 / / न हु गिहिस्सं इय निच्छओ य सो वासरो खयं जाउ। सावि निसा पलयमई जत्थ परदिन्नरजसिरी । / 117 / / युग्मम् । / इय बुत्तुं पहिपहारदाणओ आहणितु पीढग्गं । सहसा समुट्टिओ सो गच्छंता दारदेसेण ॥118 ॥ रन्ना सपरिंगरेणं उविक्खिओ रक्खिओ न मणयम्मि । किमणेण निग्गुणेणं नदण पासेण धरिएणं । / 119 / / तह सम्मदसणेणं चत्तो संपत्तओ य मिच्छेण । तह सेलरायमोहयन डिओ नगराउ निस्स्रिओ॥120॥ PH बाहिं पत्तो य महाडवीए विनडाइ सावयसरहिं । राया मायाममयामुत्तो तत्तो पब्बइओ । / 121| नियलहुयभाउणो नीलयस्स दाऊण परमरासिरि । अह सो कुबेरनामो परिभमंतो महारने ॥ 122 ॥ संगामकालनट्टेण बग्घपल्लीवैस्स तणएण । चित्तेण पिक्खिओ सो तओ स जलणोध पञ्जलिओ । / 123 ॥ विभिविशेषकम् । / सहसा चलिओ तम्मारणत्थ ॥ 253 / / Page #276 -------------------------------------------------------------------------- ________________ उपदेश-लोत् माहणिय पाडिओ कुमरो । महनवसायवसा मरित्तु पत्तो महानरयं । / 124 / / तत्तो मच्छे सु भमाडिऊण बहुकालमाब-XI । समतिकाः ईहि~ भिसं । दुक्खीकओ कुबेरो क्म्म्प्रीन्नाम्भूवालो॥125॥ उप्पाइयवं नयरे महापुरे तं धणड्ढसिट्ठिस्स । पउमाभिहाणपुत्तं संपन्न रूवरेहाए । / 126 / / युग्मम् ॥ जाया सिसुत्तणेवि हु माया मायाइगो मणोमज्झे । तस्स बहुलित्तिनामेण नंदिणी । रागकेसरिणी । / 02011 जनमओ मिगुवागं बचै संचइ सुखाइयं विविहं । खायै पियै सयं सोनन्स देइ लेसपि 254॥ ॥ 128 / / बोलै महुरे वयणे नयणे नीरेण भरै मायाए । जै बडुयरो जाओ तो बंचइ मायरं पियरं ॥ 129 / / भोलवै भइणिभत्तिजयाइ विज्झमई भाउएबिनिए । उज्झायमवि पढ्तो धुत्तयविज्जाइ धुत्तेइ । / 130 ॥ जै जाइ जणणिसत्थे जिणहरमेसो ऐइव्माइलो। ता जिणथुइं भणित्ता दिद्धि वंचित्तु सव्वेसि । / 131 / / पविखवै मोयगाई कक्खाए बहुलियाइ सिक्खाए । चोरै य घंटकलसाइ हत्थपयलाहवुलोलो ॥ 132॥ ताडिज्जतावि भिसं न मन्नई चोरियाइवत्थूणि । मभावं न हु भासइ सहोयरस्सावि कस्सेसो ॥ 133 ॥ अन्न जणं सयणं वा नहु मिलै कपि निमो दंभी ! ऐउबेइयचित्तेहि माइपियरेहि सो कैया । / 134 ॥ नीओ गुरूण तीरं भणियं तेसि च तेहि पुत्त जहा । भयवं अम्हाण कुले कम्मयरोवि हु न एरिसओ । / 135 / / जाओ मायाबहुलो बहुलोभाऊरिओ रि 38व सुओ। तो तह कुणह पसायं जह मुंचइ एस माइत्तं । 254 ॥ ॥ 136 // तत्तो गुरूहि करुणाइ देसणा कबडकूडनिवणी । बिहिया हियासएहि सएहि कोहि तेण सुया । / 137 / / मायावी जैबि जणो न हु अवराह करेर्3a कस्सावि ! न हू विस्ससणिज्जो तहविहु कस्सवि सप्पोच्च सो हवै । / 138 / / मायाविणो जणा इह परजम्मे होणजाइक्सेसु । उप्पजंति निहीणा दीणा दारिदिया दुहिया ॥ 139 / / to kammapari Page #277 -------------------------------------------------------------------------- ________________ / / 25 / / गईए अणुकूलत्तेण मंदभावत्तं । पत्ता बहुला माया लीणं मोणब मिच्छत्तं । / 140 / / पयडीहूअं सम्मत्तमुत्तमं त्द्न्नुमेव्न्न्ज्जुत्तो। जाओ जा चिरकाल तो पिउणा अप्पणो पासे । / 141 / / सो सोवष्णियह ठविओ बिस्सासमुवगएण सयं । घणकोत्थलियं दाउं भोत्तुं पत्तो गिहं सिट्टी । / 142 / / इत्तो तप्पुरपहुणो वाहं मग्गम्मि वायंतस्स । हत्थंगुलीइ मुद्दारयणं गलियं महीबलए ॥ 143 / / केणावि तमुवलद्धं पउमस्स समप्पियं समाणित्ता । विन्नायमणेणे नरवैसकं भवे नूणं ॥ 144 / / तत्तो लहित समयं स सम्निओ बहुलियाइ मायाए । गिण्हइ मुद्दारयणं विस्सारिय मुगुरुभणियाई ॥ 145 / / तो सिग्घमेव मिच्छादसणमोहारिबलमुइन्नं मे । सम्ममणमाई मालगांसमोधूपं । / 146 / / अपं मुलं दाऊण अणग्धमिव गहिय गोवियमणेण । न हु दंसियभबि पिउणो समागयस्सावि विवणिम्मि । / 147 / / बह पडहरवो रन्ना पकारिओ सयलनयरमज्झम्मि । जो संपयं पइच्छइ सो निद्दोसोनि मोत्तव्यो । / 148 / / पच्छा लढे सोहे पाणेहि समं इमो ममं दाही । सयलपि पुरं जायं तो भयभीअं ई मुणित्ता ॥ 189 / / तो पाडिवेसियमुहाउ सिट्ठिणा नायमयवृत्तंतं । तो एगते पुढो पिउणा पउमो महामाई । / 150 / / बहुलियबहुलेणिमिणा पिहित्तु कण्णाई भणियमेयस्स । यहह पसंतं पावं कोवि कुणै कम्ममेरिसयं । / 151 ॥ जणणीरवि तहेसो पयपिओ कंपिओ न मणयंपि । सब्वेहिपि ह । पुट्ठो भासइ नाहं दियाणामि ॥152 / / ऐनिविडनियडिवसओ नियसम्भावो न साहिओ तेण । मायावंताण नराण नजए K नेव चरियभरो ॥153 / / अन्नदिणे रायको कोसागाराहिगारिओ मुद्दे । पउमगहियं नाउंसपेसइ पारदेसियगं ॥ 15 ॥ नियसयण बबहारियवेसेणं पेसए पउमहट्टे । तेणेगते भणिओ भी निमुणसु कन्नवत्तमिणं । / 155 / / सिंहलदेसप्पहुणा 255 ॥ Page #278 -------------------------------------------------------------------------- ________________ श- अहुणा संपेसिया इहायाया । मुद्दारयणस्स कए तस्सापुवस्स एगस्स । / 156 / जै अस्थि तओ दसहि जेणमामि सप्ततिकाः मोल्लममहियं । तो एउमेणं मुणियं एसो खलु दूरदेसत्थो । / 157 ॥ दिन्ने मुद्दारयणे एयरस न कोवि सोहमवि लहै । तो पच्छन्न दसियमिमस्स हट्टतरे नेउं ॥ 15 ॥ तो तेण पुच्चसंकेइया य पुरिसा तहिं समाणीया । दढयरमेसो बद्धो तेहि तेणुब्ध वणमित्ता । / 159 ॥ रायकुलम्मि य नोओ उवल विखयमप्पणो कराहरण । रन्ना विडंदिऊणं हणादिओ निबिनिय्॥256॥ डिल्लो । / 160 ॥ बहुरोगाउ (लासू) सुणियभाव पत्तो मरित्तु पउमजिओ । बहुकाल भमिय भवं नवं नवं दुक्खमणुहुविउं ॥ 16 ॥ कम्मपरिणामरणा अहेस संपाओ विजयनयरे । सावय कुलम्मि धणदत्तसिटिणो अंगजत्तेण ॥ 162 / / सो सोमदत्तनामो जाओ सुकुलुब्भवत्तणेणस्स । सम्मैंसणलंभो संभूओ अह दरिहत्ते । / 163 / / कयमत्थयकुत्थलओ बाणिज कुणै तिल्ललवणाणं । तीरग्गामेसु सया पभूयकालेण नणु तेण । / 164 / / किंचिय धणं समज्जियमिमेण हट्टो हु स (डि)यधन्नाणं । तो मंडिओ य तत्थवि किचिवि दवं समुप्पन्नं ॥ 165 ॥ ततो लद्धावसरो समागओ रागकेसरि। तणुओ । तप्पासम्मि अणंताणुबंधिलोभो खणण तहिं । / 166 / / बहुलीए लहु भाया सागरनामेण jo ihvaao। tabdha A256 // on so संपन्ना तस्साइधणज्जस्सिच्छा । / 167 / / ततो अवरावरभूरिसारवाणिज्जयाजोगा । जाओ सहस्सणिओ तो किलेसेहिणगेहिं । / 168 / / पत्तो लक्खवैत्तं तओवि कोडीसरो समपन्नो । जह जह वड्डइ दब्वं तह तह से सागरो अहिओ ॥ 16 ॥ तप्पेरणाइ एसो निदै देवे किमेसिमच्चाए । कस्सवि स्वगमेगं न जो पैच्छेति कैयावि । 170 / / Page #279 -------------------------------------------------------------------------- ________________ किमिमहिपि गमाहि किममिवाममवणो दृ मिया । विग्यकगे केवलमिह वणवणम्मोवामभगे 1581 इय मनन्तो चिनं धम्मे जाओ निरुजमो अणियं । पावे नपण्या में पना तनायकप्पम्म । / 172 / / तो मम्मझुमणवज्जियस्स मिच्छनमोहपमाहि । निगहा बुडि पना सायं स्वस्म छायं ब (यन्त्र) / 173 / / पारद्धा तो पुणविर यवसाया विहवलोहलुदेण । बंडगृडसकराईण रुपमणिकंचणाणं च ॥ 178 / / ब्रहहि किलोहि मीलित्ता मो य र्य्॥257॥ न्न्कोद्दीओ। न य संतोमं पनो नईमहम्मेहि जह जल ही । / 13 ॥ अजियवणसंचयरक्वणम्मि अणज्जियम्स इच्छाए। न सुयह न जिमह न रमड न गपर्3a मुक्देहि दियहाई ॥ 176॥ पियरंपि मायरं वा मयणं तह परियणपि न हु ग्न्नि। निलतुसमिनविणामे म्या मै न कवि ॥ 177॥ मग्गिज्जतोवि है मगर्णहि तह चारणेहि महि । अण्पद कवडियपि इन है बहुधणकोपिलोहियो 18 मस्या कानद अध्यणा विहु कुडंबलोयम्म । निन्वाहोमियदवं सव्वं मे जाइ ई मुणई । / 179 / / अमई पुराणपन्ने नवं पुणो मंगहै gihmmto। nahu visammaI kassai massai नामेण धम्मस्म ॥180 ॥ नेणग्नया कयावि हु समप्पिओ कोद्दिर्य्न्न्ध्न्न्रामी। नियमाउलगसुयस्स उ बहुविवाणिज्जकजकए । / 18 / / तस्सागमण तहम्मि पारद्धए सय नेण । न 6 पंचबोडियाणं ठाणं लन्भड तओ कुवियो JA257 182 / / सत्ताहोरायमिया विहिया उजागरा भिमं नग्म । नव्बमसपत्रविमृश्यस्स तम्मरणमुबवन्नं । / 18 / / पिहया 6 न हुआ हत्थम्मि दद्धया इय नायमाकलित्तु ज्ञ्ना। मायंगधरनम्म व कोड न छिबेइ तस्म धणं । / 184! तम्मि पुरे टो अह कश्या वि (चिराइ) ब्य्राइक्त्त्त्त्म्ण्भारा। सुमहाषा मंत्राया घर्षण न धणेण लभंति । / 185 / / सागरदिन्नु Page #280 -------------------------------------------------------------------------- ________________ हो नबी इमां पंचर यमबाई । मन्ध मदिर पनी महावी अनारे 18 नियकम्मरष्टि नी कमाई नर्मक मो उम्मी। टायसवय नाव यति बिदा 18311 मिन म्मि अच्छन्ति व विश्विनवेवमा चिय्। नायगादी नो नन्दनि दिया रिट्र अग्ला उन्ध निन्त्रमात्र भनित्री होमो । नहरेंहि विद्यारिला निगाव अम्बनिक ! विभिषन मरिडं वनी पमिदिवाइस बाई रिकाल्म्व्ण्। अनी भी दुवैदि भिवमम्मनबाद 1180, कवि गदहवां यदि बोनबा. 218 ॥ लोनी : सात सय वर्ष भयकालाइ हाहमित्रो । / यदि म प ध नित्रमाबाड काय । क्याए । कवि मंडल प्रजण निवडक नदिया शं .... बनदि बहन नवम् नेक नववि सहिद मम्मनं । गेग्यंत्र कमी ग्रहावं बट्टामायत्रमा 19.: ऋत्य मोरया कववि टोमवश्वःश्वाहि । पिब्रिआमविदांत्र यदि गममांटि 118. मति नाममग ऋयदि इत्याय कवि रतं । बादशम् एवंस्टाकावंतत्रागा । / 15 / रित्रिय लद्ध मंगोट्टिआरमन्नं । बम्विं कमिय मानदमनाचारमनिय । / 106 ॥ नी माहवले मानव अंचे म्नाम्ना। कम्पपरिणामवमा बनिनामा मोबदशकदो ॥ 19 ॥ वह अपनी मां विनामनयर्गम अमहिय । मुदग्नाम गुन्हा दृश-वि या मदग्न (म)कयां ॥ अन् वासराई मिमुबह पृषड रह मृगायनवाए । मम्ममहलमा मना पुरा ॥ 1 ॥ सङ्गमावबम्ब Page #281 -------------------------------------------------------------------------- ________________ खग्गधाराद तेण धीरेण । मोहाइवेरिवागरस तेण मूल समुवखणियं । / 280 / / देहस्संसो निस्संकयाइ छिनो चिरप रूढोऽवि । पञ्चवखाणकसाया भीया भीया गया दुरं ॥2shaa तत्तो परितद्रमणेण सम्मईसणमहाअमञ्चेण । सगरूण टो मेव नियर्3e चरित्तधम्मोरुचक्कीसो ॥ 202 / / से दंसिओ पसन्नो पुनोदय पावणिजसंजोगो । तो कुणै सुगुरसेवं कयावि 1259 ॥ चारित्तमवि लहियं । / 203 / / युग्मम् । / तत्तो सुखावयत्ते बयाई बारस धरित्तु ताई पुणो । लोभेण विराहित्ता पमायपावप्पसंगाओ । / 204 / / रुलिओ बहुकालमिमो लोभपिसाएण लहु गलग्गहिओ । न हु संतोस पत्तो पत्तो ऐतिक्ख दुक्रवाई । / 205 / / एवं लोहविवागं कडुअं नियमाणसग्मि जाणिता । परिहरह अहो भब्बा मुसळं संतोसमावहह । / 206 ॥ ॥ इति चतुःकषायभित भुवनभानुचरित्रानुगतं रष्टान्त चतुष्कं मस्तभ्यं । विस्तराथिभिस्तरधरित्रमेव विलोक्यम् ॥ 11259 अथ वचःकाठिन्यपरिहारोपदेशं निदिशति-- जणो सुणित्ता नणु जाइ दुक्खं, त जंपियवं बयणं न तिवखं । इहं परत्यावि य जं विरुद्धं, न किज्जए तंपि कया निसिद्धं ॥ 37 ॥ ध्याख्या-जनो लोकः यत् श्रुत्वा ननु इत्यहो याति प्राप्नोति दुःखमसुखं, तज्जल्पितन्यं वचनं वाक्यं न तीक्षणं Page #282 -------------------------------------------------------------------------- ________________ उपदेश- भांवित् निष्ठरमिति पर्यायः । अत्र परत्रापि च यद्विरुद्ध लोकगहित, न क्रियते तत्कर्म कदाचिदपि निषिद्ध' सर्वैर्वारि-1 सप्ततिका. तमिति काव्यार्थः ॥ 37 ॥ अथैतदर्थानुयायी दृष्टान्तः सूच्यते-- ॥ मातापुत्रकथा । / ॥ 26011 कुत्रापि सग्निवेशेऽभूदभूरिधनसंचया । वृद्धका सह पुत्रेण परकर्म करोत्यसौ । / 1 / / पयोवहनधान्यौधखण्डनं दलनादिकम् । अनिर्वहन्ती कुरुते दुप्पुरं जठरं हि धिक् । / 2 / / ग्रामीणलोकवर्गस्य पुत्रस्तर्णकरक्षणे । स्थापितोऽस्ति तया सोऽपि चारयन्नस्ति बत्सकान् ॥ 3 ॥ अन्यदा सौदनं पक्त्वा स्वयं भुक्त्वा सुतोचितम् । सिक्थके भोजनं मुक्त्वा जगाम परसद्मनि । / 4 ॥ परकार्येषु वैयग्रय मुयमेषाऽभजन्सुतः । समागाविजमागारमत्यर्थमशनायितः । / 5 / / अपश्यन्मातरं गेहे विललाप मुहुर्मुहुः । भोज्यक्षणे व्यतिक्रान्ते सा स्वधाम समाययौ ॥ 6 ॥ तेनोक्तमियती वेलां क्व गता रे दुरात्मिके । शूलिकोपरि दत्ताऽऽसी: किमेषाऽपीयंयाऽभणत् । / 7 / / त्वत्करौ कत्तितावास्तां किमरे दुर्न्यान्ग्ग्ज्। यद्भक्त सिक्यकालावा न भुक्तं भोजनक्षणे ॥ 8 ॥ ततस्ताभ्यां हविःक्षेपाद्धविर्भुगिव निर्भरम् । बबन्धेऽतिसकोपाभ्यां चिकणं कर्म दारु गम् । / 9 / / अनालोचितदुर्वाक्याविमौ पञ्चत्वमापतुः । अज्ञातधर्ममर्माणी पर्यन्तग्रामवासतः ॥ 10 ॥ उत्पेदाते मातृर सुतौ पृथमेव पुरद्वये । सुतः श्रेष्ठिसुतो जज्ञे धनधान्यसमृद्धिभाक् ॥ 11 ॥ अम्बाजीवः समुत्पन्नः समुद्रासन्नसत्पुरे । महेभ्यष्टिपुत्रीत्वे मायादुर्ललितोदयात् । / 15 / द्वयोर्दैववशाजजे पाणिग्रहमहोत्सवः । स्वमन्दिरमथानषीद्विवोडा TAG: Page #283 -------------------------------------------------------------------------- ________________ रमणी निजाम् । / 13 / / स स्वयं व्यवसायार्थ पोतमापूर्य जग्मिवान् । समद्रान्तरथास्याशु यानं स्फुटितमम्भसि ॥ 14 ॥ 1) अयानिन्ये तद्गृहिणी पित्रा स्वौकसि सादरम् । सदा साभरणा साऽस्थात् पितृवेश्मनि निर्भया ॥ 15 ॥ अथोत्तीर्य पयो राशि फलकाः समागमत् । तस्मिन्नेव पुरे भर्ता पोतभङ्गेन निर्धनः । / 16 / / इतनोचेऽस्य भृत्येनाहं गत्वा नगरान्तरे । प्रज्ञाप्य श्वशुरं वस्त्राद्यानयिष्याम्यसंशयम् । / 17 / / इत्युदोर्याययौ पुर्यामयं वैयग्र्यमासदत् । स समेत्याथ सुष्वाप पुरोपा॥26॥ न्तसुरालये । / 18 / / इतश्च सा पितुर्गेहाद्राविजाग्र्न्नोत्स्वे। गत्वार्धरात्रे दवले कतिचित्तीजनावृता ॥ 19॥ इतरच तस्करदृष्टा वनबोथीव पुष्पिता । सुवर्णाभरणश्रेण्या तमस्युद्योतकारिणो ॥ 20 ॥ तैस्तरकर्मोदयाच्छिन्नो कदली नाल्व्त्क्रो। अहो दुर्वाग्विषतरोः फलनिष्पत्तिरीशी ॥ 21 ॥ प्रणेशस्तस्कराः शीघ्र त्लार्क्स्सार्वोत्क्रैः। सकरैस्तरुपेत्यवानुलिल्ये देवतालये ॥ 21 ॥ विमुच्य हस्तयुगलं bhrturevopshiirsske| परितः सुभटास्तस्थुः सुरसान उद्भटाः । / 33 / / प्रातः क्षणाअजागार यावदेष शयद्वयम् । तावदैशिष्ट तीरस्थं मुदितो निर्गतस्तत: ॥ 24 ॥ तावद्राजभटेबर्बाद निर्भय' दृढबन्धनः । बवा सलोपत्रः शुलाये स्थापितस्तत्क्षणादपि ॥ 25 ॥ इनश्च तेन सुहृदा श्वशुरो ज्ञापितस्तव । जामाताऽत्र समेतोऽभूमि:स्वत्वेनातिलजितः ॥ 26 / / कश्चिदवान्तरेऽभ्येत्यावादीजामातकस्तव । भोः प्रदत्तः शूलिकायां ततो विज्ञप्तवान्नुपम् ॥ 27 / / श्रेष्ठी प्रोवाच भूमीशं किमेतदजनि प्र्भो। मत्पुत्र्याश्च करो छिन्नो जामाता शूलिकां ददे । / 20 / / प्रतिषिद्धा भटा राज्ञा तावत्पश्चत्वमासदत् । स्थापिता दुःखतः पुत्री जिनवर्ममुपाददे ॥ 29 ॥ मत्ववं निष्ठुरं वाक्यं दूरतस्त्याज्यमङ्गिभिः । द्वयोरपि भवेद्यस्मात्कर्मबन्धो हि दारुणः । / 30 / / ॥26शा Page #284 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश अथ श्रावकस्य कुलानुचितवेषपरिहारोपदेशमाहदवाणुरूवं विरैज वेसं, कुजा न अन्नस्स घरे पवेसं । साहूण साहूण तहा विसेस, जाणिज्ज जंपिम्ज न दोसलेसं ॥ 38 ॥ [1 ॥ 262 व्याख्या-द्रव्यानुरूपं यादृग्विधं स्वपाचे द्रव्यं स्यात्तदनुरूपं तदनुवत्या विरचयेद्वेषं । तथा कुर्यानान्यस्य परस्य 18| गृहेऽप्रस्तावे प्रवेशं गमनागमनव्यापारं । साधूनां सजनानां तथाऽसाधूनामसजनानां विशेषमन्तरं जानीयात् ईक साधुस्तथे दृग्विधो ह्यसाधुरित्यन्तरं ज्ञेयं । जल्पेन्न दोषलेशमध्यसाधोरिति काव्यार्थः । / 38 / / ____ अत्रार्थे दृष्टान्तः प्रोच्यते-- घवलुज्जलरायगिहे रायगिहे सेपिओ निबो आसी । तस्स सुनंदाचिल्लणनामाओ दुन्नि पत्तीओ । / 1 / / तत्थासि मम्मणक्खो सेट्टी तेणज्जिओ धणोऽइघणो । गुरुकायकिलेसेणं न खाइ न पियै न देइ लवं ॥ 2 ॥ धणकोडीओ मेलिय तेण नियावासमझभागम्मि । कंचणमणिमयवसहो निम्मविश्रो अस्थि ऐगरुओ ॥ 3 ॥ बीओवि तेण विहिओ स किंचिदूर्ण गओ तओ एसो । चिताउरो अ जाओ इओ समेओ नईपूरो ॥ 4 ॥ बरिसंतम्मि घणोहे का कोबोणयं स वाणियगो । आरुहिय सुक्कट्ठ चंदणकट्ठाई कडुतो । / 5 / / नरवइणा सो दिट्ठो पणइणिसहिण घरएगवक्खाओ । दठूणेयं पत्ती सामरिसा निबैमुल्लवै ॥ 6 ॥ सामिय सञ्चमिणं नणु सरियंभोनिहिनिदसणेणेह । भरियं भरंति राया रित पिच्छन्ति na'cchIhiM ॥ 7 / / राया भणेइ किमिणं सा साहै नाह नणु पलोयन्तु । एस वराओ रंको नैपूरे ॥ 26 ॥ Page #285 -------------------------------------------------------------------------- ________________ AALA // 263 // कट्टमुद्धरै ॥ 8 ॥ तो नरवैशाहबो किमहो क्टुं सहेसि तुममेवं । तेणतं पहु अज्जचि मह बसहजुयं न पन्जतं 9 ॥ तो भूएइमा उतं मह जयं लेहि gar3a गोहालो । तेजुत्तं न 9 तेहि कज्ज पुव्वं खु कुरु पुन्नं ॥ 10 ॥ घरमाभित्ता क्सहो निदंसिझो भूक्स्स तेण लहुं । सेणियनिको पयंपइ कोसेवि नेस पुनभो ॥ 11 ॥ निप्पजड जावेसो नो पुनो ताव नस्थि मज्ज्ञ सुहं । तस्स कए निच्छणं खिताई अहं करेमि पहो ॥ 12 ॥ तुरएभकरवमहे दासादासी अहं सु पासेमि । रन्ना बुत्तं अहहा अमेरिसो ते किलेसभरो ॥ 13 ॥ भूमीवइणा भपिओ निम्मलवेसं कोहि भो भद्द । किं रकवेसकरमेणापा होणयं नेसि । 1॥ अज्जिय धणकोडीओ nimmaviya taheva basa hjymsmN| jamato dukhabhara majasi नहपूरमज्झम्मि ॥ 15 ॥ होइन बहुबत्यभरं राया सपेसिओ नियावासे । कालकमेण तेथति निम्मविया वसहनुयलीवि । / 16 / / दव्याशुरूववेसो न कजों कैयावि सयमममम्मि । न तु लो बहुमामो तेयोचियवेसमेव कुरु ॥ 17 ॥ ॥ इति देवोपरि ष्टान्तः ॥ अब कुन्जा न अन्नस्सेति द्वितीयपदोपरि दृष्टान्तः कथ्यने-कम्मिवि संनिवेसे एगो कुलपुत्तो बसइ । सो पाया परवेहरिम्भमवसीलसहावत्तेण पत्तासु समुनसइ । बस्स तस्स परे गोट्टि कुमंतो चिट्टै । सयहि वज्विओवि न माइ। हिवं कहिषमवि , मन्नेह । पाविद् बुजणगोटिपिटुत्तेणप्पाणमेव बहुमन्नै । अत्रया कस्सवि धणडुस्स हाजो तबरेज केवि पतणं घणमवहरियं । सो य तम्घरे गोद्विरसियतेण आवितो बट्टा । इबो य धषिएम Page #286 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका ॥ 264 ॥ बणिएण धणरिद्धी गया नाया । सो य तक्करा दूरदेस गओ । अह तस्स कुलपुत्तयस्स उबरि चोरियसंका सवे हिवि उप्पाइया । सो पुच्छिओ-"अम्हाणं धणं गयं तुम न जाणे सि, अन्नो कोऽवि तुमाओ इस्थ घरे समेओ जणो अन्नाय्प्रो"| एवमुत्ते धणड्डेण सो नहै-"नाहं मुणामि, तुम्भे एव जाणह" तओ सो रायपुरिसेहिं निग्गहिओ । सयहि उत्तं-"एसो अम्हेहि परघरप्पवेसाओ पडिसिद्धो आसि, अम्हे कि क्रेमो"| तओ सो वराओ दुज्जणेहि धिक्करिउ राइणा चोरसिक्खं पाटिओत्ति मुणित्ता परघरप्पवेसो बारियब्बो । अन्नेऽवि अणेगे दोसा लग्गन्ति । सेट्री सदसणोवि कविलाधरपवेसेण तहाविहे संकडे पडिओ । अथाग्रेतनकायेन ज्ञानाभ्यासोपदेशमाहभक्ति गुरूणं हियए धरित्ता, सिविखज्ज नाणं विणयं करित्ता । अत्थं वियारिज्ज मईइ सम्म, मुणी मुणिज्जा दसभेयधम्म ॥ 39 / / व्याख्या-भक्ति बहिःप्रतिपत्ति गुरूणां ज्ञानदारऋणां हृदये स्वकीये धृत्वा शिक्षेत ज्ञान शास्त्रसमुदायरूपं, विनयं दशविधं कृत्वा । अर्थ विचारयेत् स्वमत्या सम्यक्तया मुनिस्तत्त्ववेत्ता यतिमन्येत जानीयात् क्षान्त्यादिभेदर्दशविध धर्ममिति काव्यार्थः । / 69 / / व्यासार्थस्तु कथानकादवसेयः । तच्चेदम् ॥ सुबुद्धि-दुर्बुद्धि कथा ॥ ittha'sthi खीपट्ठियपुरं फरतोरुदाणधणमणुयं । निम्मलयरचंदजसो चंदजसो नाम तत्थ निको ॥ 1 ॥ मैसारो Page #287 -------------------------------------------------------------------------- ________________ // 265 // मैसारो तम्मंती निच्लोरुगुन्न्प्ती। तस्स य सुओ सुबुद्धी सुबुद्धिनामो गुणभिरामो । / 2 / / तेणाहोया सयला कला कलायरियपायसेवाए । गुरुसेवाय (e~) सुबुद्धी लहु बोहं जणइ जेणेह ॥ 3 ॥ उप्पत्तिय बेणइया कम्म परिणामिया य बुद्धीओ। चौरोवि तस्स हियए वसिया जह सरसि हंसीओ ॥ 4 ॥ अन्नोवि अकयपुन्नो तणुज्झत्री अत्थि मंतिणो तस्स । दुब्बुद्धित्ति पसिद्धी संजाया पुवपाववसा । / 5 / / सो पाढिओऽवि पिउणा गुरुणो पासे सहत्तदोसेण । चहिपि हु। मासेहि न ह मायरमवि य अपढिंस । / 6 / / इत्तो तम्मेव पुरे धणाभिहाणेण सेछिओ आसी। तस्स य तणु या चौरो चौरोचियसंचियकलोह । / / / लाहड 1 बाहड 2 भावड 3 जावड 4 नामा सरूवजियकामा । तारुण्णगुणुद्दामा ते जाया विप्फुरत्थामा ॥ 8 ॥ अह अन्नया धमक्खो अतो आमएहि बहुपहि । वागरै निययतणुए पणए पयकमल जुयलम्मि ॥ 9 ॥ किंचिवि भणेमि अयं तुज्झाणं हियपयं जया कुणह । ते उल्लवंति ताया जं कहसि तयं वयं कुणिमो । / 10 / अह आइसइ स ताणं तणुयाणं सविणयाण निययाणं । तुम्हेहि मज्झ मरणे सजाए दिव्वजोएण ॥1shaa निश्चलपिम्मपरेहि ठायब्वमहो मिहो सगेहम्मि । भजाण दुज्जणाण व न हु कज्ज वयणमिह सवणं । / 12 / / जै कहवि भिन्नभावो ऋ हविज्ज तुम्हाण नेविगमेण । न हु तहवि हासजणओ कायब्वो नणु मिही कलहो ॥ 13 ॥ चउमुवि कोणेसु मए एयस्स गिहस्स गणनिहिनिहीओ । बटुंति य निहियाओ पिहियाओ पवरकलसेहिं । / 14 / / पुचाइकमेणेए गहियन्वा अभणिरेहि किमवि मुहे । लंधेयव्वा एसा न हु मजाया मए विहिया । / 15 / / भणियं तहत्ति तेहि धणो य निहणं तओ गओ सित्त्त्थी। मयकिरियमिमस्सेए काउं सुचिरं ठिया सुहिया । / 16 / / पुत्ताइसंत ईए बडविडविसमा विवाट्टि लग्गा । नियनिय ॥ 265 Page #288 -------------------------------------------------------------------------- ________________ उपदेश-14 डिभाण कए कलि पकुवन्ति महिलाओ । / 17 / / अन्नोन्नमवि सपिम्मा सहोयरा भिन्नभावमावन्ना । नारीण कन्नजावा सप्ततिका पावा पोइं पणासंति । / 18 / / अह पढमो सिसि ओ आकडाइ अप्पणो निहि जाव । ता तम्मज्झे पिच्छिय हपकेसे जाई अच्छेरं । / 19 / बीओबि नियनिहाणे पक्खिय अह खित्तमट्टियं कसिणं । संजाओ कसिणमुहो नहसमयसमेयमेहुब्द ॥ 20 ॥ तह तीओ नियनिहिणो मज्झे पोरान्न्लिहिय्व्हियाओ। उवहाइ द्म्म्रिस्म्स्रिस्मीसान्ल्ज्ज्लिओ॥21॥ ॥ 266 संजाओ य च उत्थो निहिं निहालित्त हरिसपडिहत्थो । मणिकंचणरयणुज्जल वन्न पयडीकयसपुन्नं । / 22 / / अह तिन्निवि सोयरिया भरिया रोसण एवमाहिस । तुला सब्वे तणुया पिउणा पुण अम्ह कलसेसु । / 23 / / केसाई निक्खित्तं लहुयस्मयस्स पुण निहाणम्मि । खित्तं सुवन्नरयणं वल्लभया पयडिया बहुया । / 24 / / किच्चा चउभागेहि च उत्थकलसाओ मणि सुवण्णाई । गिहिस्सामो अम्हे केणवि रोसोन कायवो ॥ 25 / / अह जावडो पयंपइ एवं कह लब्भई सुव्न्न्न्नाई। | जं जस्स निहाणाओ निस्सरियं तं खु गिण्हेह । / 26 / / तुब्भे पहीणभग्गा जं पिउनिहियपि निव्विसेसेण । निहिस सुवण्णाईयं मट्टियसत्तमणुपत्तं ॥ 27 / / नाहं निहकुंभत्थं अत्थं कस्सावि नणु पैच्छेमि । ई बयण मसहमाणा तिन्नि बि ते सोयरा मिलिउं । / 28 / कलहं काउं लग्गा जुग्गा न हिओवएसदाणस्स । सह जावडेण लहुणा सभाउणा सरलयरमइणा । / 29 / / न हु कोऽवि झगडयं तं भंजइ रंजइ न ताण चित्ताणि । नायरनराण मज्झे बालो वुड्डो व तरुणो वा । / 30 / / ते चौरोऽवि मिलित्ता पत्ता रायंगणं रणिकमणा । अस्थाउराण जम्हा भाया मायाऽवि न हु ताया ॥ 31 / / जंपन्ति । कलहकारणमिह निद्धारं न कोऽवि काउमलं । मैसारप्पमुहाणं मंतीणवि न हु फुरै बुद्धी । / 32 / / आसी निको सचितो ॥ 266 Page #289 -------------------------------------------------------------------------- ________________ // 267 // कहं कली एस भंजियत्रो मे ताव सुबुद्धी पत्तो रायसभाए निवं नमिठं ॥33॥ दिन्नासणो निविट्ठो जंपर कह सामि यज्ज तुम्हाणं । दीसह विताउरया वयणसिरीहाणि संजणणी ॥34॥ तत्तो वज्जरै निवो साहु तए नायमेयमप्यगयं । सचिवाभिमुहं संपिच्छर म्मि भूवे भणइ मंती ॥35॥ निहिकुंभाण च उन्हं चरियं लोयाण निम्मियच्छरियं । नियबुद्धीए नवा रहस्समह जंपद सुबुद्धीं ॥36॥ निद्वारयामि अमिणमाइसइ जया पहू पसन्नमणो । तो रन्ना आइटुं किमहो कणिज्जमित्यथे ॥37॥ तो वालै सुरहीओ से अजुगो सज्जणाऽवि सो चेक । जो उद्धरै दुहतं सत्तं वसणम्मि संतं ॥38॥ सोलहुओवि हु गरुओ जस्स मईओ फुरंति सुद्धाओ । निश्संकं वच्छ तए एसो नाओ विहेयव्वो । / 39 / / उय वुत्ते भूवइणा दुगुच्छाहं मणम्म वमाणो । धणांगए सुबुद्धी एगंते एवमाह फुडं ॥4 ॥ भो भो तब्माण पिया पियावहो आसि तुम्ह निच्छयओ तह दोहदंसिओ खलु जुत्तस्स बियारओ निउणो ॥41॥ गोमहिसकरिहरीणं कयविक्रयकरणओ महालाहो । तो पढमस्स निहाणे केसवखेवो कओ पिउणा ॥ 142 ॥ बीयस्स करिसणेणं सह निव्वाहो भविस्सई जेण 1 ता वित्तमट्टियाए भणिरिओ पिउणा निही धणियं ॥43॥ तीयस्स य ववसाओ हेऊ लाभस्स लब्भदेयाणं । लिक्खे हिं तओ वहिया खित्ता जणएण निहिमज्झ ॥ 44॥ लहुनंदणो य तुरिओ वणिजकजम्मि अक्खमो जेण । तक्कारणा निहाणे तस्स सुवनाइ पक्तिं । / 45 / / पुच्छर तो सुबुद्धी चउत्ययं हेममाइ किमोल्लं । तेणुत्तं लक्खमियं पायं मह सम्ममि मुण ॥ 46 ॥ tiShaM तेसिपि पुणो भणइ सुबुद्धी अहो सुणह तुम्ह । अस्साइकिसिवणिअं दविणं नणू लवखमित्रमेव ॥ 47 ॥ जं जस्स लाभजणयं निउणं नाऊग तन्निहाणम्मि । पविखत्तं नषु पिउणा रो कहूं वहह लहसिए ॥ 48 ॥ ॥267a Page #290 -------------------------------------------------------------------------- ________________ एवं ते संबोहिय नियबुद्धिबलेण सो नणु स्बुद्धी। निवपुरओ विनिवेसिय निहिस्सरुवं कहै सव्वं ॥ 49 / / तब्बयणायन- सप्ततिका उपदेश णओ चमकिओ माणसम्मि महिवालो । पिच्छई केरिसमसमं बुद्धिबलं इय भणइ पयर्ड ॥ 50 ॥ सुहमत्यवियारणओ सनं तुह नाम खलु सुबुद्धित्ति । जो अनेसिमसज्झो सो नाओ जं को तुमए ॥ 51 / / इय सुपसंसिय सचिवंगयं गयं खाइमवणिमज्झम्मि भूवासवो विसजई सजइ निय्र्ज्क्जाई॥52॥ तेविहु पत्ता सघर निरंतरं पीइभायणं जाया । जायामरिसावि हु नणु सवुद्धिणा उवसमं नीया ॥ 53 / / मंतिसुओ दुब्बुद्धी बीओ दुब्बुद्धि उत्ति अववायं । पत्तो जणे ॥ 26815 सपिउणो जणणीएवि हु असोक्सास । / 54 ॥ लोए uvahA~saJjai अवमाणिज्जद्द सहाइ मज्झम्मि । जह तह पयं पमाणो भाउगुणे असहमाणो य । / 55 / / अह अन्नदिणे तत्पुरपरिसरवणमज्झमागय सुगयं । ऐसयनाणिणमणगारमुत्तम किंचि निसुणित्ता ॥ 56 ॥ भूवैमंतिसुबुद्धिप्पमुहा तप्पायपउमनमणत्यं । पत्ता वंदिय तत्थोवविट्ठया सुणिय देसणयं ॥ 57 ई अक्खइ मैसारो सुबुद्धिदुब्बुद्धिनामया पुत्ता। कह मह जहत्थनामा संपत्ता कम्मदोसेण ॥ 58 / / आह गुरू भी निसुणसु इत्येव पुरे दुवेवि वणि (य) पुत्ता । पुदभवे आसि इमो विमलो अयलो य इयनामा । / 59 ॥ भिन्नसहावा दुनिवि & विमलो विमलो य चित्तमज्झम्मि । तारुण्णेवि मगुण्णे सो वेरग्गं समावन्नो । / 60 ॥ धणधनाइयमुज्झिर ! ॥ 268 समनीणो । गुरुपासम्मि अदीणो परीसहेसुंपि विसमेसु । / 61 / / अपदिसु सुत्तमत्थं निसुणै सुत्तचिंतणं कुणै । एगते तह अन्ने मुणीणो पाढेइ सत्थाई । / 62 / / सुत्ते गुरुम्मि भत्ति सत्तीए कुणै थुणै गुणवंते । आयरियपयं पत्तो कमेण छत्तीसगु Page #291 -------------------------------------------------------------------------- ________________ // 269 // णखाणी । / 6 / दसभेयं जैधम्म सम्म आयरै धरै अण्ग्म्मि। सूरो इव सन्नाहं अंतररिउनिम्मियाबाहं ॥ 64॥ अन्नस्स अत्तोऽवि य करितु उव्यार्माय्रेन्नेसो। धम्मोबएसदाणप्पभीणा धम्मकिच्चेण ॥ 65 / / संजमममलं पालिय) पक्खालिय पावपंकपडलाई । पत्तो बीयं कप्पं अणप्पसुरसुक्खसंजोगं ॥ 66 ॥ तवनाणगुणुज्जुत्तं मुणिवगं निदई अय्ल्नामा। अबमाणइ पुण एवं न हु तत्तं मुणै किंपि इमो ॥67 ॥ भासइ दुव्वयणाई मुहरत्ताए गुणीण na psNsN। sahara bahai मच्छरियं पावं एजणीकुणड बहुहा । 68 मरिसंतुइजनरए नेरइयत्तं गओ अयलनामो । कामोबद्दवियतण परमा. हम्मियबसं पत्तो ॥ 69 / / सग्गे सुराउमणुपालिऊण कलिऊण अमरसोवखाई । तुह पुत्तत्तं पत्तो सुबुद्धिनामो गुणु दामो । / 70 / / म इमंताण महंतो लहुओवि जओ सुविस्सुओ विस्से । पुव्वभवन्भासवसा ऐसयनाणीण म उडमणी । / 7 / / नरयाउ उद्धरित्ता अप्पं सप्पं व कुडिलबुद्धिल्लं । अयलजिओ दुब्बुद्धी मंतिवर सुओ तुहुप्न्नो॥72॥ मुणिजणनिंदावसओ दुगंछणिज्जो य दुटुबुद्धी य । अन्नाणो अविणीओ निग्गुण जणसंगरंगिल्लो ॥ 73 ॥ निसुणिय इमं सुबुद्धी पिउणा समम-16 पणो हियदाए । गिफित्तु देसविरई अरैं दूरे परिहरितो । / 74 / / पणमित्त गुरुं नियघरमुबागओ परियणेण सह मिलिउ~ / खामित्तु सयलसंधं चेइयपूयं समायरिउ । / 75 / / पडिवज्जिय पवज्ज कमेण सिद्धतास्थमवगिज्झ । सह अणसण मरिउं पंचमकप्पम्मि संपतो । / 76 / / तत्तो चवित्त सुकुले जम्मं पावित्तु चरणमवि चरितं । सिवपयसोक्खाण निही जाओ दूरुज्ञियपमाओ ॥ 77 ॥ इति विचार्य सुबुद्धिकथानकं, कुरुत सद्गुरुभक्तिमनारतम् । विनयपूर्वमपूर्वमिह श्रुतं, पठत सार्थमनर्थसमुज्झितम् । / 78 / / दशविधं यतिधर्ममतः परं, समधिगम्य बिरम्य कषायतः । श्रयत शाश्वतसौख्यपर र Page #292 -------------------------------------------------------------------------- ________________ सप्ततिकाः ॥ 270 / / परामुपरता भविका भवसंतते: / / 79 / / ॥ इति सुबुद्धिदुर्बुद्धिकथानकं सम्पूर्णम् ॥ अथ हास्यादिषट्कपरिहारबतषट्कपालनपञ्चप्रमादनिर्दलनपञ्चान्तरायनिवारणोपदेशमभिधित्सुराह-- हासाइ8कं परिवज्जियवं. छक्कं वयाणं तह सब्जियवं । पंचप्पमाया न ह सेदियब्बा पंचतरायावि निवारियव्वा । / 4 / / व्याख्या-सङ्ग्रहकाव्यमिदं । अत्रार्थे महान् बिस्तरोऽस्ति । परं कियानप्यर्थो दृष्टान्तमुखेनउद्भाव्यते-हास्यमादियेषां ते हास्यरत्यरतिशोकभयजगप्सादयस्तेषां बटक, एकबद्भावेनैकवचनं, यथा श्रीस्थानाङ्ग-"चौहि ठाणेहि हासु प्पत्ती सिया, सं जहा-पासित्ता भासित्ता सुणित्ता संभरित्ता" हास्यमोहनीयकर्मोदयेन हास्योत्पत्तिः स्यात् । तदपि हास्य सनिमित्तं निनिमित्तं वा स्यात् 1 हास्यमपि बहु क्रियमाणं कर्मबन्धायैव स्यात् । रत्यरती अपि न कायें, अहं र सुखीत्यादिका रतिः साम्प्रतमहमसुखीत्या दिका चारतिः, ते द्वे अपि साधुना न कायें। शोचनं शोकश्वेतोऽभीष्टे वस्तुनि नष्टे न शोक: कार्यः । भयं सप्तधा-इहपरलोकादानाकरमादाजीविकामरणाश्लोकभेदात् मन्तव्यं, तदपि न चेतसि घार्य (जुगुप्सा न कार्या) / षट्कं व्रतानां प्राणिघातानृतोक्त्यदत्तग्रहणाब्रह्मपरिग्रहरात्रिभक्तप्रतिषेधलक्षणं सज्जयितव्यं आत्मन्यारोपणीयं । पञ्च प्रमादाः मद्यविषयकषायतन्द्राविकथाख्याः सेवितव्या नैव । तथा पञ्चसङ्ख्याका दानलाभवीर्यभोगोपभोगरूपा अन्तराया निवारयितव्याः आत्मनः सकाशाद्दूरोकार्याः तत्प्रसरो नात्मन्याधेयः । इति काव्यसंक्षि । / 270 Page #293 -------------------------------------------------------------------------- ________________ // 27 // हामार्थः । / 40 / / अवार्थे महान् विस्त रोऽस्ति, परं कियानपि दृष्टान्तगर्भः सूच्यते-- ॥ हरिकेशिकथा । / महराए संखनियो पध्वज सीकरिनु गुरुपासे । सो संपत्तो हत्थिणपुरम्मि गीयत्थसत्थमणी । / 1 / / भिक्खाहेउ तेणं विणिग्गएणं निदाघसमयम्मि । हुयवहपंथाभिमुहं ठिएण दियसामदेवक्खो ॥ 2 ॥ वच्चामि किमेएणं पहेण ई पुच्छिएण र तेणुत्तं । गच्छसु लहु एयम्मि य को उगवसरसियचित्तेण ॥ 3 ॥ युग्मम् । / जै पज्जलंतपाओ नच्चै नणु एस तो हु सुंदरयं । पस्सामि निअच्छीहि मणम्मि ई चितियं तेण । / 4 / / तेण गवक्खगएणं सुहेण जंतो मुणी पहे दिट्ठो । तत्तो आगम्म पहं पिच्छद जलणुव्व पज्जलिरं । / 5 / / nidaMteNa'pANaM तप्पासे तेण चरणमाइण्णं । मणयं जाइमओ से आसी सुत्तत्थकुसलस्स । पालिय पञ्चज्जमिमो लहिय सुरतं तओ चुओ संतो । कासीए बलकोट्टाभिहाणपत्तीए गोरीए ॥ 7 / / सहयारसमिणसंसूइओ य पुत्ततणे स्मुस्स्प्न्नो। अकुत्थियरूवधरो जाओ मायंगजाईए ॥ 8 / / अह महुमासम्मि कयावि एस सह खुड. एहिं रममाणो । जं वा तं वा जंतओ य तेहिं गले गहिउं ॥ 9॥ नियमंडलाओ वाहि खित्तो तो सोऽवि चितए वित्ते। एएहिं कहं विहियं अहो अहो कम्मदोसेणं । / 10 / / इत्थंतरम्मि एगो अही कुमाराण पास्म्ल्लीन्नो। सो तेहि लक्षणेणं निवारिओ सविसदोसत्ता । / 11 / जलसप्पो अह बीओ तक्खणमेएहि आगओ दिट्टो । जीबंतो सो मुको तो बलनामो विचितेई । / 12 / / सब्वेऽवि अप्पणो चिय दोसेहि हम्मई इहं जीवो। न ह परसकेहिं कयावि पावाई असुहसंघायं । / 13 / / तेहिं चिय जलसप्पो भृक्को जीवंतओ खु दिट्ठोऽवि । इय नाउमहं दोसे कयावि न पररस पडि ॥ 21 ॥ Page #294 -------------------------------------------------------------------------- ________________ उपदेश ॥272 ॥ स्सं । / 14 / / ई परिभाविय स मणे समणत्तं गयि गुरुस्गास्म्मि। सो पालै निरवज्ज पवज्ज धम्मगुणसज्ज । सप्ततिका 1 / 15 / / अह विहरतो पत्तो कासीए सो हु तिदुगवणम्मि । तिदुगजक्खासे वियपाओ सम्मं तवं तवै । / 16 / / तत्थज्ञया समेओ अन्नो जक्खो वम्मि पाहुन्नो। कह भो तुम न दीससि तो तं पइ तिदुगो भणइ । / 17 / / साहस्सेयस्साहं कुणमाणो ठामि भत्तिमणवरयं । तेणागमणस्साहं न लहामवयासयं मणयं । / 18 / / मज्झवि उज्जाणम्मि य वसन्ति मुणिणो निरीहया गुन्निन्नो। तेणुत्ते तत्थ गओ पमाइणो तेण ते दिट्टा ॥ 10 ॥ ते दोऽवि तस्त भत्ति जणन्ति धम्माणुरायरंगिल्ला । अह कोसलियनिवंगुब्भवा समेया तहिं भद्द । / 20 / / जक्खच्छणं बिहेउं तीए ठिटो स काउम्र्ग्त्थिओ। बलनामरिसी कसिणो मलमलिणो भीसणायारो । / 21 / / हसिओ तरुणत्तमरण रूवलावन्नपुनदेहाए । पस्सह पस्सह सहिया पच्चक्खो रवखसो किमयं । / 22 / / तो सा जक्खेण वर्णण तक यमुबहासमसहमाणेण । विहिया गहिलिया तह जह परिणीया मुणिवरेणं ॥ 23 ॥ एवं नच्चा सच्च हासो कस्सावि नेव कायदो । धम्मियलोयाण विसेसओ य तो बज्जियन इमो ॥ 24 ॥ तं चेव मुणि हसिउं पत्तं विजाइएहिं पुण दुक्खं । तो मियभासीहि सया होयव्वं उत्तमजणेहिं । / 25 / / BA2720 // इति हास्योपरिहरि केशिहरुटान्तः । / संयमिना संयमोपरि नारतिः कार्या । अत्राथै कण्डरीकदृष्टान्तष्टियते Hindi Page #295 -------------------------------------------------------------------------- ________________ 1 / 273 / / || कण्डरोककथा ॥ जम्बूद्वीपे विदेहेऽत्र विजयः पुष्कलावती । नगर्या पुण्डरीकिण्यामासीदासीकृताहितः ॥1॥ द्विधाऽपि हि महापद्मस्तत्रास्ते भूरिवल्लभः । कृष्णस्येव गृहे पद्मा पद्मावत्यस्ति तत्प्रिया ॥3॥ कण्डरीकपुण्डरोकाभूतां तत्सुतावुभो । सोम्यत्वेनाथ महमा सूर्याचन्द्रमसाविव ॥3॥ बहुश्रुताः स्तुताचारा विचारागमपारगाः । अन्यथा समवासास्तत्रोद्याने सुनीवराः ॥4॥ विदिषया क्ष्माभुज्जगाम सपरिच्छद । धर्मं सम्यक् समाकर्ण्य कर्णाभ्यामभयावहम् ॥5॥ बृहत्तनयमास्थाप्य राज्ये प्राज्यरमाश्रये । अग्राहि भूभुजा दीक्षानीयलुत्वमुपेयुषा ॥ 6 ॥ अधीत्य सर्वपूर्वणि षष्टाष्टन सपोभरैः । कर्मप्राग्भारमुच्छेद्य निरवद्यव्रतोद्यतः ॥ 7 ॥ प्रभूतकालमालम्ब्य संयम संयमी क्षमी । शिवधर्म गनाशर्म लेभे केवलमाय सः ॥8॥ युग्मम् ॥ त एवं स्थविरास्तत्राजग्मुरन्येद्य उरुद्यताः । जग्मतुस्तन्नमस्यार्थ द्वावपि भ्रातराविमो ॥ तथ्य धर्मकथां श्रोत्रपयीकृत्य कृतादरः । पुण्डरोकः प्रपेदेसी हढव्रतमनोरथम् ॥10॥ नत्वा गुरुं पुरीं गत्वा समा हूय सदाह्वयः । कण्डरीकमुवाचैवं सचिवानपि भूमिपः ॥11॥ वत्स पालयात्मीयं राज्यमर्जय सद्यशः । अवियुक्ता मिया भुक्त भोगा रोगागमोज्झिताः । / 12 / / अधारि श्रावको धर्मः कर्मधर्माम्बुदागमः । गतं तारुण्यमेव द्राक् यथा शैलनदीजलम् । / 13 / / जज्ञे मरणमासनं खिनं तेन मनो भृशम् । राज्यश्रियं प्रपद्यस्व प्रव्रज्यामहमाद्रिये ॥ 14 ॥ कण्डरीकस्ततः प्रोचे कि प्रपातयसि प्रभो । पातकाम्भोनिधेरन्तर्मामन्धमिव सत्वरम् । 15 ॥ अहमध्यस्मि संसारोहिप्रचेता अनारतम् । दीक्षा कक्षोकरिष्यामि मान्तरायं विधेहि मे ॥16॥ द्विस्त्रिरुक्तं क्षितीशेन तथाऽप्येष महाग्रही । ततः पुनर्वभाणैनं युक्तमुक्तं त्वयाऽनुज ॥ 17॥ न त्राणं चरणादन्यत् पोतवद्भवारियों । पततः सत्त्वजातस्य निस्त्रा । / 273 / / Page #296 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका । / 274 / / णस्यातिदुस्तरे ॥ 18 ॥ परमेतदुराराध्यमधिया मुद्धतात्मनाम् । यतश्चटुलताभाजि करणानि स्वभावतः । / 19 / / विकारो दुनिवारोऽयं स्मरजः खलु देहिनाम् । नवे दयसि बत्तिष्णोस्तृष्णका हृदि वर्धते । / 20 / / गहिभिः सह सम्बन्धस्त्याज्यो नार्यश्च वारिताः। सोढव्याः प्रौढभावेन दुस्सहाश्च परीषहाः । / 21 ॥ भ्रातः खलु त्वमद्यापि वर्तसे यौवनोन्मुखः । न बुध्यसे धर्ममर्म सभ्यगर्हत्प्ररूपितम् । / 22 / / पूर्वमाराधय श्राद्धधर्ममभ्यस्य सद्गुरोः । निविष्णकामभोगः सन् वार्धके व्रतमाचर । / 23 / / कातरैर्दुरनष्ठेयं चारित्रं यद्यपि स्फटम् । तथापि स्त्रप्रतिज्ञातं नाहं शिथिलतां नये । / 24 / / न हि धीरधियां किञ्चिदसाध्यं वस्तु विष्टपे । स्वीकृतं निर्वहन्त्येव धुर्य बद्धरं धुरम् । / 25 / / यद्यत्युकोऽसि वत्स त्वं तत्कुरुष्व यथारुचि । इत्युक्ते बार्यमाणोऽपि मुहद्भिरपि धीसखः । / 26 / / प्रवद्राज महाभूत्या काण्डरीक: सहानुगै: / सद्गुरोः सन्निधावेष । आरराध यतिक्रियाम् । / 27 / / यतिधर्ममुरीचक्रे पुण्डरीकस्तु भावतः । द्रव्यतस्तु दधौ राज्य मु द्विग्नो भवचारयात् । / 28 / / राज्याधाराङ्गरुङ्लाभो यावत्ताबस्थिरो भ्व्। सचिवरेवमाख्यातेऽतिष्ठच्छिष्टक्रियोद्यतः । / 29 / / स स्वाध्यायशुभध्यानविधानविधितत्परः । सुरेभ्योऽप्यधिक मेने सुखं दीक्षाप्रपालने । / 30 ॥ कियानप्य तिचक्राम कालः कौशलशालिनः । एवं हि कण्डरीकरमर्षेण हितात्मनः । / 31 ॥ प्रादुरासीदितश्चूत मञ्जरीम ख्सौर्भ्ः। सुरभिः कोकिलोदारमधुगरवमञ्जुलः ॥ 32 ॥ युग्मम् ॥ ईग्विधे मधी प्राप्ते तच्चेतश्चलतामधात् । पत्रवच्चलपत्रस्य रागोदयमहाशुगात् । / 33 / / अहीं मोहोदयः पापस्थलयत्यखिलं जगत् । तत्पुरः कस्य चातुर्यमनिवार्य परिस्फुरत् ॥ 34 ॥ ताद्दग्विधविरागेण यः प्रवज्यामुपाददे । सोऽपि चेच्चलति ध्यानाछिपिदग्दुष्कर्मचेष्टितम् 1135 / / अथवा कस्य नोन्मादजननं यौवनं स्मृतम् । मद्यपा 11274 / Page #297 -------------------------------------------------------------------------- ________________ // 275 / / नमिवोद्दामकामसंजीवनोद्यतम् ॥36॥ मोहवासनया नूनमनया कुनयाध्वनि । प्रेर्यन्ते प्राणिनः सर्वे विज्ञा अज्ञानिका अपि । / 37 / / धर्मश्रद्धाभ्रपटली प्रलीना क्षणमात्रतः । विषयाशामहावात्यावशतस्तन्मनोऽम्बरात् ॥38 सर्वः सदुपदेशोऽस्य जगाल हिमपिण्डवत् । स्मरव्या महातापप्रसरोरुदिवाकरात् ॥ 39 ॥ गता त्रपा नृपातङ्कादिव तस्कर सन्ततिः । ननाश हरिणीवाशु मर्यादोन्मादसिंहतः ॥40 / / सर्वः कुलाभिमानोऽस्य मोनवन्निर्जलाश्रयात् । प्रयातवान् परासुत्वमहो दुष्कर्मचेष्टितम् ॥41॥ ततो निःसंगतोन्मुक्तमनसाऽनेन चिन्तितम् । पयाप्तं व्रतकष्टेनानिष्टेनारिष्टकारिणा ॥ 42 ॥ श्रमिष्येऽहं निजं राज्यं साम्राज्यं यत्र चाद्भुतम् । शब्दादिविषयग्रामानभिरामानरं रमे ॥43॥ चारकक्षिप्तत्रच्चिते दधानः संयमारतिम् । यतः परीषहोदग्रसुभटैर्महसोत्कटैः ॥44॥ साधुवर्गमनापृच्छ्य प्रच्छन्नः स्तेनवद्गणान् । निर्गत्य गजवत्त्यक्तश्शृङ्खल छलितोऽहसा ॥ 45 ॥ द्रव्यलिङ्ग बन्नङ्गे समागात् पुण्डरीकिणीम् तस्थौ तद्बहिरुद्याने ग्लानेच्छ: संयमोपरि ॥46 ॥ तरुणैररुण पर्णैः कोमलैः किसलैस्तरोः । विरच्य स्रस्तरं स्वैरं लुलोठ निजलीलया ॥47॥ विमुच्य वृक्षशाखायां निजं धर्मध्वजादि सः । आजुहाव नराधीशं निःशङ्कः पापकर्मणि । / 48 / / उद्यानपालकाज्ज्ञात्वा तदागममचिन्तितम् । चिन्तयामास चित्ते राट् कथमेकाकितात । / 49 / / ध्रुवं भग्नपरीणामश्चरणादनुजो हि मे । ततः स्वल्पपरीवारस्तं दिक्षुर्व्रजाम्यहम् ॥ 50 ॥ इति निर्णीय भूभर्ता प्रययावनुयायिभिः । वन्दित्वा तं जगादेवं भ्रातर्भग्नोऽसि संयमात् । / 51॥ पूर्वमेव मयाऽऽख्यायि भवतो भवतोयधि: 1 दुस्तरोऽयं भवादृक्षैस्तत्तथैवाजनिष्ट भोः ॥ 52 ॥ राज्येन न हि मे कार्यं स्वीकुरु त्वं निजेप्सितम् । इत्युदित्वा ददावस्मै । / 275 ॥ Page #298 -------------------------------------------------------------------------- ________________ उपदेश ॥ 276 / / राजचिह्नानि तत्क्षणात् । / 53 ॥ श्रामण्यममृतप्रायमपास्य विषसोदरम् । स राज्यमाददे मन्दबुद्धिः सिद्धिपराङ्मुखः । / 54 / / क: काचमणिमादत्ते प्रोज्झित्वा रत्नमुत्तमम् ? / चक्रवत्तिपदत्यागाद्रङ्कत्वं कः समीहते ? / / 5 / / परं सुविषमः कर्मविपाकः खलु देहिनाम् । शोऽपि भीरुरत्रार्थे दक्षो मूर्खायतेऽपि च ॥ 56 / / निःशेषः साधुवेषोऽस्मादग्राहि धरणीभुजा । रक्षादिव महारत्नमयत्नेन सुमेधसा । / 57 ॥ नागरान्तःपुरादीनामनिष्टोऽप्येष विष्टरम् । आरुरोह स्वयं कण्डरीकः कस्तमु. पाचरेत् । / 58 / विवर्णरूपलावण्यमगण्यगुणवजितम् । उपाहसन्निमं मन्त्रिसामन्ताद्या नपानुगाः । / 59 / / हर्यशासनमासीनः शृगालः किमयं स्वयम् । द्राक्षा भक्ष्याहतामेति रासभस्य कदाऽपि किम् । / 60 / / जनोक्तिमिति शृण्वानश्नकोप हृदि निर्भरम् । प्रविशामि गृहं तावत् पश्चाच्छिक्षा करिष्यते ॥ 6 / / क्षुत्परोषहखिन्नात्मा ततो भोज्यमकारयत् । सूपकारैर्महानिग्धमधुरास्वादमञ्जुलम् ॥ 62 / / यदृच्छया तबुभुजे प्रमाणातीतमेष च । सर्वान्नीन इवाहीनरसनारसलालसः । / 63 ॥ अङ्गनाङ्गालिङ्गनादिभोगाभोगप्रसङ्गतः । उदन्याशुष्यदास्यस्य समुत्पेदे विसूचिका । / 64 / / निद्रानागमनाज्जज्ञेऽरतिः शूलं च दुःसहम् । उदरं बुद्धिमापन्न रुद्धः पबनसञ्चरः । / 65 / / ईदृगवस्थादुःस्थेऽस्मिन्न कोऽप्यायाति स्न्निधी। कः पश्यत्यास्यमस्यापि दृष्टस्येत्यपवादकृत् । / 66 / वयस्यैरपि नोपास्यो निन्द्यमानो जनघनैः । अरातिजातिबद्याति यद्यषा रात्रिरजसा ॥ 67 / / तदा पापानिमान् सर्वान् प्रातः प्रेतपतेर्गुहम् । प्रापयामि सुनिःशङ्कमित्यसो हृद्यचिन्तयत् । / 68 / / कृष्णलेश्यावशोद्भूतरौद्रध्यानकतानधीः । पापात्मा मृतिमासाद्य सप्तमोआमवातरत् ॥ 69 / / प्रत्तटे ह्यप्रतिठाने प्रयस्त्रिशन्मिताम्बुधीन् । आयुः प्रपालयामास महा वेदनयादितः ॥ 7 ॥ दुर्मत्या संयमारत्या दुर्गत्याश्लेषतोर्3a ॥276 / / Page #299 -------------------------------------------------------------------------- ________________ 277 / / मुना । सहस्रवर्षपर्याय माचर्याप्याददेऽसुखम् ॥ 71 ॥ अथ श्रीपुण्डरीकाख्यः प्रपन्नयतिवेषभाक् । धन्योऽहं येन सम्प्राप्तः साधुधर्मः सुरद्रुवत् ॥ 72 ॥ व्रतोचारं विधास्येऽहं सद्गुरोः साक्षिकं कदा ? / पुनः पुनरिति ध्यायन् प्रतस्थे गुरुसन्मुखम् । / 73॥ ग्रामेषु विहरन् मार्गे रूक्षशीताशनैर्धनैः । आत्मानं यापयामास चरणाचरणोद्यतः ॥74॥ कुशैरङकुशतीक्ष्णास्यैः कण्टकैः कर्करैः खरैः । व्यथितक्रमयुग्मोद्यद्भुधिरारुणितावनिः ॥ 75 ॥ क्षुत्तृष्णोष्णादितोऽप्येष नेर्यासमितिमत्यगात् । प्रशस्तलेश्योपगश्वचाल न च सत्त्वतः ॥ 76 ॥ विशश्राम श्रमेणार्त्तः कस्मिन्नपि पुरे पथि अभ्यपाश्रयं तस्थौ स्वस्थस्संस्तारकोपरि ॥ 77 ॥ कदाऽहं सद्गुरोः पार्श्वे यथोक्तविधिना व्रतम् । आराधयिष्येऽनघघी ? साधयिष्ये परं पदम् ? ॥ 78 ॥ इति ध्यायन् सुधीरात्मा समताममतान्वितः । बध्वाञ्जलि निजे शीर्षेऽपाठोच्छक्रस्नवं मुदा । / 79 / / नमोऽस्त्वर्हद्रथ ईशेभ्यो भगवद्भयस्तथा नमः । नमो मद्धदातृभ्य आचार्येभ्योऽप्यहर्निशम् ॥80॥ अधुनापि तदध्यक्षं सर्वं प्राणातिपातनम् । सर्वं मृषावचः सर्वमदत्तं मैथुनं तथा । / 81 / / सर्व परिग्रहं सर्वं मिथ्यादर्शनशल्यकम् । प्रत्याख्यामि यदिष्टं च शरीरं व्युत्सृजामि तत् ॥82 ॥ इत्यालोच्य प्रतिक्रान्तः श्रान्तः पापाध्वनस्तराम् । सर्वार्थसिद्ध शुद्धात्मा देवश्रियमुपार्जयत् ॥ 83 ॥ त्रयस्त्रिंशत्सागराणि तत्रायुः पर्यपालयत् । ततश्च्युत्वा विदेहेषूत्पद्य सिद्धि प्रयास्यति ॥ 84 ॥ | संयमाध्वपरिश्रान्तेनारतियंतिभ्रमंगा । व्यधायि कण्डरीकेण तथा धार्या न धीमता ॥ 85 ॥ अकृतार्हवतोबारो धर्मे रतिर्म्यधाद्यथा । पुण्डरीकस्तथाऽन्योऽपि कुरुतात् सुखसाधनम् ॥ 86 ॥ एवं श्रुत्वा कण्डरीकस्य वृत्तं भव्या नव्याचारचास्त्वभाश्2a । चारित्राध्वन्युत्तमे भोरमध्वं येन श्रेयःसुन्दरीं सुवृणुध्वम् ॥87 ॥ संयमे नारतिः । / 277 ॥ Page #300 -------------------------------------------------------------------------- ________________ दश- | सप्ततिका ॥ 278 ॥ कार्या कण्डरीकमहर्षिवत् । संयमे च रतिर्धार्या पुण्डरीकमहर्षिवत् । / 88 / ॥ इति रत्यरतिविषये कण्डरीकपुण्डरीकचरितम् । / अथ कस्मिंश्चिदपीष्टवस्तुन्यपगते हृदये सहृदयैर्न शोकशकुः प्रवेश्यः । अत्रार्थे श्रीसगरदृष्टान्तः प्रस्तूयते ॥ सगरकथा ॥ अस्थि अओज्मपुरीए निव जियसतू दुहाऽवि जियसत्तू । पत्तुसवा सया जा लोएहिं अपत्तसोएहि ॥ 1 ॥ जुवराया य सुमित्तो मित्तो व्व वयस्स पोम्मवणसंडे । जियसत्तनिवासासी अजियजिणो नंदणो निउणो ॥ 2 ॥ सिरिसमरचक्कवट्टी सुमित्ततणओ lsNtgunnvinno। dohi vi imehi दिक्खा गहिया नरामरगणहिया । / 3 / / अजियजिणोऽजणि राया जुवराया सगरनामधिज्जो य । अह सिरिअजिओ गिण्हइ चरणं कम्मि वि गए काले 11411 भरह ध्व सगरचक्की जाओ राया प्याव्दिन्न्नाहो। जस्सासी जयलच्छो करकमलनिवासिणी सययं । / 5 / / सविसहस्सा जाया तदंगया संगया गुणेहि स्या। मुका न हु मजाया जेहिं जलहि ध्व गुहिरेहि ॥ 6 / / तेसि मझे जेट्ठो जन्हुकुमारो pyNddbhuysaaro। tammi कयाऽवि हु तृट्ठो देवु ब्व वरं पिया देइ ॥ 7 ॥ देव तवाणुग्गहओ अम्हे दंडाइरयणसंजुत्ता । विहरामो भूबलयं ससहोयरया जहिच्छाए । / 8 / / दिनाएसो पिउणा जन्हु चलिओ ससिन्नपरिकलिओ । उदंडदंड रयणावणामियासेसरिउवग्गो । / 9 / / मया विच्छड्डेणं अईतो वेइयाई पझ्नयरं । गामे गामे साहम्मियाण बहुमाणमप्पंती ॥ 10 ॥ पत्तो ॥ 278 ॥ Page #301 -------------------------------------------------------------------------- ________________ // 279 / / व अट्ठावयगिरिमरिगिरिअसणी य जन्हुवर कुम्री। पउजोषणविछि साजोयस तुमपरं । / 11 / / सह सोयरेहि चटि ओ तम्मि गिरिम्मेस अप्पपरिवारो । तत्थेगजोयणायाममट्ठजोयणसविच्छिन्न । / 12 / / गाउयतिगमुच्चयरं चौदारं चेयं महारम्मं । मिरिभरहरायकारियमणिवारियसुजससंभारं । / 13 / / मणिरयणसुवष्णुज्जलचौबीसजिणेसविबसोहिल्लं । निवभरहभाउसयथूभसंगयं सकयपुंजमयं । / 14 / / बठ्ठण पहिवा सो काऊण पयाहिणं पविट्ठो य । अश्चिता जिणविबे कयत्यमप्पं खु मन्नेह । / 15 / / तो पुच्छिउं पयत्तो मंतिमिमं जिणहरं कयं केण । सिरिभरहवैयरो तेहि साहिओ तप्पुरो सयलो । / 16 / / तो कहै जन्द्रकुमारो अन्नं गिरिमेरिसं गवेसेह । कारिजइ जत्थ मए वि एरिसो गरुअपासाओ । / 17 / / तो तेण गवेसाविय सव्वत्थ विलवियमग्गओ फुन्नो। एयारिसो न हु गिरि दिट्टो दिट्टीइ कत्थ वि य । / 18 / / अज्ज वि जीवै भरहो नूणं भरहस्स मज्झखंडम्मि । जस्सेरिसचेईहरमिण कित्ती परिप्फुरै । / 19 / / जै एवं ता एयरस चेव रक्षणविही बिहेयचो । जेणागामिणि काले लुद्धा पहुणो भविस्सन्ति । / 20 / / अहिनवकारवणाओ पुरायणस्सेद पालण) सुट्ठ । तो गिण्हित्ता ते दंडरयणमुटुंडसुपयड ॥ 21 ॥ खणिचं लग्गा अट्टावयस्स पासेसु भूरिभूभागं । तमही सहस्सजोयणमणि भिदित्तु निस्संकं । / 22 / / पत्त नागघरसु भित्ताई ताई तप्पहारेण । तत्तो भीया नागा जलणसिहं सरणमणपत्ता ॥ 23 ॥ तव्वैयरो असेसो तप्पुरओ साहिओ तओ तेहिं । संभतो सो सहसा समुट्टि ओहि पौंजेइ । / 24 ॥ तत्तो स आसु रत्तो संपत्तो सगरसुयसगासम्मि । ते उल्लबै अहो कह लुब्भेहिं दंडरयणेणं । / 25 / / भिदिता भूवलयं अम्हाण उबद्दवो इमो विहिओ। tumhANa'NatthaheU अवस्समेसो समारंभो ॥ 26 ॥ जै रुष्टुं नागकुलं कुलंतकरणाय तुम्ह खलु 279 ॥ Page #302 -------------------------------------------------------------------------- ________________ सप्ततिका पदेश-10 होही। जणयबलेणं दप्पुद्धरा य जाया कहं तुज्झे । / 27 / / तदमरिसहयासणउवसमस्यमिह जण्हुणेय मुबैटुं । घणवुट्टि- समं वयणं भो भोगीसर कुरु पसायं । / 28 ॥ संहरसु रोसपसरं अवराह खमसु इकमम्हाणं । तित्थस्स रक्खणट्ठा उब कमो एस परिहाए ॥ 29 / / नो तुम्हुवद्दबट्ठा न एवमम्हे पुणो वि काहामो। सो उदसंतो संतो पत्तो सट्ठाणमहिराया 8011 ॥30॥ जण्हू परियणमक्खइ दुल्लंघा न परिहा ज्लुम्मुका। नीरेण ता भरेमो ततो सो दंडरयणेणं ॥ 31 ॥ गंगापगं पभिदिय जलेण संपूरिया तओ तेहिं । अहिभवणमज्ञयारे जलप्पवाहो समुच्छलिओ । / 32 / / नाइणिकुलं खणेणं तस्संतं पिच्छिऊण ज्ल्न्न्सिहो। ओहिबलेण मुणित्ता चरियमिमं नणु तदाइन्न । / 32 / रोसेण धमधमंनो गाढस्सरपुष्वयं कहै एवं । निम्मञ्जाया निल्लज्जया य तुम्हे भिजाया । / 34 / / एकसि तुम्हाण मए अबराहो दुस्सहोवि खलु सहिओ । न हु पयं खमिस्सं जहोचियं लहु करिस्समहो । / 35 / / इय मुह र मुहेणेएण पेसिया नयणमिसमहाअहिणो । ते पज्जलंततित्ता नीहरिय पज्जाइउं लग्गा । / 36 / / तचक्खुपिवखणुमुकविसमविसलहरिजलणरासीए । छारकरड ब्व कया सध्ये ते सगररायसुया ॥ 37 ॥ तक्खण मेवुच्छलिओ बलिओ हाहारवो सबरमज्झे । अबरोहपुरंधीओ रुयंति पैमरणदुक्खता । / 38 / / हाहा हया हयासा कया कयंतण निब्भरतेण । अवलाहिं समं वेरं निकारणमुबहतेण । / 39 / / रुक्खाहारेण विव. ड्डियाउ नवपल्लवाओ वजीओ । तस्सुच्छेएण कहं वडन्ति मया निराहारा । / 40 / / पइविरहियाउ अम्हे दंसिस्सामो अहो कहं समुहं । niyabhAusayaNabaggassa'Ida लज्जालुया कलिया ॥ 41 / / इय विलविरोओ ताओ सचिर्वेहि रविखया महादुहिया । दुहिय व हियावहोसलाहि बग्गहि महराहि ॥ 42 ॥ तह दासपेसवग्गो सव्वो सासिओ य ठविओ PA ॥ 28 ॥ Page #303 -------------------------------------------------------------------------- ________________ / / 281 // य । न हु इत्य सोयणिज्जं जओ इमे मणियसुयसारा ॥ 43 ॥ सब्वे रायकुमारा दारासय मोहवज्जिया धन्ना । तित्थस्स रक्खणट्टा सजोवियं कप्पियं जेहिं । / 44॥ इय समिहि मंतीहि तेहि दिन्नं पयाणयं झत्ति । ते संपत्ता सिरिसगरच किआसन्ननयरोए । / 45 / / समकालमेव सयकालधम्मवत्ता अहो अवलध्वा । वत्तव्वा निवपुरओ कह अक्सयमागएहि सयं । / 46 / / ता लज्जाकरमम्हाणमेयमग्गिम्मि ता पविस्सामो । इय दुम्मणविमणाणं एगो तेसिदिओ मिलिओ । / 47 / कहमेवमाउलत्तं विसायमावहह तेहिं तो कहिए । तेणुतं संसारे सुहमसुहं वाऽवि संघडै । / 48 / / अच्छेरमित्थ न हु कि वि एयमवि नणु कहेमि भूविन्नो। पडिबन्नं ते हि तओ अगाहमडयं स खंधम्मि ॥ 49 / / आरोविऊण रोइउमाढतो करुणविरससद्देहि । हा मट्ठो मुट्ठोऽहं महकट्ठयरं समावडियं ॥ 50 ॥ पत्तो रायदुवारं तस्साराडि सुणित्त भूवइणा । सद्दाबिओ स तुरियं विप्प तुम केण मसिओऽसि । / 5 / / ई पुढे वागरियं देव दयं कुणसु देहि आधार्ण्। अहिणा महेस तणुओ दट्ठो दुवैण इक्कोऽबि । / 52 / / जीयाबह इमं ता अम्हाणं देह पुत्तभिवखं भो। इत्थावसरे पत्ता ते चेवि हु मंतिसामंता । / 53 / / जोहारिय भूमिकई आसीणा होणवीणदुम्वयणा । तो नरवइणा विज्जो सहाविय एवमा इत्तुण्॥54॥ एयं धिज्जाइसुयं निविसपसरं लहुं तुम कुणसु । विज्जो इय बज्जरई नाह इमं सुणह मव्वयणं । / 5 / / न हु मरणमभुवगओ जम्मि जणो कोइ तग्घरस्स ज्या। आणिज्जइ लहु रक्खा तो जीवावेमि नो इहरा । / 56 / / तो जाइया विभई घरे घरे सयाहस्ससो तेसु । जायाई बधुमरणाई पाविज्जइ तारिसा कह सा । / 57 ॥ मातो साहिय महिवइणो तिजए विहु कत्थ लभए रक्खा । जै एवं ता कि नियपुत्तं सोएसि अहह मुहा । / 58 ॥ सव्वेसि 12 81 ॥ Page #304 -------------------------------------------------------------------------- ________________ समतिका. उपदेश- सत्ताणं मरणं साहारणं नण इमं भो । एएण समं न बलं नेव छलं चल्लए कि वि । / 59 / / एगे उप्पजंती मरंती अन्ने ठिई भवस्सेसा । वेस व्व विविहरूवा वि नडै सव्वं पि तिग्रलोयं । / 60 / / माहण मा हण अप्पं मुहा कहं स्यसि कुणम 8 अप्पहियं । तुमवि कहं कवलिज्जसि न हु दुज्जयमच सोहेण ॥ 61 / / तो वाडवेण बुइयं अह्मवि जाणामि एयमवि गप्पं । परमंगरुहास हियं सहिउं दुक्ख न सकेमि । / 62 ॥ जाओ कुल क्खओ मे विणा eNa'jja रज्जसज्जपहो । दीणाणा1282 हसु बच्छल छलिओऽहं देव देवेण । / 63 / / मह माणुसम्म भिक्खं देसु सओ जीवणेण जणनाह । चको जंपई तं par3a भी बिप्प सुणेहि मह वन्तं । / 64 / / न हु बिहिणा सह पोरिसमसरिसमल्लसइ कस्स वि जयम्मि । सकरस चक्किणो बा खंदम्स तहा मुकंदस्स । / 65 / / सस्थाई मुतिकवाई वि न मंततंताई तह य ज्ण्ताई। एयम्मि फुरंति अहो अदिदिन्नःपहारम्मि । / 66 / / सोगं हयपरलोग ता उज्झिय धरस धीरिम चित्ते । पव्वज्जाए कज्जे निरवज्जाए भवसु सज्जो । / 67 / / साहस परलोययिं गए मए वा विट्ठनट्टे वा । को दक्खो परितप्पइ विज्झुरई वा सवत्थुम्मि । / 68 / विपेणुत्तं नरवर समिणं । कि कएए सोएण । रुडएण अणुमएण व जत्य न पडिसद्दई कोऽवि । / 69 / / एवं जै ता तुममबि मा राय करेज्ज सुप्पणो मायपरो । सोगमसंभावकज्जे संजाए विहिवसेण पहो । 170 / / तो संभंतो राया पुच्छइ कि सोगकारणमिहस्थि । बिप्पे णुत्तं तुह सद्विसहस्सपुत्ता मीं पत्ता ॥ 71 / / सब्वेऽवि इकबारं पारंमं कुणसु मा विसायस्स । इय वज्जपहारोबम माइनिय कन्नकड्डयगिरं ॥ 72 ॥ सहसा विसन्नचिनो पडिओ राया अतुच्छमुच्छाए । पीहाओ महीपीर्3हे सेलाओ गंडसेलु ब्ब ॥ 73 / / मुच्छाविगमे सोगाऊरियचित्तो विमुकठमिमो । परिदेवित्ता गरढस्सरेण इय पलविउं लग्गो । / 74 / / हा पुत्ता हा मित्ता 82 ॥ Page #305 -------------------------------------------------------------------------- ________________ // 283 // हा सुविणीया सयाऽवि पिउभत्ता । गुणवच्छला य सबला हा हिययपमोयरांजणया । / 75 / / मिल्हित्तु अणाहं मं कत्थ गया कह मया अहो किमिमं । जायं खु अच्छरिज्जं सदसणं देहि दुहियस्स ॥ 76 / / हा निग्गुण हा निग्षिण किमिकसि ताणि संहरतेण । रितं भरियं ठाणं महट्टझाणं विहिवीन्नं । / 77 / / इच्छाइ विलवमाणो पाणोवरमे सुयाण सगरनिबो । बिप्पेण भासिओ अह कह में उबएसमप्पेसि । / 78 / / निस्सारं संसारं सयमेव भणित्तु कह ससोग तुमं । सम्वोऽवि जणो विउसो परस्स उबए सदाणम्मि । / 79 / / नियबलहनिहणखणे कस्स वि न हु धीरया धुवं फुरै । तुह पुण सट्ठिसहस्सा सहसा देवेण संहरिया । / 80 / / तुममसि विउसाण वरो सप्पुरिस घरेसुधीरगुणमसमं । सर्वसहु ब्ब सव्यंसहा महमाण वा हुन्ति । / 8 / / अलमित्थ विलविएणं न कम्मबंधस्स कारणं रुइरं । अकंदणयं रुपणं सोगं सांतावकरणं च ॥ 82 ॥ तो सोयन्ति न विउसा चितंता भवसरूवमथिरयरं । इच्चाइ वयणविन्याससालिणा ठाविओ राया । / 83 / / सोगाओ निवित्तं त मुणित्तु अहमंतिणो वि अकहिंसु । सव्वं पि सुयसरूवं अट्टाक्यवैयरुप्पन्न । / 84 / / रन्ना वेरग्गवसा असासयं दद्रुमखिलधणरज्जं । बिज्जुलयाचंचलय जुम्वणयं सयणमाईयं । / 85 / / रज्जम्मि निवेसित्ता भगीरहं संमुहं नयपहस्स । सिरिसगरचक्कवट्टी पासे सिरिअजियसामिस्स । / 8 / / निरवज्ज पध्वज सज्जिय वज्जिय समग्गसावज । केवलनाणसणाहो नाही जाओ सिदसिरीए । / 87 / / जह सगरेणं सोगो विहिओ पुत्ताण तह न कायब्वो । जह मुक्को विप्पगिरा जहा तहा खलु विहेयव्वं । / 8811 इय सगरचक्कि वरियं संखित्तं वृत्तमित्य वत्थुम्मि । भष्वा भावितु मणे आराहह समणधम्मधुरं । / 89 / / ॥ इति शोकाबकाशाप्रदाने श्रीसगरधरित्रम् ॥ 11283 / / Page #306 -------------------------------------------------------------------------- ________________ पदेश 284 / / अथ "भयं न कार्य" अत्रार्थे श्रीकामदेवदृष्टान्तः सन्धिबन्धेनोच्यते ॥ कामदेवकथा !" सिरितिसलानंदण मणआणंदण वद्धमाण जिणवर न्मिय्। पद्मणिसु हउबंगह सत्तम अंगहकामदेव सावयवरिय ॥ 1॥ refer अत्थइ देस, मगहाभिहाण सुहसंनिवेस गयकंपा चंपापुरीय जाणि, तिहि कणयरयणमणित णीयखाणि ॥ 2 ॥ जियसत्तुराय पुरि करै रज्ज, अरिदलबलभंजणक ज्जिसज्ज । गाहावर निवसइ कामदेव, सुह विलसइ जिम दोगुंददेव ॥3॥ तसुभद्दा नाम सुरूव भज, ऐनिम्मलसीलगुणाऽणवज्ज । अह पुनभद्दवरचेइयम्मि नाणादितरुणसोहि ॥4॥ सिरिगोयम सुहुम पमुक्ख साहु, परिवरिय हरिय भवदुक्खदाहु । विहरतौ पत्तओ वीरनाह, चंपापुरिपरिसरि सुरसणाह ॥ 5॥ जियसत्तुराय परिवारजुत्त, सिरिवीरचरण वंदणनिमित्त । अहकामदेव गिहवै पवित्त, कियबैस समवसरणम्मि पत्त ॥ 6 ॥ पहु पणमिय देसण सुणीय रम्म, नियचित्तिहिं जाणीय धम्ममम्म । सम्मत्तमूलवयबारसेव, पहुपासिहि गिन्है कामदेव ॥7॥ अरिहंत देव गुरु साहु धम्म जिणधम्म एह सम्मत्त अम्ह । परतित्थियदेवा न हु नमेसु न हु अन्नतित्य सेवा करेसु ॥8॥ न हु थूलजीवहिंसौं कयावि, तह पंच अलिय टालौं समावि ! परवण न हु गिहौं पावहेउ, भद्दा विण रमणी नियम एउ ॥ 9 ॥ बवसाय कलंतरि तह निहाणि, छक्कोडिकणयपरिगह्माणि । छग्गौल सुरही सहस सट्टि, पीएस नीर आगासबुद्धि ॥ 10 ॥ सय पंच पंच हल सगड जाणि, पवहण चारि तहा वखाणि । सयसहस पाय चुप्पणितिल, जिट्टीमुहदंतण मज्झ अल्ल ॥ 11॥ उष्वट्टण हौ सुगंधयाण, उन्होदय सप्ततिकाः ॥ 284 ॥ Page #307 -------------------------------------------------------------------------- ________________ 285 / / अड घड अंगहाण । करि मुद्दिय कुंडलजुयलकन्नि, सियवत्थजुयल पहिरणइ दुन्नि ॥12॥ तणुलूहण मंजिर्द्विय सुवत्थ, मह हाउ विलेवण तह पत्थ । घणसार अगरु केसरिहि सार, दुइ फल्लकमलमालै उदार ॥ / 13 / / तह धूव सिलाखल अगरुआण, सवि अन्नधूव कियपच्च खाण । तंदुल तह मुग्गतणौ पलेह, महकटुपेय पुण होज्ज एह ॥ 14 ॥ भोयहि कमलचाउल पवित्त, मुग ur3अद कलाई दालिजुत्त । ऐसुरहि सुरहिघीय सरयकाल, संभवखीरामलफल । रसाल ॥15॥ मंडुकिय तह पल्लंक साग, हुइ तिम्मण पूरणवडयराग । घयवर अपुव्व तह खंडखज्ज, पक्कन्न अन्न मह वणिज । / 16 / / जाइफल देवकुसुम कपूर, एलाकक्कोलयखरौचूरि ए पंच मेलि तंबोल मज्झ, संपज्जइ जिण मुहसुद्धि बज्झ ॥ 17॥ घात - इय लेबि अभिग्गह नमिय जयप्पह कामदेव आवीय सघरे । भद्दा तसु भारिय सामि जुहारीय वारसवय गिण्हइ सुपरे ॥18॥ चौदस वरसिह सिरिकामदेव, विहिसौं निम्मिय वयबारसेव । अह चितै पच्छिमरति चित्ति, हिव किज्जइ धम्म विसेस झत्ति ॥19॥ गिहरुज्जि भूरिआरंभ भग्ग, सूरुग्यमि मित्तसनाइवग्ग । भोयाविय पुच्छि गेहभार, अप्पर नियजिट्ठह सुयहसार ॥20॥ घात -नयरी मज्झारिहि घणवित्या रिहि पोसहसाल से कारवए । इकारस सावयपडिम पभावय कामदेव सावय वहइए ॥ 21॥ जिणरायपाय पुज्जइ तिकाल, सम्मत्त पडिम पालै रसाल । दुइमास धरै वयवारसार, सामाइय पालह निरइयार ॥ 22॥ चउभेय करै पोसह विसुद्ध, चौपन्चतिहीसु सधम्मसद्ध । सिरिकामदेव किय काउसग्ग, अत्थइ जा निम्मलझाणलग्ग ॥23॥ इत्थंतरि माइ मिच्छदिट्टि, उवसग्गह कारणि बद्धमुट्ठि । संपत्तौ निज्जर कूरकम्म, न वि जाणइ जिणवर dhamma ramma ॥24|| masi asiphulla asigu // 285 // Page #308 -------------------------------------------------------------------------- ________________ upadeza - लीन, इटेप्पर सुप्पयंसरिसकन्न । अरुणग्गिनंयण विकरालवेस उम्मडमुंह भिउडी कविलकेस ॥25॥ चूलीय-सन्निह फुंकनास, घोडयपुच्छोनम कुच तास । कुसिदंत सत्ततालुच्चदेह, गिरिकंदरसममुह दुक्खेगेह ॥ 26 ॥ - दुइकर - जंसु पत्र मिलसमाण, लोढी किरि अंगुलिसेणि जाण । ऐउंडंखड्ड पिट्टप्पएस, दुइपाय जासु फव्वयविसेस ॥ 27 / / - कविडय उदिरतणी माल, गलि पहिरी जेण महाकराल ! कुंडलकियकन्निहि नौल जेणि, फणहरगणि बद्धीय जासु 2 त्रिणि ॥ 28 ॥ इय रमखसख्य करेवि देव, बीहावै सावय कामदेव । रे बिट्ट टु निग्र्गुण अणज्ज, जै पोसह -मिल्हिसि नहीय अ । तर कवि यह सन एह ह घंटे खंड हवं करिसु देह । निसुमंतओ इय तवयण दुट्टू, न चलई नियामह सो विसिद्ध ॥ 30 ॥ न हु. मेरुमहीघर चलै ठाण, न हु चुकई अरजुनतगंउ बजाय न मिल्हर जलमहि जेम, नंवि मुचै धम्मिय झाण तेम ॥31॥ करवालि करी तिणि किद्ध - खंड, उवसग्ग सहै ते अपयं । यण अहियासइ चित्तसुद्धि, निबल आणेविण धम्मबुद्धिः ॥32॥ घात- भूमंडल निर्व- डियं देविहिं विनडिय कामदेव साहसपबेरी । न गण नणु वेयण छेयण भेयण पुण उट्टिय सुझाणपरों ॥33॥ हिव-जाणिय देविहि ओहिनाणि, अज वि सो वट्टै धम्मझाणि । ता किज पुणरवि को उवाउ, जह भजन सावये । 34 ॥ अंजणपश्वय किरि मुप्तिमंत, गलगज करतौ अहमहंत । सुपयंड सुडदंडिहि कराल, दतूसल मूसलेस विसाल 35 ॥ इय- हस्थिरूव किरि सुर कहेइ, हियौर्3a मच्छर आइघण बहेंइ । जै छसि नहु त पचकोण, सामाइय पोसह अम्मज्ञान 236 ॥ तो संपद सुंडादंडाग्गि, उल्लाविय vaigihi gynnmgiH| श्रियंसलि ॥ 286 / 14 SSP सप्ततिका. 1286 / Page #309 -------------------------------------------------------------------------- ________________ // 287 // मारिसु निसंक, tuha pasits मरणावत्थ वंक ॥37॥ इस जंपिय कंपियन हु तहेव, झाणंह नवि चुकओ कामदेव । तं जाणि नोनियसुंडदंडि, उच्छालिय गयणिहि ते भांडे ॥38॥ निवडत दंतसलिहि विद्ध, पुण रोसिहि नियमयतिलिहिं द्धि । विहि दिट्ठ दुक्ख नारय सखिख, तहवि हुन हुखंडिय धम्मपक्व । / 39 / / अह हथिरूव संहरिय तेण किय सप्पखव देविहिं खणेण । घणकज्जलसामल कुडिलकाय, रोसारुण नयण जिसओ पिसाय ॥40॥ दिट्ठीविस एरिस अकराल, मितओ फूकिहि विसहझाल । तसु अग्गह आवीय भगइ एम हिव छुट्टसि मुझ दसि पडियम' - 416/- अवि अत्यसि किय काउसम्म इणि धम्मि नत्थि तुह मुक्ख सग्ग । तौ म करि अभिग्गह नीम आदि, -मई इसिय मरण पामिसि अकालि 142 / / इस वार वार बागरिय तास, पुण चित्तह न गयौ धम्मवास ठंड तवखणि उग्गंभूयंग रीस, भरि आवीय वीट गीव सीस ॥43॥ दसणिहि करि उसिवा लंग्ग अंग, पुण: होंड लान चिन्तभंग । खोइ त हीयै सुतिक्ख दाढ, इष्टिपरि तिणि वेयण सहिय गाढ ॥ 44 ॥ घात - अह अह । परंजिय सुरमणपंजियतसु निम्मलगुण सो मुणए । पयडीहुअ तक्र्खाणि जप जय रव भणि कामदेव सावय थुपए 1441 | जस कन्नजुयल कुंडल विसाल, अमिलाण कंठि वरकुसममाल । सिरिमौड रयण मणि जडिय चंग, आभरणिहि झिग - सिय करै अंग - / / 46 / / आडफारहार सिंगारसार, कयवार करई सुर बार-बार हरि हर चौराणण अमरवार, सुरतुह गुण नवि लहई पार ॥47॥ तरं धन्नपुन्न गुणस्यणखाणि, जसु जंपर जस नियमहरवाणि सुरवंड सुर चिविट्ट. ते कामदेव मई अज्ज दिट्ठ ॥ 48 ॥ सहल तुह जीविय- मणुअंजम्म, जिंणि उज्झिय न तु जिम राध 1287 Page #310 -------------------------------------------------------------------------- ________________ उपदेश । 288 ॥ उप्पन्नै एरिस संकडम्मि, ऐभेरवभयसयसंकुलम्मि ॥ 49 ॥ इणिपरि गुणवत्रण करीय तस्स, सिरिकामदेव सावय- 6 सप्ततिका. वरस्स । संपत्त देव सुरलोयठाण, वासव अग्गइ किय तमु बखाण । / 50 / / अह गिन्हेइ भद्दारमण एह, नियचित्ति अभिगद सुकमोह : पोटारितु सिरिजङमाण, पय नमिय पभाय समह सुझाण ॥ 51 ॥ दिणयर उम्गमणिहि सुद्धवत्थ, पहरिय मेलिय नियसयणसत्थ । निग्गच्छई चंपापुरवराओ, सिरिसंखसट्ट जिम मुद्धभाओ ॥ 52 / / पात-- तिपयाहिणसारीय सामिजुहारिय वारीय आसायण निउण । निसुणै जिणवाणीय अमीयसमाणीय आणीय मनि आणंदघण ॥ 53 / / आभासिय सामीय कामदेव, तुह पासि अज संपत्त देव । तिणि रक्खस रूव करी सपुण्ण, करि खम्मधरो तौ छिन्नभिन्न । / 54 / / तयणंतर हस्थिभुयंगमाण, वे उब्धिय रूव महापमाण । तुह तेण उबद्दव भूरि विद्ध, तौं गिरि जिम तिक्खसरिहि न विद्ध ॥ 55 ॥ ऐ दुद्धर धोरनण धरेवि, तई पालीय पोसहपडिम लेवि । अह समणासमणी सामि तत्थ, आमंतिय भासइ इय पसत्थ । / 56 / / गिहिबास वसतह सावयाण, जै एरिस निश्चल धम्मझाण । सुत्तत्थसार संगहपरेहि, वेरगलग्गमण मुणिवरे हि ॥ 57 / / ता संजमवयकजिहि विसेसि, धीरत्तण घरिवओ विसमदेसि । इय सामिवाणि सुणि एगचित्त, सम्वे भणति मुणिवर तहत्ति । / 58 ॥ घात-जिणनायग बंदिय गुणाभिनंदिय गोयमपमुह नमेवि ॥ 288 ॥ करे । पोसह संपूरिय हरिरांकूरिय कामदेव संपत्त घरे । / 59 / / अह काउसम्ग पडिमा करेइ, सो पंचमास विहि अणुसरेइ । छम्मास घरै वर बंभचेरु, थिरचित्त करी जिम रहै मेरु ॥ 60 / साचित्त जिमै न हु सत्तमास, आरंभ करै नहु अट्टमास । न करावै अन्नह पासि तेम, नवमास करै इणिपरिहिं नेम । / 61 / / तस् कजि रद्ध त नहु जिमेइ, दसमास Page #311 -------------------------------------------------------------------------- ________________ // 28 // इसीपरि सो गमेइ । रयहरण अनै मुहपत्तीय लेइ, मुणि वेस सीसलंचिय करेइ । / 62 ॥ इक्कारस मासा इय करेइ, पडिमा इकारस अणुसरेइ । निसि सि धम्मजागरि करेइ, नियचित्तिहि इणिपरिचित्तवेइ ॥ 63 ॥ पण इंदिय तिवलसासआय, दस पाण सहिय जा सजकाय । गिरिवीरनाह जां विजयवंत, अणसण हौ~ गिण्हिसु ता पसांत ॥ 64 / / अह सत्ताखित्ति धण वावरेइ, गुरुमुहि सणवय उच्च रेइ । चत्तारि सरण चित्तिहि करेइ, मंगल चत्तारि समुच्च रेड । / 65 / / पाणाइवाय जं किय निसांक, भासा असञ्चभासिय जु वंक ! अणदिद्ध लिद्ध जंधण अपार, मेहुण जं सेविय मई उदार ॥ 66 ॥ जं किद्ध परिग्गह मई असार, जं कोह माण माया विकार । जं लोभ पिम्म कलहो य दोरा, पेसुन्न अरै रै बहुकिलेस । / 67 / 1 परवाय परह जं अन्भखाण, इय किद्ध अढारस पाव्त्थान्न्। विगहा जं बिहिय च उप्पयार, बावीस अभक्खह किय आहार । / 68 / / जं अट्ठ रुद्द किय दुन्निशाण, आसेविय पनरस कम्मदाण । हिसिय चौरासी लक्ख जीव, ते मिच्छादुकड जावजीव ॥ 69॥ जिणराय पूय किय तित्यजत्त, जं पोसह सामाइय पवित्त । जे भत्ति हि दिनौ मुणि हि दाण, जं सीलिय सील दयानिहाण ॥70 ॥ जं बारभय तव किय पसिद्ध, जं भावण भाविय ऐविसुद्ध । जं पालिय वयसम्मत्तसार, जं गुरुजण सेविय बहूपयार ॥ 71 ॥ घात-इचाइ जु किडओ तिजय पसिद्धओ धम्मविसुद्धओ जिणकहिय । ते सवि अणुमोयै चित्त पमोयै कसमल धोयै पुबकिय । / 72 / संलेहण किद्धी मास दुन्नि, तिणि अप्पा पूरिय पबलपुन्नि । अणपण परिपालिय एगमास, धणसयण पुत्त परियण निरास 1173 / / पर मिट्टिमंतसहझाणलीण, पञ्जतकालि नहु होण दीण । सो बोस बरिस ठिय सावगत्त, सोहम्म नाम सुरभवणि पत्त । / 74 / / सोहम्मवडंसयवरविमाण, ईसावकूणि जसु अच्छइ 201289 ॥ Page #312 -------------------------------------------------------------------------- ________________ उपदेश । 290 ॥ ठाण 1 अरुणाभविमाणिहिं सुकय पुन्न, सिरिकामदेव उप्पन्न छन्न ॥75 ॥ तिहिं सत्त हत्थ सुपसत्थ देह, कंचण वन्नुज्जल सुक्खगेह । चत्तारि पलिय पावि वा अण्डरगण सेविय सुहसाउ ॥76 ॥ अह इंदभूइ पुच्छइ जिंगिद पय पणमी भाव धरी अमंद । चविऊण कहि गमिही तओ य, पहु पभणइ गोयम निसुणि सोय ॥77 ॥ उवजिय वित्त महाविदेहि, उत्तमकुलि सावय इव्भ गेहि । तिहि पालीय संजम अव्यक्ख, पामेसइ सासय मुक्ख सुक्ख । / 78 / / सिरिवीरनाह मुहकमल रंगि निसुणोय नाणाविह जुत्तिभंगि । सोहम्मि कहिय जह जंबुसामि, अयै सुय सत्तम अंगठामि । / 79 / / तिणिपरि मई जंपिय समित्त, नवसंधिबंध बंधुर चरित । अन्नाण दोसि जं इह उसुत, त मिच्छादुर मह निरुत्त ॥80॥ इय खेमिहि भासिय धम्मिहि वासिय कामदेव सावय चरिय । जे नियमणि आणई ते सुह माणई सोमवयणि सिवसिरि वरीय ॥ 81 ॥ / / इति श्रीकामदेवधावकसन्धिः । / अथ दुर्गुछोपरि निदर्शनं दर्श्यते--- कायन्त्रा न दुगंछा, कस्स वि नियत सुइत्तगब्वेण । कम्मवसगस्स कस्स वि, विससओ साहुवग्गस्स ॥ 1॥ जो पुण कुणै अयाणो, नाणज्झाणोवउत्तसाहुस्स । सो सव्वब्वैयकरो, जायै इह नंदणिउ व्व ॥2॥ चंपाए नयरीए, सुनंदनामेण वाणिओ आसि । सो अत्तदेहचोक्खत्तणेण अवगणइ सव्वं पि ॥ 33 ॥ जो जं मग्गइ साहू, तस्स तयं देइ परमवशाए । असहमेसाई, सो पुण भंडणरओ बाढ ॥4॥ अह अन्नया तत्रणमुवागया जल्लपरिगया रिसिणो । गिम्हा । सप्ततिका । / 290 / Page #313 -------------------------------------------------------------------------- ________________ // 291 / / यवसंतत्ता, केण वि कजेण उजमणा ॥ 5 / / तदेहदुरहिगंधप्पस रेणभिभूयसुरहिवासा य । ओसहसया य जाया, मलम्स गंधो समुच्छलिओ । / 6 / / तत्तो तेण विमंसियमेयं सुइसुरहिवासियंगेण । समणाणं सबमवि नणु, लटुं जै न हु मलो hu~to 1 ॥ 7 ॥ तेणिकेणेव दुगंछणि जमेसि चरित्तमखिलं पि । दुद्धत्तरालपडिओ, कंजिबिदू हरै सायं । / 8 / / अपडिकनो एयट्टाणाओ इमो गओ कयंतबरं । उनको सुरु, सिरिजिणपाणुभावेण । / 9 / / तत्तो चुओ पुरीए, कोसंबीए महिव्भपुत्तत्तं । पावित्ता निदिन्नो, भवाओ पब्बामावन्नो ॥ 10 ॥ चारित्तरत्तमणसो, कम्ममुइग्नं मुणिस्त तस्स तो। जाओ दुग्गंधगो, संगो वि हु जस्स अरैकरो । / 11 / / सो जाइ जाइमतो वि, जत्थ जत्थालएसु सड्डाणं । निदै तत्यासेसो, लोओ सोओवगयचित्तो । / 12 / / साहूहिं बारिओ तो, बाहि निग्गच्छ मा तुम वच्छ । जेण जणुड्डाहभरो, दुव्बारो पसरिओ लोए 1113 / / तो चिटुइ वसहीए, चेव इमो तस्स अन्न्पान्नाई। आणित्तु दिति मुणिणो, गुणिणो गुणगारवम्मुका ॥14॥ दिवसे वा रत्तीए, काउस्सगं करेइ सो निच्च । निच्चलचित्तत्ताए, मेरुवाकंपणिज्जतण । / 15 / / सासणसुरीए तत्तो, विहिओ सो सुर्हिदेह्वासिलो। किरियाणट्ठाणपराण, दुल्लहं किमिह लोयम्मि । / 16 / / बंधुरगंधुद्धग्देहयाए पुणरवि तहेव जणमझे । जाओ अ वण्णवाओ, तस्स तओ देवयाए पुणो । / 17 / / साहावियंगगंधो, कओ इमो पालई नियं चरणं । सम्मं धम्माराहणपरो मुणी सांगई पत्तो ॥ 18 ॥ एवं सुनंद वृत्तं, चित्तम्मि विसारया निवेसित्ता। परिहरह दुगंछभरं, जह सुहिय होह परजम्मे । / 19 / / ॥ इति जुगुप्सोपरि दृष्टान्तः । / Page #314 -------------------------------------------------------------------------- ________________ उपदेश 292 ॥ अथ व्रतानां षट्कं साधुयोग्यमुपदिश्यते किं तत् ? प्रथमं तावत्प्राणिघातविरतिव्रतं त्रिधा मनशा वचसा कायेन पालनीयं । द्वितीयं मृषावाक्यविरतिव्रतं त्रिधा मनसा वचसा कायेन तदपि पालनीयं । तृतीयमदत्तग्रहणविरतिव्रतं तदपि त्रिधा धायें । चतुर्थमब्रह्मविरतिव्रतं तदपि त्रिधा पालनोयं । पञ्चमं मूर्छापरिग्रहत्यागरूपं । षष्ठं रात्रिभुक्तविरतिरूपं । यदुक्त श्रीपाक्षिकवृत्तौ "सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अनादाणाओं वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं, सव्वाओ राइभोयणाओ वेरमणं" / तद्यथेत्युपदर्शनार्थः । सर्वस्मान्निरवशेषात्त्रसस्थावर सूक्ष्मबादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः । अथवा द्रव्यत षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसंभवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषसमुत्थात् प्राणानामिन्द्रियोच्छ्वासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्य ज्ञानश्रद्धापूर्वक निवर्त्तनमिति । तथा सर्वस्मात्सद्भावप्रतिषेधा 1 'सद्भावोद्भावना 2 'र्थान्तरोक्ति 3 गर्हा 4 भेदात् कृतादिभेदाच्च । अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात्, कालतोऽतीतादे रात्र्यादिवत्तनो वा भावतः कषायनोकषायादिप्रभवात् मृषालीकं वदनं वादो मृषावादस्तस्माद्विरमणं विरतिरिति । तथा सर्वस्मात्कृतादिभेदात् अथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरारण्यादिसंभवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात्, अदत्तं स्वामिनाऽवितीर्णं तस्यादानं ग्रहणमदत्तादानं तस्माद्विरमणमिति । तथा सर्वस्मात्कृतकारितानुमतिभेदात् अथवा द्रव्यतो दिव्यमानुषतैरश्वभेदात् रूपरूपसहगत भेदाद्वा सप्ततिका. / / 292 / / Page #315 -------------------------------------------------------------------------- ________________ 293 क्षेत्रतखिलोकसंभवात्, कालतोऽतीतादे राश्यादिसमुत्थाद्वा, भावतो रागद्वेषप्रभवात, मिथुनं स्त्रीपसद्वन्द्र तस्य कर्म मैथुनं । तस्माद्विरमणमिति । तथा सर्वस्मात्कृतादेः, अथवा द्रब्यतः सर्वद्रव्यविषयात्, क्षेत्रतो लोकसंभवात्, कालतोऽतीतादेव राज्यादिभवाद्वा, भावतो रागद्वेषविषयान् परिगह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माद्विरमणमिति । तथा सर्वस्मात्कृतादिरुपात् दिवा गृहीतं दिवा भुक्तं 1, दिवा गृहीतं रात्री भुक्तं 2, रात्रौ गृहीतं दिवा भुक्तं 3, रात्री गृहीतं रात्री भुक्तं 4, इति चतुर्भङ्गरूपाचेत्यर्थः । अथवा द्रव्यतश्चतुर्विधाहारविषयात्, क्षेत्रतः समयक्षेत्रगोचरात्, कालतोऽतीतादे रात्र्यादिसंभवात्, भावतो रागद्वेषप्रभवात् रात्रिभोजनाद्रजनीजेमनाद्विरमणमिति । एवं सामान्येन व्रतषट्कमभिहितं । एतव्रतात्मषट्क साधुनाऽवश्य पालनीयं, अस्मिन्नर्थे सजीभवितव्यं । / ____ अथ "पंच पमाया" इति तृतीयपदोपरि दृष्टान्ता उच्यन्ते, (तत्र) प्रथम मदिरापानदोषः सूच्यते-- बारवई नाव पुरी इह त्थि सुरनिम्मिया कणयसाला । भरहद्धचक्कवट्टी तत्थ हरी रजसिरिकलिओ ॥ 1 ॥ तस्स बलजरकुमारा दुवे वि खलु जिट्र भायरो जाया । एस पिया वसुदेवो जरदेवीए जराकुमरो ॥1रोहिन्नीए बलपुत्तो अटकुमारकोडि परियरिया । ते साब्वे इच्छियसुहमणुहवमाणा वसंति सुहं । / 3 / / अह सिरिनेमी तत्थागओ हूं साहुसाहुणिसएहिं : देवेहिं कओसरणे हरी समेओ पणामत्थं । / 4 / / धम्मे कहिए पहुण कण्हो अह पुरुछई पहुं न मिओ। एयाए नयरीए पच्चरखं सम्गभूयाए । / 5 / / जायवकुलस्स सामी कम्हाहितो भविस्सइ विणासो । केण निमित्तणं वा भयवं तत्तो समाइस इ । / 6 / / इस्थत्यि परिव्यायगवेसेआ दीवायणो गुहावासी । सो मज्जापाणमत्तेहिं सब्वसंबाइकुमरहि । / 7 / / 293 ॥ Page #316 -------------------------------------------------------------------------- ________________ उपदेश I 11294 / / बाढं संताविय ताडिओ वि सांतो स्रोस्माव्हिही। अन्नाणकट्टकारी बारवैखयंकरो होही । / 8 / जायवकुलस्स अंतं सप्ततिका' सो नेत करिस्मई नियाणाओ! या जराकुमारो तुन्भाणं घायगो होही ॥ 9 ॥ एवं सुच्चा कन्हो सपरियणो अपणो घरं प्त्तो। बहुसोगमुब्बहन्तो संसाराणिञ्चयं मुणै । / 10 / / घोसाबै नयरीए भो भो निसुणेह नयरवासिजणा । सिग्छ मैराइसरा समुभियन्वा गिरिसिलास । / 11 / / सिरिनेमिणा पभणियं जहा म्हाम्न्य्ज्पान्नुम्म्त्ता। जायवरायकुमारा खलीकरिस्सन्ति खेल्नंता । / 12 / दीवायणं तओ सो कुविओ दारावई विणासहि ही। रायाएसेण तो मकं कायंगबणम्मि । / 13 ॥ गुबिलसिलाकुंडेसं पक्खित्तं तं च मास्छ्क्केन्न्ण्। ऐसुठ्ठरस जायं पसन्न हिमसीयलं साउ । / 14 / / इत्तो संबकुमारा सेवगपुरिसेण तं सुराकुंडं । दिटुं चिरकालेणं i8 आसाइयं त्तो। 15 / / विट्ठा तेण मयगुणा तप्पाणुम्मत्तया परिभमंता । सीयलवणगहणेसुं रमंति सिच्छाइ हरिणीहि । / 16 / / संबकुमारो तेणं वित्रत्तो आगएण तत्थ लहुं । पाऊण महुरमा विचितियं अ अपणो चित्ते । / 17 ॥ हा न हु जुत्त एगागिणो य मह किंचि सुक्ख्म्न्नुभ्विउण्। दंसेमि 18 भाउयाणं कायंवरिभरियकुंडाई । / 18 / तेणाणीय कुमारे सयमुत्तं भो पिएह सिच्छाए। छम्माससमुबलद्ध मजरसं सौयलं सुरहि ॥ 19 ॥ तव्वयणायत्तणओ अमयरसासित्तय व्ब ते जाया। अपियंस काविसायणमसण छ बुहाउरा हाल 294| पुरिसा ॥ 20 ॥ तत्तो नचन्ति इमे रमन्ति गायन्ति तह य कुद्दन्ति । आलिंगन्ति परोप्परमिमेहिं दीवायणो दिट्रो । / 21 / जंपियमिमेहिं निठुर गिराए एसे हु नेमिनाहेण । बारवईखयकारी आइटो अज सो दिवो ॥ 22 निकारणोऽम्ह वेरी एवं ताडेह किं न तजह । इह भणि ते लग्गा पहणेउ लट्टिमुट्ठीहि । / 23 / / ताए हओ जा पडिओ Page #317 -------------------------------------------------------------------------- ________________ 11295 / / भवलए ताव ते सगं न्त्त्त्था। जत्थेरिसा कुमारा तीए खयकारगो अहयं । / 24 / / ई रिसिबयणं निसुणिय ससज्ञमा लहयरं कमारा ते । सब्वे वि तकरा इस बारवैपुरं लहू पविट्ठा ॥ 25 / / तं भुणिय वासुदेवो चितै दुईतया कुमाराणं । विद्धोयमउम्माओ अदीहदंसित्तमेएहि ॥ 26 ॥ अह गंतूण पसन्नी कत्तुं जुत्तो तवस्सिओ एसो । पसरतो रोसभरो दुव्वारो वणवु त्र सिया !!27 / / तो बलभद्दसमेओ समेच कण्हो इमं मुणि भणइ । तुम्हे महाणुभावा अवराह खमह अम्हाणं । / 28 / / बहुएहिं वि भणिएहि मणयं पि न एस संतिमावन्नो । तो बलभद्देणुत्तं कि कब्जा हवै तं हौ । / 29 / / जह तेहि मज्जपाणं न कसं होज्जा तओ कहं hu~to । जाब नयरीए खओ तम्हा मज्ज विवज्जन्तु ॥ 30 ॥ ॥ इति मद्यपानोपरि दृष्टान्तः ॥ अथ विषयविषये सत्यकिदृष्टान्तः प्ररूप्यते ॥ सत्यकिकथा । / ___ खाइयसम्मत्राधरो परतित्थुच्छप्पणादिणासापरो । जं सबै भमै भबं विसयासेवा तहि हइऊ । / 1 / / परिवायपेढालो विजासिद्धो अईव सुपसिद्धो । विज दाउ बंछइ स बंभयारिणि सुम्मि नियं ॥ 2 ॥ चेडय निवास पुत्ती सुज्जेट्रा चरम. जिणसमीवम्मि । सा पडिजिय दिक्खं विहरती तेण अह दिट्टा ॥ 3 / / तज्जोणीए विरिगं खिवेइ धूम वियदिवौ shsaa। संभूए गठभे अह विनायं साहुणीहि इमं । / 4 / / तो परमत्थे कहिए 1नं ठाविया सुरुडगिहे । तत्थ य सुर्य पसूया Page #318 -------------------------------------------------------------------------- ________________ सप्तनिका उपदेश-IX। कमेण संवडए बालो । / 5 / / सह साहुणीहिं पत्तो स अन्नया वीरनाहन मणत्थं । पूच्छाइ य कालसंदीगो य मह मरणमीस कयो । / / / अक्खइ पहू इमाओ सच्चैसिसुणो गमित्तु तप्पासे । भासइ रे तुममसि मज्झ घायगो इय हणइ पाए ॥ 7 ॥ संपत्ते तारुण्णे हरित्तु परिवायगेण सिक्व्विओ। विजाउ रोहिणीए स पञ्चवारं हओ तीए ॥8छ्त्त्त्त्म्मि भबे छम्मासाऊ र सो रोहणि स सिज्झति । नेच्छई भवि सनमए तं साहेउं समाढत्तो । / 1 / / चियगाइ सब खिविउ ते पजालिन तो तदुरि च । पत्थरिय अल्लचम्म वामंगटेण जलणहि ॥ 10 ॥ तम्मेवं कुणमाणे कालयसंदीवगो समेच तया । पक्खिवह इंधंणाई सत्तदिणेहि गएहि तओ । / 11 / / सयमन दबयाह पसन्नयाऽहं करेहि मा विग्धं । सिद्धा एयम्स धुबं कत्थंगे संविसामि भण ॥ 12 ॥ तेण णिलाई दसियमेत्याविट्ठा विलं अभू तत्थ । नेतं कयमीई नद्राए तो तिनेत्तक्खा । / 13 / / धस्मिय अणेण समणी तनो तेणं हओ य पेढालो । ततो मद्दभिहाणो पसिओ भवण मज्झम्मि । / 14 / / अह मारणि कताणं मुणिउं सो कालदीवगो नट्ठो । उड्डाहो तमणुगओ विउवियं तेण तिपुर महो ॥ 15 ॥ तदृद्धं तेण खणा पायाले 6 नट्टओ वि सो हणिओ । अह विजचकाट्टी संजाओ सञ्चई भुवणे । / 16 / / वंदिन तित्थनाहे तिसंझमेसो पकुवई न्द्धें। रमै तो सक्केणं महेसरक्लो ति नाम कयं । / 17 / / धिज्जाइजाइरोसावेसाओ ताण कन्नकाओ सो । विद्धंसह भूवाणं रमणीओ रमह सिच्छाए । / 18 / / सीसजुयमस्स जायं नंदी नंदीसरो य सुपसिद्धं । पुष्फगरिमाणमेसो आरुहिउंचरै सव्वत्थ । / 19 / / अह उज्जेणिपुरीए स च्ण्द्द्प्ज्जोय्राय्र्म्न्नीओ। अंतेउरम्मि धंसइ सो सिवदेवि विणा सव्वा । / 20 / / तो पजोओ चिप्तै दुट्ठो खयरो कह खु हतब्बो । अंतेउरीउ सव्वा पाण विडंबिया अहहा । / 21 / / तत्थेवासी वेसा उमा य नामेण Page #319 -------------------------------------------------------------------------- ________________ 11 रूवगुणरम्मा । तीए उत्तं अहयं वसीकरिस्सामि तं सामि ॥22॥ तो भूवइणाऽऽदिट्ठा सा तं दट्ठूण नभसि आयतं । असुरहि अगरधूवं करेण तस्सम्मुहं कुणै ॥23॥ सो अन्नया नहाओ उत्तिष्णो तीए चंदसालाए । तकरगयांबुयद्दयमासी बीकोसमह मुजलं ॥24॥ दिनं संकुइयं से हत्थे तीए सरोरुहमिमी तो आह कहं इय किजइ सा भाई एरिसो तमसि ॥25॥ वियसिय उमसरिफला अम्हारिसया रमेसि नो जम्हा । लज्जालुआ महेला अवराहो माणसि बराई ॥26॥ तो रंजिओस तोए सद्धिरति ठिओ तदावासे । सो अन्नया इमीए पुट्ठो विजाओ तुह पासे ॥ 27 ॥ न हु हुति कयावि इमो भणइ जया मेहुणं खु सेवेमि । जाणाविओ नरिंदो तेणुत्तं मारियो सो ॥28॥ तं चासि रक्खणीया तप्पचयहेउ मुयरदेसम्मि । तीए पत्तं ठविडं तं छिन्नं सुहहरणं ॥ 29 ॥ रन्ना भडाण भणियं तुम्हेहि मिहुगं पितव्वं । इय बुत्तुं पच्छन्ना सुडा संठाविया तत्थ ॥30॥ आसत्तो सह तीए तेहि विणिवाइओ स खर्यारदो । सत्ता सत्ता किं किं न लहन्ति खलु दुवखं ॥31॥ तर सीसो नंदिसरो विज्जाहि अहिडिओ तओ गयणे । उप्पाडित सिले सो एवं वुत्तुं समाढतो ॥32॥ तो राया भयभीओ कयांजलिसपुडो फुडं भणइ । मह खमहिकवराहं तो सीसो एवमुल्लवै ॥33॥ jar3a जुम्ममेय एवं पुरे पुरे टविय चेइयगणेसुं । पूएह तो अवस्सं मुयामि तुम्हाणं नन्नह भो ॥ 34 ॥ तं पडिवन्नं रत्ना पुरे पुरे कारियाई भदणाई । स्विजलहरिरूबाई सच्च उपत्ति एरिसिया ॥35॥ विसयासताण पलं मुणित्तु नियमाणसम्मि भव्यजणा । विसयविरत्ता हौं सुहेण चिट्ठन्तु सुहिया ॥36॥ ॥ 217 / / Page #320 -------------------------------------------------------------------------- ________________ 8 // // इति विषयोपरि सत्यकिकथानकम् । / सप्ततिका अथ कषायोपरिसुभूमकिप्रबंध: / सुभूमचक्रिकथा । / श्रीवाचनाचार्यवसन्तसोमध्वजप्रसादोऽस्तु ममानुलोमः । यतः सुभुमाष्टमचक्रिवृत्तं करोम्यनुप्रासाविराजिवृत्तम् । / 1 / / आस्ते वसन्ताद्यपुरं पृथिव्यां समादधानं श्रियमत्र दिव्याम् । एकोऽस्ति तत्राग्निकनामबाल: कान्तारवर्तीव करी कराल: ॥ 2 / / सार्थेन साधं व्रजति स्म डिम्भः स दूरदेशाय कदाऽप्यदम्भः । भ्रष्टस्ततः कर्मबशेन मूढः श्रोतोऽम्भस वृक्ष इवा । प्ररूढः ॥ 3 / / जयाभिधानस्य स तापसस्य प्रापाश्रमं तीव्रतपोरसस्य । संबंधितस्तेन तनूजवत्स स्वीयाश्रमे गोष्यतिनेव वत्सः । / 4 / / ततोऽस्य जज्ञे जमदग्निनाम प्रतप्यते स्मोग्रतपांसि नाम । जातः प्रसिद्ध : सकलेऽपि विश्वे निधे समुल्लाम इवात्र नि:स्वे । / 5 / / इतश्च वैश्वानरनामधारी सम्यक्त्वशाली मुनिभक्तिकारी । धन्वन्तरिस्तापसभक्तिलीनः सुरश्च मिथ्यात्वपथाध्वनीनः ॥ 6 ॥ आत्मीयकात्मीयकशासनस्य द्वौ पक्षपातेन शुभाशुभस्य । मिथः समालोचयतः प्रधानां कुर्वः परीक्षां मुनितापसानाम् 11711 वैश्वानरः प्राह सुसाधुनिष्ठः सर्वेषु योऽस्माकमहो निकृष्टः । सर्वप्रधानोऽथ च युष्मदीयः । / 2981 स्याद्यः स एवात्र परीक्षणीयः । / 8 / / अथास्तिकः परयो बिनीतश्चम्पां प्रबुद्धो मिथिलापुरीतः । गुर्वन्तिके प्रव्रजनाय धन्यामेत्युत्तमां द्वादशदेवजन्याम् । / 9 / / स सिद्धपुत्रद्वयरूपवद्भ्यां पृष्ट्वेत्यमूभ्यां भणितः समुद्भ्याम् । तारुण्यमाभाति तवातितारं तद्भव नानाविधभोगभारम् । / 10 / / ये जर्जराङ्गा जरसा पुमांसस्त एव दीक्षाध्वनि तस्थिवांसः । अनौचि Page #321 -------------------------------------------------------------------------- ________________ 299 // तीयं त्वयका स्वधा प्रारम्यते कि लसता समृद्धया ॥11॥ श्राद्धोऽवदद्यो भुवि भोगलालसः शिश्रियः साधनकारि बालिशः । व्यर्थ नयेद्योवनमत्र काकिनीं क्रीणाति कोट्या स कुकीतिदायिनीम् ॥12॥ यथा न भूमौ पतितः करेणुः सख युधे स्यादित्र जीर्णवेणुः । तथा जराजर्जरगात्रयष्टिर्न दीक्षया कर्मदलं पिनष्टि ॥13॥ ऊने सुरस्तेऽङ्गलताऽतिमारा दीक्षा पुनः कर्कशबज्रधारा । नद्यज्यने ने न चरित्रभारः स्यात्कृष्टकृन्मुद्गरज : प्रहारः ॥ 14 ॥ श्राद्धोऽवदद्वा शकुनेः पतनं मृदोः शरीरस्य फलं चरित्रम् । शीर्षे न माला मृदुमल्लिकायाः कि वध्यते भोगिमतल्लिकायाः ॥19॥ मृद्वया नवायाश्च वपुलंताया नान्यत्तपस्तः फलमुच्छ्रितायाः । आस्वादतोऽन्यन्न फलं वरस्य प्रपक्वमाकन्दफलोत्करस्य । / 16 / / न प्राप्यते मोक्षमुत्रं प्रचण्डं शरीरसाख्येन जनैरखण्डम् । क्षोदं विनोर्व्या अपि रत्नखानेनं रोहणाद्री फलमस्ति जाने ॥17॥ प्राहामरो भद्र लसद्विवेक पूर्व समृत्पादय पुत्रमेकम् । पिण्डप्रदानेन विना सुतस्य गतिर्भवित्री न तवोत्तमस्य ॥18॥ श्राद्धप्रयवोचद्यदि नाम जातः स्यात्स्वर्गसंसर्ग इहाङ्गजातः । स्वर्गस्ता हस्तगतः शुनीता स्याच्छुकरीणां चटकावलीनाम् । / 19 / / निवेद्यते यद्यथ सद्वितण्डेर्गतिः पिरऋणां सुतदत्तपिण्डः । किं तर्हि नान्यत्र कृताम्बुसेकंरन्यवृद्धिः क्रियतेऽविवेकः ॥20॥ पिण्डोऽग्निमध्ये किल हूयते यः स एव भस्मत्वमुपत्यमेयः । प्राप्नोति तृप्ति द्विज एवं पिण्डे द्विजन्मनो वा पतितं पिचण्डे ॥21॥ पिण्डेन पुत्रप्रहितेन तृप्ताः कथं भवेयुः पितरोऽतिगुमाः । सम्बन्धतस्ते च कुतः कुगत्याश्रिता भवेयुः सहिताः सुगत्या । / 22 / / ये स्युः पुनः संसृतिशर्मगूढाविलोमभोगा हि विषेनिरुद्धाः । शिक्षा स्त्रियं तेषु निम्पणीया न चेत्स्वपार्श्वे परिरक्षणीया ॥23॥ इत्यं स मायामरवाक्ययुक्त्या श्रेष्ठी न भिन्नः शिखरीव शक्त्या । वान्याभि ॥ 999 ॥ Page #322 -------------------------------------------------------------------------- ________________ 1.300 सपदेश रक्षुब्धमिवाद्विराज तं पश्यतस्तो स्थिरधर्मभाजम् ॥ 24 / / ततः पुनस्तो बहुकष्टधाम्न: समीपमाप्ती जमदग्निनाम्नः । सप्ततिका. आतापनाकष्टकृतादरस्य स्फुरत्तनूत्सर्गधुरन्धरस्य ॥ 25 ॥ गुपर्द मायावतः शानिय नव्यं कपटाभ्यु-1 पायम् । पक्षिद्वयोरूपमकायुभाभ्यां तत्कूर्चकेशेषु समेत्य ताभ्याम ॥ 26 ॥ कदाचिदुत्ता स्ववधूः खगेन मनुष्यवाण्या प्रमदाश्रितेन 1 व्रजाम्यवश्यायगिरि प्रियेऽहं कार्यान्समेष्यामि पुन: स्वगेहम् ॥ 27 ॥ तदा तयाऽभाणि ततस्त्वमन्यस्त्रीसक्त एष्यस्यथवा न वन्य । कः प्रत्ययो मद्धृदि तावकोनस्तामाह तावद्विहगोऽप्यधीनः । / 28 / / भ्रूणर्षिगोत्रीद्विजपवहत्यापापविलुप्ये यदि तूर्णगत्या । आयामि नार्धप्रहरान्तराले त्वदीयपाचे प्रमदेन बाले ॥ 29 ॥ योषाऽथ तं प्रोक्तवती प्रभो भृशं प्रत्येमि कुर्याः शपथं यदीडशम् । ऋषेर्यदेतस्य गरीयसाहसा लुप्येऽहमज्ञानधरस्य रंहसा । / 30 / / उक्तं शकुन्तेन तदेत्यहं मिये क्रिये न होकशपथं पुनः प्रिये । श्रुत्वाऽमुनेति प्रतिधेन भूयसा पाण्योधुतं पक्षियुगं बलीयसा ॥ 31 ॥ पृष्टं च पापं किमिहाजितं मया प्रवज्यया रे चिरकालमेतया । यत्पञ्चपापेभ्य इदं विशिष्यते निवेद्यमेतन्न पुनटो यथेष्यते । / 32 / / उक्तं खगाभ्यामथ रुष्यसि त्वं मा भो महर्षे यदपास्य सत्त्वम् । पुत्रोज्झितः प्रबजित: कुमारस्ततः IN कथं नासि सपापभारः ॥ 33 ॥ उक्तं स्मृतौ यन्न सुतोज्झितस्य स्वर्गो गतिश्च प्रभवेन्नरस्य । गार्हस्थ्यधर्म परिपाल्य पूर्व ॥ 30 ॥ पश्चाजनः स्वर्गमुपंत्यपूर्वम् । / 34 / / लोकोक्तिरप्यस्ति "तिबुड्डु जाया न जेहि पुसा गिहवासि जाया । न रोपिया हस्थिहि जेहि अंबा न सीचिया पोपल जेहि लंबा" ॥ 35 / / श्रुत्वेति सत्त्वाद्धदर्य चचाल क्षणान्महर्षेमरुतेवं सालः । ताभ्यां रतावप्रथि धर्मपूरः प्रोत्कण्ठिते हृद्यलपन्मयूरः ॥ 36 ॥ स्त्रीयाचनो क्तमनास्ततः परं स तापसोऽगान्मृगकोटकं पुरम् । Page #323 -------------------------------------------------------------------------- ________________ 01 / / अभ्युत्थितो रा जितशत्रुनाम कस्तत्रावदत्तं विहितप्रणामकः ॥37॥ ऋषे त्वदीयागमने निदानं किमत्र सोऽथाह वचः प्रधानम् । लावण्य संपूरितकन्यकानां त्वमाकरोऽसि क्षितिपोल्बणानाम् ॥38॥ एकां कनीं देहि मम प्रवीणां राज्ञापि शापात्प्रबलाषीणाम् । प्रोक्तं भयार्त्तेन शतं कनीनां ममास्ति तत्पश्य कलावतीनाम् ॥39॥ स्वामीहते या तव सास्तु नारी निशम्य सोऽपीति किलाविचारी । प्रत्येकतः प्रार्थयति स्म गत्वा ललाटपट्टेऽञ्जलिमाशु धृत्वा ॥40॥ नारी नृणां मोहनवरिश कृता विधात्रेक्षुलतेव मिष्टा । वयःस्थवद्यां प्रवयास्तपस्वी कामातुरः कामयते मनस्वी ॥ 41 ॥ | ताभिस्तु तं वीक्ष्य तदा पिशाचाकारं जराजीर्णतनुं स्ववाचा प्रोक्तं स्फुरदूपरमान्विताभिविधाय निष्ठ्य तविधि समाभिः ॥ 42 ॥ विरूपरूपेण जुगुप्सनीयः सर्वस्य दृष्टाऽध्यविलोकनीयः । स्त्रीलोलुपस्त्वं शिरद्धिस्थितेभ्यः किं लज्जसे तो पलितेभ्य एभ्यः ||।43॥ रुषाऽमुनादाय तदैव शापः पुष्णेव शुक्रप्रभवेन तापः । कन्यासमूहः समकारि कुन्जः ख्यातः स देशोऽस्त्यपि कन्यकुब्जः ॥44॥ अथ विलक्षास्यवता कनिष्ठा निर्गच्छता राजसुता च दृष्टा । इतस्ततो वाल्यवशाद्भ्रमन्ती द्वारेऽमुना रेणुभरे रमन्ती ॥ 45 ॥ प्रोक्तं तदैतेन च मातुलिङ्ग तस्यै प्रदायकमतीय चङ्गम् । किमिच्छसीदं सहसा स्वहस्तः पसारितस्तत्र तथा प्रशस्तः । / 46 ॥ दत्त्वा फलं तो स निनाय जायां कट्यां समुत्पाट्य मुनिनिजायाम् । पित्रा स्वपुत्र्यः प्रहिता बुधत्वात्तस्मिन् बहिर्गच्छति शिक्षयित्वा ॥47॥ कुब्जा भणन्ति स्म तदग्रतस्ता यत्सालिकास्तेऽथ वयं समस्ताः । मुक्त्वेशीर्नस्तव नैव युक्तं गन्तुं मुने सोऽप्यशृणोत्तदुक्तम् ॥48 ॥ निर्माय ताः सज्जतनूरवामः सोऽपि स्वकीयाश्रममाजगा ताश्रमे यौवननाप बाला सा रेणुकाख्या शशिदी प्रभाला ॥49 / विवाह्य तस्यै समये सवित्तं गोना (ग) स .1 ॥ तिका. Page #324 -------------------------------------------------------------------------- ________________ उपदेश ॥ 302 ॥ केन दत्तम् । हर्षादृनुस्नानत्रतीयमुक्ता भर्त्रा कदापीत्यनुरागयुक्ता ॥50 ॥ ब्रूहि प्रिये ब्रह्मचरुं त्वदर्थं प्रसारयाम्येकमहं समर्थम् । समस्तभूदेवशिरोमणीकः स्वात्ते yaya~kastanAMNIkaH // 51 // एवं कुरुध्येति तयोक्तमस्य स्वसा परं मेऽस्ति गृहे यदस्य । अनन्तवीर्यस्य नरेश्वरस्य श्रीहस्तिनागाख्यपुरस्थितस्य । / 52॥ क्षत्राङ्गजोत्पत्तिकृतेऽत्र तस्याः क्षात्रं चरु साधय चापरस्याः । चरुद्वयं तेन कृतं तदुक्त्या विचितितं रेणुकयेति युक्त्या ॥ 53 ॥ जाताऽपि राज्ञः सदने मुताऽहं मृगीव वन्यामलभं विवाहम् । मा स्यात्सुतो मद्वदरण्यसक्त इत्येतया क्षत्रचरुः स भुक्तः ॥54 ॥ स प्रेषितो विप्रचरुर्भगिन्यास्तया नसीगन्ध इवाम्बुजित्या । रामोऽङ्गजन्माऽजनि तापसीतः स कार्तवीर्या महीजनीनः ॥ 55 ॥ कान्तारचारी शिखरीव जामदग्न्योऽवरीवृध्यत एष रामः । तत्राययौ कोऽपि दने नभोगः सज्जीकृतो रेणुकया सरोगः ॥ 56 ॥ कुठारविद्याऽय तदङ्गजस्य प्रादायि रामस्य तु तेन तस्य । रामेण विद्या शरकक्षगेण प्रसाधिता सिद्धिमिता क्षणेन ॥17॥ कर्तुं स्वसुः स्वं मिलनं कदापि प्राप्ता पुरं सा ननु रेणुकाऽपि । अनन्तवीर्येण समं नृपेण त्रपोज्झिता तत्र रता क्रमेण ॥ 58 ॥ वाताहताश्वत्थदलोपमा वा निरीक्ष्यते स्त्री चपलस्वभावा । ईदृश्यनाचारविधौ यदा स्याद्राजोद्यतस्तहि परे न हास्याः । / 59 / / शच्यां तु सत्यामपि रूपवल्ल्यां पुरन्दरः सेवितवानहल्याम् । सति प्रदीप्ते हृदये स्मराग्नाविष्टाशुभे वेत्ति न रागभाग् ना । / 60 / / एवं विराय प्रतिचर्यं चौर्यं तयोर्द्वयोः संदधतोः स्वशौर्यम् । जज्ञे सुतः साऽपि च जातलजा न स्वाश्रमं याति कुकर्मसज्जा ॥ 61॥ तथाथ गत्वा जमदग्निरेतां समानयामास सुतोपवेताम् । रामेण सा विश्रुतदुश्चरित्रा स्वपना तत्र हता सपुत्रा । / 62 / / श्रुतं भगिन्याऽपि हता कृतक्रुधा रामेण माता किल रेणुकाभिधा । अनन्तवीर्यस्य सत. 1302 / / Page #325 -------------------------------------------------------------------------- ________________ // 303 // नरेशितृस्तया विज्ञापितं तच्चरितं तदा स्त्रिया । / 13 / / गत्वा तलम्तेन न हाशमा बगधायि भङ्गः प्रभुना बिलस्त्र । घेनाहीत्वैति पुराय यावदामोऽप्यदो वृत्तमबुद्ध तावत् । / 64 / / म प्रावितः केटक एष भूपतेरनानवीयम्य सधेनुमानतः । चिच्छेद शीर्ष फलवच्च पर्शना कृशानुकीलाकुलनिर्यदंशुना ॥ 65 ॥ पट्टेस्य राजाऽजनि कार्तवीर्यः सुतः म नागप्रमुखा जनीर्यः । इत्ते घनास्तस्य जगाम काल: कियानपि स्वेष्टमुखं विशाल: ॥ 66 / / अयामुना मजनकस्य हन्ता गमोऽयमस्तीति कृता कुचिन्ता । जघान गत्वा जमदग्निमेनं रामोऽप्यम मारिताबाम्त देनम् । / 67 / / जग्राह राज्य स्वयमस्य रामस्ताराऽय देव्याश्रममाजगाम । आपन्नमत्त्वा खल तापसानां भीत्या प्रणंष्ट्वा धृतमाहसानाम् । / 68 / / मा नापसंतत्र दयासमुविज्ञाततत्त्वः maralai mbhdrH। संरक्षिता स्वाश्रममध्यलीना वगर्भपोष मनुते कुलीना । / 1 ॥ क्रमेण पत्रं मधुवेऽतिचनं पपात चउया सहमा तदङ्गम् । दन्दश्यते स्मैप रदधरित्रीमतः सुसम नमवायवित्री । / 7 / / म तत्र कामोपम एषमानः सन्तिआने तापमगोप्यमानः । अर्थक्षत क्षत्रियमेष यत्र g2अमम्य पर्णज्वलति स्म तत्र ||| अम्यान्यदा प्रज्वलित: कुठारस्नदाश्रमासन्नगतस्य सारः । अयं मुनीन् पच्छनि नत्र काले कः अत्रियो भो भवतां वित्राले । / / / तरुतमस्मै वयमेव पूताः स्मः अत्रियीद्वामकुलप्रभू (मूताः । अक्षत्रिया कार्यथ सप्तबारं गमेण भूः प्राप्य मगज्य- भारम् ॥ 7 ॥ स्याले हतभत्रियवक्त्रदाहा एकत्र संस्थापिनदान म गाहा: / इनोऽग्नि विद्याधरमेघनादः प्रोद्दामविद्याबललब्धमादः । / 74 / / नैमिनिकेनोक्तममुध्य पश्रियः मनायास्तव भाग्यसन । चक्री मभूमाभिध एव भावी बलाभिरामो रमण: प्रभावी । / 75 / / ततः प्रभृत्येप मुभूमीवाससमझनो मतो दिने वा । विद्याभूना खण्डितविघ्नबाल 202 / / Page #326 -------------------------------------------------------------------------- ________________ उपदेश 304 / / स्तधताभ्यस्तकल: स बालः । / 76 / / रामोऽप्यपृच्छत्स्वमतेनिमित्तं नैमित्तिकात्सोऽपि तदाऽवदत्तम् । यो भोक्ष्यतेऽम् सप्ततिका परमान्नभूता दंष्ट्रास्त्वदीयासनगः प्रभूताः 77 / / ततो भयं भावि तवेति मत्वा तज्ज्ञानचिह्न हृदये विधृत्य । सिंहासनं स्थापित बान् स सत्रागारान्तरे स्थालतरेण स्त्रा॥78॥ ये स्युर्मनुष्या अतिदीनदुःस्था रोगातुरा निष्पतयः पथस्थाः । सत्रालये तत्र च तेऽशनाय क्षणात्समायान्ति मुदं निधाय ॥ 79 ॥ तेनोक्तमारक्षकमानवानां पीठे स्थिति योऽत्र सजेप्रधानाम् । स मारणीयः सहसा भवद्भिः खड्गप्रहारैर्बहुशौर्यवद्भिः । / 80 / / अथो सुभूमेन कदाचिदम्बा पृष्टा सुशिक्षाविधिनिविलम्बा । एतद्वनस्थाम्युडुपप्रमाणः किमस्ति लोकोऽयमथाप्रमाणः ॥ 81 ॥ तदा तयोक्तः सकलोऽप्युदन्तो वत्रा समं रामकृतोग्रमन्तोः । श्रीहस्तिनापूर्वरतोऽत्र नंष्टवा समागताऽहं स्वमति हि दृष्ट्वा । / 82 / / प्रच्छन्नवृत्त्या स्थितया त्वमत्र मया प्रसूतो गहनेषु पुत्रः । सुगुप्तवृत्त्यैव हि तिष्ट तत्त्वं मा रामपर्शार्लभसेऽतिथित्वम् । / 83 / / श्रुत्वेत्युदन्तं हृदि रुप्यमाणस्तस्तापसैरप्पतिवार्यमाण: 1 ततो विनिर्गत्य ययावहंयु: स हस्तिनापूःप्रवरे शुभंयुः । / 84 / / आहारवाञ्छा हृदये च धृत्वा सत्रालयान्तः स्थितवान् स गत्वा । न यावदाप्नोत्यशनं विषण्णरतत्रासने तावदसो निषण्णः । / 8511 मुक्त्वा तदाक्रन्दरवं प्रणेशे कुव्यन्तरी तस्य पदप्रवेशे । भोक्तुं प्रवृत्तः परमानरूपा दंष्ट्राः स ता मिष्टसितासरूपाः ॥ 86 ॥ अत्रान्तरे 111304 ॥ तीक्ष्णतः कृपान्न्र्योम्यैर्म्द्ग्र्मिथ्बान्नैः। तं मारयन्ति स्म दृढप्रहारैरारक्षकाः कुन्तकुठारवारैः ॥ 87 ॥ विद्याभृता तेन तदा समग्रा विद्याबलानिर्दलितास्त उग्राः । upeyibA~statra तदा स्वयं स ज्ञात्वेति रामः सरसीव हंस: 1188 ॥ रथावहस्त्यादि विमुक्तदैन्यं साथै गृहीत्वा चतुरङ्गसन्यम् । सेव्यः समुद्घाटितखड्गलक्षः सन्नद्धवद्धः सुभटः सुददोः । / 8 / / Page #327 -------------------------------------------------------------------------- ________________ 305 // योद्ध प्रवृत्तः स्वयमेव रामः शराशरि भूविनिविष्टभामः 1 विद्याभता तेन मम स दुष्ट: काकोदरो वा नकुलेन पुष्टः । ॥ 9 ॥ रसोत्कटं पायसमे भुक्त्वा तापत्सुमोऽपि भयं हि मुक्त्वा। समुत्थितस्तृप्तिमितश्च योधान् ददर्श युद्धेन कृताध्वरोधान् । / 9 / / निभाल्य रामोऽपि पलायमानं स्वकीयसैन्यं शरणकतानम् । पशुं समुत्पाटितवान् कगलं ज्वालाजटालं स्वकरेण कालम् । / 92 / / गभस्तिमालीव गुरुप्रतापरतदोपशान्ति सुतरामबाप । रामस्य पशुः स कुमारष्ट्या दुर्धव्यदावाग्निरिवाब्दवृष्टया । / 13 ॥ कुमारेणोक्तमन्योक्त्याअभ्युन्नत गजितरितं यद्विद्युल्लतोद्योतकृतोजितं यत् । दृष्टोऽधुना नेम्बुद हे तदन्तः षट् पञ्च यत्सन्ति कणाः श्रवन्तः ॥ 24 ॥ भुक्ति विवायाथ स पायसस्य स्थाल यदोत्पाटयति स्म शस्यः । अकारि पार्थस्थिनदेवताभिश्चक्रं तदा तद्गुणरञ्जिताभिः । / 15 / / स निर्यदुद्दामकृशानुकीलं धारालमेतत्परिपूज्य नीलम् । चिओप तस्याभिमुखं प्रयस्य स्वसन्मुखं धावनतत्परस्य । / 96 / / विशालटालोपलवत्तदा तद्भूमौ च रामस्य गिर: पपात । चक्रस्य धातादथ पुष्पवृष्टिमतान्तरिक्षादमरैः सतुष्टिः । / 97 ॥ मरुत्पथे दुन्दुभिदिव्यनादं प्रकाश्य संपाद्य पुनः प्रसादम् । उदघोषयित्वानिमिपर्यवर्तीत्यसौ जयस्वटमचक्रवर्ती ॥ 98 / / षट्खण्डभृद्भारतनामधेयं प्रसाधितं ह्यन्यनपरजेयम् । प्राप्ताऽमुना चकिद. व्यवार्या लक्ष्मीवता रूपवतीय भार्या । / 991 द्वात्रिंशदुतमनरेन्द्रसहस्रशाली स ग्रामषण्णवतिकोटिपदाति माली। लावण्यभृचतुरविष्ठितषष्टिनारीरङ्गत्सहस्रपरिशोभितपार्श्वधारी ॥ 100 / / रत्नश्चतुर्दशमितनंवभिनिधानयुक्तो निषेवितपदः प्रवरैः Page #328 -------------------------------------------------------------------------- ________________ उपदेश 306 ॥ प्रधानैः । द्वासप्ततिस्फुटपुरोरुसहस्रशास्ता जज्ञे स येन निखिला द्विषतोऽप्यपास्ताः ॥102 ॥ चञ्जश्वलचतुरशीतिगजाश्वलक्षप्रोद्यद्रथप्रथितराज्यबलैरलक्षः । अंसस्थषोडशसहस्रमुयभपूज्यः क्ष्मामण्डल प्रथितनामविराज्यभूद्यः ॥ 102 | | त्रिः सप्तकृत्वः किल रत्नगर्भा संशोधयित्वा गतवेदगर्भा । विनिर्मिता रामकृताद्विरोधादेतेन ही चक्रभृताऽयबोधात् । / 103 / / इत्यं द्वयोरत्र सुभूमरामयोः सगीनयोरप्यधिकाभिमानयोः । कषायतो जातवती गरीयसी निःस्नेहता कर्मगतिर्बलीयसी । / 104 ॥ ॥ इति श्रीसुभूमचक्रवत्तप्रबन्धः ॥ अथ निद्राधिकारनिदर्शनम् - ॥ पुंडरीक कथा ॥ तेणं कालेणं तेणं समएणं इत्थेव मणुअजाइ महीए विजयपुरं नयरमा सि । तत्थ कयाणंदो सुनंदओ नाम सुस्साओ महडिओ वसइ । तम्स महुरारात्वसारिया धन्ना नाम भारिया । तेसि ऐसयजससुरहिवासपुंडरीओ पुंडरीउत्ति विस्सुओ ओ आसि । तस्संगं अईव चंगं, मई अ सव्वसत्थे संपत्तपरिस्समा अपेण वि कालेन तेण नियवसमाणीयाओ महिलाउ य सयलाओ कलाओ । अओ परं मज्झ अप्पमेव अज्ञेयव्वमी चित्तम्मि संतुस्संतो अन्नया स वि साहुस पासमागम्म सो पुच्छिउमादत्तो- " अस्थि कत्थ वि पुणो सत्ये कलाणं महंतो वित्थरो" ? / तओ तेणुल्नवियं-"दुवालसंगीए पुण्वेसु अईव वित्थारो, जस्स न केणावि पारो पाविज्जइ" / तओ तेषुत्तं - "पुब्वाणि अपुत्राणि सप्ततिका. / / 306 / / Page #329 -------------------------------------------------------------------------- ________________ 07 // जाणि सुध्वंति ताणि कियप्पमाणाणि" ? | तओ साहुणा भणियं-"अहो गुरूणं आपुच्छम" / तत्तो तेण तेऽवि पुट्टा । तेहिं साहिओ सव्वो पुव्ववित्थारो । तओ संपन्नं पुंडरीयस्स तदज्झयणे कौहल्लमतुलं, भणिया य श गुरुणो-"कयागुग्गहेहि तुम्भेहिमम्हाणं पायब्वं पुवगयं सुयं" / तओ साहियं गुरुहि-महाणुभाव ! कवखीकय दिवखाए बहुदक्वा तप्पढणारिहा, गिहत्था पुण सब्बहा अन्न्रिहा"| तओ तेण क्खायं-"भयवं दिक्खमवि देह, पच्छा पसन्नचित्तीही पाढेह । तओ पिउमाऊणमणुनाए दिना से निरवजा महाविभूईए पवजा । तओ तेण कयतवोणुट्ठाणेण थेवदिणेहि चेव धम्मियसत्थाणि पसत्याणि अहीयाणि । पढियं चासढत्तणेण चउद्दसपुवगयमवि सुयमणेण इक्कमणेण । अओ अस्थाणसहाहिटिएण मोहमहाचरडेण बलुकडेणवि दीहं नीससियं 1 तओ पुटुं सभागएहि मंतिसामतेहि-"किमयं सामी?" / ततो निठुरकरतलेण नियभालयलमाहच्च ववियमेएण सखेएण-"अहो या अम्हे पगया निहणं, जओ ऽम्ह सत्तू सयागमो सन्दप्पणासं गहिओ अणेण संसारिजंतुणा, अणेण कहियाणि अम्ह मम्माणि, सस्वोऽवि जणो जाणिस्सइ, तो समुक्खणिस्सति सबालवुड्डाणमम्हाणं कुलदुमकंदाणि । सो कोऽवि एत्थ सभाए न दीसइ जो संसारिजीचं गले गहित्ता पच्छाहुत्तं बाली"| तओ सखेयमप्पणो नाहं निभालिऊणालस्सवेगल्लंगभंगमुहमोडणजंभाइयसुइन्भंसाइनियपरियरसमन्त्रिया वामपासा उट्टिया रुद्दा निदा । तओ तीए हत्थौड जोडेऊणुतं-"देवाजवि सदासीमित्तमज्झे तं पि बराए जीवे किमियाणिमेयारिसो कोवक्कम समुक्करिसो ? कलेवि कि न दिट्ठो देवेण सो गले गहित्ता इकारसगुणवाणसोवाणाओ पाहिमाणो अतुच्छमुच्छानिमीलिपच्छो संपर्य सव्वेट्टियमवि पासौ देव भ्व्ण्"| तत्तो सहासमाभासियं मोहेण-"साहु एयं, 1 ॥ 30 ॥ Page #330 -------------------------------------------------------------------------- ________________ उपदेश 1308 / / गच्छसु वच्छे, सिद्धांतु सिग्वमेव तुह मणोरहा" / तओ पिउणा दत्तसम्माणा पत्ता सा सपरियणा उमपुरपुंडरीयरिसिवासं । अवभारियामिमीए पुम्बमेव तदंगे महालस्सपारवस्सं । तत्तो नामुस्स साहुस्त सुत्तत्य परात्तणं सुहावे । इगदुगदिणाइक्कमे येरेहि कहमचि पेरिओ संतो निसन्नो गुणणत्थं । तओ निहाए सेसी नियपरियारो पेसिओ तगासे । तओ सो लेइ जंभाओ, मोडेइ नियपुट्ठे, उड्डीकुणै बाहाओ, भंजर्3a करंगुलीओ, भूयाविट्ठो व्व विवि विसंठुलाणि सव्वंगोवंगाणि, उंधाए घंघलीकओ कंठे घेतूण पाडिओ भूमीए, भामिजइ अग्गओ पिओ पाओ सम्बओ । एवं सव्वेहि पि मिलता तसे गहिओ जहा "अहो भणम्, गुणसु" इय जपिए वि राण गमवि अक्खरं मुहे उच्चरै । तओ से साहू सयमेव रत्तीए अईवरत्ताए पंसुलीए व पमीलाए बाढभुवगूहिओ संथारयं विणाऽवि जत्थ तत्थ लोट्टिउमादत्तो छारम्मि रासहो व्व सुक्काट्टो व निबेट्टीहुओ, भूयग्गत्यो व्य सिद्धिलीभूयगत्तो, न कि वि मुणै, आपश्चसं सुहं सुवै आवस्सयखणेऽवि महावमुट्ठाविज । एवमन्नया थेरेहिं मिलित्ता पासमागच उड्डीकओ सुत्तपरावत्तणत्थं गलियारबलीबद्दो ब्व । तओ गुणणमारद्धमणेण मुणिणा । तओ नंदीमुहीए biharIfear तहा पाडिओ भूमियडे जहा भग्गया गोडुया, रगडियाई कोप्पराई, मत्ययमवि फोडियं वैरिणीए व्व तीए । एवं जाव न किवि वयै मुद्दियमुहु व्व ताव भवयगोमय व्व परिचत्तो थेरेहिं । तओ सो पडिकमणवेलाए वि पीलिय चिपुडो विडो व्व मक्कडो व्व बहुप्पयारे मुहवियारे करचरणविवदेवे नवनवे कुर्णतो अप्पा जणगणोबहसणि कुणै । मुणियतत्ताणं पि अच्छरिञ्जजणओ जाओ - "अहो किमेवारियो एसो निद्दा मुद्दाविदिन नपसन्नचेआनस्स सप्ततिका । / 308 / / Page #331 -------------------------------------------------------------------------- ________________ // 309 / लाए परावत्तणररस्स बि गलियं सच्छिद्दघडाउ ब्व सब्यमवि सुयसलिलं, विम्हारिया सहमत्यवित्थारा" / तओ तस्स सिद्धतज्झयणज्झायणपरिस्समो सञ्चो moraullA sNpnno| जहा जहेसो निद्दादरिदाउलीभूओ वणिउ व्य तहा निराकखीहओ पढणगुणणोवरि, कालकूडाउ वि ऐकडुरं मन्नामणो चउद्दसपुब्बविजापरावत्तणं निच्चं पडिओ सयै, जाव सबमवि सुयं विस्सरिय गयं । तओ गुरुणाऽभिहियं-"अहो दच्छ पुंडरीअ तहाविहुच्छाहबसओ तुमए अज्झयणथमेव दिक्खा पवना आसि । तत्तो नरसुरापवग्गसुक्ख संपत्तिसंपायगमागममधीअं तं तहाबिहकिलेसलेसेहिं समहिगम्म मुहा कह हारिआइ नरयतिरियदुक्खलक्खजणणीए निदाए पारवस्सेण ?" / तेणुलवियं तओ--"भयवं को निद्दमासेवमाणो अस्थि ? कि keNa'bi असहमाणेण साहियं तुम्हाणं ? मा कलेऽति गमलाण गुणि सुयं, सब्वेहि सुणियं, तुम्हेहि किम न हु सुणियं ?" | तो गुरूहि नायं "एसो न मदुवएसोचिओ प्च्च्य्ख्मुसाभासिल्लो"| तो गुरूहि उवेक्खिओ परिक्खिओ कडकासावणो ब्व व्न्निएन्न्। तओ विसधारिउ व निठुरप्पहारमुच्छिओ व महया सद्देणाहूओ वि मूओ व्व सहमप्पैच्छंतो दिवाऽवि नाणाविहे सुमिणे पिच्छंतो मत्तवाल उ ब्व मुहे असंबद्धवयणाई पलवमाणो गुरूहि पुणो पुणो । बाहमपि पबोहित्तु एवमुल्लविओ-"अहो पुंडरीय सुमं वयंसि "नाहं मणयं पि सुएमि," एअं पुण कि घंघलो ब्व दीससि ?" / तत्तो तेणोइयं गुरुणं-"भयवं तुब्भाणं भंती समुप्पन्ना एसो सुत्तो ति, अहं पुण सुत्तत्थं परिभावतो अत्यामि, मोण मल्लीणो सब्वे वि भंतिमावन्ना, नाहं पुण निहाल" / तओ सहि पि नायं "अयं पच्चक्खबायरमसाभासि ति" विरता गुरुणो बाढं सब्बे साहुणोऽवि पेरिजंतो जहातहा पलवै, ॥ 309 / / Page #332 -------------------------------------------------------------------------- ________________ जपोश- मारोगपओसमेव स्म्म्हा। तो मोहरायण दुग्गवायरस हिययं रोहियं । नओ दूरीमओ सदागमो, पणट्रो समतिका मम्मोहोरी पलाणो हरिणी व परलोआओ चारिधम्मा, विरता सध्ययिगई सवहा, सम्ममणोऽदि नट्ठो । तओ मूल्यमणे पोरथयारगे व परिश्री मिलावसी । एवं मुगाबादसाक्षाणामुहेओह मोहरायसेन्निहि सम्वेहि pix मिलित्ता पम निहापुरधुरा मिनो गरणधम्ममावन्नो परिओ निगोयम्मि । लओ एगिदिएम भूरिकालं भमितु । जहा 11011RA रोण मंसारिजीवेण निहादोस गरवमेण परदसगुम्माणि वि अहिसा महाहारियाणि तहा अन्ने वि हारिति । तम्हा निहापमायापम बारेयायो मुभाहण । जओ उत्तं-. "जा बरबसपुग्यपरो बसा निगोए अणतयं काल । निहापमायबसओ ता होहिसि कह तुम जीव ॥ 1 ॥ " |ति लिवोपरि पुणरीकाव्यातः ॥ अह पलारि बिगहाओ यजयव्याओ । विगहोरि पिटुतो दंसिजा--- प्रत्येष भारहे वासे धणपन्नापुना पुरी कोरिया । तस्य जिणधम्मणियभद्दो सुभहो नाम सावओ परिवसइ । तरम सुनंदा नाम जाया। तीसे रोहिणीनामेण जाया दुनिया । पाणहितोऽपि सा अम्हिया। परिवन्ना मुस्सावय- / / 310 ॥ धम्म । मार देवे, गुरुणो म एउजुवासइ, सुणै विविहाओ धम्मक हाओ, गुणै भणइ य साहुणीण पासे सुस्सावौपिया मिरणाई सुनातहा नवतत्ताई पुजाति । तओ मणुष्णे तारुपणे कायमि समुइने परिणोया सा घरजामाउयता रविवरण पणिएण विमलाभिहाणेण । तो मा जणणीजणओवट्ठभदाणेण कुणै सम्मं जिणधम्म, तीए Page #333 -------------------------------------------------------------------------- ________________ // 311 // | सज्झायलक्खं साहियमहीयमिकग्गमणाए कम्मगंथपयरणाईयं, अंगीकयाणि पौणीकयसुकयाणि जणियपंचकरणजयाणि बारसधयाणि, पालेइ निरइयागणि, कूणइ saamaaiyposhaaiymaavssymvssmnaalsttaae| इत्तो मोहमहाचरडेण चिंताउरत्ताए दिट्टाओ दसावि क्त्त्त्थाओ। तओ मंतिसामंतेहि साहियं-"सामिय काऽवि संपयं चिता, समाइस उ देवो, किं कजं कि कजं?"1 तओ मोहेणत्तं-"अम्ह पडिवक्खचारित्तधम्म रायपक्खे रोहिणी साविया । अईव धम्मभाविया बीसइ । तओ किमियाणि करणिज्ज? पाणीयपूराओ पुब्वमेव पालीबंधणं sohnnN"| to tehi hasitta बुत्तं-"सामि ताव सम्वोऽवि जणो सप्पाणो जाव न तुम्ह माणुसदासपेसगोयर नागच्छति" ततो मोहराइणा उत्तं-'पेसिजओ कोऽवि जो तं रोहिणि परम्मुहं निवत्तेइ" / तओ जाव ते कमवि समाहूय वयंति तावुल्लसियसरीरा धीरा विकहाभिहा मोहदुहिया सयमेव समुट्टित्ता एवं पन्नवै-"सामि मह चेव दिजौ आएसो, मा किज्जओ बिलंबो, पस्सामि ताव तीए सत्तं" / तओ सब्वे हि पि सन्निया संपत्ता तस्सगासमेसा सरोसा रायकहा-देसकहा-भत्तकहां। इत्थिकहाहि च उप्पयार नियरूवं काउं तत्रयण मोइन्ना, परमजोइणीव असणीभूय निलुका तस्सरीरे । सा पिउमाय प्पसाएणं न किपि घरकज्जं सज्जइ, सुहेणं चेव निब्बती भोयणच्छायणचितानिम्मका चिट्ठा । तओ जिणहरं गंतूण । सा वायालमबलं पस्सद, सदभावे अनाए सावियाए पास मागंतूण कन्ने पविसित्ता भास i-"हले मए तुम्ह घरपवुत्ता रिसी बता कपणे कया, मा सञ्चाऽसा वा?"| सा आह-"नेयं घडै, असंगयं केणावि असाहणेण saahiymeyN"| बोरोहिणी बुच्चै-"सच्चा तुमं मामवि अवलवसि" तओ सा पडिभणइ-"हे मुसाभासिणि एवं kaha kahasi aditttt?"| 311 Page #334 -------------------------------------------------------------------------- ________________ upadeza-6 एवं परोप्परं लग्गा पाविकपरिवाडी म्हाराद्दी। तीए सद्धिं रोहिणीए जिणगिहमागम्म विमुकचिदवंदणज्झबमाया मामा धत्तं बहुए कहा न्हुसाचरियं सम्सूए पुरो पयासइ निलज्जा मज्जाया रोहिणी कहं तुम्हाणं घर बीवाहमहमबो कंग्मिई जेमणवारा पौणीकयखाइमसाइमत्तेमणप्पभी रसबै पदभारा सपना । एवं पांदणमे मा विकहाबिवसा चेव चिट्ठा । अन्नया तीए जहातहापलवंतीए पारद्धा विविहा रायगृहा । कीएपनि पुरो तीए असहनीए ममुट्ठियाए अन्नाए मट्टि पारद्धा ॥ 312 / / इत्थीपुरिसवत्ता । सावि सस्सूभएण जाव नववल्लवहूआ तुरियं पत्ता निवगेहं । तओ अवराए थेरीए सह करेइ देसकह । सा पराववायतरुप्परोहिणी रोहिणी अईव वत्तालुयाए मञ्झन्हेवि नागच्छई म्गिहै। एवं पडदिणमेसा कुब्वाणा अन्नदिणे केणावि साबएण जोडियकरेण मुस्सावणुत्ता-"अहो सुसादिए खण मत्तमित्थ जिनहरे ममेच एकागवित्तयाए जै । चीबंदणं किजइ, तो जुजै तुम्हे वताओ चैव कुणह" / तओ कवडिणी तमुनरिऊ लामा-"सहोअर अम्हे किं कुणेमो? 81 अन्नत्थ वत्थवि कोऽवि कस्सवि न मिलै परघरे निकनं कोऽपि न जाड, तनो पियमेलयद्वाणमिणं सब्बोवि पैदिणमेइ सिच्छाए, तेण खणमेगं सुहदुक्खं पुच्छित्ता कजइ निब्बई, तुमाए इत्थन्थे नासमाहाणं कञ्जमल ज्ताए"| तओ साहुणीउस्सयं संपप्प सावियाहिं सद्धिमारभै विगहाओ, गिन्हा माहुमाहुणोण दोमुकरिसे असरिसे । तओ जै साहुणीओ 11312 / / किंचि सिक्ववंति-"महाभागि पढियं सव्वमवि परिगलियं किमणेणेहिआमुस्सियावायसयनिबंधणेण केवलकम्मबंधहे उणा विगहापरापवायकरणेण? सज्झायमेव सग्गापवग्गमुहसाहणं साहेहि" / तओ पबियै मुहं मोडइत्ता-'इच्छाकारण भगवै अजिए साहुसाहुणीण वि परावणवाओ दुप्प्रिचाओ। परापवागणव सव्वो ज्ञ्न्ब्व्हारो। वद्धमुहं न कवि Page #335 -------------------------------------------------------------------------- ________________ // 313 / / पस्सामो । अम्हे सुहेण क्यामो परघरवत्तं । केवलमम्हेहि माया न हु सकिज काउं जहा अन्नेहि किजइ माइपिय राणं पि चरियं फुडमेव साहिज्जइ जुत्ताजुत्तमवि । जै कोऽवि रूस कोऽवि तूसइ, तओ अम्हे कि करेमो ? " तत्तो बराइया विगहापराइया सती जाया अगरिहा सदुवएसाणमेसा, तओ उदक्खिया भिक्खुणीहि, पिसाइ व्व न कोऽवि आभासर्3a तं । अन्नया निस्संकीभूया भूयाहिट्टिय व्वसा गुरुसन्निहाणमासज्ज वक्खाणपखणे वत्थंचलेण मुहदुवारं पिहिता kassa'vi कण्णमूले ठच्चा किचि अवाह, अवराण अवरं जहाजहा लवंती अरण्णमत्तमहिंसि व्व पल्ललजलं सव्वं सभासीजणं कलुसियचित्तं कुणै, धणवदनंदिणि शि न कोऽवि तं पडिभासइ । कयावि गुरूहि पि निवारिया संती लवै "भयवं केणावि सद्धि वत्तं न करोमि, परं जै केणावि पुट्टमत्थं न कहिज्जर्3a तओ न हु साहुबाओ लभ" / तत्तो गुरूहि पिनिगला मुका । तओ निरासंका वंका गाढवरमंगबंगेहि विगहाए गहिया । अह परावण्णवायाऽभी रूए भीरूए तीए पुव्वाहीयं सुयं सव्वमव विस्सरियमपरावत्तणदोसेण । न सरै कयाइ वयाई । नालोयै तदैयाराई । न सज्ज चीवंदणम्मि कम्मवि वागत्यवित्यरे । तत्रत्थवि सत्ये रमै खणमवि न हु चित्तं । अणायरेणेव कुणै आवरस्यकिरियापव्भारं । अन्नया घरंगणोत्रविद्वाए परासम्भसणिक निट्ठाए पाविट्ठाए निकट्ठाए पासट्ठियजणमपासिता पारद्धा विरुद्धा रायहरकहा - " एयस्स महोबैणो निगुणोचिया अग्गमहिसी महादुसीला सम्ममहमेयं जाणामि, सोह गेण नरेण में वृत्तं," इमं गुत्तं अदिट्ठमस्सुयपुब्वमेयं पयासंती सा, तीरट्टियाए कम्मि कज्जे तत्थागयाए रायचेडीयाए थिरीभूय सव्वं निसामियं, घरे गंतूण निवेइयं महिसीए । एस वैयरो तीए वि रनो साहिओ । तेणाणाविया रोहिणी, ॥ 313 / / Page #336 -------------------------------------------------------------------------- ________________ Dain upadeza- सुभद्दसत्थाहिवेण सयमाणीया सत्थे होऊण सा रायग्गओ । एगत काऊण पुट्टा सुठ्ठ रत्रा-"भद्दे साहसु मह मवमेयं जमा- सप्ततिका. इन्नियं तुमए मह धरणिसरूवं" 1 तीए उत्त-"महाराय मए न हु किपि निसुर्य कस्सा वि घरस्सरूवं, नाहं किंचि जाणामि !" मूलाओऽबि सब्बमबलवमाणिमेयमवलोइसा रन्ना समाहूया दुयमेव दासी । तीए सव्वमबि फुडं कहियं तेहि देहि अहिन्नाहि "तुमए तम्मि दिणे लवियममुगपुरओ" / तओ निरुत्तरीभूया हिरिभरावणामियाणणा विमणा ठिया रोहिणीया नदा । ॥ 314 ॥ तओ राइणा रोसावेसविवसम इणा सब्वमवि दासीनिसुयतकहियसरूवं सत्यवाहस्साभिहियं । तत्तो सिटिणा वि हिट्ठीकयास्सा निरासा भासिया नंदिणी-"वच्छे किमेयमणेरिसमणप्पकुलोचिय मुल्लविय ?" / ततो सा मोणमालंबिय ट्रिया विसायावन्ना अकयपुन्ना । तत्तो सन्थाहिवेण भूत्रई बिन्नत्तो-"महाराय किमहं करेमि ? एईए मज्झ निक्कलंके कुले मालिन्नमाणीयं । अहवा भूदासव मह चेवेसो दोसा, जं जीहामुकलत्तणमिमीए विनायमवि जणाणणाओ पब्वमेव न पडिसिद्ध, नो सम्म सयं सिक्खविया । संपयं जं देवपायाणं रुचै तं कीरओ" / तओ राया भण i-"अहो सत्याह तुममम्ह पुरे ओ सयलनेगमस्सेणिबहुमन्नणीओ सञ्चबाई य । तुह दक्खिन्नेण मए जीवंती मुका । नो चेव च उहट्टए एसा तकर व खंडखंडं । किच्चा कायलित्ताए पक्खित्ता आसि । केवलं तहा कायव्वं जहा मद्देससीमं लंपित्ता अन्नत्य jatthakattha'vi गच्छई" / / 314 ॥ तओ रायाएसेण विसजिया या अलच्छि व नियघराओ नयराओऽवि निकालिञ्जती रायजणेहि निदिअंती एएएए दुणेहिं धिक्करिजंती मिच्छाभिनिविहि-"अहो सावियाओ एरिमयाओ चेव चेइवंदणनिउणाओ निग्गुणाओ निग्घिणाओ एरिसयाओ अस्सुयादिट्टपटूचेट्टियभासिणीओ धिरत्थु एयासि नाणं वदणपडिकमणपोसहपचक्खाणं । एयासि एम व . Page #337 -------------------------------------------------------------------------- ________________ // 314 // धम्मो जमन्नो निदिजइ दिजइ जहातहा परस्स कलंको निस्संकत्ताए" इच्चाइ जणायवायं नियकन्नेहिं सुणंती विगो-18 विज्जती जणहि निग्गया पुराओ सरीराउ वाहि व्ध । जणयस्स बिहव वित्थारं तारिसं संभारती जणणीए नेहलवय गुलावे झायंती बंधुजणगोरवमवि परिभावंती साहसाहुणीण विप्पओगं झुरंती मुई महं अतुल छमुच्छं लहंती गहिल व जहातहा पलवंती जूहभट्ठ कुरंगि ब्न एगागिणी अडती पैगामं पैसारामं सुपिसया भिक्खं भमंती सुतिक्खकंटयाविद्धमा पायतलविणिग्गयलोहियलोहियप्पवाहाऽलत्तयर सेण धरणीबीढं सिंचंती अप्पच्चक्खाणाबरणतिव्वकसाओदयवसेण देसविरैगुणभट्टाऽणाराहियसम्मत्ता मरित्ता सा रोहिणिया अपरिगहियवंतरदेवीसु उववन्ना विरायिधम्मत्ताए । तओ पुणो भूरिभवोयहि भमित्ता कहं बि पारं लहिस्सइ । एयं रोहिणिदिटुंतं सुटु समाइणिय पौणीकयविग्गहा विगहा सव्वहा विहेहि परिहरियन्बा ॥ ॥ इति रोहिणीचरितम् । / ___ अथ गाथायाश्चतुर्थं पदं "पंचतराया विनिवारियन्वा" इति व्याख्यायते-पश्चेति पञ्चसधाका दानलाभभोगोपभोगवीर्यान्तरायलक्षणा अन्तराया वि विशेषेण निवार्याः प्रतिषेद्धव्याः तेषां प्रसरो न देय इत्यर्थः । अत्रार्थे धनसारकथानकमाख्यायते--- ॥ धनसारकथा । मथुरा पृथरास्तेऽत्र पुरी स्वर्नगरीनिभा । यत्राप्सरोविराजोनि सुनन्दनवनान्यहो ॥ 1 ॥ धनसंभारसाराख्यः श्रेष्ठी '31511 Page #338 -------------------------------------------------------------------------- ________________ उपदेश 316 ॥ श्रेष्ठगणाकरः । धनसारोऽभवत्तत्र खड्गवद्वमुष्टिकः । / 2 / / तस्यासन् क्षितिनिक्षिप्ता द्वाविंशतिस्वर्णकोट्यः । ताबमात्रा: समनिमा. पुरान्तश्च वाणिज्ये चान्यदेशगाः । / 3 / / तस्य षट्पष्टिसङ्ख्याकाः समग्रा रिक्यकोटयः । सन्ति नायं परं किविहिन व्ययति दुर्मतिः ॥ 4 ॥ न दग्धरोट्टिकाखण्डमप्यर्पयति कस्यचित् । दृप्टेऽप्यथिचसो द्वारे रुपा जलति वह्निवत् । / 5 / / ज्वरश्चटसि रहस्य क्षणात्मभिः । वकीकुर्वाणं वीक्ष्यान्यमपि स्वं धर्मकर्मणि । / / मिलिते मार्गणे मार्ग नाशोपायं विमार्गयन् । स भौरुरिब लक्ष्येत कम्पमानवपुष्टरः ॥ 7 ॥ याचकर्याच्यमानः सन्नहहा स मितम्पचः । हन्तं तानित्थति प्राय: कारुण्यादपर्वाजतः । / 8 / / पातित: सङ्कटे क्वापि दातृभिनिकटे हसौ । दन्तसंकटमाधाय तिष्टेनिश्चेष्टकाष्ठवत् ॥ 9 ॥ कि पनं वेश्मनस्तस्मिन्निर्गते दुर्गतेश्वरे । चेटेभ्यो दीयते भुक्तिः स्वरं भुञ्जन्ति चापरे । / 10 / / सति विते न दत्ते यो न भुङक्ते दुर्मतिर्नरः । जम्मन्यत्रागते तेन किं कृतं सुकृतोज्झनात् । / 11 / / कदर्यत्वेन तन्नाम काममाविर. भूत्तथा । यथा निरन्नो नो कश्चित्प्रातरादातुमिच्छति । / 12 / / तेनान्यदा स्वहस्तेन यो निक्षिप्तो निधिः पुरा । अङ्गारत- 8 मसौ भेजे केवलं स्क्प्थीकृत्ः॥13॥ अन्यान्यपि निवानानि यान्यास निहितान्यहो । वृश्चिकोरगपूर्णानि तान्यायक्षिष्ट म स्फुटम् । / 14 / / ततः स यावचिन्तार्तस्तस्यौ दैवहतः कुवीः । तावत्केनाप्यमुप्योक्तमब्रुडन् वहनानि ते ॥ 1 ॥ तावत्स K 16 ॥ त्वरमागत्य तस्याख्यायि स्थलाध्वनि । त्वद्वस्तुसार्थाः सर्वेऽपि लुण्टाकैण्टिता अहो । / 16 / / जलस्थलस्थस्तस्यार्थसार्थः कोऽपि न त्त्क्रे। चटितखटितं लभ्यमपि स्वं तस्य दुर्मतेः ॥ 17 ॥ किंकर्तव्यविमूढारमा यावदास्ते स शून्यधीः । वजाहत इव व्यग्रः सर्वाशाः प्रविलोकयन् ॥ 18 ॥ तावदस्य समुत्पेदे चिन्ता तान्तात्मनस्तराम् । यावद्गेहे किमप्यास्ते Page #339 -------------------------------------------------------------------------- ________________ 317 // वित्तं देहे तथोद्यमः ॥ 19 ॥ अवगाध सरिनाथमनाथजनताश्रयम् । अर्जयामि धनं तावत्तर्जयामि दुरापदम ॥ 20 ॥ इह स्थितस्य न श्रेयः कृपणाख्याभृतो हि मे । लोकहास्यं भृशं भावि पूर्वमप्यतिदोषिणः ॥21॥एत् निश्चित्य चित्तेऽसौ दशलक्षार्पणात् क्षणात् । संगृह्य पण्यसंभारमपारं सलिलाध्वना । / 22 / / पोतनापूर्य तयोरुनादः सममथाचलत् । वृथा मनोरथान् कुर्वन्नुरून् दुटिदुषितः । / 13 / / या विमाटः निकटागता वियति तरक्षणमेव विधर्वशात् । दुरितराजिरिवात्मन उज्ज्वलाऽध्वनि गतस्य हि तस्य दुरात्मनः ॥ 24 ॥ तदनु च प्रससार दुराशुगस्तडिदतीवचकार खरस्वरम् । द्वयमपीह जगर्ज महेययेव जलधिर्जलदश्च धराम्बरे ॥ 25 ॥ अकलयच्चटुलत्वमनारतं प्रवहणः किल पिप्पलपत्रवत् । अहह कि भवितेति चकम्पिरे हृदि त दाम्भसि पोत वणिरजनाः ॥ 26 ॥ है रक्ष रक्ष देवेति जल्पति प्रचरे जने । शतखण्डमभूधानमभाग्यात्तस्य दुमतेः । / 27 / / भाण्डोत्करः समग्रोऽपि ममज्जाम्भसि सत्वरः । अभव्य इव दुष्कर्मभारभारितमानसः ॥ 28 / लब्ध्वा फलकखण्डं तत्ततार तरसाम्भसः । श्रेष्टी श्रेष्ठगुणर्जन्तुरिव वाद्धिभवान्तरात् । / 29 / / शून्यारण्यमथैत्याशु चिन्त्यामासिवान्द्ः। क्लेशर्यजितं वित्तं हहा तदपि मे गतम् ॥ 30 ॥ पात्रक्षेत्रेषु तन्नोप्तं नो भुक्तं तन्मयाऽऽत्मना । परार्थे नोपयुक्त यत्तन्मे दु:खायते भृशम् ॥ 31 ॥ भोगस्त्यागस्तथा भ्रशस्तिस्रो'| मूतयः स्मृताः । मद्धनस्य पुनशि एवं जज्ञे विधर्वशात् ॥ 32 / / एताक्ताऽपि नो देवतुष्टिः स्फुटमजायत । कुटम्बविरहो जज्ञे यत्पुनः सोऽतिदुःसहः ॥ 33 ॥ एतचिन्तात्तचित्तेन तेन ताम्तेन निर्भरम् । सहकारतरुच्छायासीनोऽदशि मुनीश्वरः ॥ 34 ॥ कृपासुधारसस्येव निझरः सुविसृत्वरः । दुःखदाघज्वरोत्तप्तजन्तुसन्तापवारकः । / 35 / / केवलोद्बोधशुद्धां । / 317 ॥ Page #340 -------------------------------------------------------------------------- ________________ उपदेश 318 / / शुध्वस्त संशयस्तमाः । शशीव सौम्यमूत्तिर्यश्चित्रं जाड्योज्झितः परम् । / 36॥ हेमाम्भोजनिषण्णं तं प्रेक्ष्यागत्य ननाम च । पप तृषितवच्छ ठी धर्मगीर्मधुरामृतम् ॥37॥ दुर्लभं नृभवं भव्या लब्ध्वा बुद्ध्वा जिनागमम् । सम्यग्धमं समाराध्य भजध्वं सिद्धिजं सुखम् ॥38॥ ततः समयमासाद्य सद्योऽवयोज्झितान्तरः । पप्रच्छ प्राञ्जलिः श्रेष्ठी भगवन्नमीशः ॥39॥ दृढमुष्टिः कथं जज्ञे तज्ज्ञेच्छाभाग भृशं जने । कष्टं कष्टार्जितं वित्तं कथं मे सव्यथस्थितेः ॥40॥ जजल्पोज्ज्वलदन्त सुधाधवलिताधरः । साधुस्तं धातकीखण्डभारते सोदद्वयम् ॥ 41 ॥ आसीन्महेभ्यसदने सदनेकसुखाविते । पितर्युपरते ज्येष्ठः स्वामी गेहस्य जातवान् ॥42 ॥ प्रकृत्योदारचित्तोऽभूदृद्धः स्तब्धोऽपरः पुनः । दानं ददति दीनेभ्यस्तस्मिन्नथ सहोदरे ॥43॥ चुकोप लघुरत्यन्तमन्तरन्यस्तदीक्षणात् । वारयत्यपि नो दानाद्विरराम गुरुः परम् ॥ 44 ॥ भिन्नीभूय ततस्तस्थौ लघुलघुतरोऽप्यणोः । ववृधे त्यागिनोऽप्यस्य गेहे श्रीः सुकृतोदयात् ॥ 45 ॥ अदातुरपि तस्या - गालक्ष्मी रुष्टेव मानिनी । अगण्यापुण्ययोगेन गेहाद्देहात् पुनः सुखम् ॥46॥ व्रतमादाय वृद्धोऽथ जगाम त्रिदिवं शिवम् । चारित्रं दिनमप्येकमाचीर्ण न हि निष्फलम् ॥47॥ लघुर्भ्राता पुनस्तस्य निन्द्यमानोऽखिलैर्जनः । पर्यन्ते तापसीं दीक्षामादाय च विपद्य सः । / 48 ॥ असुरेषु समुत्पेदे ततस्त्वमजनिष्ट भोः । सौधर्मतः पुनश्च्युत्वा ज्येष्ठो ज्येष्टो गुणोत्करः ॥49॥ तामलिप्त्यामभूदिभ्यसुतस्तदनु सद्गुरोः । पार्श्वे व्रतं समादाय पालयन्नतुलौजसा ॥50 ॥ ततोऽहं हत् जज्ञे समप्रगुणशेवधिः । स समाजग्मिवानत्र साम्प्रतं विहरन् भुवि ॥ 51 ॥ दानप्रद्वेषकरणादन्तरायाच्च सर्वथा । कार्पण्यदोषस्ते जज्ञे विशेतर जनेप्सितः ॥52 ॥ ददानं वारयेद्यस्तु स्वयं न हि ददाति च । दत्तं च शोचते वित्तं स दरि सप्ततिका. / / 318 / / Page #341 -------------------------------------------------------------------------- ________________ द्रस्वमश्नुते ॥ 53 / / गृहीता यत्त्वया संपत् पैशून्याद्राजदण्डनात् । ततस्तदर्थः सर्वोऽपि नष्टः पातङ्गरङ्गवत् । / 54 / / ततः स्वकर्मणः श्रुत्वा फलं संविग्नमानसः । वन्दित्वा ज्ञानिनं प्रोचे ह्यद्यप्रभृति हे प्रभो ॥ 55 ॥ यदयिष्ये द्रविणं तचतुर्थाशमात्मनः । गेहेऽहं रक्षयिष्यामि सर्वमन्यच्छुभाजने । / 16 / / बिनाऽनाभोगदोपण नान्यदोषभरस्तथा । यावजीवं मयाऽऽभाष्यः स्वमुखेन सुखैषिणा । / 57 / / सम्यक्त्वेन समं तेन विरतिशतस्ततः । प्रपन्ना गुणसम्पन्ना केवलज्ञानिसाक्षिकम् । / 58 / / पाश्चात्य भवमन्तुर्यः स सर्बः क्षामितो यतेः । लगित्वा पदयोर्द्वन्द्व निर्द्वन्द्वानन्दवत्तिना । / 9 / / भगवान् विजहारोआमथ श्रेष्ठी ततश्चलन् । स्वनिवासपुरं प्राप पापनिर्मुक्तमानसः ॥ 60 ॥ वाणिज्यं सृजता तेन यद्धनं घनजितम् । तच्चतुर्भागमादाय शेषं धमें व्ययीकृतम् । / 61 ॥ जिना भिरतस्यास्य सर्वपौषधधारिणः । शून्यागारादिषु थाद्धतिमासारिणतरः 65 रिमनपिपले काले शून्यधाम्न्यस्य तरपः । चकोप व्यातरस्तत्र स्थायी मायी भृशं निशि । / 63 / / कराल: कालबेतालभूतप्रेतर्भयङ्करैः । भापयित्वास्तिकोत्तसं दर्दश विषमाहिना ॥ 64 ॥ अतुदद्दे. हमत्यर्थं कालकूटोमिसङ्गमैः । तथापि धर्मान्नाचालीत्स्व शैल इव निश्चल: / / 65 / / ततस्तुष्टः सुर: प्रातस्तं तुष्टाव स्वभक्तितः । त्वं धन्यः कृतपुण्योऽसि सनैपुण्योऽसि निर्भरम् । / 66 / / बरं वर्ष प्रसन्नोऽस्मि स्मित्वेत्युक्ते दिवौकसा । सो'- 2 स्थान्मौनव्रतालम्बी ततो भूय: सुरोऽवदत् । / 67 / / यद्यपि त्वं निरीहोऽसि तथापि शृणु मदिगरा । ब्रज त्वं मथुरापुर्यामनार्याचारवारक ॥ 68 ॥ यावन्मात्रं तवासीत्स्वं तावन्मानं तथैव हि । भावि प्रभूतपण्यौपः पुनस्तत्र भवद्गृहे ॥ 69 / / क्षमयित्वेत्युदित्वाऽगादमरः स्थानमात्मनः । प्रतिमां पारयित्वाऽथ श्रेष्ठी चित्ते व्यचिन्तयत् । / 70 / / अर्थेनानर्थमुलेन कि तेनाध्यथवाऽस्तु तत् । येनाहं निजकार्पण्यदोषमुन्मूलयाम्यहो 71 / / एतद्वि मुश्य मथुरापुर्यायातः Page #342 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश- र स सत्वरम् । तदवस्थानि दृष्टानि निधानानि निजीकसि । / 72 / / यदासोद्गतमन्यत्र देशेषु स्वं तदप्ययत् । प्रोचे जनेन कि पुण्यप्रागल्भ्यस्य हि दुर्घटम् । / 3 / / यदभूद्भक्षितं लोकस्तदप्याप्तमयत्नतः । कोटयः षट्षष्टिसङ्ख्याका मिलितास्तस्य वेश्मनि । / 74 ॥ संचितं सुकृतं येन निश्चलत्वेन चेतसः । संपद्यन्ते सपोव तस्यामुत्रैव संपदः ॥ 75 / / तेनोत्तुङ्गं जिनागारं सारं प्रतिमयार्हताम् । सद्भक्त्या कारयामासे न्यायाजितधनोच्चयैः । / 76 / / दीननि थपङ्गवन्धबधिरेषु ॥ 320 ॥ दियाधीः । स दानमददायका अरुणा इनोचित । भेष जनश्लाघामस्नाघाघाद्विरक्तधीः । अगयर्शनाण्याद कृत्यजन्म पवित्रयन् । / 78 / / पर्यन्तेऽनशनं लात्वा ध्यात्वा पञ्चनमस्कृतिम् । चतु पल्यस्थितिज्ञेऽरुणाभे प्रथमे दिवि 79 / / सुरस्ततो विदेहे स समुत्पद्योत्तमे कुले । गृहोनदीक्षो मोक्षश्रीभोक्ता भावी भवोझ नात् । / 8 / / इत्थं विदित्वा धनसारवृत्तं वित्तं निवेश्योत्तमदानधर्मे । दानान्तराय: प्रतिषेध्य एव तद्वद्यथा स्युः सकला: समृद्धयः । / 81 / / ॥ इति दानान्तरायोपरि धनसारकथा । / अथ लाभान्तरायोपरि कथा भ्राजते भारतेऽत्रव मागधाहयनीवृति । धान्यपूर इति ग्रामोऽभिरामोऽन्वर्थनामभाक् । / 1 ॥ राजाधिकारी धिक्कारी प्रजानामुग्रदण्डतः । तत्र पारासर इति द्विजन्माऽजनि विश्रुतः । / 2 / / सोऽन्यदाऽऽज्ञावशाद्राजवारी: पारीणक: श्रुतेः । ग्राम्येभ्यो वापयामास तुरङ्गचरणोचिता: / / 3 / / क्षुधातृड्बाधितास्तेऽपि कर्षकाः पारवश्यतः । प्रातःकालाद्भवेद्यावन्म1xdhyaMdinamanAratam / / 4 / / क्षेत्राणि खेटयन्त्युचःस्वरेण स्वधुरीणकान् । हकयन्तस्ततः कष्टादनिटाच्छटिकाक्षिणः । / 5 / / / / 20 / / Page #343 -------------------------------------------------------------------------- ________________ यदा भक्तमुपादायायाता: स्युर्हालिकाङ्गनाः । बलीवर्दा व्याकुलाश्च घासाम्भःपानलालसा: / 6 / / ततः समेत्य पापात्मा पारासरः खराकृतिः । तर्जयस्तर्जनेनास्यद्रोषणः कर्षकानिति ॥ 7 ॥ भो भो मदीयक्षेत्रकरेखा दत्त पृथक् पृथक् । सर्वेऽपि तेऽथ तवाक्यात्तथाऽकार्युः कृषिप्रियाः । / 8 / / ततस्तद्भक्तपानादिप्रतिषेधनिबन्धनम् । आन्तरायिकदुष्कर्माबन्धि दुर्ध रमंहसा ॥ 9 ॥ हलभृद्वषभोत्कृष्टकष्टमाज्ञाय दुनयः । स्वकार्य कारयामास लालस: क्रूरकर्मणि । / 10 / / ततः स्वायुः प्र्पू॥32॥ येष चित्वा दुष्कर्मसञ्चयम् । मृत्वा भ्रान्त्वा भवं भूरि shvbhrtirykkuyonissu||12|| अत्रैव हि सुराष्ट्रासु द्वारकायाः पुरः । प्रभोः । श्रीकृष्णस्यात्मजस्वेनोत्पेदे पुण्यानुभावतः । / 12 / / ढंढणेत्याख्यया लब्धप्रसिद्धिरभ वत्स च । वृद्ध बपुषा ज्ञानविज्ञानस्यापि सम्पदा । / 13 / / क्रमेण तरुणी दृष्टिभ्रमराकृष्टिपङ्कजम् । यौवनं प्राप निष्पापमना मानाश्रितध्वनि । / 14 / / उपायंस्त ततः कन्या विज्ञा विज्ञानकर्मसु । ततस्ताभिः सुरस्त्रीभिरिव शैमानिकः सुरः । / 15 / / भोगानभुङ्क्त निशङ्गं धर्माराधनबद्धधोः । कुमारः स्फारसौन्दर्यसार: कियदनेहसम् । / 16 / / अत्रान्तरे परेणोद्यत् ('रिष्टनेमिः) प्रभासारेण भासुरः । सूर्यवद्रेवतोद्यानपूर्वाद्रावृदयं गतः ॥ 17 ॥ तदागमसमुद्भूतोदारहर्षाकूरोत्करः । श्रीहरिः सपरीवारः प्रभु नन्तुमुपागमत् ॥ 18 ॥ नत्वा स्वामिनमुद्दामतपःसंयमिभितम् । निषसादोचितस्थाने विष्णुजिष्णुमहाद्विषाम् । / 19 / / | भगवान् धर्ममाचष्टे स्पष्टेन वचसाजसा । मधुरेक्षुरसेनेव प्राणितृष्णापहारिणा । / 20 / / ततोऽवगततत्त्वार्थाः सत्त्वसार्था 18 अनेकशः । साधुवादविशुद्धाध्याध्वन्यभाव प्रपेदिरे ॥ 21 ॥ थोढंढणकुमारोऽपि जिनगी:पानपुष्टधी: / निविण्ण: काम भोगेभ्यः स्वीचकारोत्तम व्रतम् । / 22 / / सूत्रार्थोभयविद्याभाग्जज्ञे विशेषु वर्णितः । स्ताकेनापि हि कालेन चारित्राचा 32 1 ॥ Page #344 -------------------------------------------------------------------------- ________________ उपदेश । / / 322 ॥ रधीः ॥23॥ विजह विभुना सार्धं ग्रामाकरपुरादिषु । अगाधा विविधाबाबाः सहमानः स सर्वदा ॥ 24॥ अन्यदा द्वारकार्यामियाय प्रभुणा सह । निरीहः सिंहसुल्यास्स्थामा कामाभिमानहा ॥25॥ उदियायान्यदा तस्वान्तरायोद्दामकर्म तत् । येनावाप्नोति नो क्वापि भैक्ष्यं भ्राम्यन् पुरान्तरे ॥26॥ येनैष साधुना याति समया समयार्थभाक् । तलब्धिमपि निघ्नन्नो लभते स्वयमप्यहो ॥27॥ गोविन्दतनुजन्माऽपि श्रीनेमेरपि शैक्ष्यकः । स्वयं गुणनिधिः पुर्या श्रीमत्यामपि निर्भरम् ॥28॥ मध्याह्नसमये भ्राम्यन्नपि प्रतिगृहं सदा । न भिक्षालेशमप्याप हेतुरत्रान्तरायिकम् । / 29 ॥ अमुष्याख्यायि वार्त्तषा समग्रा भिक्षुभिः प्रभोः । सोऽप्याह तदनु प्राक्तत्कृतदुष्कर्मचेष्टितम् ॥30॥ ततेओ ज्ञातस्ववृत्तान्तेन तेनाग्राहि साधुना । उदशेऽभिरहः प्रत्यक्षीभूय भगवत्पुरः ॥31॥ नातः परं परोपात्तमैक्ष्यविण्डोपजीविना ! अवश्यं मयका भाव्यं विभाव्य प्राक्तनाशुभम् ॥32॥ इत्थं लाभातरायोत्थपृथुकर्मानुभावजम् । कष्टं विषहतः कालः कियानध्यस्य जग्मिवान् ॥33॥ अन्यदा वासुदेवेनाप्रच्छि स्वच्छेन चेतसा । स्वामिन्नाख्याहि कः साधुर्दु करोरु क्रियापरः ॥34॥ प्रभुः प्रोवाच सर्वेऽपि यमिनः संयमोद्यताः । ढणषिः परं सर्वेभ्यो विशेषाधिकः स्मृतः । / 35 / / यः स्वोपलब्धभिक्षान्नान्नान्यदश्नाति कर्हिचित् । इतश्चोत्थाय कृष्णोऽपि यावदागानिजां पुरीम् ॥36॥ तावन्नेत्रातिथीभूतः प्रभूतसुकृतोद्यतः । चरन् गोचरचर्यार्थं ढंढणः श्रमणोत्तमः ॥37॥ नीचेदृष्टि सिद्धिसौधबद्ध मुष्टिमदुष्टकम् । तं ववन्दे महाभक्यावतीनेकपाद्धरिः ॥38॥ तमद्राक्षीद्वन्द्यमानम मान बहुमानतः । श्रेडी कविततश्चित्ते चिन्तयामासिवानि दम् ॥39॥ निर्ग्रन्थोऽयं कुतार्थो यत्पदपद्ममधुव्रतम् । स्वं शिरः कुरुते कृष्णः क्षितिपश्रेणिसंकुलः ॥ 40 ॥ यद्येति सप्ततिका. / / 322 / / Page #345 -------------------------------------------------------------------------- ________________ // 323 // मद्गृहं तर्हि दानमस्मै ददाम्यहम् । एवं विमृशतस्तस्यैवाययौ धाम ढणः ॥ 41॥ तावदेष प्रहृष्टात्मा सिंहकेसरमोदकैः । मोदकैर्मनसस्तूर्णं प्रतिलंभितवान् भृशम् ॥ 42 ॥ ततः श्रीनेमिमासाद्य सद्य एव व्यजिज्ञपत् । तदन्तरायदुष्कर्म कि मम क्षयमासदत् ॥43॥ स्वाम्यादिदेश नाद्यापि तवैषा लब्धिरद्भुता । त्वमद्य वासुदेवेनाध्वनि वन्दित भादरात् ॥ 44 ॥ तद्वीक्ष्यादत्त ते दानं बहुमानपुरःसरम् । वणिग्गुणिजनश्रेष्ठ इति ज्ञात्वा स तत्त्ववित् ॥ 45 ॥ परलब्धिरियं भोक्तुं मम नौचित्यमञ्चति । विमृशन् ढंढणः प्रौढवैरङ्गिकशिरोमणिः ॥ 46 ॥ मोदकानां परिष्ठापनिकार्थमगमत् पुरि । निर्जीवस्थण्डिलस्थाने तानचूरमदसा ॥47॥ स्वकीयकरयुग्मेन हृदीति परिचिन्तयन् । अहो दुष्कर्मणां दत्ताशमण चेष्टितं कटु । / 48 / / एवं भावयतः संसारासारस्थितिभावनाम् । उल्लास स्फुरद्बोधदीपकः केवलाह्वयः ॥ 49॥ देवजयजयारावश्चक्रे वक्रेतराशयः । देवदुन्दुभयः क्षिप्रं ताडयामासिरेऽम्बरे ॥ 50 ॥ बहुकालं विहृत्योवीं मुर्वी भूदिव निश्च ल. / प्रबोध्य भव्य सत्त्वालीमालीनः सिद्धिसद्मनि ॥ 51 ॥ यथा भगवता तेन सोढः प्रौढपराक्रमात् । तथा लाभान्तरायोऽयं सोढव्योऽन्यैर्मुनीश्वरः ॥ 52 ॥ / / इति ढंढणकुमारकथानकम् ॥ अथ भोगान्तराये कथा इहेव भरहे धनपुरनामग्गामे नाणाविप सुमहिसी गौलाभिरामे सुदत्तनामा कुटुंबिओ परिवसइ । तस्स घरे बहुकमकरो एगो कम्मकरो आसि । सो भोयणवेलाए जायाए जया भोयणत्थमुवविसर जारिसे तारिसे भोगणे परिवेसिए । / 323 / / Page #346 -------------------------------------------------------------------------- ________________ 24 // जेमिउं लग्गइ, तया तदुवरि समेच्च सुदत्तो पुकरेइ-"अरे मुंच थालं, लई समुत्ति?, तुह भोरणं सुहाइ मह कजं सप्ततिहा विन्न्स्सी"| एवं सो तहा पुकरिउं लग्गो जहा सो बराओ अद्धभुत्तो चेब जमकिकराउ व्व वीहतो त्काल्मेदिओ। खेतखलाइ कजं काउमाद्ध्त्तो। जया कयाऽवि परिस्संतो सो वोसमै मणयं पि, तया तहा तजइ जहा वुहाताहापरिगओ वि रुलंतो अस्थै । कजं कुणंतस्म जै वि महई वेला जायै तहाऽवि से दयालेसोऽदिन स्मुप्प्जि। एवं gharassa'nnajaNassa'vi अईब असुहावहो जाओ। कालक्कमेण कालं किच्चा रोरघरे संपतो पुत्तत्तेण । जम्मक्खणे जगणिजणया प्ण्च्त्त्मुब्ग्या। तओ कट्टेण महया बुड्डि पत्तो अहकहावि भिक्वावित्तीए पाणे धारेइ । मग्गतो kahi'pi तावैयं न पावेइ, जावइएणं छुहा छिनि। jattha'nne भिक्खायरा लहंति तत्थ सो पत्तो संतो गलहत्थमेव लहै, अईव दुविखओ जाओ। तओ पाणञ्चयं काउमिच्छंतो कतारवणगहणे साहुणो kassa'vi सो मिलिओ AbhAsio"kahaM तुम दुक्तिओ दीससि ?" / तेणुतं-"किमहं करेमि? रोरघरे संपत्तो पुत्तते भिक्खाए भमंतो किमवि न लहामि । तओ नाणिणा मुणिणा तब्भवो कहिओ-"सुदत्तभवे तुमए भोगतराइयं कम्मं बद्ध', तं तुह सयममुइन्न" / तेणावि वेरग्गावन्नण दिक्खा क्क्खीक्या। एरिसो अभिग्गहो य गहिओ-"जस्स साहुस्स जं अन्नपाणाइयं पलोइ ॥324 ज्जइ, तं सयं समाणोय पयच्छामि, विणयं वेयावच्चं च करेमि, बाहिग्धत्यस्स साहुणो भेसजमाणित्तु देमि"| एवं चिरकाल समणधम्ममणुचरित्ता महाधणवइणो घरे संपत्तो पुतत्तं । तत्थ विउला भोगसामग्गी लद्धा । / एवं भोगान्तरायकर्मापि बध्नाति जीवः ॥ Page #347 -------------------------------------------------------------------------- ________________ अथोपभोगान्तरायोपरि दृष्टान्तोऽस्तिकम्मि वि नगरे एगो सेट्ठी अत्थि अईव ध्न्न्द्द्द्दो। पाए पराबवायभासणरंगिल्लो अदिट्टमम्सुयमिव जहा तहा भासइ । घणड्डयागुणेण सम्बो जणो त बहु मन्नै, मुहरिसाए न गणई मणयं पि जणाबवायं । अह जया विवाहकजे 325 ॥ महाउणसमवाओ मोलिज्जइ, जया य सो पुच्छिआइ-"अमुगरस बरस्स एवं कन्नं देमो," तया भणइ-"एसो तकरो जुयारिलो अकिचिकरओ, एवस्स कोविसकन्न स्म्पेद्द्?"| पियरो जाणंति अम्हंगयस्स पाणिग्गणं भावि तया सो तहा जंपइ असन्भूयदोस जहा मणं मजइ । जया वरस्स माइपियरो पुच्छंति-"केरिसी कन्नगा एयरस विवाहिजइ" ? / तया आहूओ अणाहूओ वि समागम्म भासइ-"एसा कन्नगा अईव निल्लकवणा हिरिसिरिमाधिश्वजिया, कोऽधि नियघरे टेल्ल् समाणेइ ?" / एवं भासंतो तम्मणोभंग करेइ । एवं लीलाए वि जहातहा प्ल्वेइ। इटुगोटि कुणतो भणइ भत्तुणो-"तुज्झए पणइणी अन्नेण सह पणयपराइणा, तुम कहं तीए उवरि अईव रागरतो" एवं सो विरचै त्त्तो। अह तन्मजाए एवं पस्वै-"तुह भत्ता अन्नकतासत्ताभिप्पाओ, तुम कहमिमम्मि अन्नुराय्व्स्ण्व्या"| तहा तहा सो वयै जहा संजोगाओ विओगो भवै उभएसि पि। अन्नेसिमुवभोगतरायमजिऊण अन्न पि बयं दुक्यं संचिणेऊण कालं काऊण दरिद्कुले ॥ 325 ॥ संजाओ पुत्तत्रोण, पत्तो तारुण्णयं । अन्नया माईपियरो जत्थ जत्थ तुप्पागिरगहाए कनं मग्गति तत्थ tattha'nne जणा bhajati । Mol कन्नं दाउमणा वि न पयच्छति । तओ सो विमणो दुम्मणो जहा जहा सरिसवयाणं पाणिग्गहणूसवं पिच्छइ तहा तहा मम्मि खिज्जि। तओ सो उग्घरो संता देसंतरं भ्मि। वैलाए na'nnapANamavi किंचि पावेइ । तत्तो दुहिओ संतो मिलिओ Page #348 -------------------------------------------------------------------------- ________________ | उपदेश ॥ 326 ॥ कस्स वि समणस्स । तेण सुह पिच्छिओ, तओ भणइ-"कत्तो मज्जा सुमिणेऽधि सुवखं, जस्स न घरं न घरिणीन परि- सप्ततिका. यणो, एमागी प्रिम्भ्मामि"| तत्तो साहुणा वृत्त-"तुहेब भोगतरायकम्मोदओ समेओ, teNa'jja'vi न सुहसामगि पावेसि" / तओ तेण नाणबलेण से पुको यो साहियो को गाजिद्धग: उननं वयं । भासासमिई सुठ्ठ आराहिया। तओ छट्टमाइ भूरितवं काऊण संपत्तो पंचतं । जाओ इभ्कुले। संपन्ना सध्वाऽवि से प्रिभोग्साम्ग्गी। तओ धम्माराहिऊण सुहिओ संजाओ । / एवमुपभोगान्तरायो न कार्यः । / अथ बीर्यान्तरायोपरि अनेकोदाहरणानि स्वयमभ्यु ह्यानि । यः कश्रिदत्यन्त हप्तबलीवर्दवरभखरमहिषगजतुरगादीन् दृढबन्धनैर्वघ्नाति तर्जनस्तर्जयति आराभिविदारयति चतुर्ष चरणेषु दृढरज्जुभिर्बध्नाति । अथ च यः पुमान् ललना बा विविधैः कार्मणभेषज मन्त्रयन्त्रैरन्यं जनं निर्वीर्य निःसत्त्वं कुरुते, स आगामिनि भवे वीर्यान्तरामोदयाद्धातुक्षयप्रमेहबल्युलीरोगादिभिरत्यन्तं बाध्यते, सर्वा व्याधयस्तं विधुरीकुर्यः शरीरे इत्यर्थः । एवं पञ्चान्तराया बोधव्याः । / अथ सार्मिकवात्सल्योपरि काव्यमुच्यते---- 11326 ॥ साहम्मियाणं बहुमाणदाणं, भत्तोइ अप्पिज्ज taha'napANaM । / धज्जिज्ज रिद्वीइ तहा मियाणं, एवं चरितं सुकयस्स ठाणं ॥ 41 / / व्याख्या-समाने धर्म वन्तेइ चरन्तीति वा सामिकाः। ते च द्विधा-साधवः श्राद्धाश्च । तत्र साधवः साधूनां है Page #349 -------------------------------------------------------------------------- ________________ श्राद्धाः श्राद्धानां संघर्माणः । तेषां सधर्मणा बहुमानदानं पूजासत्कारकरणं । नथा भक्त्या अर्पयेत् अन्नं भोज्यं पानं शर्करादि । तन्कुतः ? यतः केवलबहुमानेन नार्थसिद्धिः नदर्थ भक्तपानदानमुक्तं । सार्मिक वात्सल्यमेतदेव तात्त्विक यत्प्रस्तावमासाद्य साधुः श्राद्धो वा मधुरानपानप्रदानादिना स्वसधर्माणमागतं जास्वा नत्वा च साज्यप्राज्यभोज्यदान बसनसमर्पणादिना सदभक्त्या सत्करोति । विशेषतोऽभिनवसाधुवालवृद्धग्लानपथथान्तायातसाधुपारणोत्तरपारणप्रस्तावप्रदत्तदानमतीव पुण्यप्राग्भारप्रादुर्भावकं स्यात् । यदुक्तं-"पसंतगिलाणेसु य आगमगाहोसु taha ya kaya. loyN| उत्तरपारणगम्मी दिन्नं सुबहुप्फलं होइ । / 1 / / जै वयरसामिपमुहा साह्म्भीब्च्छ्ल्त्त्म्रिसु। सुस्समणा वि य हौ ता सेसा किमिह सोयति ॥ 2 / / ताणं च ऊसवाइसु सरणं दिट्ठाण पुबमालवणं । तह बत्थपाणभोयणसक्कारा सन्वसत्तीए । / 3 / / परिभयाण ताणं नारदमाईहि बंदिगहियाणं । मोयावणं कर्णति य धन्ना धणजीविएणावि । / 4 / / सुहिसयणमाइयाणं उपयरणं भवपबंधवडिकर जिणधम्मपन्नाण त चिय भवभंगमुवणेइ । / 5 / / आसंसारविरहिओ संसारियभावविगमओ चेव्। वच्छल्लममोहल कित्तियं च साहम्मिलोगम्मि । / 6 / / " तथा "वज्जिज्जेति वर्जयेत् ऋद्ध: 0 तथा निदानं, एतावता दानं देयं पर निनिदानं । नानि चामूनि नव निदानानि-"निव 1 णि 2 नारी 3 नर 4 सुर 8 5 अप्पप्पवियार 6 अप्पवियारत्तं 7 / अङ्गत 8 दरिहत्तं 1 चइज्जह नव नियाणाई । / 1 / / " तदुक्तं चरित्रं सुकृ तस्य स्थानं सुकृतार्जनहेतुरिनि काव्यार्थः । / इय जो सभूमिगाए समुचियमाग्ररड सब्यसत्तीए । मो पावै मुहसि विसाहदत्तो घणो य जहा । / 1 / / Bre 1327 // Page #350 -------------------------------------------------------------------------- ________________ upadeza // 328 // atha दृष्टान्त:--॥ विशाखदत्तकथा । / | सप्तनिका परिपक्कसुबिंबीए वम्मि सुमणोहरंबलंबीए । उग्गयलयतुंबीए कोसंबीए वरपुरीए । / 1 / / पप्फुलुप्पलनित्तो सुझवगत्तो सुहीकयसमित्तो सिट्टी विसाहदत्तो बसइ तहिं धम्मउवउत्तो ॥sh। सो धम्मघोससूरीण देवसूरीण पबर विजाए । पासे सुगणावासे पवजए बारसबयाई । / 3 / / सो अन्नया कयावि हु पच्छिमरत्तीए जग्गिरो संतो । पंच. परमिट्रिसमरणपज्जते समरए चित्ते ॥ 4 ॥ रयणाणि जस्स गेहे ककेवणहंसगब्भमाईणि । हंति धणी स गरिट्रो निहिलो किमिह इयरेहिं । / 5 / / दक्खलक्खरित्यकलिओ चलिओ रयणज्जणत्यमेस तो। वयरागरदेसं पइ चोरेहि लुटियं दध्वं । / 6 / / इकिल्लओ भमंतो मिलिओ कावालियस्स कस्स बि सो। तेणवि हु लवखणलक्खिउ त्ति मुणिउं सकज्जस्स । / 7 / / सिद्धिकए तस्सुत्तं कहं सचितोऽसि भो महाभाग । नियबैयरो असेसो परिकहिओ तेण तस्स तओ ॥8॥ जै तुह अतूच्छविभवज्जणम्मि इच्छा तओ समागच्छ । सरलप्पा सो चलिओ तस्सत्थे निब्भयत्तेण ॥ 9 ॥ तेणाणीओ गिरिमेहलाइ आहरणका लियाभवणे । तो जोइणा स वृत्तो जोहारसु भो इमं देवि ॥ 10 ॥ तुह घणलाहो होही गरुओ एयप्पभावओ भयवं । जिण मुज्झिय न हु अन्न नमामि देवं दयाहीणं । / 11 / / जोहारिय जिणदेवं सेवं को कुणै अवराम- X ॥ 328 ॥ राणं । काऊण अमयपाणं को णु जणो कंजियं पियै ॥ 12 ॥ तं par3a जपई जोई रे रे नर धिट्ट दुटु पाविटू । तुहर मत्थएण पूर्य देवीए नणु करिस्समहं । / 13 ॥ इय जंपित्तु विकोसी काउं खग्गं करेइ जा घायं । ता तकोणे सुत्तो विषमासिखो य सुसक्यो । / 14 / / षणनामो सुस्सावय वच्छन्नमईए भणइ जोईसं । ऐ पाव रे विभुचसु सावयमेयं Page #351 -------------------------------------------------------------------------- ________________ सदायारं । / 15 / / ई वुत्तुं विजाए स थंभिउव्व थिर्देहो। तो जोई भयभीओ निघडिय चलणेसु मिल्है तं । / 16 / / तो करुणाइ धणेण विमुक्को जोई सटाणमल्लीणो । विजासिद्धो साहम्मिवच्छल तेण गाढयरं । / 17 / / रयणपरिक्ख इय P सिक्खवेइ जणौ bva jnniynehbhro| मयणा सवत्थ गुणावा विसेसेण समधम्मे । / 18 / / छक्कोणमैविसुद्धं तिक्खसुधार सुबन्नलहुपासं । इंदधणुसुकतिल्लं वयरं विघं हरै सव्वं । / 19 / / जं वीसतंदुलाणं भारिल्लं सम्प्रदोसनासयरं । तं दुगणियरूवगलक्खमुलमुत्त मणिविहि । / 20 / / इचाइ सिक्खवित्ता रयणपरिवखं तमाह तुत्तुम्न्नो। साहम्मिय लच्छीउ पुनप्पभारलब्भाओ । / 21 / / न घणारंभ भरेहि संपज्जतीह संपया सयणे । पाबजियाओ जाओ ताओ परलोयदुहहेऊ । / 22 / / सब्वेस वि कएसं सुगरियं नणु सधम्मवच्छल्लं । तित्थंक रेहि कहियं महियं पुण सगणलोएहि । / 23 / / सो अत्थोतंच सामत्थं तं विनाणमणुत्तमं । साहम्मियाणव जम्मि जं विञ्चति सुसावया ॥ 24 ॥ सुस्सावयाण वच्छल्लं जे कुणति महासया । पुन्नाणुबंधियं पुण्णं ते lahaMta'kkhayaM पयं । / 25 / / तत्तो तुमए साहम्मियाण वच्छल्लयं विहेयस्वं । सुकयत्थिणा सयावि । हु जममुलगणं विणिद्दिटुं । / 26 / / चयणामयरसमाकंठमेस पाऊण त्म्मुह्स्राओ। पैदिणमेगेगमहं भोइय साहम्मियं गेहे ॥ 2 ॥ तो पन्छा भंजिस्सं अभिग्गहो एस सावएण को। नियगेहं par3a चलिओ तस्साएसं गहेऊण ॥ 28॥ वज्जागरतीरठियं धणपुरमेसो समागओ सित्त्त्ती। जोहारित्तु जिणिदं रसवैपायं विहेऊए ॥29॥ असणं काउमणो जा कि पिहू साहम्मियं पलोएइ । तावासन्नदुमोहे पडोदर नजिणबिंबो ॥ 30 ॥ कयचंगपणामो जिणथुइ भणिरो नरी ंओ तहि दिट्टो । कयवंदणेण पुट्ठो ठाणाओ आगओ कम्हा ॥ 31 / / कत्थ य वच्चसि सावय तेणुत्तं भरहखित्ततित्थाणि । जो Page #352 -------------------------------------------------------------------------- ________________ देश सप्ततिका. .30 ॥ हारंतो एन्थागओ म्हि तो तेण आहओ ॥ 32 ॥ भनिबहमाण पुब्बं भोइता तदणुमोक्षणाइ घणं । पुन्नं समज्जियं नण ऐपौरं प्त्त्दान्नाओ॥33॥ तत्तो कमेण पत्तो सिट्टी वयरागरम्मि खेमेण । सदधिट्टायगदेवेण ताव तप्पुनातुटेण ॥ 14 ॥ रयणोए सुमिणम्मि य समेच्च रयणाई कोद्दिमोल्लाई। दिनाई से मणिच्छियसमग्गसंपत्तिहेणि ॥ 35 / / तत्तो पहम्मि इक्कक्कमेस साहम्मियं पभोयतो । संपत्तो नियमेहं देहम्मि रवि व दिपंतो ॥ 36 / / सबलो बि सयणबग्गो मिलिओ कलि ओ पमोयपूरेण । फलियदुमम्मि विहगा अहिगायरभाइणो हुंति ॥37द्धोइय्मिमेन्न् भूमीवइणो समुहल्लमुल्लवररयणं । रनाऽवि पौरवग्गे संठविओ सोऽवि सिट्रिपए ॥ 38 ॥ धम्माहिगयपटुत्तो जो पुण धम्मे परम्मुहो होइ। सो कह मुग्गइभाई सामिदोहीसु पढमिल्लो । / 39 ॥ इय चित्तम्मि बिचिंतिय धम्म सम्म करेई सो सित्त्त्ती। सामियमे गैगं अणुवासरमेस भोयंतो ॥ 40 ॥ एगुत्तरवुड्ढीए पैवच्छरमेस सावयजणस्स । भत्तीइ भोगणासणदाणरओ गोरवं कुणै । / 41 ॥ हत्यंतरम्मि सोहम्मसामिणा वणणा कया नस्म । जारिसओ भरहम्मी साहम्मीवच्छलो धणियं । / 42 / / सिट्ठी विसाहदत्तो तत्तो अन्नो न कोऽवि फुडमित्थ । तब्वयणमसहमाणो विबुहो इक्को तओ च्लिओ॥43॥ अभिनवसाबयरूवं कार्ड त्च्चित्त्चाल्न्निक्क्म्न्नो। भोयणकए निविट्ठो सिद्विघरे भक्खिओ तिसिओ ॥ 44 / / सब्बमसणं पि पाणं खाइममह माइम P सुनिविय । पत्तो न छुहनिवित्ति रहापिसाउ ब्व पच्चक्खो । / 45 / / इन्यंतरम्मि बहुसो इक्खुरसस्सागया घडा तस्य । सिट्रिउपायणहेउं समस्पिया तेऽवि तरसेव ॥ 46 / / आसाइआ खणण वि तेऽषि इमेण भूयछुहिएण । तोऽवि न रुट्रो सिट्टी मणयम्मि न बेमणस्समिओ । / 47 / / बन्नोऽहं जस्सस्थो साहम्मिजणोबओगयं प्त्तो। मन्त्रै अप्पाणमिमा इय कार SE 330 ॥ Page #353 -------------------------------------------------------------------------- ________________ ' // 331 // चिततो नियं चित्ते ॥ 48॥ ता पच्चक्खी हौं देवो तग्गुणपसंसणं कुणै । सम्वाहिवाहिहरणि मसिमणिमयसंतिणिप डिमं । / 49 / / दाऊं गओ सठाणं सिट्टी वि सधम्मलोयवच्छल्लं । कुणमाणो धम्मरओ जीवियपज्जत मावनो ॥ 50 ॥ बारसकप्पे देवो जाओ निच्चं सुदिब्वजुइ काओ । चक्किपयं पावित्ता चवित्त ततो मुविच्छिन्नं ॥ 51 ॥ पावित्त अहवखायं चरणं पालित्तु केवलं पप्य । सिज्झिस्सइ स विदेहे वासे संपन्नसव्वासे ॥ 52 ॥ अझ सुगुरुणं धणो वि धम्मं लहेत्तु चारितं । देवो य भविय तत्तो गच्छस्स अक्खयं षलं ॥ 53 ॥ विद्याहतत्व निशम्य कामं चरितमेयं सुगुणोहरम्मं । साहमच्छरया सावि, भवंतु भव्वा त संपयाऽवि ॥ 54 ॥ ॥ श्री साधनिकवात्सल्योपरि विशाखदत्तकथानकम् ॥ अथ द्वादशव्रतपालनाधिकारे श्राद्धस्य प्रथमाणुव्रतकाव्यमाहाहिंसणं सव्वजियाण धम्मो, तेंसि विणासो परमो अहम्मो । मुणिस्तु एवं बहुपाणिघाओ विवजियन्दो कथपञ्चवाओ ॥42 ॥ व्याख्यान हिंसनमहिंसनं केषामित्याशङ्कानिरासार्थं सर्वे च ते जीवाश्च सर्वजीवास्तेषां सर्वजीवानामिति पदं । अयमर्थ. - यत्सर्वजीवानां पञ्चेन्द्रियरूपाणां हिंसा निवार्यते । तेषां सर्वजीवानां विनाशः प्राणव्यपरोपणं । अयमेवाधर्मः परमः प्रकृष्टः कथितः । एवं मुणित्तु विज्ञाय बहुप्राणिघातः वर्जयितव्यः परं किंभूतः सः ? कृताः प्रत्यपाया अनेके विघ्ना येन स तथारूप: / अत्रायें श्राद्धस्य जीवदयाविशेषस्वरूपमाह-यदुक्तमागमे - " ओवा सुहमा थूला संकप्पारं भओ य ले दुविहा । सवराहनिश्वराहा साविवखा चैव निरविवखा ||।1। " अनया गाथया साधुश्राद्धयोमेरुसर्पपान्तरं '331 / / Page #354 -------------------------------------------------------------------------- ________________ उपदेश समतिका, दयागुणत्वात् जेयं । अधुना यदा श्राद्धोऽनिर्वहन क्षेत्रादिकं करोति तदा स्थूल स्यापि जीवस्य वधः स्यात् पृथिव्यादीनां द्वीन्द्रियादीनां च स्यात्, साधूनां द्वयोरपि हिंसानियमः, एतावता 20 विंशोप काः साधोभर्वन्ति, श्राद्धस्य तु स्थलानां नियमो न तु सूक्षमाणा नियम इति दश दिशोपकाः । अर्ध प्राप्तं ततः कथं क आकारः संकल्य ज्ञात्वा स्थूलजीवहिसानियमः, पुनरारम्भे सत्यजानतो न नियमः, ततः पुनरप्यध गतं, दशानां मध्ये पच जाताः। अथ केनापि पुरुषेण निजग हेऽन्यायः कृतस्तदा तस्य पञ्चेन्द्रियादिस्थलत्वं जाननपि छलाद्धन्ति तत आकार मुकलं करोति, कथं ? निरपराधजीबमारण नियमः, परं सापराधस्य न, पुनरप्यर्थं गतं, पञ्चानामप्यर्ध जात, साधी द्वौ विशोपको । अथ वृषभान् खेटयति यदा तदा निरपराधपञ्चेन्द्रियानपि जानन् सन् कषादिभिस्ताडयति, तदाऽऽकारो मुत्कलः कर्तव्यः, कथं ? यदा घातं ददामि तदा निर्दयत्वेन न ददामि पुनः सत्यत्वं मुत्कलं, पुनरप्यर्द्ध गत सार्थद्वयं विशोपकार्घ सपादविशोपको जातः । एतावता स्थितं इत्थं प्राणिवधो निषेध्यः । श्रीआवश्यकेऽप्युक्त-"थूलगपाणाइवायं समणोवासओ पच्चक्खाइ । से पाणाइवाए दुविहे पन्नते, तं जहा-संकल्पओ आरंभओ य । तत्थ समणोवासओ संकप्पी जावज्जीवं पाणाइवाय पच्चक्खाइ' नो आरंभओ । तत्थ पंच ऐयारा जाणियन्या न समायरियता बहे बंधे छविछए ऐभारे भत्तपाणवुच्छेए ति" / / अथ दृष्टान्तः प्राणातिपातव्रते क्षेमादित्य कथा । पाटलीपुत्रपूर्नाथो भूभाऽभूज्जितारिकः । चतुर्थी धनधनदो धीस खस्तेन सूचितः । / 1 / / क्षेमादित्यः श्राहधर्मी भूप- | Page #355 -------------------------------------------------------------------------- ________________ स्न्मान्दान्भूः। इत्येष द्वेष्य एवासीत्सर्वेषामधिकारिणाम् । / 2 / / तैविमृश्य मिय: सर्व रेतस्यैवानुयायिनः । सत्कृत्य बस्वालङ्कृत्या भूपतेर्घातकाः कृताः । / 3 / / शस्वहस्ता निग्रहीतास्ते निशा गुप्तवत्तयः । हन्यमानंरिमः प्रोक्तं क्षिप्ता: क्षेमेण बै वयम् । / 4 / / राज्ञा निजगृहे रोषादेष द्वेषविमुक्तधी: 1 जजल्प राजनो जन्तून् हाम्यहं कि पुनर्नुपम् । / 5 / / तथापि भूप आदिक्षतं वध्यं स्तेन्व्धा। प्रोचेऽन्यमन्त्रिभिर्देव भवद्ग्रहवनान्तरे । / 6 / / वापिका वर्ततेऽगाधा बाधाकृद्यादसा अज: / प्रफुल्लपद्मसंकीर्णा पूर्णा निर्मलवारिणा । / 7 / / न समर्थस्तदीयाब्जामय ने कोऽपि पूरुषः । क्षेमः प्रक्षिप्यता तत्र जल जन्तुबलिर्भवेत् । / 8 / इस्युक्त सहमोरयाग स्मरवा दवमुरुम् हृदि । आख्यत्समन्तु माह तदा सानिध्य कृत्सुरः । / 9 / / इत्युक्त्वैप पपातान्तरनुभावात्स देवतात । उपर्याजग्मिवान्मीनारूढः प्रौढाब्जहस्तकः ॥ 10 ॥ क्षमयामास ते भूपः सञ्चक्रे कुशलागतम् । द्वेषिणोऽधोमुखीभूता वार्ता साऽज्ञायि भूभुजा । / 21 / / वरं पिवति भूकान्ते वक्तर्येषोऽप्यभाषत । प्रवज्याबसरं स्वामिनापरं मम रोचते । / 12 / / इत्युक्त्वा संयमी भूत्वा सम्यगाराध्य शुद्धधी: / क्षेमः सिद्धिमुखान्याप प्राणिप्राणकरक्षकः । / 13 / / / इति प्राणातिपातवत दृष्टान्तः । / अथ द्वितीयाणुव्रतमाहकोहेण लोहेण तहा भयेणं, हासेण रागेण व मच्छरेणं । भास मुसं नेष उदाहरिज्जा, जा पच्चयं लोयगय हरिज्जा । / 4 / / व्याख्या- क्रोधेन रोपेण, लोभेन द्रध्यार्जनेच्छया, भयेन राजदण्डादिना, हास्येन नर्मणा, रागेण स्वकीयसगीनतया । / 333 / / AC Page #356 -------------------------------------------------------------------------- ________________ उपदेश । / 334 / / मैत्रीभावेन वा मत्सरेण परस्परविरोधात्मकेन, भाषां मृषारूपां नैव उदाहरेत् भाषेत या मृषा वाक् प्रोक्ता सती लोकगतं जनव्याप्तं स्वकीयं प्रत्ययं विश्वासं हरेन्निर्नाशयेदिति गायार्थः । भावार्थ: / यत उक्त'-- "थूल मुसावार्थ समणोवास परचक्खाइ । वालिए भोमा लिए नासावहारे कूडसविखज्जे । थूलमुसावायरस समणोवासएण इमे पंच ऐवारा जाणिवा न समायरिया, तं जहा सहसा अम्भवखाणे रहस्स अभक्खाणे सदारमंतमेए मोसु एसे कूडलेहकरणे" ॥ अथ तदुपरि कथा मृषाभाषक: कस्यापि विश्वासास्पदं न स्यादिति मुसावा पंचविपन्नत्ते, तं जहा - कन्नालिए एर: कुंकूअरेरोर्: कश्चित्केनाप्यजप्यत । मारणीयो यो नक्ष्यंस्तेनाहन्यत तद्गरा ॥1॥ ममार देवयोगात्स धूतः कौकुणकस्ततः । तुरगेशा समानिन्ये नृपाये धीसखैस्ततः ॥ 2 ॥ पृष्टोऽत्रार्थेऽस्ति कश्विद्धोः साक्षी तत्सुतमेव सः प्राह सत्यमिदं स्वामिन् सच्चक्रेऽसौ ततोऽधिकम् ॥3॥ अधेर्3a निर्घाटयांचक्रे राज्ञा रञ्जितचेतसा । गोर्वाच्या सुकृतश्रेणिधिनी ॥4॥ ॥ इति मृषावादोपरि कथा ॥ अतः सत्यैव अथ तृतीयाणुव्रत माह- असा लोएण य जं पवनं, बुहो न गिव्हिज्ज धणं अदिनं । अंगीकए जम्मि इहेब दुषखं, लहै लहुं नेत्र कमाइ सुक्ख ॥44 ॥ -असाधु लोकेन यत्प्रपन्न नीचलोकेन यत स्वीकृतं बुधः पण्डितः पुमान् न गृह्णीयात् तद्धनं अदत्तं धनि समतिका । / 334 / / Page #357 -------------------------------------------------------------------------- ________________ / / 335 / केनावितीर्ण । यस्मिन् स्वीकृते सति इहैवात्र जन्मनि दुःखं ताडनबन्धनादिकं लभते लघु शीघ्र तस्करवत् नैव एवोस्वधारणे कदाचित्सु शरीरसमानाविति काण्यादी । "थूलगमदिन्नादाणं समणोवासगो पच्चवखाइ । से अदिअरेर् दुविहे पत्ते । तं जहा सवितादिलादाणे अचित्तादिनादाणे अदिन्नावाणस्स समणोवासएण इसे पंच ऐयारा जाणिवा, न समायरियथा तं जहा तेनाहडे तक्करवओगे विरुद्धरज्जाकमणे कूडलुलकूडमाणे तापडिय हारे । अदत्यागे को गुणः कचापगुण इत्यत्रार्थे द्वयोरप्येकमुदाहरणम् - एक: क्वाप्यभवच्छ्राद्धः श्रद्धावान् धर्मकर्मणि । गोष्ठीप्रियः स च प्रायस्तत्र कोऽप्युत्सवोऽभवत् ॥ । 1 | | गृहे निर्जतां या सुपि गोष्ठिकृज्जनैः । तद्वेश्म से बिना श्राद्धमेकान्तं वीक्ष्य सर्वथा ॥ 2 ॥ वृद्धैका तत्र वर्तणुमती ज्ञातुमघमून् । भोः पुत्रा भवतां वित्तं जातमित्यूचुषी सती । तदज्ञाता बह्निपिच्छायदेहि ॥3॥ प्रातरूचे तूपस्याग्रे ते ज्ञेयाः कथमित्यसी । प्रोक्तवान् वृद्धयाऽऽस्यायि कृतमस्त्येषु लाञ्छनम् ॥4॥ समवायेऽथ से दष्वा गोष्ठी सर्वां धृताङ्गतः । तेष्वाह श्रावको नाह हरे किन्नि कस्यचित् ॥ 5 ॥ अमुचतं नृपो यस्मादेष तो चिह्नितः पदे । सन्मानयिताऽन्ये सर्वे दण्डिताः क्रूरकर्मणि ॥ 6 ॥ ॥ इति तृतीयाणुत्रतकथा ॥ अथ चतुर्थव्रतमुच्यते- समायर वा अवरस्स जायं मन्निज्ज छिदिज्ज जणाववायं । जे अनकंतासु नरा पत्ता ते अत्ति दुखाइ इहेव पत्ता ॥45 ॥ ॥ 39511 Page #358 -------------------------------------------------------------------------- ________________ उपदेश ध्याख्या आत्मीयजननीमिवापरस्यात्मव्यतिरिक्तस्प जायां भार्यां मन्येत पराङ्गानां स्वमातरमिक मन्वीत । छिन्या- सप्तातका देवं कुर्वन् जनापवाद जनावर्णवाद एवं कुर्वतः पुंसः सर्वथा जनापवादो न स्यात् । व्यतिरेक माह-ये परललनास्वन्यकान्तासु नरा: प्रसक्ताः प्रसङ्गभाजः स्युः ते झटिति दुःखान्यनव जन्मनि प्राप्ता लकैशवदिति काथ्यार्थः । / "समणीयासगो थलग मेहणं पच्चक्लाइ । से परदारगमणे दुविहे पन्नत्ते, तं जहा-उरालियपरदारगमणे वेउब्बियपरदारगमणे y। सारसंतोरामा हरे पण माग जाषिपदा, न समायरियक्वा, तं जहा-इत्तरपरिगहियागमणे अपरिगहियागमणे अणंगकीडाकरणे परवीवाहकरणे कामभोगतिब्वाभिलासे ति" / अत्रोदाहरणम्____ अनास्ति स्वस्तिमद्ब्रह्मववव बच्छुचिताश्चितम् । पुरं श्रीनिलयं नाम धामाक्षामार्थसम्पदाम् । / 1 / / तबारिकुलकीलादलालसासि भुजङ्गमः । यथार्थनामा कामाभस्त श्राधीशोऽरिमर्दनः । / 2 / / कमले श्रीरित्रोदारा तद्गृहे कमलेक्षणा । कमलश्रीरिति प्रीतिपात्रं प्रेयस्य भूच्छभा । / 3 / / तयोरजन्यनूनश्री: सूनुः सूनुतवाक्पटुः । शूरवीरशिरोरत्नं वीरनामा कुमारक: / / 4 / / सोऽन्यदाऽऽखेटक कर्तुमंटाधन विकटाटवीम् । नैक शशकमेणं वा प्रेक्षिष्टाविलष्टधीरपि । / 5 / / ततो विस्मितचेताः सन् बम्भ्रमीति यतस्ततः । कुतश्चिन्तातंचित्तानामेकत्रावस्थितिधृतिः । / 6 / / तस्मादेकत्र निखासदेशे पेशलभूरुहे । सारङ्गव्याघ्रशशकप्रभृतीन् श्वापदनजान् । / 7 / / निरातङ्कानिराशङ्कानेकत्र मिलितान् भृशम् । अपश्यन्नतिविश्वस्तान् स्निग्धवस्त्रीति वत्सलान् ॥ 8 ॥ तत्कालमेव जीमनोहामजिततर्जनम् । वर्जनं पापपूगस्य साधोध्वनि शृणोत्यसौ । / 9 / / इतोऽस्य परिवारेण क्षिप्तान्यत्राणि तान् प्रति । परं श्वापदजन्तूनां न लग्नान्यङ्ग के मनाक् । / 10 / / रायन्ते न तिर्यञ्चः Page #359 -------------------------------------------------------------------------- ________________ परस्परमनेकशः । न ते यत्प्रहृताः शस्त्रनिशितैरागर्तजवात् ॥ 11 ॥ तत्सर्वं स्फूजितं साधोः प्रभावस्य महोयस: / विवेद मेदिनीकान्ततनयो विनयोज्ज्वलः ॥12॥ ततः समुल्लसद्भक्तिपूरपूरितहृत्सकः । समेत्य साधुमानम्य विधिना उपा विशत् ॥13॥ तत्परीवारवर्गोऽपि प्रणनाम गुरोः पदम् । गुरुर्धर्माशिषा सर्वानभिनन्द्य विदावरः ॥ 14 ॥ jainadharmamaterrent श्रमणः सुकृतोद्यमी । दुर्लभः प्राप्यते नेत्र नुभवो भवकोटिभिः ॥ 15 ॥ तत्रापि सत्तमा जतिर्दुष्प्रापं तत्र सत्कुलम् । कुलेऽप्यद्भुतरूपत्वं रूपेऽप्यारोग्यमुत्तमम् ॥16॥ तत्रापि धर्मसामग्री सामग्र्यामपि सत्क्रिया । क्रियायामपि अत्रे कौशल्ये सुविचारता ॥ 17 ॥ तत्रापि हि दयावत्वं सर्वसत्त्वेषु सर्वदा । पालनीयं सदाचारविचारचतुरात्मना ॥ 18 ॥ परप्राणापहारेण ये मन्यन्ते स्वशूरताम् । धिक्कू जन्म यौवनं तेषां जीवितव्यमपीह धिक् ॥19॥ भूयांस्येनांसि सन्तीह परं प्राणातिपालजम् । पातकेषूच्यते मुख्यं मोक्षाशावासकारणम् ॥20॥ सर्वेऽपि प्राणिनः स्वीयप्राणत्राणपरायणाः । त्याज्यमाना इमे प्राणैः प्राणिनः स्युः सुदुःखिताः ॥21॥ सुखिनां दुःखिनां वाऽपि जीविताशा समेव हि । कथमे के विहन्यन्ते रक्ष्यन्ते च तथा परे ॥22॥ जीवहत्याविधातारः फलमनुवते कटु । तेषां दुर्गतिपालः स्यादसातशत संकट: ॥23॥ यद्धर्मनिछद्मोपदेशामृतपानतः । निर्वीतस्फीततृष्णातिलभे सम्यक्त्वमुज्ज्वलम ॥24॥ न हि संकल्पतः स्थूलजीवघातमतः परम् । करिष्ये स्थूलमनृतं न ब्रुवे पञ्चधा मुधा ॥ 25 ॥ परस्त्रीसेवनं मांसभक्षणाद्यं सपातकम् । वर्जित तत्परीवारजनेन गुरुसाक्षिकम् ॥ 26 ॥ प्रणिपत्य गुरुं भेजुः कुमाराद्या नरारत्वरं । स्वं स्थानं सुस्थिता धर्मे धर्मेणार्त्ता यथा । / 27 / / अथान्यदाऽवनीनेत्रा पुत्राः पृष्टाः सुधीमता । कीदृशी शेमुषी कस्येति परीक्षां विधित्सता ॥28॥ ॥ 337 / / Page #360 -------------------------------------------------------------------------- ________________ उपदेश- ॥ 338 ॥ पाञ्चालदेशे मयका योऽस्ति संस्थापितः पुरा । अस्वामिभूक सुदक्षात्मा नियोगी बञ्चनोज्झितः । / 29 / / दशलक्षी स दीना- सप्ततिका. रसत्कामेकत्र वत्सरे । उत्पतिष्णुं समाख्याति तावदन्योऽब्रवीददः । / 30 / / लक्षा: पञ्चदशामुष्य दास्ये देशस्य तेऽत्र भोः । युष्माभिः पूर्वमेवोक्तमर्जयाम्यधिकं पुनः । / 31 ॥ ततः किमत्र कर्तव्यं वीरं मुक्त्वेत्यवक् प्रभुः । तत आख्यान्ति । सर्वेऽपि योऽर्जयेद्भरि भूर्यहो ॥ 32 / / स तत्र स्थाप्यते देशे किमन्यरर्जनोज्झितः । ततः क्षितिपतिः प्रोचे नोच्यते वीर किं त्वया । / 63 ॥ स प्रणप्रशिराः प्राख्यत तातपादैन्यंगादि यत् । पूर्वोऽधिकारी निर्मायः शाठचमुक्तमति शम् । / 3 / / स एवास्माकमोट: किमन्य: क्लिष्टचेष्टितः । मा प्रजा: पी इयत्वेष न्यायेनार्जयताद्धनम् । / 35 / / बहुदव्यं विनाऽन्यायेन कथं वृद्धिमश्नुते । अन्यायश्च महत्पा (हापा) पद्ममूलमुदीरितम् ॥ 36 / / पूर्व एव नियोग्यस्तु स्वस्तिकृयः प्रजाजने । गायत्ते ह्यधिक द्रव्यमनयं दूरतस्त्वजन् । / 37 / / योजयिष्यति निष्कस्य लक्षान् पञ्चदश ध्रुवम् । तेऽनीति कथ मसी धनमुस्पादयिष्यति ॥ 38 / / भव शियोगिता मेत्य यः समुल्ल येन यम् । अयं दाता ह्मधर्मस्य तबाथाप्य यस्तते: / / 39 / / ततश्चिन्तयति मापः पापनिर्मुक्तधीरयम् । ज्यायान् लघुरपि प्रायः प्रकृष्टैः सद्गुणन जैः ॥ 40 / / राज्यधूधरणे धुर्यवर्यभावं भजेदसौ । ततः समान जातिभ्यो रत्नवद्यल्लमहति । / 41 ॥ निश्छमातुच्छ वात्सल्यपिच्छलस्वच्छमान से । मय्यस्मिन् गैरभाज: 38 ॥ स्थरन्ये धन्ये गणोरकरैः ॥ 43 ॥ तस्मादेषोऽन्यदेशेऽपि निर्गणीकृत्य निर्भरम् । प्रेष्यते तत्र सौख्येन स्थाता निःशङ्खनिर्भयः ॥ 43 ॥ पश्चादपि हि राज्यस्याधारः स्तम्भो गृहस्य वा । भव्यमुद्रोरुभद्रौपः सम्यग्भावी मुनिश्चितम् । / 44 / / एवं विमुझ्य भूमीशस्तं कुमारमुदाहरत् । बरस सर्वेऽप्यमी पुत्रा दुश्चरित्राश्च दुधियः । / 4 / / स्वमेठौकः सुधीरतेभ्यः ॥ 3 Page #361 -------------------------------------------------------------------------- ________________ // 339 प्रजल्पन वैपरीत्यत: / नान्याजितश्रियो भभावमात्र युमने 46 निहार रहसा देशमेन मन्यत्र याहि भोः । नात्रस्थस्य भवबुद्धेवैभवं व्यज्यते खलु ॥ 47 ॥ तत: पृथ्वीपतेः पादानमस्कृत्य स निर्ययो । मंत्रिसागरमध्यात्मजन्मना विमलेन युक् । / 48 / / प्रच्छन्नादिष्ट भूप्रष्ठ सुभदैः पान्यतां गतः । अनुदूतावा प्रययौ स कोशलपुरं पुरम् । / 49 / / पुरः । परिसरोद्देशसरस्ती रे नरेशसुः । विशश्राम श्रमी यावत्तावत् कलकलोऽभवत् । / 50 / / अवार्यतुर्यनिर्घोपः पुरे प्रादुर्बभूव च नगरागन्तुकः कोऽपि तेनापुच्छचत तावता । / 51 / / पुरे कोऽयुत्सवोऽद्यारते येन बाद्यध्वनिमहान् । श्रुत्योरानन्दच नगराया मातन्वन्नाकर्यते अहो बद । / 52 / / स प्राह श्रूयतामत्र रणरङ्गमहीशितु: / पुत्री कुरामती नाम साऽऽस्ते प्राणप्रियङ्करी । / 53 / / पर पुरुषविद्वेषपोषमादधती सती । बरं बरयते नैव किश्चिनौचित्य बेदिनी । / 5 / / तलस्तजनकेन स्वगोत्रदेव्यतिपूजया । आराध्य पृष्टा तुष्टाऽऽह भवतः पट्टकुञ्जरः । / 55 / / यत्कण्ठे क्षिपति क्षिप्त' मालामम्लानपुष्पिकाम् । स कुमायाः पतिभावी तस्मिन्नेवालि निश्रितम् । / 56 ॥ ततः करी कृतार्च: सम्मुमुचे त्त्क्त्तोप्रि। कुमार्यारोप याश्च के बक्रेत रमनस्विनी । / 57 / / नदद्भिर्भूरिभिर्वाध गजेनारामिकादृतः । शुण्डाये स्थापिता माला निर्मला मोदमालिनी । / 58 ॥ महीक्षिन्माण्डलीकाली मन्त्रिसामन्तसे वितः । साम्प्रतं स पुरी मध्ये भ्राम्य नास्ते निरङ्कुश: ॥ 59 / / इत्युक्त्वा विरते तस्मिन्नाकस्मिक इवाम्बुदः । तावत्क्षणेन संप्राप कपथं वैमले करी ॥ 60 / / गलन्मदजलासिक्तस कलक्षोणिमण्डलः । तमागच्छन्तमालोक्य गर्जन्तं निर्भर रयात् । / 61 / / बिमलोऽवोधयद्वीरकुमारं प्रबलायितम् । प्रपेदे तावदेतस्य पार्श्व पट्टेभराट् । प्रभोः । / 62 / / कराग्नोरिक्षत्पमाला सा कण्ठे तेनास्य चिश्निपे । पुण्यभाजा हि राज्यश्रीर्वासीवानुपदं व्रजेत् ॥ 63 / / Page #362 -------------------------------------------------------------------------- ________________ उपदेश ॥ 340111 स्मन्धन पहा योग यापनन्दनम् । जगज गजसारोऽपि प्रभुस्नुष्टो निजे हुदि । / 64 / / मारोदारोरुरूपश्री: कुमा- सप्ततिका. र्याः पतिरेष वै । भावीति साऽपि प्रैक्षिष्ट हृष्टा भाविस्ववल्लभम् ॥ 65 ॥ गजानां दशकं स्वर्णलक्षं चाश्वसहस्रकम् । विश्राण्य राजपुत्राय प्रभुधुलिचटापनैः । / 66 / / छायालग्नेऽथ संप्राप्ते कुमार्याः पाणिपल्लवम् । कुमारकरपद्येन ग्राहयामास र पार्थिवः ॥ 67 / / करमोचनबेलायामिलाभुक तनुजन्मने । प्रददौ ग्रामसाहस्रीमश्रीनिर्नाशिनी नृपः । / 68 / / सौधे नृपतिना दत्ते लस से जा दिनेशबत् । बिललास मुखं भोगान् कान्तया सह भूपभूः । / 69 ॥ पिता स्वहितप्रच्छन्नानुगामिगणाननात् । पौत्र राज्याप्तिवृत्तान्तमवेत्य मुमुदेत राम् ॥ 70 / / प्राज्याज्यैर्भूरिभिर्भोज्य र भोजि धमापनन्दनः । विवाहानन्तरं राज्ञा सेनाभयं न भक्षितम् । / 71 / / किमेतदिति पृष्ठोऽसौ स्पष्टमाचष्ट पार्थिवम् । सावधानतया मद्गीः श्रूयते हि कथ्यते ॥ 72 / / मांसपाको निषेध्योऽयं रसवत्यां महीपते प्राक् ततः कथयिष्येऽहं तेनाप्यथ तथा कृते । / 73 / / कुमारः प्रोचिवान् राजन् दोषो मांसाशने महान् । पञ्चाक्षप्राणिहत्यातः पलं स्याम्नान्यथा पुनः । / 74 / / सरहिंसा तु हेतुः स्थानरकस्यति द्य्ते। सर्वेषु धर्मशास्त्रेषु समयहरनेकशः । / 75 / / इत्याख्यायि क्षमापाल गुरुणा में क्षमाभृता । कृता तस्योपदेशाली मुक्तामालेव वक्षसि । / 76 / / गृहियों मयाऽग्राहि विरतिः पलभक्षणात् । श्रुत्वेति सादरस्तस्मिन्न 1340 / / जायत नरेश्वरः । / 77 / / विश्वस्तधीस्तद्वचसि प्रपेदे पलवर्जनम् । स देवगुरुतत्वाध स्वीचक्रे धर्ममाहृतम् । / 78 / / अथान्यदा प्रतीहाराज्ञया गेहान्तरागता । काचित्समेत्य स्त्री एवं कुमार प्रत्यवीवदत् । / 79 / / अहो सुन्दर सुन्दर्यश्चतस्रः सन्ति सुन्दराः । रूपश्रीनिजितोदामरमारम्भारतिप्रभाः ॥ 8 ॥ श्वेष्ठिमन्त्रिक्षमापालप्रतीहारप्रियाः प्रियाः । तास्त्वाम Page #363 -------------------------------------------------------------------------- ________________ / / 341 / / | देक्ष्य पञ्चेपुप्रहारजर्जराः कृताः । / 81 ॥ मन्मथव्यथया बाद्ध्मुद्वेजित्व्पुल्ताः। यथा स्युः सन्जसर्वाङ्गस्तथा कार्याः स्वसङ्गमात् ॥ 82 / / ततः किमपि निश्नित्य तत्रोपायं स राजसू. / अभायात प्रतीहारी प्रथमे बहरे किशः । / 83 / / द्वितीये । श्रेष्ठिकान्ततु तृतीये मन्त्रि वल्लभा । चतुर्थे नपभार्या तु प्राप्नोतु स्वस मीहितम् ॥ 84 / / एतद्गीरमृतास्वादमेदुरा साथ दूतिका । ततः समेत्य तासां सा ज्ञापयामास तद्वचः । / 85 / / ततः प्रोचे द्वितीये हि राजानं राजनन्दनः । अदृष्टवद्यदा दृष्टं कुरुषे तत्किमप्यहम् । / 86 / / दर्शयामि भवद्योग्यमब्रवीद्भुपतिस्ततः । त्वमस्मात्पुत्र तुल्योऽसि व्यवहारेण सत्तमः । / 87 / / धर्मदानाद्गुरुशासि परमोपकृति क्षमः । दर्शनीयं निवेद्य यत्ततूर्णं प्रगुणीकुरु । / 88 / / अथाभाणीत्कुमारस्तं सन्धायामद्य म्द्गृहे। प्रबद्रनीभूय संस्थेयं समेत्यैप प्रपनवान् । / 89 / / तथा कृते मही द्रेण कुमारेण स्वसन्निधौ । गुप्तं पर्यवमाधाय तन संस्थापितः स च ॥ 90 / / अथ केनापि दम्भेन निर्गत्य निजसमनः । समाजगाम ताम कुमारस्तामबोचत । / 11 / / अत्राप्यशर्मदाः पुंसां पर नरकाबहाः । विषया विषसंक्राशास्तीवापत्तिविधायिनः । / 52 / / भोगा रोगाबहाः कस्य देहिनः स्युर्न सेबिताः। भवे परत्र दौर्भाग्यवियोगव्याप्तिहेतवः । / 93 / / नाम्भोभिलवणाम्भोधिः समिद्धिर्न ध्न्न्य्ज्य्ः। यथा तृप्तिमिहाप्नोति जीवोऽपि न तथा सुखः ॥ 94 / / दशैर्भोगसंयोगजन्तुर्यदि न तुष्यति । तुच्छ जन्मजैरेतैस्तत्कथं तृप्तिमाप्नुयात् । / 95 / / बहिर्वृत्त्या महामुग्धाः प्राणिनां विषयाः स्मृताः । विपाककटुकाः किंतु किपाकफलवञ्च ते । / 96 / / हेयास्तस्मादमी भोगा नोपादेया: सुधीमताम् । इन्द्रियाणि मनश्चापि नियम्य खलु निश्चलम् । / 97 / / ज्ञानदर्शनचारित्राण्येष मागोऽस्ति निर्वतेः । तद्भेदः सकलस्तेन प्रत्यपादि तदग्रतः । / 98॥ प्रतीहार्याप सद्बोधं श्रेठिन्यायातवत्यथो । द्वितीथे ॥ 34 / / Page #364 -------------------------------------------------------------------------- ________________ उपदेश । / 342 / / यामिनीया मे जवन्यां स्थापितादि ॥ 99 ॥ तितीयां बोधयामास वैराग्याभङ्गवाग्भरः । मलिनीत्रियते किंतु निर्मल कुलमावयोः ॥ 100 / / यत्क्रियतेऽत्र भोः सवैराचाराः परःशता । तदङ्गमङ्गभङ्गेन सततं केन वार्यते । / 101 / / कृतानि यान्यसत्कर्माण्युन्मत्तयौवने जनैः । खाट्कुर्वन्तीह तान्यन्ते शल्यवर्धकेऽधिकम् । / 102॥ साबूदुधदिति श्रुत्वा मन्त्रिपन्याय ततः । चक्षुरुघटितं तस्या विवेकाख्यं तदुतिभिः । / 103 ॥ साइव्यस्थापि स्वीयपृष्ठे जवाजवनिकान्तरे । तुर्ययामे रमारभ्या समागापवल्लभा । / 104 / सांन्मुक्तशयनीयेन प्रणता राजसूनुना । ततोऽवग् जीविताधीश किमनीमतम् ॥ 105 ॥ समयोऽयं न हि स्वामिन्नभ्युत्थानप्रणामयोः । सौवाङ्गसङ्गपी पूर्वर्व पुस्तापमपाकुरु । / 106 / / अन्तरभो विना यद्वज्ज्योत्स्ना चन्द्रमसे बिना । हंसी मानसनिर्मुक्ता त्वां विना ह्यस्मि दुःखिनी । / 107 / / निर्भीकमिति किं जल्पन्तीं तामनारतम् । स नाभिमुखमप्यस्याः पश्यत्यप्रीतवन्मनाम् ॥108 / / नंषा पचेषुदपद्यज्ज्वरावेशवशंवदा । उपदेशपय पानमर्हत्यस्मादुपेक्षिता । / 102 / / ततः सा स्वमवज्ञातमवेत्येत्यब्रवीद्गिरम् । स्वत्सदक्षा महादक्षा न प्रतिज्ञातलोपिनः ॥ 110 ॥ यथा वासकस्यार्थे मेघः स्याद्वह्निवृष्टिभाक् । सदाक्षिष्योऽप्यभूस्तद्वरवं मदर्थेऽतिनि ठुरः ॥111॥ कुमारः प्रोक्तवानेता नितान्त तान्तमानसाम् । दूतीवच प्रपद्यत्वमाहूताऽसि मयैव हि । / 112 / / दुः शैल्यकर्दमालितां तप्तां मनसिजोष्मणा । अहं निर्वापयिष्यामि त्वामहो धर्मवारिणा । / 113॥ मामहो सुन्दरात्मीयवपुः सङ्गमरङ्गतः । एकश: कुरु संतुष्टां हृदयेच्छानिवर्तनात् । / 114 / / तयेत्युक्ते कुमारस्तां स्माह विस्मेरलोचनः । भूत्वा भूवल्लभस्यास्य वल्लभा प्राणवल्लभा ॥ 115 ॥ कथमन्याङ्गसाङ्गत्यमीह से वहसे रतिम् । न हि पङ्काकुलं हंसी सप्ततिका. / / 342 / / Page #365 -------------------------------------------------------------------------- ________________ / / 343 / / पयः सेवेत कहिचित् । / 116 / / यत हो रतिज सौख्या चौरवत्सेव्यते खलु । तदशमैव जानीहि परिणामे सुदुःखदम् x । / 117 / / इत्युक्तेऽप्य मुचत्सा नो असदाग्रहमात्मनः । इत्यने यत्पुरा प्रोक्तं तत्कुविति बभाण सा । / 118 / / शशंस राज सूरेनामीप्सितं ते कदाऽप्य हो । जन्मन्यस्मिन्न भाव्येब कि बहूक्तेन फल्गुना । / 119 / / कामये कामिनीमन्यां नाह सुप्तोऽपि निद्रया । यद्यायाति स्वयं रम्भा रतिर्वाऽपि हि पार्वती । / 120 / / इत्येतदीयसत्त्वस्य सत्तत्त्व परिचित्य सा वैराग्याभङ्गररेणापूरयत्स्यीय मानसम् । / 121 / / पत्नीत्वेनागता साहम भूदा च भगिन्यहो । यन्निर्लज्जतयाऽवाचि तत्क्षमस्व कृपां कुरु । / 122 / / t कनिष्ठोऽसि मे भ्राता पाता पातकपङ्कतः । गुणगरिधः सुतरामन्तरापत्तिवारक: / / 123 / / विहिताऽऽशातना यत्ते तस्मापातकतः कथम् । मोक्षो मे भविता हन्त व्यापत्तापाम्बुदोपमः ॥ 124 / / सपत्नी प्रेयसी जाता त्वत्पितुर्दुहितास्म्यहम् । आगते मूलनक्षत्रे प्रेष्यहं पितुरन्तिके । धात्रीजनेन सहिता तेन प्रबरभूपतेः ॥ 125 / / मातुलेनाथ बंगालदेशभूमिशितुर्वरा । त्वदीयश्वशुरस्याहमदाय्यथ धनंदिनः । / 126 / / स्वकुलोहन भोदेशसुश्वौपम्यमाश्रयन्, जन्म प्रपेदिवास्त्वं भोः शुभोद्यद्भाग्यभाजनम् । / 127 / / सीमन्तिन्यः समस्तास्ते तुल्या मातृहितभिः अहं पुनरनाचारवतीनामग्रयायिनी । / 128 / / केनाप्यथ प्रयोगेण प्राणांस्त्यक्ष्यामि निश्चितम् । न श्रेयः पापिना प्रायः प्राणधारणमीरितम् । 129॥ अज्ञानमरणेनालमनेन तव सन्दरि । स्वधाम याहि दोषायाः शेषमुल्लङ्घय क्षणात् ॥ 16 ॥ सर्वपापक्षयोपाय पश्चाद्दर्शयिताऽस्मि ते 1 अश्लथः शपथोऽत्रार्थ सम्प्रति प्रतिपाद्यते ॥ 131 / / कुमारानुज्ञया राज्ञी 0 प्रपेदे स्थानमात्मनः । यथा जाङ्गलिकादेशदर्शन किल भोगिनी । / 132 / / तिस्रोऽन्या अपि जग्मुस्ताः स्वीकृत्य नियम । Page #366 -------------------------------------------------------------------------- ________________ उपदेश । / 344 / / दृढम् । अन्यकान्तोपभोगार्थे सम्यक्त्वावातबुद्धयः ॥ 133 / / अथाचख्यी क्षमानाथः कुमारं प्रति सादरम् । अनुज्ञां देहि द्यामो वयमात्मीयमन्दिरम् ॥134 ॥ इत्युक्ते साकमेतेन कुमारोऽप्यचलघु । प्रणम्य जग्मिवान् धाम क्षमाभूधमात्मनः । / 135 / / जाते प्रत्यूषसमये दिनेश भ्युदयोन्मुखे । प्रातः कृत्यानि निर्मायाजूहवन्नुपननम् । / 136 / / यावत्तं प्रति वक्त्युर्वीपालस्तत्कालमुज्ज्वलम् । farrrrrre पूर्वस्यां तेजःपुखं समुल्बणम् । / 137 / / ततो राज्ञा प्रतीहार प्रत्यवाचि प्रियं वचः । ज्ञातव्यतिकरः सोऽपि क्षणात् प्रोवाच पार्थिवम् ॥ 138 ॥ केवलज्ञानवान् कोऽपि मुनीन्द्रः समुपेयिवान् । तद्वन्दनार्थमायान्ति देवारसददीतयो मूः ॥ 139॥ तावद्भुमिपतिस्तेन समया सविवेकधी सवय सद्गुरोः पादप्रणामार्थमुपागमत् । / 140 ॥ वन्दित्वा विधिना साधूनुपाविशदथाग्रतः । कुमारोऽपि नमस्कृत्य तथैव स्थिति मापत् ॥14॥ गुरुं विज्ञापयामास संयोज्य krpngkjm। महाननुग्रहः स्वामिन् विदधे मयि साम्प्रतम् । / 142 / / दात्मीयमाय्येतद्दर्शन शुभदर्शनम् । स्पर्शन पुण्यराणीनां कार्यकारि भवेनसाम् ॥ 143 ॥ अर्थववासत्र: प्राह दीक्षादानेन मे द्रुतम् । स्वामिननुगृहाण त्वं तत्त्वं धर्मस्य संदिश ॥ 144 | | गुरुरुचे भवाम्भोधिमध्यप्रतदङ्गिनाम् । दीक्षामार्गस्तरीकल्प: प्रोत्तरे तो । / 145 / / इत्युक्ते प्रीतचेतस्कः प्रोत्थितायां च पर्यदि । अवग्रहाद्बहिर्गत्वा साधूनामवनीशिता । / 146 / / मुकुटाद्यानलङ्कारान् स्वाङ्गादिव सुरद्रुतः समुत्तार्यापयत्पुष्पाणीव क्षितिभृदुत्तमः ॥ 147 ॥ स्वीयं परिजनं चाह कुमारः स्फारविक्रमः । भूपोऽयं भवतां भावीत्युक्त्वा तं प्राणमत्स्वयम् ॥ 148 ॥ ज्ञानिनः पार्श्वमागत्य नृपभार्याऽग्रहीतम् । प्रायः पत्यनुगामिन्यः स्त्रियो दुवरिता अपि ॥ 149 ॥ अन्या अपि हि धन्यास्तत्पत्त्यः काश्चन संयमम् । जगृहस्तद्गुरो सप्ततिका. / / 344 / Page #367 -------------------------------------------------------------------------- ________________ ||345 / / staure दूरेणोज्झितकल्मषाः । / 150 / / मुनिनाथोऽपि राज्र्स्सिप्र्युपासित्प्त्क्ज्ः। दिनानि कतिचित्तत्र स्थित्वाऽन्यत्र प्रतस्थिवान् । / 151 ॥ कुमारभूपतिर्नीत्या प्रजाः सर्वाः प्रपालयन् । जैन प्रभाबयामास धर्म शर्पिकं सताम् । / 152 / / गणयन्नात्मना तुल्यं मन्त्रिपुत्रं गुणोज्ज्वलम् । मंत्रीमहाद्रुमस्येप जग्राह फलमुल्वणम् । / 153 / / रिपुमर्दनभूमीन्द्रोऽन्यदा लेखादजहवत् । पुर्व श्रीनिलये स्वीये पुरे विमल (श्रीवीर)नामकम् ॥ 154 / / तेनापि बिमले राज्यभारः स्फारो नियेशितः । स्वयं बिजाततत्त्वेन विधिना ब्रतमाददे ॥ 155 / / गहिधर्म समाराध्य क्रमावीरकुमारराट् । राजर्षे रणधवलस्य पाचे दिक्षामुपायदे । / 156 / / नानादेश सर:भेण्यां भव्यपङ्केन्हावलीः । प्रबोध्य ज्ञानदीधिल्या निर्वाण प्राप पूपयत् । / 157 / / एवं पुष्पायुधस्फूर्जद्योधप्रधनबद्धधी: / श्रीमान् धीरकुमारारयः प्रेयः श्वेयः समासदत् । / 158 / / अमान्य नापि हि भवे परस्त्रीविरतः पुमान् । अश श्रेय पदं यायादपायात्परिमुक्कयते । / 159 / / तारुण्यभावेऽपि विरक्तबद्धया, व्रत धृतं श्री विमलेन तुर्यम् । यथा तथा भध्यनरा: प्रकामं, ब्रह्मनतं भोः प्रतिपालयध्वम् । / 16 / / / / इति तुर्यबले श्रीधीरकुमारकथा । / अथ परिग्रहनिग्रहोपदेशमाह जे पावकारीणि परिगहाणि, मेलंति अरुचतदुहावहाणि । तेसि कहं हुति जए सुहाणि, सया भविस्संति महादूहाणि । / 46 / / ध्यात्या-ये मनुप्याः पापकारिणः दुष्कृतजनकान्, परिर हान्, प्राकृतत्वान्नपुंसक निर्देशः, मीलयन्ति संगृहन्लि, परं किंभूतास्तान् ? अत्यन्तमाधिय येन दुःख मावहन्ति ये तान तथाभूतान्, तपां कथं भवन्ति जगति सौरयानि ? अपि तु Page #368 -------------------------------------------------------------------------- ________________ उपदेश । / 346 / / / न कश्वित् परिभाजां किं तु सदा नित्यं महादुःखान्येव स्युः इति । यदुक्तं "संसारमूलमारम्भारतेषां हेतुः परिमादुपासकः कुर्यात्पल्प परिग्रहम् ॥1॥" इति काव्यतात्पर्यम् । अथ परिग्रहोपरि दृष्टा नव भेदाः, यथा - "धण 1 धन 2 खित्त 3 वत्थु 4 रु 5 सुबन्ने 6 य कुबिय 7 परिमाणे दुपए 8 चउप्पर्थमी 9 पडिक मे देसि सम् ॥5॥" इति । "पंचमाणुव्वयस्त इमे पंच अश्वारा जाणियध्वा न समायरिया तं जहा धनाणं पाणामे 1, खिलवत्थूणं 2 रुप्पसुषमाणं 3 कृप्यतारस्यदिच्छाइयरस 4 दुपयउप्पयाणं परिमाणाद्दकमे 5" / / अथ परिग्रहे दृष्टान्तः सूच्यते रन्गोस्भूतिलक श्रेष्ठी तिलकः समृद्धजनराशेः । नानाधान्यान्यसको संजग्राह खिलपुरेषु ॥1॥ गोधूमचणकचीनमुद्गमुकुटानी तिलादीनि । साकिया शस्यानि प्रददे सार्धं च जग्राह ॥2॥ अरन जगृहे गृहं बहिर्वा धनेश्व धान्यानि । जीवाजीवैरपि स प्रभूतशस्यानि मोलितवान् ॥3॥ दुष्कालेऽपि कराले धान्योत्तधेनैधनेर्लोकात् । स हि धान्यमूहकाली मबन्धयत् पुनरपि सुकाले ॥ 4 ॥ एवं वर्धितलोभ: प्रभूलाभात्सुभिक्षदुभिक्षे । न हि कीटकोटिहिंसामजीविकामपि सः ॥5॥ अतिधान्यभारारोपात् खरकरभादीनपीडयद्वादम् । तद्वद्बहुधा नवधापरिग्रहाग्रहपर समभूत् ॥6॥ कोऽप्यन्यदा तदग्रे वदन्निमित्तज्ञ ऐषमः समये । भावि महादुभिक्षं श्रेठी तद्वाक्यमाकर्ण्य ॥7॥ सर्वद्रव्यबलेनागृहाद्धान्यानि सर्वभेदानि । वृद्धघाऽप्याकृष्य धनं प्रगुणकणैर्भरितवान् कोशान् ॥8॥ तदभावे स्वगृहानप्यबीभरल्लोभलोलुपमनस्कः । कौशिक इवान्धकारं दुर्भिक्षागमन मैच्छत्सः ॥9॥ तावत्प्रावृट्समवात्प्रागेवावषदम्बुभृ सप्ततिका. 1346 / / Page #369 -------------------------------------------------------------------------- ________________ / / 347 / / पूरः । धाराशरप्रपातर्हृदयं प्रविदारयन्नस्य ॥10॥ अहह मम मुद्गमाषप्रमुखान्नानि प्रणस्य यास्यन्ति । कथमेष बनी वृष्ट: पाविग्: कष्टकृन्मनसः ॥ 11॥ किं कुर्वे कस्यैतद्वच्मीत्यादि स्वचेतसि ध्यायत् । प्रापाकस्मान्निधनं पापात्मा हृदयसंस्फोटात् ॥ 12 ॥ नरकप्रथमावन्यामज्ञानोपहतधीरसावगमत् । एवमसंतुष्टहृदामस्ति सुखं नैव कुत्रापि ॥13॥ ये निःपरिग्रहाः स्युः संतोषसुधारसेन संसिक्ताः । ते स्युमुक्तिनितम्बिन्युरःस्थलाकृती हारः ॥14॥ इति परिग्रहोपरि दृष्टान्तः ॥ एवं दिवतभोगोपभोगान थे दण्ड साम्य देशावकाश कपौषधातिथिस विभागव्रतानि सातिचाराणि सद्दष्टान्तान्यभ्युह्यानि स्वयमुदारधीभिरित्यर्थः ॥ अथ च विषयाणामुपरि पृथक् पृथक् पञ्च काव्यानि सदृष्टान्तानि प्रपञ्श्चयन्नाह । तेष्वाद्य' काव्यमाहसद्द सुनिता महरं अट्ठि करिज्ज वित्तं न हुतुहरु । रसम्म गीयन्स या सरंगी, अकालमच्चुं लहई कुरंगो ॥ 47॥ व्यारा - शब्द रवं श्रुत्वा निशम्य मधुरं मिष्टं तथा अनिष्टं कर्णकटुकं कुर्वीत चित्तं मनः सुमनाः, नेति निषेधे, हरित्यवधारणे तुष्टं च रुष्टं च तुष्टरुष्टं एतावता शब्दं मधुरमथ बटुकं वा श्रुत्वा तुष्टमथवा रुष्टं मनो न कुर्यादिति तत्त्वं साम्यावस्थया स्थेयं रागद्वेषौ भवनिबन्धनं तो वर्जयेदिति । पदद्वयेन दृष्टान्तमाह-गीतस्य रसे सदा सरङ्गः सहर्षः कुरङ्गो मृगः स वशक: स्फुटमकालेऽसमये एवं मृत्युं पञ्चत्वं लभते यदि तस्य मृगस्य तादृग्विधः शब्दसमा । / 347 / / Page #370 -------------------------------------------------------------------------- ________________ उपदेश ॥348॥ कर्णनरसोन स्वासकालमृत्युं कथमेव आसादयेत् ? परं श्रोगेन्द्रियं दुर्निवारप्रसरं स्यादिति भावार्थ: / अथ धोत्रे. यिदोषोपरि दृष्टान्तमाह अत्रैव वसन्तपुरे परैः परैवनाविनिवेशे । यत्र वसन्ति वसन्ताः सन्तः प्रसरन्महामोदाः ॥1॥ तत्रास्ते ननिरस्तेलोकको प्रमोदसन्दोह । रविरिवविकसद्धामा नश्यच्छघामास्यतास्यामः ॥2॥ धनव इव यः समुदघा धनदो धनदोस्थना महात्यर्थम् । भार्या तस्य सुभद्रा स्वकीयपत्युः स्फुरद्रा ॥3॥ वाणिज्यार्थ देशान्तरं प्रतस्थेऽन्यदा स धनदाख्यः । एएस्रि पण्यप्राग्भारं भूरिलाभकृते ॥ 4 ॥ अथ तत्रैव कुतोऽन्यागाद्रागानुकृतकिन्नरप्रकरः । यः पुष्पशालनाम्ना प्रसिद्धिभावगायनप्रवरः ॥5॥ सद्गीतगानपानप्रवणाः प्रगुणा बभूवुरिह लोकाः । यम्मधुरध्वनिपुरतः पिकोऽपि को रागचक्षुः ॥6॥ गुड इव माधुर्यरसात् प्रजाभिरिव मक्षिकाभिराकीर्णः । स कदाचिद्गीतज्ञो गायन् गीतानि राजपथे ॥7॥ दशेय सुमायाश्रेटी भिचलवाक्यपेटीभि: / तम्मधुरध्वनिलुब्धाः कुरङ्गय इव तस्थुरेकाग्राः ॥ 8 ॥ वेलाव्यतिक्रमे सति महति गतास्ताः स्वमोक ईश्वर्या निर्भरितास्ततस्ताः परुपाक्षरया गिरा बाढम् ॥9॥ ऊचे ताभिः स्वामिनि मैवं कुरु रोपपोषमस्मासु । स्थितमेतावत्काल श्रोत्रपुटापेयगेय रसिकतया ॥ 10 ॥ यद्यवं तद्गेयं तदा मतद्वातिथिताम् । नेतव्यं युष्माभिर्यथा तथा तस्य सान्निध्यात् ॥11॥ प्रतिपेदेऽदस्ताभिस्ततोऽन्यदा देवतामहाये । यात्रोत्सवे प्रवृत्ते मिलिते नारीनरप्रकरे ॥ 12 ॥ प्रारब्धे मधुरध्वनिगाने पानेऽमृतस्य कर्णपुटे । तस्मिन्नेव सुभद्रा संप्राप्ता तं विलोकयतुम् ॥13॥ तावद्गीससमाप्तौ स पुष्पशाल सुखेन सुब्बाप । सद्यो त्रिलोकः प्रपद्य वैत्यस्व पूठ सप्ततिका । / 348 / / Page #371 -------------------------------------------------------------------------- ________________ / / 349 / / ताम् ॥ 14 ॥ वीनिया तथा यस्यातिकुत्सितं रूपम् । तञ्जीवितमपि विमिदं वादिन्या धूत्कृतं प्रति तम् ॥15॥ गीतिरपि निन्दनीया दन्तुरवदनस्य कृष्णवपुषा । रूपवियुक्तेन हि किं क्रियते गुणगौरवेणास्य ॥ 16 ॥ इति निन्दन्ती सुदती जगाम धाम स्वकीयमाश्वेषा । सौभद्रीय विलासितमस्मै केनापि किल कथितम् ॥ 17 ॥ रुष्टोऽथ पुष्पालः कथं निकृष्टा तथाऽपि पापा । मामिति निन्दति निर्हेतुका हि मद्वैरिणी जसे ॥18॥ न हि मर्म बन्दिआत् afr शस्त्रपाणिनं चापि । वयं च सूपकारं प्रकोपयेज्ज्ञानवान् स्वगुरम् ॥19॥ कस्मादपि तदुपायादपायमस्याः करोमि बुद्धाऽपि । देशान्तरसंस्थितमेवेत्य तस्या विवोढारम् ॥20॥ तत्समासन्नमसा सौमनस्यादुपेत्य सामर्षः । स यथा हि सार्थवाहचचाल विषयान्तरं निलयात् ॥21॥ धनमर्जितं प्रभूतं यथाऽऽप पृथ्वीपतेव सन्मानम् । प्रस्थाय ततः कुशलेनात्मीयोद्दामधामायात् ॥ 22 ॥ इत्यादि सकलमेतचरितं मतिकल्पितस्वगीतमतम् । निर्माय रजनिसमये जगौ महामञ्जुलध्वनिना ॥23॥ कलगीतमनेन तथा गीतं स्फीतं यथा सुभद्रायाः । विरहानलः प्रकामं सर्वाङ्गे दीप्ततां प्रापत् ॥24॥ मोटयति निज देहं चित्ते चापल्यमाकलय्याशु । रागोरगविषलहरीव्यामा प्राप्ताऽतिविषमदशाम ॥25॥ सोवोपरिस्थमप्यात्मानं भवतिनं हि सा मेने । कः कलयति वैकल्यं न कलावानपि हि कामार्तः ॥ 26 ॥ गेये रसप्रयाते ज्ञाते स्वकान्तवृत्तान्ते । सास्स्काशे निजपादं दत्वा भूमौ पपात रयात् ॥27॥ तस्मात्प्रहारमूर्छा - वशान्मनोजन्मरागभर विवशा । मरणं शरणीचक्रे वक्रे देवे कुतः सौख्यम् ॥28॥ कुश्वेति वैरनिर्यातनं घनं पुष्पशालको मुमुदे । अन्यत्र जगाम पुरे निर्वाहं गीतिभी रचयन् ॥ 29 ॥ इत्थं क्षोत्रेन्द्रियवशगता सा सुभद्राऽस्तभद्रा, संप्राप्तास्तं धनपरिजन प्राणनाथप्रमुक्ता । दुःखिन्यासीदिह परभवेऽप्युप कष्टकपात्र, भावित्येवं श्रवणजरसः प्राणिनां । / 349 / / Page #372 -------------------------------------------------------------------------- ________________ उपदेश- निग्रहाहैः ॥ 30 ॥ इति श्रोत्रेन्द्रियानिग्रहे सुभद्राकथा । / सप्ततिका, पासित्तु रूवं रमणीण रम्म, मणम्मि कुजा न कयाऽवि पिम्म । पविमझो पाई पयंगो, रूवाणरत्तो हवई अणंगो ॥ 48 / / व्याख्या दृष्टया रमणीनां रूप रम्यं मनसि कुर्यात् न कदाऽपि प्रेम रागसम्बाधं । दृष्टान्तं स्पष्ट यति-प्रदीपमध्ये 18 पतति पतङ्गः, स च रूपानुरक्तः सन् दृष्टिदोषेण भवत्यनङ्गः पतङ्गः स्वकीय कार्य वह्नौ जुहोति यथा तथैव कामु-स ॥35011 कश्चक्षुविषयाक्रान्त: प्राणानपि तृणीकुरुते । / अत्रार्थे ज्ञातमुच्यते ___ आस्तेऽत्र काउन्चनपुर यत्काञ्चनभूषणान्वितजनोधम् । काश्चित् शोभा धत्ते, तामसमां यातिनि चना । / 1 / / सन्नालीकमल प्रफुल्लकमलं सद्राजहंसाचितम्, सच्चक्रप्रियकारक समकरं प्रोद्यल्लताविद्रुमम् । श्वेतोद्यच्छबिदृश्यमानकलशं तृष्णजनः संकुल पद्धत्ते सरसस्तुलामनुकलं चित्रं जलासङ्गि नो ॥ 2 ॥ तत्र श्रीनिलयाख्यः श्रेष्ठी द्वेधाऽपि तद्गृहे कान्ता । वरिवत्ति यशोभद्रा निद्रानिर्मुक्तपद्माक्षी । / 3 / / समजनि तयोः सविन यस्तनपः कुनयप्रवृत्तिरिक्तमनाः । सल्लक्षणलक्षिततनुरतनुरिवोद्दामरूपश्रीः ॥ 4 ॥ लक्षणविद्भिः प्रोचे स्वीलोल: प्रायशः शिशुभविता । सोऽपि हि पश्यति वनिता या यास्तासु प्रसारित हग ॥ 5 / / लोकर्लोलाक्षोऽय तस्मादाख्यायि दुर्धरा जनगीः । यो यादृक्किल कुरुते कर्म तया प्राप्नुयानाम । / 6 / / सक्रान्तस्तारुण्यं दृष्ट्वा यौवनवती: सुरूपवतीः । स्त्रीवित्वाऽऽलिङ्गति विगोपयत्यपि विडम्ब यति । / 7 / / पितृदत्तामिति शिक्षामेष विषानुकृतिधारिणी मनुते । कुरुते लोलाक्षत्वं सत्यं सत्यं त्यजन् दूरे । / 8 / / / / 350 // Page #373 -------------------------------------------------------------------------- ________________ / / 351 / / दुष्टा वरितरेतरेष जनौघेन ताडयते पशुवत् । उद्बध्यतेऽतिनीइनगडेविनियन्त्रयते बहुशः ॥9॥ पितृदाक्षिण्यान्मुमुचे तथापि दुर्लक्षणं क्षणं नोज्झत् । न हि शिक्षितोऽपि बाढं कपिर्वपुचपलतां त्यजति ॥10॥ नटविटगोघां निश्र बीन्मगधदेशजा नारी: / रूपरमाभिर्वर्याः सोऽभूत्तासां दिदृक्षावान् । 11 / / वाणिज्यस्य महलतः प्रभूतमादाय पैतृकं द्रविणम् । सोऽचालीत् प्रति मगधं लात्वा तत्राणं तस्थौ । / 12 / / व्यवसाये वसति मतिनं हि वस्तुग्रहणधी: परिस्फुरति । ध्यायति मनसि सुरूपामेकां सीमन्तिनीमिव ॥ 13 ॥ दृष्ट्वाऽन्यदा समदनामुद्दाम वयोऽभिरामरुचिराङ्गाम् । पस्पर्श करेण बलाली राक्षत्वेन लोलाक्षः ॥ 14 ॥ दृष्टो दुष्टोऽयमिति क्षितिपतिपुरुषः क्षणेन बद्धोऽसी । जगृहे सकलं द्रव्यं क्रयमित्र त्वरितमेव खर्ग: / / 15 / / पुरतोऽथ नीयमानः क्षितीशतुरतस्य जनकमिश्रेण । दुमनामश्रेष्वरेणासा पक्षाच ॥16॥ पुष्कलवनं च दत्त्वा व्यरोचितत्रियान्क्षणात्तेन धर्मेणेव हि जन्तुर्वारापारा भरात् ॥ 17 ॥ आनिन्ये निजसद्मनि क्रियन्तमपि कालमेव तत्रास्थात् । लोलाक्षतया लुब्धस्तत्पत्यां धनवतीनाम्याम् ॥18॥ ग्रन्थिनित्रद्धः कथचिदङ्गारकोऽपि किं तिछेत् । दुग्धेनापि हि धौतः किं काकः स्वेतता धते ॥19॥ यस्य किल य स्वभावः स हि तं प्राणात्ययेऽपि न त्यजति । हितमहितमपि न वेति च पिहितः पापैः पुराचरितः ॥ 20 ॥ तद्वयतिरमवगत्य श्री वैराग्याप निष्ठाः । सर्वमपास्य गृहस्वं स्वकीयमस्वीयमिव तरसा ॥ 21 ॥ कक्षीचक्रे दीक्षामक्षामस्वामवान् क्रियात्प्सोः। सद्गृहगृहिणीभोक्ता लोलाक्षः समजनि प्रायः ॥22॥ सुरसुन्दरीति राज्ञी दृष्टा दृग्भ्यामनेन रूपवती । तस्यामनुरक्तमना मनाग् न लेभे रति क्वापि ॥23॥ श्यामे श्यामासमयं प्रसृते भुवि विस्तृते तमःपूरे । / 351 / / Page #374 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. / / 352 / / राज्ञीसद्य प्रविशन् विवश: स दुराशयः स्वरम् । / 24 / / विद्यासाधक पुंसा केनापि ततोऽन्तराल एव धृतः । अय- 'रण्येऽसावनायि न हि रागिणां सोख्यम् । / 25 / / देवीवलिदानकृते तदीय देहामिपं स चिच्छेद । नारकतुल्यं दुःखं समान भत्तत्र लोलाक्षः ॥ 26 ॥ विद्यासाधकपूरुष परुष प्रत्याह मम समाध्यर्थम् । भो दर्शयकवारं भायी भूमीपी माय ॥ 27 / / पश्चादपहर जीवितमपि दृष्टे दृष्टिसौख्यदे रूपे । इत्यादिवपुर्मानसदुःखात: कालमनयदसी । / 28 / / तावत्कविकान्चनपुराधिदासी पितुस्तदीयस्य । शैशवमित्रं भुवनोतमसाथेश: समायातः । / 29 / / कृत्वा वाणिज्य मयं vinivRttsttprdeshbhuubhaage| विश्राम्यन् दैववशाल्लोलाक्षमवेक्ष्य विस्मितवान् । / 30 / समभूनिर्भय एष स्वकीयवृत्तानमारूय- र देतस्य । तेनापि वपुःसारा स्फाराऽस्य हि कारयामासे । / 31 / / सजीकृत्य व्यमुचरसहदः खलु कस्य नो हितायः । भूयोऽपि भूपपत्नीरागादागा नपाबासम् । / 32 ॥ वनले विलक्षावदनस्तदर्शनमलभमान एवायम् । निजधाम काममाहितमतिर्यगादीति धनवत्या ॥ 33 ॥ एतान्ति दिनानि क्व स्थितमेषोऽपि कुटमाचष्ट । वस्तुव्यवसायवशाद्वैयचं भेजिवानस्मि ॥ 34 / / नि:पुण्य इव निधानं रतिसुन्दर्याः स दर्शन लेभे। संप्राप्य राजभुवन कथमपि भाग्याभ्युदयवशात् । / 35 / / उन्मत्त इवैतां प्रति धानन् धाष्ट्येन सुष्टु दुष्टमनाः । विधृतो राजन्यभटद्ध बा च विडम्बया चक्रे । / 36 / / रोषारुणेक्षणेन क्षणेन भूमिभुजा समादिष्टम् । उल्लम्बयत बहिवंटशालायां स्तेनदेश्यभिमम् । / 37 / / तरपि तथैव च मृत इति मत्वाऽथ तैः परित्यक्तः । त्रुटितोरुकण्ठपाश: पुण्यवशात्प्राप चैतन्यम् । / 38 / / प्रपलाय्य जवादगम्बनयत्या सद्म पद्ममिव मधुकृत् । सजीचक्रे स तया तद्रागासक्तचित्ततया । / 39 / / केवलिनमन्यदाऽऽगतमवेत्य भूपोऽभि नास्ति 352 / / Page #375 -------------------------------------------------------------------------- ________________ / / 353 / / मथागात । पौरैः सहसा सा किल लोलाक्षोऽप्येष तत्रार ॥ 4011 चटुलाक्षत्वात् पश्यन् प्रफुल्लदृष्ट्या मुख नृपतिपत्याः । कणमध्यानुषवदसौ राज्ञा निःसारयाञ्चक्रे ॥ 41 ॥ निर्गच्छन्नथ काश्चिकमनीयां कामिनी स्पृशन् सधवाम् । पत्या शक्त्या प्रहतः पञ्चत्वं प्राप्य पापमनाः । / 42 / / रौद्रध्यानान्नरके तृतीय के नारकः प्रकृष्टायुः । समजनि सतोऽप्यनन्तं भवं भ्रमिप्यत्यकृतपुण्यः । / 43 / / केवलिना तद्वत्ते स्पर्शनविषये निवेदिते राज्ञः । बैराग्यादग्राहि क्षितिपेन जिनोदिता दीक्षा ॥ 44 ॥ कृतकर्मक्षय एष प्राप्तोज्ज्वल केवल: शिवमबाप । इत्थं चक्षुर्दोषः कस्य न दुःखस्य पोषाय । / 45 / / / / इति चक्षुर्दोपविषये लोलाक्षकथा । अथ रसनेन्द्रियच्याप्तिस्त्याज्योत्यत्रार्थ काव्यमाहजलम्मि मीणो रसणारसेणं, विमोहिओ नो गहिओ भएणं । पाबाउ पावेइ स तालुबेह, रसाणुराओ इय दुक्खगेहं । / 49 / / व्याख्या-जले सलिले मीनो मकरो रसनारसेन जिह्वारसेन विमोहितो रञ्जितमनस्कः, नो गृहीतो भयेन, एतावत्ता निर्भयः पापात् पातकतो रसज्ञादोषोद्भवात् आप्नोति स तालुनो देधस्तालुवेधरतं रसस्य रसे बाऽनुरागः स्नेहः कृतः सन इत्यमुना प्रकारेण दुःखगृहम सातहेतुः स्यात् । एतावता रसनेन्द्रियं रसलोलुभं न विधातव्यमिति काव्यार्थः । / अत्रार्थेऽप्युदाहरणमुद्भाव्यते अतिपथला मिथिलास्या नगरी शिथिलाऽस्ति या न दौस्थ्टोन । तस्यां बभूव राजा विमलयशाश्चन्द्र विमलयशाः Page #376 -------------------------------------------------------------------------- ________________ उपदेश 1 / / तत्परिसरप्रदेशोद्याने ध्याने nivissttshissttmnaaH| समवसृतः केवल भृदगणभृगणपरिकरेण सह । / 2 / / तत्सदकमल- सप्ततिका प्रणतिप्रहमना भूधनाग्रिमः प्रययौ । नत्वा स्थित्वा पुरतस्तद्गदितं धर्म मौषोत् । / 3 / / अक्षाणां रसनं हि बुर्जयमयो दुष्कर्मणामष्ट के, दुष्टं मोहनमोहनीयमुदिन ब्रह्मवतेषु प्रतम् । गुतिवादिमगुमिरेव विषमा जेतुं जगद्देहिनां, चत्वारोऽपि हि दुर्जया निगदिता एते जिनस्वामिना । / 4 / ऊचे च महीमनवा भग बन जेषेन्द्रियेभ्य एतेभ्यः । कस्माद् दुर्जय मुक्तं युक्त विनिवेदनाम इदम् । / 5 / / क्षुत्परिपीडित जन्तोन मधुरगेयानि नापि रूपाणि । न मनोमोहनमोहनमपि सस्तोपपोषकृते । / 6 / / न हि बन्दनप्रलेपनम के तुङ्गे स्थिति न चावासे । किञ्चित्सुखायते खलु न हि क्षुधार्तस्य सद्वस्तु । / 7 / / मूले यथाम्बुसिक्तस्तरुः फलत्यतुलपुप्पस भारः । मूले शुप्यति शुष्यत्कल प्रसून; स एव स्यात् । / 8 / / यतः-जहा दबग्गी परिधणे वणे, समारुओ नोबसमं उवेइ। एबिंदियगी विषयामभीइणो, न बंभयारिस्स हियाय कस्सई । / 9 / / एवमिहेन्द्रियतरुरपि रसने सरसाऽशनस्तरां बहु प्रीते । बहुभिबिकार कुसुमैः पुष्पति पापैः पलत्यपि च । / 10 / / तस्मादजग्य मिदमेव हि देहे देहिनां रसननाम । अस्मिन् विजिते शेषाण्यपक्षाणीह विजितानि । / 11 / / अत्रोदाहरणं है श्रृण सद्यः कृत्वाऽवधानमवनीश । भूवलयनाम्नि नगरे भूपति र जनिष्ट शिवकर्मा । / 12 / / द्वे पत्न्यौ तस्य स्तः । / / 354 / / shubhpugdryshubhsundriinaagyo| नामोचितपरिणामे जज्ञाते द्वौ सताबनयोः । / 13 / / प्रथमाङ्गजोऽस्ति विबुधः सुधीच म: कृतज्ञतोपेतः । अन्यस्याश्चाङ्गरुहो जज्ञे द्वेधापि मतिविकल: / / 14 / स च समभूद्रसलोल: खाद्याखाद्यादिभक्षणवण: / पेयापेयं गणयति न हि बहिरटति प्रलुब्धश्च । / 15 / / अत्यन्तं रसगाध्याद्विपमामयभाजनं बपुर मुष्य । Page #377 -------------------------------------------------------------------------- ________________ / / 355 / / 113 ल 3d वीक्ष्याजुहाव वैद्यानेतञ्जनकः क्षमाधीशः ॥ 16 | / इत्याचख्युभिषजः करोति यद्येष लङ्घनानि तदा । रोगोद्वेगः सकलस्तूर्ण प्रलयं प्रयात्येव ॥17॥ रसलोलुपतादोषादाकल्पोऽनल्प एष संपन्नः । रसलोल इति स्वातिर्लोककृता सत्यता नीता ॥18॥ इत्युक्तेऽपि हि वैद्येने विद्यते लङ्घनानि वेष पुनः । ववृधे महोपतापस्तुष्णाभर इव निदायती ॥19। भ्रातुवचसाऽन्येद्यु निरन एवैष लङ्घनायास्थात् । प्रेम खण्डनायकमोदककूरादि भुञ्जानम् ॥20॥ चिन्तयति विधिनं स्वकीयजठरप्रपूरणव्यग्रम् । यो दुष्टनिकृष्टात्मा भोक्तारं नापरं सहते ॥ 21॥ जानाति स्वयमेव हि मुझे मधुरानमोदकाद्यपि च । परमेप सपत्नीजो भ्राता हियकारणं न हि मे ॥22॥ निश्चित्यैव चेतसि दुष्टमभाषिष्ट झटिति रसलोलः । रेमामनायें भोज्यानिवार्य मिष्टान्नमसीह ॥23॥ क्रोध विरोधेनान्धीभूतः प्रेतावतारमिव लध्वा । इत्युक्वा स दावे शस्त्रकरस्तस्य हननार्थम् ॥24॥ तरसेष तत्प्रहारादपसृत्य सुखेन संस्थितो जीवन् । विबुधो विबुधो धर्मे वैराग्यात्संयममधत्त ॥25॥ चरणाचरणात् क्षीणाखिल दुष्कर्मा शमाभूताधारः । सोऽहमवासोज्ज्वलत र केवलबोधः समेओऽस्मि ॥26॥ विमलयशः क्षितिपतिना पृच्छा स्वच्छाशयादथो विदधे । भगवन् विकलोरूधिया विकलेन किमतः परं प्रापि ॥ 27 | गुरुराह धवलदन्तद्युत्या श्वेता दिशस्तदा कुर्वन् । राजन्नयं स्वयं भूभर्ती धर्त्ताऽधृतेरभवत् ॥ 28 ॥ ferendhurAnabhoktA रसलाम्पटयादी निकृष्टात्मा । वनदव इव न विभोक्ता कस्याप्यश्नाति मांसमपि ॥ 29 ॥ विहिते पलस्य पाकेऽन्यदा मुदा तस्य सूपकारेण । मार्जार्यास्वार्यतया सकलं जंगलं व्यधायि गले ॥30॥ भीतेनतेनाथ क्वापि परासोः शिशोः पलमलायि । संस्कृत्य भुक्तिसमये परिवेषितमचनिनाथस्य ॥31॥ तद्भक्षणात् क्षणात् स क्रूराध्यवसा । / 355 / / Page #378 -------------------------------------------------------------------------- ________________ // 356 // " यवासितः समभूत् । प्रतिदिनमेकं शिणुमशनस्थानीय मसुजदहो । / 32 ॥ एतदकार्याचरणादपद्वतस्तेन पूर्जनः सकलः । [समतिका. मन्त्रिण आलोच्य मिथः भिति बद्ध्वा बनान्तरं निन्युः । / 33 / / अस्मल्लधुरनु नोऽथ क्षितीशभावे नियोजयाञ्चक्रे । मांसाशनतृष्णाभागन्यो रक्षोवदाचरति । / 34 ॥ भुङ्क्त मनुष्यपललं न कलङ्घ गणयति स्वकीयफूले । स कदाचिद्भिलाभकलुब्धः खलु बभ्रनीति बने । ॥ 35 ॥ केनापि किरातेन द्धनाकर्णकृष्टबाणेन । बिद्धो मर्मणि मरणं शरण चक्रेडतिगुरुकर्मा । / 36 / / मृत्वा सप्तमनरकावन्यामज्ञानकारकः सुतराम् । गत्वा भवं भ्रमिष्यति दुरन्तमास्यन्तिकमनतिम् । / 37 / / इत्याकर्ण्य सकर्णः के वलिमुखकमलनिर्गतां वाणीम् । विमलयशाः प्रव्रज्य प्राप्तज्ञानो जगाम शिवम् । / 30 / / इति रसनेन्द्रियानिग्रहे रसलोलकथानकम् ॥ अथ तुर्यविषय सेवनप्रतिषेधकाव्यमाह गईंदकुंभस्थलगंधलुद्धो, इंदिदिरो घाणरसेण गिद्धो । हहा मुः। मणमुहं उबेई, को गंधगिद्धि हियए बहेई । / 5 / / व्याख्या-गजेन्द्रस्य कुम्भस्थलं तस्य गन्धस्तत्र लुब्धः इन्दिन्दिरो भ्रमरो प्राणरसेन नासिकया गन्धा प्राणरसेन गृद्धः सन् हहा इति खेदे मुधा वृर्थव मृत्युमुखं मरणमुख मुपैति प्राप्नोति, एतच्छ्रुत्वा का सकर्णः पुमान् गन्धगाचं सुरभिगन्धगाच सद्गन्धलोलुपत्वं हृदये बहेदिति काव्यार्थः । / अर्थतदाघ्राणे यो दोषस्तमुद्दिश्य निदर्शनमाह अनैत्र बसन्तपुरे नरसिंहाख्यः क्षितीश्वरः समभूत् । तस्य ज्येष्ठ गुणाढयस्तनयो ज्येष्ठोऽस्ति नरवर्मा । / 1 / / परिमल न Page #379 -------------------------------------------------------------------------- ________________ प्राप्य मनोज्ञं स चैकवार हि जिघ्रति प्रसभम् । न हि वारितोऽपि तिष्ठति स मातृ पिवादिभिरपीतः । / 2 / / नान्येषां विषयाणां व्याप्तिस्तस्यास्ति तादृशी ह्यधिका । याइगभून्नासाया: सौरभलोभाधिकरवमहो । / 3 / / तस्यान्यदा सपत्नी माता निजतनय राज्यतृष्णार्ता । मञ्जषायामुज्ज्वल विषयुटिकामक्षिपत् कुधिया ॥ 5 ॥ तस्यान्यदा निदाघे नदीजले 1357 / / दीव्यतः प्रमोदार्थम् । उपरितनेम्भ :पूरे पूरे गत्वा व्यमुचदसौ । / 4 / / तयाययौ तरम्ती ययास्ते राजनन्दनः स तरन् । नतनवस्त्रनिवडा कुतुकासेनाथ सा जगहे । / 6 / / दवा हृष्टेन हृदा तामुन्मुघरैष गन्धमादत्ते । तस्याआणवशेन क्षणेन मुक्तस्ततः प्राणैः ॥ 7 / / तुष्टा हृदये दुटा पापिटा सा सपत्निका ज्ञ्नी। निजनन्दनराजपदप्राप्त्या व्याप्ता मुख श्वेण्या । / 8 / / स यथा गन्धा नाणप्रबल घ्याणः परामुरत्रासीत् । तद्वदिहान्योऽपि जनो मुत्कलनासेन्द्रियोऽत्यसुख भाक् स्यात् । / 9 / / PN एबम बेत्य जना भो प्राणेन्द्रियनिग्रहं कुरुत येन । स्यादत्र पर नापि हि सर्वत्र च शर्मसंभारः । / 10 / / / इति प्राणदोषे नरवर्मकथा ॥ अथ स्पर्शनेन्द्रियव्याप्तिदोषमाह फासिवियं जो नहु निग्गहेई, सो बंधणं मुद्धमई लहेई । वापुद्धरंगी जह सो करिवो, खिवेइ अप्पं बसणम्मि मंदो । / 51 / / घ्याख्या-स्पर्शनोपलक्षितमिन्द्रियं स्पर्शनेन्द्रियं निजं वपुः यः पुमान्न निगृह्णीयात् हुरित्यवधारणे स बन्धनं मुग्धमतिर्लभेत । दृष्टान्तमाह-दर्पणोद्धरमहं यस्य स ताहक सन् यथा करीन्द्रो हस्ती क्षिपति आत्मानं ध्यसने महासङ्कटे । / 357 ॥ Page #380 -------------------------------------------------------------------------- ________________ उपदेश ॥358 / / मन्दो विज्ञानविकलः रपर्शनेन्द्रियस्य यो निग्रहं न कुर्वीत स स्तम्बेरमवत् आत्मानं दुर्गरोधभ्वधनादिदुःखे पातयतीति सौर्र्थः । अथैतदर्थ समर्थकं दृष्टान्तमाह- अस्तीह 'स्वतीहापरनरनारीसहस्ररमणीयम् । नृमणीयन्ते यत्रानेके सहिता विवेकेन ॥1॥ तत्र श्रीजितशत्रुः शत्रुलाभिमानः । धीः प्राज्यं ॥ 1 ॥ सकुसुममालिकावत्सुकुमाला शशधराधेदलमाला । सुकुमारिकेति राशी तस्यासीद्रूपसंपला ॥3॥ रमयेव रमारमणः स्मर इव रत्या शचीवर शच्या । सार्धं स्वकीयपत्न्या विलास सुखान्यसङ्खानि ॥ 4 ॥ सर्वातिशायिनीच्छा तस्याः सुकुमारदेहसंस्पर्शे । तर्तुरभूद्वाढं गाढं प्रेमानुबन्धेन ।5॥ क्षणमपि तथा विनासी स्थातुं शक्नोति न बहिरन्तर्वा । किं कापि जलविहीनो मीनो मुबमावहेति ॥6॥ अत्यन्तदासक्त्या मुक्ता चिन्ता नेन राज्यस्य । कस्य न विषव्याप्तिमेतिवैकल्याय जायेत ॥7॥ सचिवेरेकत्र कुतालोरीचित्यवस्तुनिष्णातैः । सवधूकः पृथिवीशः पाशैर्बद्ध्वा व्यमोचि बने ॥8॥ तनन्दनाय सकला राज्यसमृद्धि : प्रमोदतः प्रददे । निजसन्ततिमिव मोहात् प्रतिपालयति प्रजां सोऽपि ॥ 9 ॥ अटतोविकटाटव्यामनयोरनयोदयेन दुःखितयोः । क्वापि न सुखसामग्री मिलति स्वस्थानविच्युतयोः ॥10॥ पथि गच्छन्ती व्यथया व्यासा तृपिता बभूव नृपपत्नी । गन्तुं शशाक पुरतः पतिर्न तामेकिकां मुक्त्वा ॥11॥ एकत्र क्वापि वने स निर्जने एवं कलश्रमश्रमुच्य । बभ्राम जलं पश्यन्त्र पुनर्लभते यथा धनं दुःस्थः ॥12॥ तुष्णातुरा बराकी मैषा योषा म्रियेत जलहीना । 1 कल्याणच्छातत्परनरनारीणां सहस्रं रमणीयमू. 2 रमणीयं नाम नगरम् सप्ततिका. ॥ 1358 / / Page #381 -------------------------------------------------------------------------- ________________ तत्प्रेमापूर्णमनास्तावक्षरिका प्रहारबशात् । / 13 / / निष्कास्य बाहुशोणितमेतविक्षेप पत्रपुटिकायाम् । क्षेपेण मूलिकायाः स्वच्छं कृत्वा म पाययति । / 14 / / अशनापिता ततोऽभूदेवी भोज्याद्यलाभबैगुण्यात् । तचिन्तातुरचेता नानं प्रविलोकयन प्राप । / 15 / / तदभावेऽथ तिजो!रामियमाच्छिद्य सद्य एवासौ । सरोहिण्योषध्या व्रणसजीभावमासूत्र्य । / 16 / / पकवा दवाग्निना तन्छशामिष ह्येतदित्युदिनाम् । भोज यति स्म महीशस्तदशवर्ती हहा मोहः । / 17 / / स्थाने स्थाने भ्राम्यन्नेबं गङ्गागा नटस्थायि । मिचिन गोडे सहा मदि नरन. / / 18 / / विक्रीयाभरणानि स्वर्णमयानि स्व्कीय्गेहिन्याः। वाणिज्यं कुरुतेऽसावभ्यस्यन् सन् वणिवत्तिम् । / 19 / / प्राहान्य दाऽस्य देवी स्वामिन् पूर्व सखीजनान्त:स्था । गीतविनोदकथाभिर्गलमपि नो काल मयिदमहम् । / 20 / / साम्प्नलमका किन्याः प्रयात्यनेहा अतीवकष्टैन । तत्कमपि मानुषं में प्रयच्छ सद्यः सखायमहो । / 21 / / आकर्ण्यत द्वचनं गीतकलायानवेत्य प्द्द्ग्न्र्ः। सधन्यरक्षि निजके । पत्नी मनसः प्रमोदकृते । / 20 / / न' पुनरिद विज्ञातं न निरालम्बा बनेषु बल योऽपि । आश्रियासनस्थं निम्बमथान च तिति । / 23 / / एवं वामाः कामानुरूपमथवा विरूपमत्यन्तम् । आसन्नमव पुरुष स्मरादिताः खलु निषेवन्ते । / 24 / / पङ्गोः सङ्गमम बाद मात्र गीतादिमोहिता राशी । तेनैव सम भोगान् बुभुजे रागो हि दुर्जेयः । / 25 / / विकलयति कलाकुशल, हाति शुचि पंडित विडम्बयति । अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः । / 26 / अत्रान्तरे विनोदाजगाम गङ्गाविलोकनार्थमसी । संप्रेर्य सलिलमध्येऽक्षिपत्तथा स्व नरकगलें । / 20 / / पुण्यात् कदापि बिलग्नस्तटे स्फुटेनात्मनीनभायेन । नान्त: सुष्वाप तरोश्छायायामेप निश्चिन्तः । / 28 / / अपसरति नैव वृक्षच्छाया माया यथाऽङ्गना 11359 / / Page #382 -------------------------------------------------------------------------- ________________ उपदेश । / 360 / / कायात् । तस्याश्रयप्रभावादचिन्त्यशक्तीह यत्पुण्यम् ॥29॥ तत्पुरपतिरस्तगतः सुतहीनस्तदनु मन्त्रिभिर्दिव्यैः 1 अधिवासितः स राज्ञः पदवीमारोपयाञ्चक्रे ॥30॥ सुकुमालिकाय तेनामा कामाननुभवन्त्यपास्तधना । चील्लकमध्ये क्षिप्त्वा भिक्षार्थं भ्रमति दीनारया ॥31॥ पङ्गुर्मधुरध्वनिनाऽवन्यानपि मोहयन् प्रतिग्रामम् । गीतानि गायति स्म प्रमोदिनः स्युर्यतो लोकाः । / 32 / / जितशत्रुत्पतिनगरे दैववशादागता गतानन्दा । हटा कटापन्ना वातायनवर्तिना राज्ञा ॥33। कार्याकार्यंपरा पृष्टा स्पष्टाक्षरेण मृदुवचसा । भूस्थायिन्याऽथ तथा म्यगादि नीच कुलाननया ॥34॥ पितृदैवभूमिदेव: प्रसद्य पतिरेष एव में प्रददे । शीलं पालयन्ती पतिव्रताऽहं भ्रमन्यस्मि ॥35॥ आचख्यौ श्रोणिपतिर्बाह्वो रुधिरं प्रपीतमुच । पलमशितमात्मभर्ता गङ्गापूरे प्रवाह्यावक्रे ॥36॥ साधु पतितके त्वं किं मोक्तः परं भवचरितम् । भदृष्टेरपसर लघु प्रोयेति चकार निर्विषयाम् ॥37॥ एवं स्पर्शनमिन्द्रिय निगृहीतं स्यात्पदं व्यापदांयद्वत्तस्य नरेश्वरस्य तदनु प्राणप्रियाया भृशम् । मत्तत्किल तात्त्विकं सुवचनं भव्या भवाद्भीरुकाः कुर्वीध्वं वशवत्ति नृत्यति यथा कीतिर्भुवः प्राङ्गणे ॥38॥ ॥ इति स्पर्शनेन्द्रियनिग्रहे सुकुमालिकाज्ञातम् ॥ अथैतद्विपाकमेवाह सत् farst freo उदित्रो, दुक्खं असंखं दलई पवनो । जे सब्वहा पंचसु तेसु लुद्धा मुद्दाण तेसि सुगई निसिद्धा ॥52॥ माख्या एकोऽप्येको विषयः शब्दादिरुदीर्ण उदयं प्राप्तः सन् दुःखमसातमसङ्ख्यं सङ्ख्यातीतं ददाति प्रपन्नः समतिका ॥ 360 ॥ Page #383 -------------------------------------------------------------------------- ________________ / / 361 / / स्वात्मनि विश्रां गतः सन् । अथ च ये सर्वथा सर्वप्रकारेण पञ्चसु तेषु शब्दादिविषयेषु लुब्बा लाम्पटयभाजः स्युः, मुग्धानां तेषां सुगतिनिषिद्धा प्रतिषिद्धैव सर्वशास्त्रेष्विति काव्यार्थ ॥ 52 ॥ अथ तेषामेव दुर्जयत्वमाह--- afa अग्र् freer fvasAo, पच्छा भने जेहि महाविसाओ । जेहिं पया हुति परबसाओ, न सेवणिजा खलु ते रसाओ ॥53 ॥ व्याख्या-वाधिवयेनकर्ता त्रिपादपि सेव्यमानाः अतीव सुखदा पश्चात्से बनानन्तरं भवेत् यैर्महान् विषादश्वितविप्लवः । अथ च विषयासेवनैः प्रजा लोका भवन्ति परवशाः पारवश्यभाजः अतो हेतोर्न सेवनीयाः खल्विति निश्चयेन ते रसतो मनोरङ्गेनेति काव्यार्थः ॥ 53 ॥ / अथ ये सार्वज्ञानामेतद्वचो मन्यन्ते त एव धन्या वर्ण्यन्ते- तित्थंकराणं निउणा पमाणं, कुणति जे उज्झिय चित्तमाणं । सध्यं वि तेसि किरियाविहाणं, संजायई तुक्खसहस्ताणं ॥54 ॥ व्याख्या - तीर्थ कराणामाज्ञा निर्देशतीर्थंकराज्ञा तो विषयासेवात्यागरूपां निपुणाः प्राज्ञाः प्रपद्य प्रमाणं कुर्वन्ति तथैव प्रपद्यन्ते ये, किं कृत्वा ? त्यक्त्वा चेतोऽहङ्कृति तेषा किं फलं स्यादित्याह - सर्वमपि तेषां क्रियाविधानं कष्टानुष्ठानादि संजायते दुःखसहस्रत्राणं दुःखसहस्ररक्षकं तत्कृतं क्रियाकलापादि दुःखेभ्यो रक्षकं स्यात् सर्वं तत्कृतं सफल । / 361 / / Page #384 -------------------------------------------------------------------------- ________________ उपदेश । / 362 ॥ स्यादिति काव्यर्थः । / अथ ये संसाराद्भीरुकास्तेषां संसारः मुतर एव, एतदुपरि काव्यमाह सप्ततिका. - अञ्चतपावोदयसंभवाओ, जे भीरुणो भव्यगणा भवाओ । तेसि सुहाणं सुलहो उबाओ, नो संभविजा भवसंनिवाओ । / 55 / / ध्याख्या-अत्यन्तं सर्वाधिक्येन यः पापोदयस्तस्य संभत्रो जन्म यस्मादिति तथा तस्मात् इत्थंभूताद्भवाद्ये भीरवी भव्यगणा: पायोदयकारणात्संसारासदा भीरव एव भवन्ति तेषां भव्यानां सुखाना सुलभ एवोपायः, नो भवसंपद्येत भवे संनिपतनं भवसंनिपातः संसारगन्तिनं पतयेव प्रायः पुमान् पापभोरुरिति । / अश्रार्थ विमल श्राद्धोदाहरणमुत्कोत्यंते अनव भारत वर्षे सोत्कर्ष सौख्य संपदा । आस्ते कुशस्थलपुरं कुशस्थलजलोज्ज्वलम् । / 1 / / निस्वं कुवलयानन्दी मन्दीकृत दुर्हद खलः । आसीत् कुबल यचन्द्रः श्रेष्ठी श्रेयगणोच्चयः ॥ 2 ॥ दियानिशमखण्डश्री राजते यद्यशः शशी । K द्विषत्प्रतापसूर्येण सत्प्रकाशो न हीयले । / 3 / / सदानन्द थियोपेताऽऽनन्दधीरिनि तस्त्रिया । दूरोज्झितसमस्ताश्रीः श्रीरिबाच्युतसमनि । / 4 / / विमलः सहदेवश्च जज्ञाते तस्मत द्वयम् । प्रथमः पापभीभीमविपर्यस्तो द्वितीयकः । / 5 / / अगाता ताक्थोद्याने वादाचित्क्रीडितु मुदा । अपश्यतां मुनि तञ्च साक्षात् पुण्यमिवोदितम् । / 6 / / नेमतुस्तमुपागत्य सत्यम KA11362 ॥ क्तिसमन्विती । धर्मलाभाशिषा साधुरभ्य नन्ददिमौ मृदा ॥ 7 ॥ उपविऔ पुरस्तुष्टौ दीक्ष्य ने प्रमुख मुखम् । मुनिदिदेश सद्धर्ममशर्मभरभेदकम् । / 8 / / देवः सेव्यः सदैवान् श्रयणीयो गुरुः शुभः । धर्मः सर्वविदोद्दिष्ट एतद्रत्नत्रयं स्सृतम् । / 9 / / गृहस्थोचितमादाय धर्म सम्यक् सहोदरी । तो तु द्वादशधा शुद्ध स्वं धाम समुपागतौ । / 10 / / आर Page #385 -------------------------------------------------------------------------- ________________ 11363 // राध विशुद्धात्मा ज्येष्ठः शश्वन्मुनेर्वच: / द्वितीयः शिथिलत्वेन न धर्म dRr3हतामधात् । / 11 / / अन्यदाऽऽदाय वस्तुनि विक्रयार्थमिमौ पुरात् । चेलतुः सह सार्थेन पूर्वदेशं प्रति स्फुटम् । / 12 / / arthavama'ni केनापि पान्थेनाथ समीयुपा । विमलो विमल प्रज्ञः पृष्टः पंथान मञ्जसा । / 13 / / मत्पुरस्तात्समाख्याहि सरलं वर्त्म सर्वथा । समिजलतरुमछायासलं बलनोचितम् । / 14 / / सोऽनर्थदण्ड भीरुः सन्नाहं वेद्यीत्यवीवदत् । भूयोऽध्वन्यः समाचख्यौ कुत्र ग्रामे पुरेऽथवा । / 15 / / खया गन्तव्यमाकायतदाचष्ट विशिष्टधीः । विक्रयो यत्र बस्तूनां तत्रास्माभिः प्रयास्यते ॥ 16 ॥ पुनः पान्थस्तमूचेऽथ र स्वं पुरं समुधीएम । कुनाम से निवासो भो राजधान्या वसाम्यहम् । / 17 / / न ह्यस्माकं पुरं किञ्चिदास्ते वासोचित चिरम् । ततः स विमलं प्राह समया ते (त्वां) सभेम्यहम् । / 18 / / तेनोक्तं स्वेच्छयाऽऽगच्छ के ययं भो भवत्पुरः । पुरासनमथागत्य विमल: स्वार्थभुक्तये । / 19 / / यावत्प्रज्वालयामास ज्वलनं संज्वलद्यशाः । तावत् पथिक आख्यत्तं मे समर्पय पावकम् । / 20 / / तावत्तेनोक्तमत्रव भुव कि भो: पृथ्क्रिया। बह्नः समर्पणं सूत्रप्रतिषिद्धं हि तद्यथा । / 21 / / "म्हुम्ज्ज्म्स्भेस्ज्ज्थूल्स्त्थ्ग्गिज्ण्त्म्ण्ताई। न कयाऽवि हु दायब्वं सद्देहिं पावभीरूहि" ॥ 22 ॥ अन्यत्राप्यूक्त - "न ग्राह्याणि न देयानि पञ्च द्रव्याशि पण्डितः । अग्निविषं तथा शस्त्रं मद्य मांसं च पञ्चमम्" / / 23 / / ततः स । रुष्टो दुष्टात्मन् रे रे धृष्ट निकृष्ट रे । अमिष्ठ पुरस्त्वं मे ज्ञातृत्वं शापयस्यहो । / 24 / / इत्येष तं तिर्स्कुर्व्निस्स्त्थुर्व्ण्च्नोत्त्रैः। वपुषा वृद्धिमायासीत्तमस्तोमासितत्विषा । / 25 / / भयंकरेण व्योमात्र लग्नशीण तत्क्षणात् । देहि रे दहनं धृष्ट बाढं क्षुत्पीडितोऽस्म्यहम् । / 26 / / न दास्यसि यदाऽहीक तदा ते नास्ति जीवितम् । यमसद्मनि पान्थत्वं भजि Page #386 -------------------------------------------------------------------------- ________________ सप्ततिका. ष्यसि विसंशयम् ॥ 27 ॥ इत्युक्ते सति सोऽवोचत् प्राणाः सत्वगत्वराः । कस्तस्कृते स्वनियमवतखण्डममाचरेत् । / 28 ॥ चञ्चलंनिश्चलस्याप्तिः समलैयदि निर्मलः । प्राणैर्धर्मः समज्येत किं न प्राप्तं तदाङ्गिभिः । / 29 / / यद्रोचत्ते भवञ्चित्ते तदाचर रयान्मयि । नाहं निःस्वार्थमत्यर्थ मेतरपापं सजाम्यहो । / 30 / / ततः संहृस्य तपमुपश्लोकयति स्म तम् । विमलात्माऽसि विमल श्लाघ्योऽसि त्वं महीतले । / 31 / / त्वं सपुण्यः सकारुण्यस्त्वं च पुण्यास्पदं परम् । भवतः पाप। भीरत्वं शक्रोऽपि स्तौति यत्स्वयम् । / 32 ॥ प्रतिपन्नस्वनियमप्रतिपालनतत्पर । अहो वृणु वरं तूर्णं यथा संपादयेऽखिलम् । / 33 / / विमलेन ततोऽभाणि दर्शनं ददता निजम् । कि न दत्तमहो मह्यमसमभुजविक्रम । / 34 / / अर्हद्ध में मयाऽयासे दुर्लभे भवकोटिभिः । समस्तमपि भो लब्धमतः परमिह स्वया । / 35 / / निवेश्यं स्वमनो धर्म निर्जरोत्तम धमिणि । साहाय्यं सर्वदा कार्य वार्य विघ्नकदम्बकम् । / 36 / / तस्मिन्नतिनिरीहेऽसौ विषद्विषनाशकम् । मणि चेलाञ्चले बद्ध्वा सुर: स्वर्धाम जग्मिघान् । / 37 / / सहदेवादयः सार्थात्तेनाहूयन्त तेऽञ्जसा । पान्थव्यतिकरः सबस्तत्पुरस्तानिवेदितः । / 38 ॥ तैरप्येष स्तुतः प्रीत्या ततो भ्रातृद्वयं स्वयम् । भुक्त्वाऽर्हद्गुरुसनामस्मृतिपूर्वमगात् पुरम् । / 39॥ यावत्पुरं प्रविष्टौ तौ हुप्टो तुप्टौ स्वमानसे । विसस्थुलो वणिग्वर्गः स्वापणश्चेणिमात्मनः । / 40 / / पिदधानस्त्वरा दृष्टरताभ्यां भीरुकमानसः । नश्यनितस्ततश्चापि कान्तारे मृगयूथवत् । / 41 ॥ पिधीयन्ते प्रतोलीनां द्वाराणि सुहढार्गलम् । बंभ्रमीति चमचक्रं सर्वतः समरोन्मुखम् । / 4 / / विहस्तं नगरं प्रेक्ष्य पृष्टः कोऽपि नरस्ततः । ताभ्यां भद्र किमी दृक्षं व्याकुलं सकलं पुरम् ॥ 43 / / कर्णाभ्यर्णमुपागत्य सोऽभणत् पुरुषोत्तमः । पुरुषोत्तमवद्वाजाऽत्रास्ते गोपालशेखरः । / 4411 ॥ 364 / / Page #387 -------------------------------------------------------------------------- ________________ / / 365 / / एक एव हि तस्याङ्गजन्मा सन्मानभूरभूत् । अरिमलायोऽन्वर्थनामा कामामरूपभाक् ॥ 45 ॥ सुखशय्याप्रसुप्तः सन् सोऽचैव मलिनाऽहिना । दष्टो दुष्टात्मना रात्रौ दुर्जनेनेव सज्जनः ॥ 46 ॥ तावत्प्रणयिनी तस्य पूञ्चक्रे करुणस्वरम् । तत्रागादवनीपालः मिमिले स्वजनः सर्वः प्रणनाश भुजङ्गमः ॥ 47॥ न दृष्टः किल केनापि सर्वत्राप्येष वीक्षितः । परासुमवलोक्य तम् ॥48 ॥ हा यच्छ वत्स मे वाक्यमित्येष विललाप च मूर्छया न्यपतद्भूमौ शोकशङ्कासमाकुल: / / 49 / / प्रकम्पन शतिन सम्यधापि सः । तद्विषोत्तारणस्यायें क्रियन्ते विविधाः क्रियाः ॥50 ॥ न विशेषो मनाक वितस्याजनि तनूरुहः । ततोऽमात्यानुवाचेशः सुतस्याभद्रमेव चेत् ॥ 51 ॥ तदाऽवश्यं मया प्राणास्तृणीकार्या हवि. भुंजि । तदवेत्य परीवारः समग्रोऽपि रुदत्यसौ ॥ 52 ॥ विखिता मन्त्रिसामन्ता हा कथं भाव्यदः पुरम् । निराधारं महीभत्र विना कृतमतः परम् ॥ 53 ॥ नृपाज्ञयाऽथ नगरे वादितः पटहः पटुः । राज्यार्ध दीयते तस्मै कुमारं योऽत्र जीवयेत् ॥54 ॥ एवमुओषणापूर्वमहंपूर्विकया जनः । कुतूहली मिलन्नस्ति कुर्वन् कोलाहलं किल ॥ 55 ॥ एतन्नि शम्य वृत्तान्तं विमलं प्रत्यभाषत । भ्रातः कुरूपकारं भोः समयो वर्त्ततेऽधुना ॥ 56॥ मणिना जलमास्पृश्य क्षिप्रमाछोटय स्वकम् । यथोसिष्ठति दष्टोऽसी सुप्तवत्प्राप्तचेतनः ॥ 57 ॥ कः कुर्याद्राज्यलुब्धः सन् पापाधिकरणं परम् । fare वादिनीत्येष भूयो भ्रातरमूचिवान् ॥ 158 ॥ जीवयित्वा कुमारं भो दारिद्र्य दूरतः कुरु । कदाचिजीवितो ह्येष रात भजेत् ॥ 59 ॥ एवं द्विधाऽपि ते लाभ: संपद्येतास्तसंशयम् । इत्यूचुपि स यावत्तं विमलो वक्ति किश्वन । / 60 / / पोतप्रान्तात्स सहसा साहसी मणिमात्तवान् । पस्पर्श पटहं गत्वा तत्त्वाध्वनो बहिर्गतः ॥ 61 ॥ संप्राप्तः । / 365 / / Page #388 -------------------------------------------------------------------------- ________________ उपदेश । / 366 / / कुमरोपान्तमावृतः पौरपूपैः । वारिणा मणिमिश्रेण छंटितः सन् कुमारकः ॥62 ॥ उत्तस्थौ क्षणमात्रेण फल्गुः स्यात् किमु देवगी । पप्रच्छ पृथिवीपाल मुल्लसल्लोचनाम्बुजः ॥ 63 ॥ पुमान् समीपगः कोऽसौ किमत्रान्तःपुरं च किम् । सर्वमेएर् नितिं भूतस्तस्मै न्यवेदयत् ॥ 64 ॥ अनेन जीवितोऽसि त्वं विषभृद्विषघूर्णितः । किमस्य प्रोच्यते वत्स परानिमन्त्रित राज्यार्थदानेन सदयाशयः ॥66 ॥ व्यसनं धनम् ॥65 ॥ हृष्टात्मनाऽवनीशेन सहदेवोऽथ मानितः । तेनोक्तं समन भ्राता ज्येष्ठोऽस्ति विमलाशयः । यत्प्रभावान्मया स्वामिन् जीवितस्तव नन्दनः ॥ 67 / / साम्प्रतं सपरीवार: श्रीपथान्तः स वत्र्त्तते । इहानीय प्रदातव्यं राज्यार्धं मानपूर्वकम् ॥68॥ ततस्तत्र चबालोवपाल आरुह्य हस्तिनम् सहसा सहदेवेन कृतप्रत्युपकारधीः ॥69 ॥ उत्तीर्णस्तूर्णमेवास्य दर्शने राजकुञ्जरात् । तियोसे नापि सतामेवाङ्गसङ्गतः ॥ 70 ॥ सन्मुखायातमालिङ्गध विमलं विमलं हृदि । अवाधीन्मेदिनीभर्ता दन्तद्युतिताधरः ॥ 31 ॥ अहो महात्मन् भवता भवताऽतिदयालुना । सुतभिक्षा ममादायि मायानिर्मुक्ता ॥ 72 ॥ त्वं कृती सुकृती विश्वे महिमाऽधिकः । यत्सूनविरजीवित्वं त्वत्प्रसादाद्विजृम्भितम् ॥ 73 ॥ प्रसद्यायाहि मद्गेहमस्पृहोऽसीह यद्यपि । त्वत्समाना जना विश्वे विरलाः सरलाणयाः ॥ 74 ॥ यथा यथाऽवनीनेता जजल्पेति मुहुर्मुहुः । तथा तथा नऊणिरा जिल्हा मिल हृदि ॥ 75 ॥ वाइधिकृतिर्गुर्वी सौदर्येणामुना हहा । शल्यवत्साऽतिदुःसोदा हृदि दुःखायते भृशम् ॥76 ॥ इति ध्यात्वा तमाचयी क्षितिवासत्र संशृणु । सहदेवकृतं सर्वमिदं तदुचितं कुरु । / 77॥ ततो हरितनमारोप्य समानित्ये तिजौकति । सन्धः स भूपेन हर्षोत्कर्षमुपेयुषा ॥ 78॥ अहो गृहाण राज्यार्थमित्युक्ते भूभुजा स्वयम् । सप्ततिका. / / 366 ॥ Page #389 -------------------------------------------------------------------------- ________________ / / 367 / / विमल: प्रोत्रियान् राजन्नलं में भूतिश्रिया ॥ 79 ॥ खरकर्म समारम्भः श्रारेण वर्जितः । यतः परिग्रहाधिवयं तेन राज्येन मे सृतम् ॥80॥ सहदेवं भृणोलासं प्राज्यराज्यरमामये । ददावभ्य राज्याधमस्मै भूवल्लभस्ततः ॥1॥ शुभ्रं सच समयध सरोवरकालम् । स्थापित विमल श्रेष्ठपदेऽनन्नपि स्फुटम् ॥22॥ परिच्छदः समानीतस्वाभ्यामात्मीयकोऽचिः । आरराध विशुद्धात्मा विमलो धर्ममाम् ॥83॥ अतुच्छराज्यमूलः सहदेवोऽभवद्भृगम् । वरं फरमरं चक्रेआदण्डघातव्यदण्डयत् ॥ 84 ॥ पापोपदेशानान्निर्दयः सुतरां हृदि । निनशरिपुरग्रामात् कान्युपायत् ॥ 85 ॥ विराधयामास निर्भयः पापकर्मणः । अन्यदा विमलेनासावनुशिष्टः प्रियाक्षरैः ॥ 86 ॥ करिकण्डिचलपत्र स्थिरे । राज्यलक्ष्मी भ्रात. किमेवं लालसीस्यहा~ इचोन् अकलश थियो भुक्ता देवमात जन्मसु । तृष्णां निवतंय क्षित्र माहारय मुधा भवम् ॥ 88 ॥ कथं विरतिमासाद्य प्रमादमनुतिष्ठसि । इत्यादि मिलान शृण्वन् सोऽमान् ॥829॥ प्रतिपेदे न तद्वाक्यं श्यामीकृत्या स्यमाश्वखी । विज्ञाय तदभिप्रायं मोना ॥ 90 ॥ योग्यः सदुपदे ने विद्वेषभाक् पुमान् । मधुरा क्षुदण्डाः स्युः करभस्य न तु । / 11 / / ततः संयक्सम्यक्स्वासनोऽनर्थदण्कृत् । सहदेवः स पापात्मा केनचित् पूर्ववैरिणा ॥ 92 ॥ मुखनिद्राप्रसुप्तः सन् हृतः शस्त्रप्रहारतः । कदाचिच्चलमासाद्य प्राप्त प्रथमदुर्गतिम् ॥13॥ ततो गुरुभाम्भोधिदुःखकलोलमालया । व्याहतः सन् धनं कालं स प्रयाताऽक्षयं पदम् । / 94 / / भवद्भूरिभवारम्भदम्भनिर्युक्तमानसः । बिमलो विमलस्वान्तसङ्क्रान्तार्हतसन्मतः । / 15 / / भीरुवोरुपापेभ्यो न्यायवृत्तिमुपाश्रयन् । गृहस्थधर्ममाराध्य संप्राप त्रिदशालयम् । / 96 / / कुछ सहन कर ॥ 367 ॥ Page #390 -------------------------------------------------------------------------- ________________ उपदेश । / 368 / / पातकभीरुत्वमिति सुशङ्कमाना भवत भवतः । / 98 / / इति विमलदृष्टान्तः ॥ क्षेत्रे महाविदेहाख्ये सुकुलोत्पत्तिमाप्य सः । आत्तव्रतः शिवं याता सातानन्त्यमनोहरम् ॥17॥ प्रज्ञाय न्यायमार्ग निपुणस्य । विमलस्य भव्यलोकाः अथ संसारास्थिरत्वमाह- तारुण्णहवाइ जमित्थ अनं । धरेह भव्वा हियए विवेयं ॥ 56 ॥ कुटुंबिणो चेव इहेगचिता । न रक्खणत्थं पभवति एए ॥ 57 ॥ धणं च धनं रयणं सुबन्न विज्जु व सध्वं चवलं खु एयं पुता कलताणि य बंधुमिता, आउक्खए पाववसा समेए व्याख्या- धनं च पुनर्धान्यिं रत्नं सुवर्ण, अत्र जातावेकवचनं, तारुण्यरूपादि यदत्रान्यदायस्ति विद्युद्वत्सर्वं चपलं खु निश्चितं मत्वा धरत भो भव्या हृदये विवेकं हेयोपादेयमिति काव्यार्थः । पुत्राः कलत्राणि च बन्धवो भ्रातरो मित्राणि सुहृदः कुटुम्बिनचापि इहैकचित्ताः सन्तः आयुषः पर्यन्ते पापवशात्समेते प्राप्ते न रक्षार्थ प्रभवन्त्येते रामभवन्तीति काव्यार्थः । एतदर्थे श्रीमहानिप्रन्थ स्वरूपमुच्यते भक्त्या नमस्कृत्य समग्र सिद्धान् साधूव चारित्रगुणोपविद्धान् । निवेद्यते धर्मपथानुशिष्टिः, कर्मारिवारोन्नतिविघ्नविष्टिः ॥1॥ गुणाढधमुक्तामणिनीरनाथ, श्रीश्रेणिकोऽभून्मगधाधिनाथः । समण्ड क्ष्याह्वय भव्य चैत्यं निरीक्षितुं तत्काननं नन्दनवद्विभाति, प्रीतिर्न प्राप वहिः ससैन्यम् ॥2॥ प्रभूतवृक्षव्रजवल्लिसन्ध्यन्तर्याय सत्पुष्प फलैरबन्ध्यम् । समतिका । / 368 ॥ Page #391 -------------------------------------------------------------------------- ________________ // 369 // यदर्शनतोऽपि माति । / 3 / / श्रीश्रेणिकस्तत्र मुनीन्द्रमेकं, प्रैक्षिप्ट शान्तं सरसीव भेकम् । वृक्षस्य मूले मृदुलं निषण्णं, दृष्ट्वाऽथ तं भूमिभुजेति 'बिन्त्रम् । / 4 / / रम्याऽस्त्यहो अस्य वपुर्विभूषा, रम्यं वयो रम्पतमा मयूखाः । निःसङ्गता क्षान्तिरहो विमुक्तिः, सद्रूपमार्यस्य भवाद्विरोक्तः । / 5 ॥ तद्रूपसंप्रेक्षणजातचित्रः, सविस्मयोऽभूत् क्षितिपः स तत्र ! प्रदक्षिणीकृत्य यति त्रिवेल, ननाम 'पत्पङ्कज मुद्धृतेलम् । / 6 / / न दूरवती न नृपस्तथाऽऽसनासन्नवर्ती धृतधर्मवासः । कृताञ्जलिः सद्विनयः पुरःस्थ:, पप्रच्छ हर्षेण गुणै दुःस्थः ॥ 7 ॥ यद्यौवने प्रवजितः किल त्वं, भो भोगकालेऽस्ति तदुत्तमत्वम् । इत्येवमुक्ते स्वमुखेन भम्भासारेण सोऽप्याह 'सचिरम्भाः ॥8। भूमीपते भो अहमस्म्यनाथः, प्रवर्तते नो मम कोऽपि नाथः । यत्केनचिन्मे न कृताऽनुकम्पा, त्यक्ता मरालेन यथाऽत्र पम्पा । / 9 / / एवं ब्रुवाणस्य मुनीश्वरस्य, श्रीश्रेणिकः प्राह पुनः प्रहस्य । सद्रूपवर्णादिमहर्द्धिभाजः, कथं न नाथोऽस्ति तवषिराज । / 10 / / नाथस्तव त्राणमहं भवामि, स्वं भुक्ष्व भोगादि मनोऽनुगामि । आरते तबाढय परिवारवत्त्वं, दुष्प्रापमस्तीह पुनर्नरत्वम् । / 11 / / ऊचे मुनिस्त्वं प्रथम स्वनाथः, प्रवर्त से भो मगधाधिनाथ । कथं स्वयं सन् सुतरामनाथः, संपद्यसे त्वं परकीयनाथ: / / 12 / / श्रुत्वेति साधोः समभूपालः, सविस्मयो वा कुतुकेन बाल: / जीमूतवारीव नवः पुलायङ्कितो मुक्दाप्यश्रुतपूर्ववाक्यम् । / 13 ॥ 8 ॥ 369 / / नृपोऽवदन्मे करिणः सदश्वाः, पुराणि चान्तःपुरमस्ति विश्वा । ऐश्वर्यमाज्ञा बहुधा च भोगा, बलोत्कटा भूरितराः पुरोगाः ॥ 14 ॥ ईदृश्यवाप्ते कमलाप्रकर्षे, prshaanthRtkaamitvstut| भवाम्यनाथोऽत्र कथं मृषाऽदस्त्वं भापसे हे 1 विचारितम्, 2 उद्धत इला पृथ्वी जगच्चीया इति यावत् येन तत्. 3 सचिरेब जलं यस्मिन्सः, 4 सरोविशेष: Page #392 -------------------------------------------------------------------------- ________________ उपदेश सप्तति का. ॥379 ॥ धमणार्यपाद ॥ 15 ॥ अनाथशब्दस्य न हि स्वयार्थः, प्रयुध्यते शौर्य जितोपार्थ । एवं जगादपिरनु क्षितीश, स्तुत्युत्सुत्रः शैव इव प्रतीशम् । / 16 / / शृणूच्यमानं मनसा त्वमव्याक्षिप्लेन मीयमहं स्वगव्या । यथा त्वनाथो भवतीति वृत्त, मत्तो यर्थतञ्च तृप प्रवृत्तम् ॥ 17 / kauzAmbya'nantAvanitotyeNyAditeyAryA सदशी वरेण्या । आस्ते पुरी तत्र पिता मनास दुद्दाम संवत्ममदायभासी । / 18 / / दृग्वेदना मे परमः वयस्पादिमे भवकर्मजपारवश्यात् । दुःखाय वाऽरण्यगतो वराहः, सर्वेषु चापू बभूव दाहः । / 19 / / दत्तङ्गरन्ध्रे रिपुणा निखातं, शस्त्रं यथा पीडनकार्यसानम् । व्यथा तथाङ्गेऽजनि' भूयसी मे, पञ्चास्यभीर्वा गहने तिमी में । / 20 / / कटिप्रदेशे सकलोत्तमा पीडाऽभयन्मेऽपि परब चाले । सहस्रनेत्राश निघातल्या, कुत्रीतिपानीयकदम्बकुल्या ॥ 21 ॥ व्याधिनतीकारकरा मनुप्या, आकारिता मान्त्रिक वैद्य मुख्या: / कुलकमायात मिहाहिनीयं, शास्त्रे बदन्तो वदने स्वकीयम् । / 22 / / तैमें कथञ्चिन्न यरसावद्भिः कृता काऽपि मनाक् चिकित्सा । ते मोचयन्ति स्म न मामसातादनाथतैपा मम भूप जाता । / 23 / / समाधिहे नोर्मम सर्वसारं, वैद्येषु दत्ते स्म पिताऽनिवारम् । ते मोच यन्ति स्म न मामसातादनाथलेषा मम भूप जाता । / 24 / / माता ममासीत्सुतशोकसंतापिता सती बद्धितचित्तचिन्ता । सा मोचयामास न मानसातादनाथतैषा नम भूप जाता । / 25 / / पतिनता भूप मदीययोपा, शोजन विच्छायमुखीत्र दोपा । भूपीठमिन्दुस्तमने चकोरस्त्रीवाश्रुभि: सिक्तवती ममोरः ॥ 26 / / विलेपनस्तानशुभान्नपानप्रोद्दाममाल्यादिक वस्तु सा न । ज्ञातं मयाऽज्ञातमथाऽत्र भुक्त, बाला स्वकार्ये न मनाक् प्रयुद्धे 1 ॥ 27॥ ज्येष्ठाः कनिष्ठाः सहजाः सगीनाः, स्निग्धाः स्वसारो मदुपान्तलीनाः । ते मोचयन्ति स्म न मामसातादनाथ ॥370 / / Page #393 -------------------------------------------------------------------------- ________________ / / 371 / / 4 या मम भूप जाता ॥28॥ तदामूचेऽत्र भवे महीष्ठं पुनः पुनः सोमलं न कष्टम् । दीक्षां ग्रहीष्यामि तदाखिलायाः सकृद्विमुक्तो यदि वेदनायाः ॥ 29 ॥ नीचोक्याक्यप्रसरं सहित्ये, दान्तेन्द्रियः शान्तिगुणं वहिष्ये । अहं निरारम्भतया चरिष्ये भूस्पूगुजनुः प्राप्तफलं करिष्ये ॥30॥ चित्रोऽवधार्यवमहं प्रसुतस्तत्रैव यावन्निशि कटलुप्तः । पीडा मङ्गस्य तदैत्र भम्भासारानराच्छीत हतेव रम्भा ॥31॥ प्रातः समापृच्छय ततः स्वगोवान् संलग्नमत्प्रब्रजनोक्तितोभान् । जातोऽस्म्यहं भाववान्मुमुक्षः भेषोऽङ्गनासङ्ग : 132 ॥ ततः परं स्वस्य पुनः परस्य क्षणादसूर्य जगदाश्रितस्य । नाथस्स्वहं भूतकदम्बकस्य वसस्य च स्थावरजङ्गमस्य ॥33॥ आत्मैव मे नंतरणी हृदिन्यात्मा शाल्मलिर्मूलनिवासिवत्याः । आत्मा ममास्त्युत्तमकामधेनुः स नन्दनं च प्रमदागमे तु ॥34॥ आस्मैव मेस्सी सुखदुःखकर्त्ता, मगारित चात्मा सुखदुःखहर्ता । आत्मैव मेस्सी प्रविभात्यमित्रः प्रोद्दाममात्मैव व मित्रगन ॥35॥ अना - तान्याऽपि च वर्त्तते या सास्पि स्वविशे स्वका निधेया । निर्यस्थवर्म समवाप्य केऽपि लथीभवन्ति व्रतसङ्ग मेस्पि । / 36 / / प्रत्रज्य यो नैव महाव्रतानि, स्पृशत्यमेधाः सुखदायकानि । गृद्धो रसे चानिगृहोतजीवरिष्टम्यान रागं स गिरिं करीब ॥37॥ नाऽऽयुक्तता भक्तगवेषणायां स्वाद्यस्य नेर्यासमितौ शुभायाम् । आदान निक्षेप विधिव्रजादौ, मोक्षं स नाप्नोति भत्रे ह्यनादी ॥38॥ आस्वाद्य शीतारसरुक्षखाद्यं बलेशं चिरं प्राप्य च लोचनाद्यम् । भ्रटो व्रताद्यैस्तपसा च कामी मुनिः स न स्वाद्भवपारगामी ॥39॥ कूटेव कार्याणराजिरारात्याज्या च मुष्टिः शुपिरा ह्रासारा । यथार्थमप्रकाशस्याज्यो भवेत् काचमणिर्हताः ॥40॥ धर्मध्वजं पाणितलेऽपि धूवा, पार्श्वस्थवेषं जनुषीह । / 371 / / Page #394 -------------------------------------------------------------------------- ________________ उपदेश । / 372 / / कृत्वा । असंयतः स्वस्य च संयतत्वं वदनुपैत्युत्कटनारकत्वम् ॥41॥ नरं यथा हन्ति विषं निपीतं, शस्त्रं यथा भेति च दुर्गृहीतम् । धर्मस्वसौ सन् विषयोपपन्नः, क्षणोति वेताल इवाप्रसन्नः ॥ 42 ॥ | यो लक्षणं स्वप्नमथो निमित्तं कुतूहलं मन्त्रमघप्रवृत्तम् । प्रकाशयत् जीवितमातनोति प्राप्ते न किश्विच्छरणं चिनोति ॥ 43 ॥ विराधनावानथिकं कुशील, स ओरन्ग्: स तमोऽग्निकीलः । अतस्वभुदुर्गतिदुःखभारं लातीव तक्षा निशितं कुठारम् ॥440 औदेशिक क्रीतमनेषणीयं यो न त्यजेत् किन्दिमेवनीयम् । स सर्वभक्षीव हिरण्यरेता, इतश्च्युतो दुर्गतिमेत्यनेता ॥ 45 ॥ तत्कण्ठस्य करोति नारिः स्वदुष्टतारातिर्येदातिकारी । स्वयं यतो ज्ञास्यति मुक्तकृत्यो, गतो हरेव मुखमेष मृत्योः ॥ / 46 / / स्यात्तस्य चारित्ररुचिनिरर्था प्राप्ते न धीर्यस्य वृषे समर्था । नायं परोऽप्यस्ति च तस्य लोकः किंतूभय भ्रष्टतयास्ति शोकः ॥ 47 ॥ एवं यथाच्छन्द महाकुशीला, विराध्य जैन मतमाप्तहीलाः । भोगादिगृद्धाः परितापजुटाः, स्युर्दुःखिनोऽनीशतवष्टाः ॥ 48 ॥ शिक्षा मयोक्ता तु निशम्य हीमां भो युद्धिमन् ज्ञानगुणैरसीमाम् । कुशीलमार्ग सममेव हिरवा निर्ग्रन्थमार्गे चर कर्म भित्त्वा । / 49 / / ज्ञानेआपयुक्तः सुचरित्रराजी, गुणाश्रिता जात्य इवात्र याजी । निराश्रयः पुण्यपथादरेण वजेन्मुनिर्मोक्षपथं क्रमेण ॥ 503 ॥ दान्तः कुकर्मारिहरो मनस्वी, व्रतोऽभ्रयशास्तपस्त्री निर्मन्थयोग्यायनमेतदा द्वासेन राशे मुनिरुच्छ्रिताख्यः ॥51॥ राजा ततेओ धर्मकृतावबुद्धः कृताञ्जलिः प्राह कलाभिरिद्धः । सत्यं त्वनाथपदिष्टं त्वया यथाभूतमिदं वरिष्ठम् ॥52॥ तवास्ति मानुष्यमिदं सुलब्धं सद्रूपवर्णादि च ते सुधम् । सबान्धारे चषे सनाथः स्थितोऽसि जैनेऽध्वनि यत्सदाथः ॥ 53 ॥ नाथत्वमुक्ते स्वमहो महर्षे, नाथोऽसि भूतप्रकरेऽत्र सप्ततिका. / / 372 / / Page #395 -------------------------------------------------------------------------- ________________ / / 373 / / वर्षे । प्राप्यानुशिष्ट क्षमयाम्यवन्तं, जीवान् समायोज्य करी भवन्तम् ॥54 ॥ पृष्टेवति ते यो मयकास्त्र विघ्नः कृतः zubhasarafaat गुणघ्नः । निमन्त्रितो भोगसुखाय चापि क्षन्तव्यमेतत्सकलं त्वयाऽपि । / 55 / / स्तुत्वेति भक्तश्या स नरेसिंहस्तं साधुसिंहं दलवत् स्वहः । श्रीश्रेणिकः सस्वजनश्च सान्तःपुरोऽभवद्धर्मरतः प्रशान्तः ॥ 56 ॥ प्रोद्भूतरोमा भिनय, प्रदक्षिणीकृत्य मुद्राऽभिवन्द्य । स्वां राजधानी नृपतिः प्रयातः पुण्यप्रभावोद्गतसुप्रभातः ॥ 57 ॥ त्रिगुप्तः स मुनित्रिदण्डप्रमुक्त उन्मूलितपापखण्ड: / वरन् वयोवद्भुवि विप्रमुक्तः प्रान्तेऽभवत्सद्गतिभाग्विरक्तः ॥58॥ ॥ इति महानिग्रन्थसम्बन्धः । / अथ निकृष्टकर्मणामुपरि उपदेशमाह जैसि मणे पाचमई निविट्ठा, निव्वाहवित्ती पुण संकिलिट्ठा । कथास्वि ते हंति न हिदुतुट्टा, सम्वस्थ पार्वति दुहाइ दुट्ठा ॥58॥s व्याख्या - येषां जीवानां मनसि पापमतिनिविष्टा प्रविष्टाऽस्ति निर्वाहस्य वृत्तिः निर्वाहवृत्तिः वर्त्तनं वृत्ति: upajIfaar freersfer क्लेशकर्मभिर्भाटकभारवहनाद्यैर्जायमानाऽस्ति, कदाचित्ते सस्वाः न हर्षतोषभाजः स्युः, किं तु सर्वत्रापि प्राप्नुवन्ति दुःखान्येव दुष्टाः । इति काव्यार्थः ॥ अथैतदुपरि दृष्टान्तः सूच्यते सूरगिरिसमधी रह जलहिगभीरह सिरिवीरहृपय अणुसरिय । वेरग्गहकारण दुरियनिवारण भणिसु मियापुत्तह चरिय ॥1॥ मिगनाम अत्थ इह भरहि गाम जिहिं सोहै घणवणमणभिराम । तिहि विजयनाम भूवै पसिद्ध हयगयरह । / 373 / / Page #396 -------------------------------------------------------------------------- ________________ उपदेश । / 374 / / भडगघडसमिद्ध ॥2॥ तमु घरणि रमणि च्छ मिगादेवि रैरंभहावियरूविहेवि । लजामञ्जायसुसीलदेह जिणि सोहर सोहण रायगेह ॥3॥ तिहिं अन्नदिवसि सिरिवीरसामि जसु सुकयवल्लिपल्लवै नामि । अह समवसरिय सुरनमिपाय सोवनवन करसतकाय ॥4॥ आगमण मुणचि अह विजयराय पराउ पहुबंदण पणयपाय । जवओइ ओ सामिभति वक्खाण सुगै सो एक चिति ॥5॥ जबंध कोई इत्थंतरम्मि संपत्त समवसरणम्मि रम्मि । महुवाल जेम मच्छि अतुच्छ भगणह पासि जसु तणु अवच्छ ॥6॥ जै जुन सडियचीवरै खंड बेयण विसतओ ऐपर्यंड । जाणे करि पावह तण दंड पाविउ छह लोयहिं सो अखंड ॥7॥ करचरणनह अंगुलि सडिय जास कर्मि जिम गड्डिय बुडनास । ऐघरहरसद्द महारौछ रुविहिं बीहावई लोयखुद्द ॥ 8॥ नरडुबकर छुकर कहई तासु करि ककर खंडवि जासु । अह दिओ दिद्विहिं सयललोइ सिरिवीरपासि आवंत सोइ ॥ 9 ॥ घत्त - एरिस तं पिच्छिय गोयमि पुच्छिय वीरनाहमह आइस । इणि केरिस किद्धौ पावविरुद्ध जेणि सहद एरिस दुह ॥10॥ भासाह सामिय अखै मरवाणि तं किपि करद जिय रुद्दझाणि । पणघोरकम्म करुणाविमुक निस्संरूपण बहुपावदुक्क ॥ 11॥ जिणि एरिस ग्र पंजरम्मि निवडत सयादि अ जञ्जरम्मि । तो पुच्छर गोयम पुर्णावि वीर मह कहौ नाह गंभीरभीर ॥12॥ एयारिस अंधनराज कोवि अवरोऽवि अस्थि दुखिओ जणोस । जं पक्खि विरचई कामिणोऽवि संसारविसयनुखाउ asha ॥13॥ पहु बागरे हत्थेव गामि नरनाहु अस्थि जो विजयनामि । तमु रमणि मिगानंद अब दुर्विखयजण चूडामणि दीव ॥ 14 ॥ नहु नयणवयणकरचरण तासु नहु दीसह नासा कल जासु । नहु सीसभमुह अह दुनि सप्ततिका. ॥ 37 Page #397 -------------------------------------------------------------------------- ________________ / / 375 / / असइ कुरुववीच्छति ॥15॥ पाईए बहिर अंधस्सरूव कियकम्मि नपुंसंग दुक्खरूव । आगारमित्त पंचिदियाण तसु अस्थि देह दुक्कठाण ॥ 16 | | अडनाडि तस्स गन्तरेऽवि अभितरवाहिणि तह अंडंवि । बाहिरपवहाउ तहेव अनाडिए वहति सुछु ॥ 17॥ सोणिय वहति अडनाडियाओ तह अन्नघमणिनासंतराओ । दुनिय दुनिय नाडीज वहति सोणिय तह पूइओ ऐदुरंत ॥ 18 ॥ अगि तमु वायु सवावि अंगि गभेऽवि हु पात्र भ्र्प्प्स्ण्गि। पकुणै सो लोमाहारमेव ऐदुरभिगंध दुद्धर तहेब ॥19॥ एरिस अमुक्खभर अणुहवेइ नारय जिम काल ऐकमेह । पहुवयण सुणेवि इय गोयमेण पणमिय वित्त को उगेण ॥20॥ घत- अणुमै तुम्ह पामिय दिउं सामिय मियाग्त निलोयणिहि । आइट्टौ वीरिहिं चरमसरीरिहिं चल्लिय सो हरिसियमणिहि ॥21॥ भास-मियगामह म्हिरोय्न्। मुत्तिमंत किरि एह सुरद्दुम अह चितामणि अतुल रक्कम । / 22 / / देवि मियावर पिच्छिय नयणिहि आगच्छह जंपर पुण वयणिहिं । आसण मिलिहवि तत्रखणि उट्ठय अमिय मेहबुद्धी किरि पुट्टिय ॥23॥ सामिय अम्ह अणुग्गह किद्धओ नियपयकमलधरिहि जं दिओ । अम्ह मणोरह सयलु विसि अज अमियरसघुटिहिं पिद्धौ ॥24॥ कल किंपि मह आइस दिन असणपाण स्वर तं लिज्जौ । गोयमसामी तो पभणेइ मियादेवि तं कनि सुई ॥25॥ इच्छा अम्ह तुम्ह सुयपिक्खणि तत्रखणि तं निसुणेवि विक्खणि । उरो सिंगारिय आणवि गोयम अग्गइ धारिय ॥26॥ सुहगुरुचरणिहिं रंगि नमाबै धम्मलाभ अपिय बुल्लाइ । एणि कज्जि नहु अम्हि इहागय पढम जाय जो अत्थि तुहंगम ॥27॥ जानु रूय सिलपुत्तह तुल्ल सन्बह । / 375 / / Page #398 -------------------------------------------------------------------------- ________________ उपदेश ॥376 / / मिज्झिहिं छइ ज्जु पहिल्लौ । धम्मसीलि तैंसणकारौ मिगा भणइ तो पहु अवधारौ 28 ॥ भयचं तं नह कोऽवि सप्ततिका. वियाणइ सामि कहं पुण तं वखरणइ । तो गोयमगणहरु त भासइ उज्जलदंतकंति उल्लासइ । / 29 / / तिहुयणगुरु सिरि वीरि पयासिय तस्सरूवि महमण उल्लासिय । जै एवं ता सामि विलंबह खण इक इत्थ वि धरिय अणमाह । / 30 ॥ सर पियमितरण आशिय गोयम गुरु संटिय बहुमनिय । भोयणसमय तस्स उजा पत्तौ तो तज्जणणि बेस निबत्तओ ॥ 31 / / सगडीय आहारिहि तो पूरिय भोयण विहि सन्बुवि किरि चूरिय । संकलबंधवि सा आगरिसिय गिहबार जा आविय हरसिय । / 32 ॥ नियमुहबंधवि सत्तबडंन लि तो मियदेवि भणइ करि अंजलि । तुम्ह बि मुहात्तीय मुह ढकह आगच्छंतनितिमासंकहु । / 33 / / तो भीमहर बारुग्राउइ तक्षणि दुरहिगंध मुह साउद । सम्पमडय गोमडय सरिच्छौ जो पसरंत होइ नहु पिच्छौ । / 34 / / अन्नगंध उद्धरस लहेविण सलवलेइ अवसर जाणे विण । दीसइ अंगआहारिहिं पीण उ नयण वयणनासा परिहीणौ । / 35 / / पक्खित्तपत्तमज्झम्मि सोय तदुवरिहि भुज्ज पविखविय तोय । सो लुलै चलै आहारसा लुद्ध उ रसगिद्धओ अकयपुत्र । / 36 / / धत्तसो तत्थ लुलंत उ कम्मिरलंत उ लोमाहार करेइ लहु । पुणरवि नीहारिय रोगिहि भारिय पूइत्तणि देहाउ बहु । / 37 / / भास-एरिस पेक्खेत्रिण तस्सरूव गोयम गणनायग विस्सरूव । वेरग्ग अभंगुर धरै चित्ति चितैय अचितिय कम्मसत्ति । / 39 / / मियदेवि अणुन्ना लाहिबि हेव । सिरिगोयम चलीयौ अह तहेव । संपत्तौ पहुपयजुय नमेइ करकमल जोडि इय विन्नवेइ । / 39 / / तुम्हाण आण पहु सिरि परित्तु हौ~ विजयरायभवणम्मि पत्त । जह कहिय तुम्हि तह चेव ट्ठि मैं लोट्टरूब नंदण अणिट्ठ । / 40 / / Page #399 -------------------------------------------------------------------------- ________________ 11377 sTeda Aisaha नाह मह तमरित्त एयारिस सो हुअ किनिमित्त । कम्माणि तेण कह अज्जियाई आइतिक्खाणि य जिणि सज्जि- | याई । / 41 / / इय पुच्छिय सत्थमणेण तेण पहु बज्जरेइ महुरस्सरेण । इत्थेव अस्थि पुर सयदुवार तिहि राय आसि धणवै उदार ॥ 42 / / तस्सेह vijayavaddhaNa'bhihANa वरखेडय धनधणोहट्ठाण । जसु केडइ पंचसयाई गाम नाणाविषणवणमणभिराम । / 43 / / इकाईतिहि रौड आसि जसु दुम्मै चितिहि बस इ वासि । जो पाडह सज्जणलोयपासि बहकड करेवि निघणमहासि ॥ 44 / चिताहिगार गामाण तस्स अप्पिय निवेण निघणमणस्स । गामीण लोय दुस्सह करेण सो पीडइ ऐकरतणेण । / 45 / / नहु तिवख दुक्ख लोयह गणेइ बिन्नसी कन्निहि नहु मुणेइ । निमुणंतु वि असुगंतो व्व होइ औ दुखररोस समुधबहेइ । / 46 / / आरंभइ दंभमहापवंच गिहै नियह स्थिहि उन लंच । लोयह संताब इ वार वार नहु दुस्थिय सत्थह कुणै सार । / 47 / / तज्जइ तह ताडइ निठुरेहिं दढलेट्टमुट्टिकसमुग्गरे हि । किविगुत्तिहि बंधै संकलेहि ब्बंबइ रंधै अग्गलेहि । / 48 / / न कयावि दयापरया इमरस लोयाण मुवरि कयनिग्गहस्स । ऐलुद्धथद्ध निद्धंधसस्स नहु धम्म बराइ खलु चित्ति तस्स । / 49 / / नहु ल जै सजइ पाचकम्म अन्नद अकज परडेइ मम्म । इचाई माई गमै काल एयारिस चिर कुविउव्व काल । / 5 / / उप्पन्न अकयपुन्नस्स तस्स भवि तम्मि रोग सोलस अवस्स । जरखाससास तह कुच्छिसूल ऐदुस्सह दुक्खइ कन्नमूल 51 / / तह अरिस भगंदर दिटिपुट्ठि सूलुभव तणु परिसडियकुटि । तणुदाह जलोदर सोसपोस इच्चाइ सुदुस्सह कम्मदोस ॥ 52 ॥ अणुहबै हुनै ऐहीणदीण आमयसि नडीयौ दुक्ख रीण । तो दंसिय अगयंकारयाण तप्परियरि बहुगुणकारयाण । / 53 ॥ तेहि बि परिचत्तः सो 37711 Page #400 -------------------------------------------------------------------------- ________________ 13 अधन्न जिम हंसिहि छिल्लरनीरसुन्न । तो अट्टरुद्द झाणिहिं मरित्तु par3हमम्मि नरद्द इकाइ पत्त । / 45 / / तिहिं सहिय ॥ सप्ततिका. दुक्ख उद्धरिय सो य मियविजयरायांगय सोय । संपत्त नपुंसयदेहगेह दुबखाण अमंगल पढमरेह । / 55 / / सिरिवीरनाहि जह गोयमस्स मियपुत्तचरिय पभणिय असस्म । तह जंबू अग्गइ मुहमसामि अवखाय विवाग मुयंगठामि । / 56 / / तह मह निरखिय लेसमित्त ज इत्थ जाय मह पय अमुत्त । मिनट दुकह तं सत्रे खमंतु सिद्धतमगि मुणि अभिरमंतु 57 / / धत्तैय मियसुय संधीय गुणाणुरुधिय गाहावंधिहि मई कहिय । नियमणि परिभावई ते सुह पावई मणवेयगिहि गहग हिय । / 58 / / इति मृगापुत्रसन्धिः । / अथ जिन गुणोत्कीर्तनेन बोधिस्तद्वै परीत्येनाबोधिः, एतदर्थोद्धावक काव्य माहयन्नं वयंता जिणचेइयाणं, संघस्स धम्मायरियाइयाणे । कुणति भन्वा सुलह सुबोहि, अवन्नवारण पुणो अबोहि । / 59 / व्याख्या-वर्ण वर्णवाद कीतिरूप बदन्तः प्रजल्पन्तो भव्या मानवाः कुर्वन्ति सुलभा सुबोधि सम्यग्दर्श नरूपां प्रेत्य धर्मप्राप्तिर्वाधिः, परं केषां वर्णवाद मित्याशङ्कापनोदायाह-जिनानां चैत्यानि चेतःप्रसादजनकानि प्रतिमारूपाणि संघस्य 14111378 / / चातुर्वर्णस्य श्रमणश्रमणीभाद्धश्राद्धीलक्षणस्य तथा धर्माचार्यादीनां प्रर्शसापरा: सुलभ बोधयः स्युः, तथैतेषाभवर्णवादपरा: सत्त्वाः परत्र दुर्लभवोधितामर्जयन्तीति काव्यार्थः । / उक्तं च श्रीस्थानाङ्गे-'पहिं ठाणेहिं जीवा सुलभबोहियत्ताए कम्मं पकरति, तं जहा-अरहताणं वणं वयमाणे, अरहंतपन्नत्तस्स धम्मस्स वणं वयमाणे, आयरिय उवज्झायाणं वणं Page #401 -------------------------------------------------------------------------- ________________ |379 // वयमाणे, चाउवण्णस्स संघस्स वष्णं वयमाणे, विविक्तवबंभचेराणं देवाणं वन्न वयमाणे" इति । तथा-"पंचहि ठाणेहि जीवा दुल्लभबोहियत्ताए कम्म पकरंति, तं जहा-अरहंतरणं अवघ्नं बयाणे, अरहतपन्नत्तस्स धम्मस्स अवन्न वयमाणे, आयरिय उवज्झायाणं अवणं वयमाणे, विविक्कतबबंभचेराणं देवाणं अवघ्नं क्यमाणे ति" ॥ अथात्र श्री अहंदादिगुणवर्णवादोपरि श्रीसुबुद्धिसचिवोदाहरणमाख्यायतेकाश्यामाश्यामितद्वेषिराजवंश्यास्यपङ्कजः । आसीदासीकृतारातिविजयी जयभूपतिः । / 1 / / तस्य द्वेधाऽपि सद्बुद्धिमन्त्री गन्त्रीव भारवाट् । राज्यभारस्य सर्वस्य यो बिश्वस्यास्ति वत्सलः ॥ 2 ॥ सर्वज्ञाज्ञाविधिज्ञात्मा योऽभूत्सद्गुरुभक्तिभाक् । श्रीमजिनमताम्भोजे लीना यन्मतिषट्पदी । / 3 / / गुणवर्णनमेवाहद्गुरूणां गुणधारिणाम् । यः कुर्वन्नतिनमल्यं सम्यक्त्वे गुमो निजे तो भुजो देशमाव्यापार सादरः । शिवनामगताशर्मा सोमशर्मा पुरोहितः । / 5 / / रविचन्द्रप्रकाशेऽपि यदीयस्वान्तवेश्मनि । मिथ्यात्वध्वान्तसन्दोहः प्रससार सुदुस्तर: / / 6 / / अथान्यदा सभासीने राजि मन्त्रिसमन्विते । पुरोहितोऽवदद्भुपं किचिज्ज्ञातं त्वया प्रभो ॥ 7 / भूभुजाऽयादि कि तभोस्ततः सोऽप्यूचिवानिदम् । स्वामिन्नहो बणिग्देवा नीरं शी पुराऽवहन । / 8 / ततः कौतुकिना राज्ञा पृष्टमेतत् कथं भवेत् । zIrSa'mISA यतोऽद्यापि दृश्यते होडिनी स्फुटम् ॥ 2 ॥ श्रुत्वेत्यमात्यवकत्राउजमपश्यन्मेदिनीशिता । यूयमेतद्विजानीथ वावदीति किमेष भोः । / 10 / / शठः प्रतिशठाचारान्निर्लोठचः खलु निष्ठरः । दवः प्रतिदवेनैव प्रतिषेध्यः स्फुरद्धिया । / 11 / / हास्यमस्थानिक ह्यतन सोढुं शक्यमात्मनि । विमुश्यतदथाचप्ट मन्त्री शृणुत तात्त्विकम् ॥ 12 ॥ पुरोधा: सत्यगी: कितु । / 379 ॥ Page #402 -------------------------------------------------------------------------- ________________ उपदेश- / 380 ॥ मलवा न बेत्त्यसौ । त्वमेवाख्याहि तत्तत्त्वमित्युक्त भूभुजाऽवदत् । / 13 / / प्रभो पुरा यदा दैत्याः समुत्पन्ना जनार्दनाः । सप्ततिका. तदा तदार इस शाखेन' गानें शुरामा । / 14 / / गस्त्रिंशत्कोटिमिता दैत्यभीत्या प्रकम्पिता: / स्वचतुर्दश रत्नानि वाधैरन्तरगोपयन् । / 15 / / लक्ष्मी कौस्तुभदेवगु चन्द्र मुख्यानि भीतितः । ततो दैत्यक्षये जाते कार्तिकेयभजीजसा । / 16 / / ले खैरशेपैरारब्धे मथनेऽगाधवारिधेः । मेरुर्मस्थान की भूतः शेषनागश्न नेत्रकम् । / 17 ॥ जज्ञे रवाधिकस्थाने सबलास्मा हिमाचलः । सर्वे विलोडित लग्ना हर्षमग्ना दिवौकसः ॥ 18 / / महारम्भमथो ज्ञात्वा सुरेन्द्र: प्रोत्रिवान् सुरान् । अनिष्टारिष्टसन्दोहः कश्चिदुत्पत्स्यतेऽत्र भोः । / 19 / / उत्पातजातनिर्यातसमर्थमवनीतटे । श्रीनेमीशमिहानीयोपवेशयत भो: सुराः । / 20 / / देवाभ्यर्थनया स्वामी कारुण्येन समाययौ । दाक्षिण्य निधयः प्राय: पदार्थेषु महाधियः । / 21 / / नैकाकी शोभते स्वामी महादेवस्तदन्तिके । स्थापयामास मघवा जज्ञिरे निर्भया: सुराः । / 22 ॥ रत्नानि जगृहुर्देवा: स्वानि । व स्वानि यथाक्रमम् । चिते मुमुदिरे बाह गोपितार्थस्य लाभतः ॥ 23 / / न किञ्चिदागतं शंभोर्भागे श्रीनेमिसे विनः । पुन विलोडयामा सुर्वारिधि विबुधवजा: / / 24 / / तद्दास्यामो महेशार्थमथ यनिर्गमिप्यति । इति संतोष्य तं वाचा मेथु: पाथोधिमञ्जसा । / 25 / / तावत् पातालकुम्भेभ्यः कालकूटः समुत्थितः । स्फुटत्येवातिभरितं चवित बहुपाण्डुरम् । / 26 / / / / 380 / / | विषोग्रलहरीभिस्ते संजजुलुसचेतनाः । सहब सुपर्वाणः प्रपेतुर्याकुला भुवि । / 27 / / समुत्पेदेऽप्सर सार्थे हाहाकारः सुनिर्भरम् । मूलक्षितिरियं जज्ञे लाभेऽस्माकमसंशयम् । / 28 ॥ जगदङ्गिकृपापात्रं तावत् प्रभुरधावत । पीयूषानयनस्यार्थ कुम्भमादाय मस्तके । / 29 / / तावच्छम्भुरभाषिष्ट मधि सत्यपि सेवके । स्वयं कि गम्यते देहि घट येन तदान ये । / 30 ॥ Page #403 -------------------------------------------------------------------------- ________________ 1381 / / अत्युतालतयाऽचालीदीशः कुम्भशिरास्ततः । समानिन्ये सुर्धा स्वामी तत्पानाद्दिविपद्गणम् ॥31॥ जीवयामासिवान् वेगात सुरथं जज्ञे जगत्त्रयम् । इंडोहिनी स्थिता शीर्षे ततः परमिहार्हतः ॥32॥ गलन्ती गरी शम्भोरुपर्यद्यापि वीक्ष्यते । आस्ते सुरसरित्पूर्व तृष्णा तदपि भूयसी ॥33॥ इत्युक्तं मन्त्रिणा भूपः प्रहस्योचे पुरोधसम् । कीदृगुत्तरमेतेन द निर्मलमेधसा ॥34॥ विलक्षास्यस्ततः सोऽस्थादस्थानकृतनर्मणा । कर्मणाऽवर्णवादस्य लिप्तः पापकतानधीः ॥35॥ वर्णवादेन साधूनामर्हतां चापि धीसखः । सौख्यस्यैकनिधिर्जजे मुत्र चापि परत्र सः ॥36॥ अथ वर्णवादोपरि दृष्टान्तः पाडलिपुत्तम्मि पुरे निवसह कोसियग वाणिओ आसि । आजन्म दरिद्दोसो दोसो यहओय मिच्छस्स ॥ 1 ॥ तत्थेव वास अरत् इभो सुस्तावओ वसइ दक्खो । बालवयंसो सो कोसियस्स साहूसु भरिओ ॥5॥ कोसियगो पुण थिनैभत्त तत्थ सोमडो नाम । अस्थि दिओ जाइम उम्मत्तमणी समणरोसिलो ॥3॥ तप्पाडि सिओ कोसिओ य ते दोषि एगगोट्ठिला । कारल्लीए वल्ली fka पुण निबदुमे चडिया ॥4॥ अह अन्नया नयाउ भट्टो दुट्टो कर्हिषि उवविहो । को सियपुरओ त्रिप्पो साहूणमवण्णमुल्लवै ॥5॥ निसुणै नहु पडिसेहै तुसिणीओ चिट्टईय कोसियो । अंधारयम्मि गुलिया पडस न दुगुणिया सोहा ॥6॥ इत्थंतरस्मि तत्थेव आगओ वासवो सुवासिलो । आभासिओ य सो सोमडेण सुहिओ तुम भद्द ॥7॥ तो वासवेण भणियं अच्छह कि भो कुर्णतया तुम्हे । कि हरिसिया व दीसह अतक्रिएणा लाभेण ॥8॥ तो ते नो किपि तारिस वासवेण संलतं । न तहाभूयं भूयाण साहुनिदाइ अवर भो ॥9॥ परितो सहेतुभूयं तुम्हा । / 381 / / Page #404 -------------------------------------------------------------------------- ________________ उपदेश । 382 ॥ रिसाण एत्थ जे। तो कोसिओ पयंपइ अहो मए किमिह अवरदं । / 10 / / उल्लवै वासवो अह निवारि तरसि जैसप्ततिका. न बाडवयं । तो उद्वित्ता अन्नत्थ जासि न कहं तुम मित । / 11 / / एयाओ विप्पाओ सुसाहुनिंदा अन्न्प्प्द्प्पाओ। तुममसि पाविट्ठयरो जो सुणसि सयं सकन्नेहिं । / 12 / / रे जड डोड तुममेत्थ केरिसो दसिसु साहुबग्गं जो । जाओसि सहसजीहो छत्र सपयं धिट उबविट्रो । / 13 / / ते सोचनिया भो अबन्नवाओ तओ समुच्छलिओ । तो अक्ख इ सिटिवरो तं सोय केरिस कहसु । / 14 / / धिजाइणा पलवियं पुराण बकं सुणेसु अवियकं । दुवयणतजणेणं किं तजसि गलितुरंगु व्व । / 15 / / तद्यथा--- "एका लिङ्ग गुदे तिस्रस्तथ का करे दश । उभयो. सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः । / 16 / / एतच्छौचं गृहस्थानां द्विगुण ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् । / 17 / / " तो वासवेण ववियं हत हओ तुमसि एयवक्केण । तुब्भाणदंसणे चिय एवं उवदंसियं जम्हा । / 18 / / सर्वगतो मधुसूदनः । यथा चोक्तम् "अहं च पृथिवी पार्थ वाय्बग्निर्जलमप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् । / 19 / / यो मा सर्वगतं ज्ञात्वा ओ हनिष्यति कदाचन । तस्याहं न प्रणस्यामि स च मे न प्रणस्यति । / 20 / " ततो भवतां पृथ्वी वासुदेवः, जलं च वासुदेवः, शौचं च ताभ्यामेय क्रियते, ततो देवेनाधोद्वारधावनमसंगतमेव । / / 382 / / ज भणसि मुद्धा साहुणो तत्थ--- "तिलमात्रप्रमाणां तु भूमि कर्षति यो द्विजः । इह जन्मनि शूद्रत्वं मृतश्च नरकं व्रजेत् । / 21 ॥ " ता जुत्तं हलं दाविता सयं पडिच्छगा के तुम्भे ता अरे डोहु कि मुहा जीहाए दर्भ लुगसि, अवसर दिद्विप Page #405 -------------------------------------------------------------------------- ________________ हाओ, एस पुण कोसिओ अम्ह बालवयंसो गुरुणो निदिजंते सुणिऊणं हरिसमायह दुगुणं । नवसंताग पि यहाग लेग निसिद्धो न मणयम्मि ॥ 22 / / तो कोसिओ पभासइ किमहं ढंकेमि लोय्द्य्न्नाई। सिच्छाइ बाइणो जणगणा य को मज्झ अवराहो ॥ 23 / / इय जाव हक्किया । वासवेण साणाव ते पलाणा तो। वयणं अजंपमाणा माणावगमा विलक्खमुहा । / 24 / / पुणरवि धिजम्मा सो तहेव । / 383112 साहूण निंदमायरै । कोसियगो पुण तत्पुट्टिपूरओ अग्गीइ बाउ ब ॥ 25 ॥ विजाहरजुयलमहो समुवेयं अंबरम्मि चरःएल् माणं । जिणसाहुभत्तिरंगिल्लमाणसं ध्म्म्स्द्धाए॥26॥ विजाहरीद वुत्तं पिक्खसु कहमेस निंदई मुन्निन्नो। ता सिख बेहि लहुमेव देवसाइण पडिवक्खं ॥ 27 / / विजाइसएण तओ सोलस उपाइया म्हारोगा। धिजाइणो सरीरे दोन्नि तहा कोसियस्सावि ॥ 28 / / सासो जरो य तेहिं रोगायंकेहि पीद्दिय्ण्गातो। जीबित्ता चिरकाल मरिउं पढम गया नरयं । / 29 / / भमिही अणंतकाल सोमडओ गरुयदुक्ख विहुर्ण्गो। वयणामयदोसिलो साहूणमवण्णवाएण । / 30 / / इयरो वि भमिय सुचिरं भवन्नवं लहिय दुक्खसंभारं । दुलहबोही होही कह बि किच्छेण कम्मवसा 1131 / / इय जो मुणीण निदै कुणै taha'no सुणेहि किजंति । ते दोन्नि वि संसार सुदुक्खिया हुंति अञ्चतं ॥ 32 ॥ केवल मिह जो निसुणै वारै नहु संतियाइ सत्तीए । सो कोसिय किर दुल्लहबोहि जायै न संदेहो । / 33 / / / / इति साधुजनावर्णधावफलसूचकं ज्ञातम् । / अथ ये धर्मत स्वार्थ नावबुध्यन्ते दुधियस्ते दुःखिनः सन्तो भवं पर्यटन्तीत्याह Page #406 -------------------------------------------------------------------------- ________________ उपदेश । / 384 / / अन्नाया दोसाणुभावा, मुणंति तत्तं न हु कि पिपावा । भवंति ते दुक्खदरिद्दीणा, परम्भि लोए सुहविप्पहीणा ॥60॥ व्याख्या- अज्ञानताया दोषस्तस्य वशस्तस्य__ अनुभावात्तन्माहात्म्यात् मुर्णति जानन्ति तत्त्वं परमार्थ न हु इति पालङ्कारे किमपि पापा: पापकवर या किटं दिशमाह - भवन्ति तेऽज्ञानवशंवदा अत एव अधर्मिणः दुःखदारिद्रयाभ्यत् दीना अत्र भवे परत्र जन्मनि च सुर्खेविप्रहीणाः स्युः एतत्सर्वमज्ञातुता जृम्भितनिति काव्यार्थः ॥ अत्र वधूचतुष्कज्ञातमाख्यायते- अत्र हि राजगृहे गजवाजिविराजिरम्यराजगृहे । श्री मगधदेशपेशलमही महीयोऽङ्गनाभरणे ॥1॥ तत्रासीद्दासीकृतधनवल्लोकः सदापि गतशोकः । श्रेठी धनो घनोपमदानः सन्मानभूर्नृपतेः ॥ 2 ॥ तञ्जायाऽजनि भद्रा निर्मितभद्रा कुटुस्ववर्गस्य । अखिला अवलाः स्वकलाविलासरूपाचया विजिताः ॥3॥ चत्वार इव पुमर्था ध्वस्तानर्थास्तथाऽजितम हार्थाः । अजनिषत चतुः सङ्ख्याः सङ्खघावद्वेणितास्तदङ्गाः ॥4॥ धनपालस्तत्रायस्ततो द्वितीयो बभूव भ्रमदेव: / धनदस्तृतीयकोऽजनि धनरक्षितनामकस्तुर्यः ॥ 5 ॥ भार्या आर्याचरिता आसनेषामथो मिथोद्वेषाः नेपालङ्कृतकाया निर्माया: प्रविलसच्छायाः ॥ 6 ॥ श्रीराद्या लक्ष्म्याख्या परा तृतीया धना च धन्याख्या । एता कुटुम्बभारोद्धरणैकधुरंधराः प्रभुः ॥ 7 ॥ अथ कतिचिद्दिवसान्ते स्वान्ते श्रेष्ठी विमर्शमित्यकरोत् । तनुजा ननु जात्यैव हि वर्तिप्यन्ते सुखे - ॥8॥ काचिद्वधूः सुधूर्वभावं यदि सप्रभावमावहति । कौटुम्बभारविषये तदा भवेयुस्तरां सुखिनः ॥1॥ सा सप्ततिका. Page #407 -------------------------------------------------------------------------- ________________ / / 385 / / बुद्धा वोढव्या भव्यास्भव्याऽथवा नवोपायात् । मम गृहृतोऽपि यस्मादुक्तं हृदि स्फुरति नैचिन्त्यम् ॥ 10 ॥ तस्माद्युक्तमनूप परीक्षणं स्वजनसाक्षिकममूषाम् । इत्थं विमृश्य मनसि श्रेष्ठी श्रेष्टीकृतात्मपदः ॥11॥ उद्दण्डमण्डपाडम्बरमुइरमारचय्य निजगेहे । स्वज्ञातिजातिजनताममितामामन्त्रय भुक्तिकृते ॥12॥ तदनन्तरमेष पुनर्नूतनताम्बूलपुष्पफलदानैः । सम्मान्य पौरवर्गं तत्प्रत्यक्षं स्पाः सर्वाः ॥13॥ आहूय तत्कराजे समर्पयामास पञ्च शालिकणान् । वस्त्रन्थिनिवद्धान् पृथक् पृथक् व्यक्तमाख्यच ॥14॥ याचे यदाहमेतास्तदा प्रवेया अवश्यमस्मभ्यम् । ताः प्रतिपद्य तथेति स्वस्थानमगुः सुगौरविताः । / 15 / / एतत् किमिति वितर्क कुर्वाणो जनगणोऽयमद्गेहम् । को वेत्ति कस्य चेतस्तत्त्वतत्त्वं वोऽपि । / 16 / / प्रचुराः पुराकरादिषु शालिकणा रक्षणं हिमेनेवाम् । वराह मुषष्ठीपिप्यामि ॥17॥ इत्यालोच्य प्रथमा प्रोज्झाञ्चक्रे निरादरत्वेन । न हि गौरवं गुरूणां वचने खलु मन्दबुद्धीनाम् ॥18॥ निस्तुपतामापायाता द्रुतं भक्षा द्वितीयकया । श्रेयस्कराः कराव्जप्रत्ता एते स्वयं गुरुणा ॥19॥ उज्ज्वलचेले बद्ध्वा तृतीयवध्या महाप्रयत्नेन । भूषणकरण्डमध्ये प्रगोपितास्तातदलतया ॥20॥ स्फुरद्गुरुतरचातुर्या तुर्या धुर्या समस्त कार्येषु । आकार्य बन्धु वर्ग पञ्च कणानुत्वणान् प्रददौ ॥ 22 ॥ एते प्रवर्द्धनीयाः पृथक्तथा संविधाय केदारम् । कार्यमिदं विस्मायें न हि सोदर्यः सुवासिन्याः ॥22॥ इत्युक्तास्तेऽथ निर्ज ग्राममगुः प्रावृषि प्रवृष्टेऽददे । लघुकेदारे प्रसरञ्जलयोगात् प्रोप्तवन्तस्तान् ॥ 23 ॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्तया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामभूत् पूर्णः ॥24॥ आत् द्वितीये शालीनामाढकः समजनिष्ट । खारी तृतीयवर्षे कुम्भः प्रवभूव सुर्येऽथ ॥25॥ कुम्भसहस्राण्यभवन् । / 385 / / Page #408 -------------------------------------------------------------------------- ________________ उपदेश ॥386 ॥ पश्चमवर्षे घनप्रकर्षेण । इयती वृद्धिर्बुद्धिप्रागल्भ्यान्यया विदधे ॥26॥ कतिचिद्दिनपर्यन्ते श्रेष्ठी स्वशातिजातिमामील्य । विश्वा भोजनाद्यं वधूचतुष्कं समाकार्यं ॥27॥ प्रार्थितवान् शालिकणान् श्रीरश्रीरिव यतस्ततो लात्वा तानार्पयत्कराजे श्वशुरस्याध्यक्ष मन्येषाम् ॥28॥ श्रेष्घाचष्टे मां प्रति तानुपलक्ष्यातिलब्धलक्ष्यत्वात् । मद्दत्ताः खलु नैते तत्त्वं वद साऽभ्यधात् स्वामिन् ॥ 29 ॥ | ते तुज्झितास्तदेव हि लक्ष्मी राख्यन्मयाऽऽशिताः क्षणतः । लात्वास्स्भरणकरण्डाना जनानन्दिनी प्रददौ ॥30॥ धन्यंमन्या धन्या विज्ञा विज्ञाय समयमा हतम् । पञ्चापि सप्रपन्चाः स्वामिस्ते जज्ञिरे रुचिराः ॥31॥ भूगृहकोठागारान्तनिक्षिप्ता मदीयजनकगृहे । सन्ति ततस्त्वरितममी शकटोष्ट्रख पैहिर्षः ॥32॥ आनाय्य गृहं पूरय चूरय दुर्भिक्षपातभीभारम् । तब स तथैव हि तद्गुणसंवीक्षणप्रीतः ॥ 33 ॥ प्रणिगद्याभिप्रायं पप्रच्छ ष्ठिराद् स्वजनवर्गम् । किं साम्प्रतमत्रोचितमाह स्मस यूयमेव जानीथ ॥34॥ आख्यदथ ख्यातयशाः प्रथमोज्झनधर्मिणीयको ज्झतिका रक्षा गणोत्सर्जनपरायणा वसतु मद्गहै ॥35॥ शाकापाककणसंशोधन दलनादिभुक्तिसामग्री कार्या हि भोगवत्या रसनापरिभोगमुखवत्या ॥36॥ श्री शालिशा लिकणपश्वकरक्षणसंस्फुरद्विचक्षणता । मणिरत्नाद्यमशेषं रक्षतु खलु रक्षिताख्यवधूः ॥37॥ आज्ञाकृत्सूर्यायाः शालिकण गुणवृद्धिदर्यायाः । सर्वोऽपि गृहजनः स्ताद्रोहिया: सुगुणरोहिण्याः ॥38॥ कौटुम्बभारमारोप्य श्रेष्ठी स्वस्नुषाचतुष्केऽसौ स्वयमारराध धर्म जैनमशर्मापहमजस्रम् ॥31॥ अस्त्वेवमित्युदीर्य प्रययौ स्वं धाम तत्सगीनजनः । मेधाविशिरोरत्नं धन्यं धन्यं हि भन्वानः ॥ 40 ॥ अत्रान्याऽप्युपनयगी स्पष्टा पष्ठाङ्गमध्यभागेऽस्ति । जम्बूपुरः सुधर्मस्वामिकृता विस्तरेणैवम् ॥ 41 ॥ धन्यस्तथा गुरुरथी सप्ततिका. / / 383 / / Page #409 -------------------------------------------------------------------------- ________________ ||387|| ज्ञातिजनौपम्यभाक् श्रमणसङ्घः । बध्वस्तथा च भव्या वतानि खलु शालिप-चकणा: / / 42 / / यथोज्झिताऽपास्य कणान् । क्षणात्सा, दुःखिन्यभूत्कृर्मकरीव दास्यात् । तथैव दुष्कर्मवशेन जन्तुः, पञ्चव्रतीप्रोज्झनजातमन्तुः । / 43 / / अज्ञानतादोषनिरस्ततत्त्वप्रबोधसंजातसमस्तदुःखः । बंम्यते दुर्गतिजाल मध्ये, सर्वज्ञनिर्देशविहीन चेताः । / 4 / / / / / इति वधूचतुष्ककथा । / पुण्योदयं विना धर्ममार्गो दुर्लभ इत्येतदुपरि काव्यमाह पुष्णोचएणं नणु कोइ जीवो, 'भिस समुजोइयनाणदोवो । मोहधयारप्पसरं दलित्ता, पिच्छेइ निव्वाणपहं पैत्ता । / 11 / / व्याख्या-पुण्यं धर्मस्तस्योदयः पुण्योदयस्तेन कुत्वा पुनः कोऽपि जीवः पञ्चेन्द्रियल विधभाक भव्यप्राणी स कोहर । भृशमत्यर्थं समुयोतितः सम्यक् प्रोज्ज्बालितो ज्ञानरूपः प्रबोधरूपो दीपो येन स तथा, मुह वैचित्ये मोहयति मतिभ्रममापादयतीति मोहः सप्ततिकोटिसागरप्रमित स्थितिः, सर्वेषां कर्मणां मध्ये मोहस्यैव प्राधान्यख्यापनार्थं तदभि- धानं स एवान्धकारस्त मोभरस्तस्य प्रसरस्त दलयित्वा प्रेक्षते अवलोकयति निर्वाणपथं मोक्षमार्ग प्रयत्नादिति काव्यार्थः । / तत्थंतराया बहवे पसिद्धा, कोहाइणो वेरिगणा विरुद्धा (स्मिद्धा)| हरति ते धम्मवणं छलेणं, को निजिणेई नणु ते बलेणं । / 62 / / व्याख्या-तत्रापि यदि कदाचित्सम्यग्ज्ञानोद्योतबलेन मोहमहातमासमवायमपाकृत्य कोऽपि प्राणी सिद्धचध्वानमी ॥ 387 / / Page #410 -------------------------------------------------------------------------- ________________ उपदेश । / 388 / / तथापि मार्गान्तराले वैरिणः प्रभुता विघ्नव्यूहविधायिनः नदेव व्याकुर्ववाह-तत्र मोक्षमार्गप्रस्थायिनां भव्याना-सप्ततिका. मन्तराया बहवः प्रचराः प्रसिद्धाः सन्ति । के ते इत्याह-क्रोधादयो वैरिगणाः क्रोध आदिर्यपां ते क्रोधमानमायालोभादयः प्रत्येक ते चतुभेदाः सञ्चलन न्यास्यानाधाम्ने जीवम्यान्तवासिनः शत्रूपा एव मन्ति, परं किंझनाः ? समझा बलिष्ठाः ते हरन्ति धर्म एवं धनं धमधन छलेनाप बना पुण्यम वापतेबमपहरन्ति अने केपि सिद्धिपथ प्रवृत्ताः सन्तस्तैकहलिता; पश्चाहालिताश्च श्रीभुवनभानुवत्तथा कश्चित्तानन्तरङ्गविगसान्निर्जयनि भयो मनोबल माहात्म्यासागसदृशस्वचेतःप्रागल्भ्यादिति काव्यार्थ. / / पावा पावा परिसेवमाणा, धम्म जिणहिट्ठमयाणमाणा । अन्नाणकडेहि कयाभिमाणा, खिवंति अप्पं नरए अयाणा ॥ 63 / / व्याख्या-पापानि महारम्भसंभूतमत्त्वप्रणिपातजातानि पानकानि पापा: पापसे विन: प्राणिनः संवमाता भजमानाः, / किभूताः सन्तः ? दुर्गनिगत्तंघपानुकजन्तनुत्तमस्थाने धारयत इति धर्मस्तं धर्म जिनोद्दिष्टं भगवत्प्रणीने न जानन्तः अन्नायमाना अज्ञानाना अज्ञानकष्ट पञ्चान्यनसे वन भूमिशवनानुशीलगनौरसाशनपरिजनसमुज्झननगरनिवासबजनशीतकालमुशीतलाम्भःस्नानमञ्जनशीलालपबातायधिसहननागन्यमानसमुद्नाद्यतनुक्लेगः कृत्वा वयं महातपस्याकारिण इति । कृताभिमानाः प्रभूताह वाराभिभता: गन्तः क्षिपलि आत्मानं नरके नगर्ता अनानादुर्बोधावरूद्धान्मान इत्यर्थः । / अवार्थे श्रीपञ्चमाङ्गप्ररूपित पूरणाख्यानमाख्यायते, तद्यथा Page #411 -------------------------------------------------------------------------- ________________ इत्थेव जंबूदीबे भारहवासे गुणोहआवासे । विज्झगिरिपायमले विउलसिलापट्टभरथूले ॥ 1 ॥ मणहर जणवेसंमी विभेलनामम्मि सन्निवेसम्मि । सिट्ठी पूरणनामो कंचणधणकोडिअभिरामो ॥ 2 / / तस्सन्नया कयाई जाए puvAvarattakAKel लम्मि । सुहसिञ्जाइठियस्स य चित्ते चिता समुप्पन्ना । / 3 / / अत्थि पभूओ धणधन्नसचओ मंदिरम्मि पुग्नवसा । तो मित्तनाइवग्गं आमंतित्ता सुबहुमाणं । / 4 / / तप्पचक्खं नियजिट्ठमंगयं संगयं गुणगणेहिं । ठविउ कुटुंबभार सयमेव cu1389॥ पुडं पत्तं । / 5 / / दारुमयं नियहत्थे करित्तु परिहरियसयणसंबंध । गिहिस्समहमबस्सं पारिब्वजस्स पव्यञ्ज । / 6 / / तत्तो तहेव काउ त सब्ब एस गिण्हए दिक्खं । cha8 छटेण तबोकम्मेण आईव उग्गेणं ॥ 7 / / पारणदिबसे हिडाइ भिनखं नय रम्मि अंतपंतघरे । सौपुडयं पडिगग गहिय करे पूरणतवस्सी । / 8 / / जं पडै पढमपुढए दीणाणाहाण तं samappei । Kja docce तं सुणयाईणं दाणं किवालुता । / 9 / / सा मच्छकच्छभाणं ततिए पुडए पडेइ जा भिक्खा । जं पडै तुरियपुडए आहारर्3a अप्पणा तं सो । / 10 / / तं पि इगबीसवारा पखालित्ता जलेण ऐविरसं । असणमसंतो संतो गमेइ काल सुदीहयरं । / 11 / / अह पजंतं नाऊण आउणो अपणो स पूरणओ । उत्तरपुरच्छिमाए दिसाए भत्तं परिचयै । / 12 / / अह आसि अणिदा चमरचंचनामेण रायहाणी तो । पडिपुन दुवालसवच्छराई पालित्तु पध्वज । / 13 / / मास संलिहिय । तणुं मरित्तु अणसणविहीइ अन्नान्नो। चमरचंचाइ इंदो उववन्नो चमरनामो त्ति ॥ 14 / / तयणतरमेवेसो ओहिनाणं पौजई निययं । आभोएइ सुहम्मासभासमासीणमैगल्यं । / 15 / / सीहासणोबरिट्ठियमणेगसुरसेणिसेवाणिञ्जकर्म । सकं चौरासियसहस्सतुलामरिदपरिवरियं । / 16 / / नियसीसोबरि कयपय मे यमिमो पासिऊण नणु रुत्त्त्थो। भो भो असुरा । 382 / / Page #412 -------------------------------------------------------------------------- ________________ सप्तति का. उपदेश-10 वच्चह एयं वारेह चिट्ठयरं । / 17 / / तो तेहि समुल्लवियं सामो एसा ठिई तिहयणस्स । विणवारे सका न सकतिय- B सासुरेहिं पि । / 18 / को लोयणाई अंजइ सुतिक्खभल्लेण केसरकलावं 1 को केसरिणो छिवई करेण चिरजीवियाकखी । / / 19 / / ई बुत्तोऽवि न cidRi जा ता सयमेव एस रोसिल्लो । उट्ठिय पहरणसालं पबिसित्तु खणेण चमरिंदो ॥ 20 ॥ फलिहरयणं पगिन्हिय ततो एसो विणिग्गओ तुरियं । ऊ उप्पडओ नहयलम्मि ऐदोहरोसतणू । / 21 / / तत्तो स्जी॥390॥ विएसी वीर विनाय संसुमारपुरे । अढमभत्तियमिगराइपडिममावन्न म इसतं ॥ 22 ॥ वंदित्तु एवमक्ख' निस्साए तुम्ह देवरायमह । जिप्पेमि होसु सरणं tao gao camaraasurido // 23 / / kara kayasabalaggalao niraggalo mayagallo va dappillo / uppaio अंबरपहमसंखदीवोय हिसमूह । / 24 / / सिग्घमवक्कममाणो पत्तो सोहम्म कप्पमाल्लं सोहामव डंसयमह विमाणमागम्मिगपएण । / 25 / / पउमवरवेइयं अकमित्तु बीएण तह सुहम्मसभं । आरुहिय महास देण एवमुग्धोसिउं लग्गो 1126 ॥ अहह कह नणु भो सुरिंद मह मत्थ उरि ध्र्ण्तो। तुह पाए न हु मणयं मणम्मि संकं समुवहसि । / 2 / / अन्ज न होसि फुड तुममेरिसदुव्ययणमस्मयं पुक्वि । सको निमुणिय रुटो धिटुत्तण महहमे यस्स । / 28 ॥ इय चितिय अकोसइ तं तारिसमसरिसं पलवमाणं । रे अप्पत्थियपत्थय गओसि नणु अञ्ज निल्लज । / 29 ॥ इई भासिरो सुनिज्मयमग्गि व्व उदग्गजालमालिल्लं । चमरस्स हणणहेज करेण कुलिस मुयै सक्को । / 30 / / आगच्छतं वजं पिच्छिय भयभीयमाणसो चमरो । पच्छामुहो पलाणो अहोसिरो उडपाउं य ॥ 31 / / संभग्गम उडविडवो भीओ निग्ग्सिय्क्ण्त्थ्व्र्हारो। नस्संतो सेयजलं घरसंतो कक्खभालेसुं । / 32 / / भय जत्थरिथ पहू तत्थागंतूण सरणमल्लीणो । दोहं पायाण महंत रम्मि । / 390 / / Page #413 -------------------------------------------------------------------------- ________________ आ कथ व्व स पविट्ठो । / 33 / / चितै सोहम्मिदो सामत्थं कत्थ एरिसमिमस्स । जिणजिणनायगचेइयनिस्साए हियस्स चम रस्स । / 34 / / न हु सप्पं पइ पसरै नौलो नलि विणा इहिं जडियं । मुंजो न मेहवायं विणा बहै नणु ससारत्तं । / 35 / / सच्चोऽवि एस महिमा हिमं मृतुल्लप्स वीरनाहस्स । जं मझुवरि समेओ उल्टुं सोहम्मकप्पम्मि । / 36 / / तो ओहिणा जिणेसरमा भोइय अप्पयं स निदेइ । अहहू अक जमण जायारायरणं धुबं लग्गं । / 37 / / साहम्मियसम्माणवाणे तन्नि गहो मए विहिओ। अरिहंतःसा पाया जापा में मंगलस एवं चितित्तु मणे सको वाणुमगमागम्म । लह । / 391 ॥ संहरि बजं च उरंगलपहमसंपत्तं । / 39 / / निग्गच्छसु भो चमरा मुक्कोसि जिणेसवीरस रणेण । भयमस्थि ममाहिती न हु नणु तुह लुल्ल धम्मस्स । / 40 / / इय से सकेणं तत्तो निकलिय तस्स मिलिओ सो । दोवि सठाण पत्ता बंदिय सिरिवीरजिणपाए । / 41 / / चमरिंदत्तं पत्तं विफलं जायं ग्खु हीणसत्तिस्स । अन्माणकटुवसओ भमिही संसारमवि घोरं । / 42 ॥ जै पुण कट्टेण विणाऽबि हुज धम्मो जिणस्स तेण कओ । तो तय किरियाए साफल नहा किंचि । / 4 / / एवं पर ट्णचरियं मुणित्तु अन्नाणकट्ठणुट्ठाणं । दूरेण बजिबच सीहोयत्रमरिहप हे । / 44 / / / / इति पूरणाख्यानम् । / अथाष्टमदव्युदासोपरि काव्यद्वयमाह न जाइगध्यं हिययम्मि कुज्जा, कुलाभिमाणं पुण नो व्हिज्जा। एवं नवं इस्सरियं औरत्रं, लधु सुबुद्धी न धरिज्ज गन्वं । / 64 ॥ अहं खु लोए बलवं तबस्सी, सुयाहिओ वा अहयं jsNsii। Page #414 -------------------------------------------------------------------------- ________________ upadeza लाभेवि संते मुइओ न हुज्जा, तहप्पणो उक्करिसं न कुज्जा । / 65 / / सप्ततिका. व्याख्या-नेति निषेधे जातिगर्व मातृपक्ष गर्व हृदये कुर्वीत, कुलाभिमान पितृपक्षाहकारं पुनर्नो वहेत, रूपं च नवं ऐश्वर्य प्रभवं अपर्व चकारोऽनुक्तोऽपि शेयोऽत्र लब्ध्वा संप्राप्य सुबुद्धिः सुधीः पुमान् नैव धरेत् गर्व, एतस्मिन गर्ने कृते परत्र भवे नीचे तिर्नीचैःकुलकु रूपादिकं प्राप्नुयात् नरस्तस्माद्गर्यो हेयः नोपादेव: सतामिति काव्यार्थः । / / 392 / / अग्रेतनमदानाह-अहं खु निश्चये लोके जगन्मध्ये बलवान् न मत्परः कश्चित्, अथवाऽहं तपस्वी तपोलब्धिमान् श्रुता. धिको बिद्वानह वाऽथवाऽहकं यशस्वी कीतिमान्, अथ च सत्यपि राज्यसमद्धचादिलाभे मुदितो हृष्टो न भवेत, तथास्मनः स्वस्य उत्तोऽपि न कार्य इति काव्यार्थः । / सत्र जातिमदोपरि विप्रकथानकमाहाब हस्तिनापुर्यामर्यात कोद याच्छिदि । ब्रह्मदेवाहयो विप्रः सोमदत्तात्मजोऽभवत् । / 1 / / शैशवादयसी kurvannaJax खर्व जातिजं मदम् । बायतेऽनार्य आचार इत्यवार्यत गोत्र जैः । / 2 / / तथापि बाडनीयां स जातिमन्योत्तमा बदन् । * अन्यदीयाङ्गमस्पर्शमप्यपूतं हि मन्यते । / 3 / / प्रतिवेले सचेलं स स्नान मस्नातभोजनः । समाच रस्तृणप्रायं गणयत्य- * R392 ॥ खिलं जनम् । / 4 / / अन्यदैतत्पितुर्मत्या तत्पावित्र्यातिरोषिणा । जनकस्यास्पदे चक्रे पुरोबा अन्य एव हि । / 5 / / ब्रह्मदेवोऽथ निद्रव्योभूय भूपापमानभाक् । व्यापाररहितः पौरैनिःशङ्कमुपहम्यते । / 6 / / ततः स चिन्तयामास विश्वाविश्वास वासितः । तत्र कुत्रापि यातास्मि यत्र नाशुद्ध ईक्ष्यते । / 7 / / न भ्राम्यति क्वचिमार्गे छुप्तिव्याप्तिसुशङ्कितः । Page #415 -------------------------------------------------------------------------- ________________ / / 393 निजंगाम तलोट व्यामटत्ये क्राकिकाश्रितः । / 8 / / अविदन्मार्गमन्येषु डम्बपल्यामुपेयिवान् । भ्रान्तस्तत्रप तानेब पश्यति । स्मयडूषितः । / 9 / / विरला बिरला भो भो देनदानस्म्यहं द्विज्ः। एवमप्युमन्तं तं स्पृष्टवानन्त्यजो जबात् ॥ 10 / / शशाप क्रुद्धधीरेत निन्दन कटुकया गिरा । सुप्ठु मष्टः स दुष्टात्मा जघानोल्लास्य शस्त्रिकाम् । / 11 / / मृत्वोत्पेदेऽथ तस्यानजत्वेनेप दुराशयः । दमनेत्याख्यया जज्ञे काणः कुब्जश्व खक्षकः । / 12 / / उद्वेजकस्तरां मातृपिसोरपि स घामनः । प्रवर्धमानः पापद्धिप्रभृतिकरवार्मकृत् । / 13 / / भयांस्येनांसि निर्माय मायावान्मत्यमासदत । प्रथमश्व भ्रसंवासी समजन्येष नारकः । / 14 / / ततो मत्स्वभवं प्राप्य पुनर्ने रयिकोऽभवत् । भान्त्वा भूरिभवान् प्रायः श्वभ्रषु पुनरप्यगात् । / 15 / / हीन जातिपु सर्वासु समुत्पद्य गुदुर्मनाः । महादुःखान्यसव यानि सेहे देहेऽतिपात के । / 16 / / कृत्वा बालतपः कष्टम भूज्ज्योतिष्कनिर्जरः । ततोऽन भरते एपखेटाल्ये प्रकटे पुरे । / 17 / / कुन्द दन्ताख्यपण्यस्त्रीसूनुमदन इत्यभूत् । सुरूपः सकल । सौभ्यः सुभगः शास्त्रवित्तथा ॥ 18 ॥ परोपकारकुद्गम्भीरस्तथापि जनोऽवदत् । किमेप गणिकापुत्र कीयंते ह्यतिरूपभाक् । / 19 / / दुग्धान्तः पतितो मद्यबिन्दुभंदति दुपकः । यादृशं रूपमेतस्य गुणवत्ता च यादृशी । / 20 / / ताइम्बिधा यदा जातिस्तदा स्वर्ण हि रत्नयुक् । गुणरस्थान संस्थः किं क्रियते गतगौरवः । / 21 / / चम्पक स्रग मेध्यस्था मेध्याऽपि न । / 393 / / शिरश्चटेत् । इत्याद्याकर्णयकर्णपुटाभ्यां कालक्टवत् ॥ 22 ॥ विषपणश्चिन्तयामास विग्मे जन्माबमाधमम् । तावत्केवलिनं मत्वाऽऽसलोपवनगं मुदा । / 23 / / गत्वा नत्वा पपौ तस्य देशनामृतमद्भुतम् । दुर्लभं नभवं लब्ध्वा सुकृतं येन जन्तुना । / 24 / / न कृतं किं कृतं तेन धराभारानुकारिणा । अवकेशिमुमेनेव निरर्शनावतारिणा ॥ 25 / / तद्देशना Page #416 -------------------------------------------------------------------------- ________________ उपदेश ।394॥ सुधास्वादादान्न्दाभ्युद्याधिक्ः। नत्वा ज्ञानिन मप्राक्षीत्स निजाधमजन्मताम् । / 26 / धिग्जन्मजन्मारभ्याख्याद्यद्यथा वृत्तमन्वभूत् । गणिकात्मजपर्यन्तं केवलज्ञानवान् मुनिः । / 27 / / उद्भताभङ्गवैराग्यभावना भावितात्मना । ययाचे भग& वत्पाचे प्रमज्या मोक्षसाधिनीम् । / 28 / / दीक्षणानहदुर्जातिरपि पापपराड मुखः । एष आराधको भावीत्यत्रेत्यारोपितो व्रतम् । / 29 / / सम्यगाराध्य चारित्रं बहुकालमकल्मषः । पादपोपगम भेजेऽनशनं स्वायुषः क्षये ॥ 30 ॥ स्वर्गे स्वगित्वमाप्तोऽसौ तुयें माहेन्द्रनामनि । विदेहे नभवं प्राप्य सिद्धिसौधमवाप्स्यति । / 31 / / जाइमएणिक्केण वि पत्तो डुंबत्तणं दियवरो वि। सचमएहि कहं पुण होहिति न सव्वगुणहीणा । / 32 / / / / इति जाति मदे विप्रकथानकम् । / अथ कुलमढे श्रीबीरदृष्टान्तः श्रीआदिनाथः प्रथमो जिनेन्द्रस्तस्थावयोध्यावहिरानतेन्द्र: / जगाम चक्री भरतः प्रकाम, तमुद्यतो नन्तुमिलाललामम् । / 1 / / जीवो मरुदैत्य नृणां स नत्वा, प्राक्षीत्सभायां तु विना जिन त्वा । कोऽप्यस्ति किं भावुकतीर्थनेताऽवसपिणीभूरपरः प्रचेताः । / 2 / / ऊचे प्रभुस्ते तनयोऽस्ति पारिवाज्यं दधानोऽयमहो बिसारि । भावी मरीचिर्भरते त्रिपष्ठः, पूर्वो हरिब रिदवाम्बुवृष्टिः । / 3 / / विदेहमूकाभिधपुर्यवक्री, कृतस्वदृष्टिः प्रियमित्रचक्री । भावी ततः प्राप्तभवाब्धितीरः, सोऽयं चतुविंशजिनोऽपि वीरः । / 4 / / श्रुत्वेति चक्री भरतोऽपि जात्वाख्याति स्म तस्यान्तिक एप यात्वा । चक्रपर्धचक्रित्वमिदं न मन्देहितां परिव्राजकतां च वन्दे । / 5 / / कि तूदित स्वं भवितेति वेत्रा, प्रीतं बचोऽन्त्यो भगवान् स्वपित्रा । आर्हन्त्यमेतत्त्रिजगत्सु बाद्यं, बन्दे ततस्त्वामधुनाऽप्यनिन्द्यम् । / 6 / / प्रदक्षिणीकृत्य तदा त्रिवारं, तकं नमस्कृत्य Page #417 -------------------------------------------------------------------------- ________________ / / 395 / / सभक्तिभारम् । सद्रूपशोभाजितव्य कामश्च क्रयादिमः स्वं स जगाम धाम ॥7॥ एतद्वचः संश्रवणान्मरीचिः समुच्छलन् मरुताऽधिवचः । वित्तोन्नति मंक्षु स वावहीति, निर्बाहुमास्फात्य स वावदीति ॥8॥ भाव्यस्म्यहं भाग्यवशादिहेव, प्रान्त्यो जिनवक्रयपि वासुदेवः । कुलं ममैत्रोत्तममय सारं स प्राप तन्नीचकुलावतारम् ॥1॥ ॥ इति कुलमदे श्री वीरष्टान्तः ॥ अथ रूपमदो यथा सनत्कुमारचक्रिणा चक्रे तथाऽन्यैर्न कार्यः सनत्कुमारैष्टान्तस्तु पूर्व दर्शितोऽस्ति ततोऽधुना नाविर्भाव्यते । अथ बलमदोपरि वसुभूतिदृष्टान्तः सूच्यते नयरम्मिय राजगिहे संजाओ विस्सनंदि नाम नियो । पत्ती तस्स पियंगू बिसाहनंदी सुओ जन्ते ॥ 1॥ धारि विनामेण पिया जुराओ विसाहभूइ अणुजस्स । तस्सासि विस्सभूई मरीदजीवो वरंगरुहो ॥2॥ अह विस्सभूइ तरुण पुष्करंगवणम्मि सकलतो । विलसद्द सुरकुमरो इव नाणासहसंपइसमग्गो ॥ 3 ॥ अह सो विसाहृनंदी दासीवयणा मुणित भोगसुहं । तप्पत्तीलोहबसा कव चित्ते चरितु कुई ॥4॥ बहु उद्देविअरे देसो भो भो चरण पुरिससीण । तज्जयहेउं जामो प्रयाणभेरि दवावे ॥ 15 ॥ तं सुणिय त्रिस्सभूई सरलो वारितु तं समं चलिओ । ताव पचिट्ठी सहसा विसाहूनंदी तदवरोधे ॥ 6 ॥ जिच्चा स पुरिससीहं वलिओ जा जाइ पुष्फत्रणमज्झे । ता रक्खहि वृत्तं विसाहनंदी इहि अस्थि ॥7॥ तो विस्सभूइ चितै मायाइ अहं वगाउ किंतु बहि । अह कि करेमि एस मज्झ कांतासु खस्स ॥8॥ इस कुद्धेण कबिट्ट मुठ्ठीए आणित्तु भूमीए । पाडिय फलाण रासि एवं तस्से । / 395 / / Page #418 -------------------------------------------------------------------------- ________________ उपदेश । / 396 ॥ ET भणिया ॥9॥ भो भो तुम्ह सिराई इत्थं पाडेमि भूमित्रलयस्मि । जै मह न हुज भक्ती पनिज विसाहनंदिम्मि ॥1॥o शोहं इमेहि मज्झ पज्जतं । ई भणिउं पव्वज्जं गिव्है संभूइमुणिपासे ॥11॥ जह विस्भूणा नियभुयदंडबलस्स निम्मिओ माणो । न तहा कायन्त्रों खलु साहसमतेहि पुरिसेहि ॥12॥ इति बलम - दद्दष्टान्तः ॥ regnant हन्तः कथ्यते - सायरचंदे जहा नवरसववखाणकरणलद्धीए । गव्त्रियमाणेण कालिगसूरिपुरो इस मुवि ॥ 1 ॥ भो बुद्ध मए केरिसमज्ज कयं भणसु निउण वक्खाणं । किमवि तुम पि य निसुणसु to butta kahamu maha धम्मं ॥ 2 ॥ वाएण निज्जिओ तो कालिगसूरीहि सागरिदुमुणी । तो लग्गो पाएसुं खामेई दुब्बिणीयतं ॥ 3 ॥ जह त्रिज्जाए गब्बी सागरचंदेण निम्मिओ सह तो काययो सुगन्धो सुछु वि विज्जावलयावि ॥4॥ ॥ इति श्रुतमददृष्टान्तः ॥ अर् अविरत् यथा द्रौपदीजीवेन- सुकुमालिकाभवे श्रमणीत्वं प्राप्य कृतस्तथान्यैर्न विधातव्यः ( दृष्टान्तः ) सविस्वरः स्वयमभ्यूह्यः । लाभमदो यथाऽषाढभूतिना कृतस्तथा परैर्न कार्यः । ऐश्वर्यमदो यथा रावणेन सीतापहारविधो कृतस्तथाऽन्येनधियः । अन्येऽपि दृष्टान्ता अत्राधिकारे स्वयमवतार्याः ॥ ( अयमन सङ्ग्रहः ) श्रीवीर : कुलमानतो बलभरादुर्योधनो जातितो, मेतार्यः शकडालसूः श्रुतमदादैश्वर्यतो रावणः । रूपात्तुर्थकचक्रभृद्वपदजा देवी तोगविता लब्ध्याषाढमुनिविडम्बित इमे त्याज्यास्ततोऽष्टी मदाः ॥ 1 ॥ सप्ततिका. / / 396 / / Page #419 -------------------------------------------------------------------------- ________________ / 397 // पालग्गमित्तोऽवि न सो पएसो, जत्थोषैन्नो भुवणम्मि एसो। जीवो समावज्जियपावलेसो, न पाविओ कत्थ य सुक्ख लेसो । / 66 / / व्याख्या-वालाममात्रोऽपि न हि स प्रदेशोऽस्ति यत्रावती? नैप जीवश्चतुर्दश रज्ज्वात्मके जीवलो के, किंभूतो जीब? सं सम्यगाजिता पापलेश्याः षड्विधा येन स तथाभूतः, परं कुत्रापि न प्राप्तः मुखलेश: जीवस्य तत्स्थान नास्ति यत्र नोत्पन्नः । यदुक्तम् न सा जाइन सा जोणी, न तं ठाणं न त कुलं । न जाया न मुआ जत्थ, सम्ये जीवा अणतसो । / 1 / / लोए असंखजोयणमाणे पइजोयणंगुला संखा । पइ तं असंख अंसा पैसमसंखया गोला । / 1 / / गोला असंखनिगोओ सोऽणतजिओ जिय पई पएसो । अस्संख पैपएस कम्माणं वग्गणाऽणता । / 2 / / पइबरगण अणता अणू ya paiaNu अणंतपनाया । एवं लोगसरूवं भाबिज तह ति जिणवुत्ते । / 3 / / तथा लेश्यास्वरूपमिदम् मूलं 1 साह 2 पसाहा 3 गुच्छ 4 फले 5 भूमिपडिय 6 भ्क्ख्न्न्या। सव्वं 1 माणस 2 पुरिसे 3 साउह । 4 झुझत 5 धणहरणं 6 / / 1 / / इति लेश्यादृष्टान्ता जेयाः इति काव्यार्थः । / अथ मानुष्यभवदुर्लभवमाह सुदुल्लह पाविय माणुसत्तं, कुलं पवित्तं तह अज्जखितं । तत्तं सुणिता सुगुरूहि बुत्तं, तुम पमायायरणं न जुत्तं । / 67 / / व्याख्या-सुदुर्लभं प्राप्य मानुषत्वं नरजन्म, ततेआऽपि दुर्लभं कुलं पवित्रं उत्तमकुलजन्म, ततोऽप्यार्यक्षेत्रमासाद्य । / 397 / / Page #420 -------------------------------------------------------------------------- ________________ सप्रतिका. उपदेश- ॥ 398 ॥ daOM तत्त्वं श्रुत्वा समाकर्ण्य सुगुरुभिर्गुरुजनरुक्तं आचार्योपाध्याय सर्वसाधुभिनिगदितं धर्मस्वरूपं रे जीव तव प्रमादाचरणं । | कर्तुं नैव युक्त यद्वस्तु दुर्लभ लभ्यते तद्यत्नेन धार्यते तदंव शोभनं, नात्रार्थे प्रमादः कार्यः इति काथ्यार्थः । / अत्रार्थे दश दृष्टान्तानाह सानुप्रासकाव्यबन्धेनाऽतोह काम्पोल्पारस्प नाथः, श्रीब्रह्मनामा कृतवैरिमायः । तस्यास्ति भार्या चुलनी तनूजः, श्रीब्रह्मदत्तोऽजनि लब्धपूजः । / 1 / / विवर्तमानेऽथ कुमारताया, पुत्रे पिता प्राप मृति निशायाम् । चुलन्यथो दीर्घनूपे सरागा, संजातय. त्युन्मदचित्तनागा ॥ 2 / / नष्टः कमारो वरधावतुल्यस्निग्धोपयुक्तः पटु shktiklpH। मामण्डले पर्यटन विभते, रूपेण नेत्रेषु मुदं प्रदत्ते । / 3 / / नानाविधापत्सहितास्ववस्थास्वयं स्वयं धीरमनाः समस्यात् । अस्यैकदैकाविलया बटव्यां, याताऽमिलरकापंटिकः पदच्याम् ॥ 4 / / स जातवानापदि यत्सहावः, श्री ब्रह्लादलस्य' विय्त्सुखाय्। तत्सर्वथा मे परमपकारप्रायोग्य एबेत्यविदत् कुमारः । / 5 ॥ यतः- दधात्व सौ द्वौ पुरुषौ धरित्री, द्वाभ्यामथाभ्यां च धृता धरित्री । स्याद्यस्य बुद्धिः परमोपकारे, न हन्ति यत्रोपकृत विकारे । / 6 / / ऊचेऽथ तं राज्यधुरा निविष्ट, मा ब्रह्मदत्तं हि निशम्य रिष्टम् । मदीयपावें स्वयका समागन्तव्यं समाधाय मनः सरागम् । / 7 / / श्रीब्रह्मदत कियताऽपि कालेनाभूदयं भूप इलान्तराले । वर्षाण्यभूत द्वादश तस्य राज्याभिषेकभनी रचिता नराज्या । / 8 / / श्रुत्वेति धिरजातिरतीय लोभी, समाययौ so'dhikdauHsthyshobhii| नालापमात्र लभते नपाने, स्थानं पयःपूर इवाचलाये ॥ 9 ॥ तदाऽमुनाऽसौ विहितोस्त्युपायः, कूपानहां माल्यतरं विधाय । ध्वजावहैः साकमसौ चचाल, प्रेक्ष्येति पप्रच्छ नरान्नृपालः । / 10 / / कस्य ध्वज 8 ॥ Page #421 -------------------------------------------------------------------------- ________________ / / 399 / / स्तैर्गदितं न विद्या, आकारितः 1. ग्लपिताश्यपः । शालोपतीय नियतोऽवगूढः, सस्नेहमीशेन तदातिमूढः । / 11 / / जातः सखा मेऽत्र सुखासुखावस्थिताबसो यत्सरलस्वभावः । पुनः प्रवृत्ति कुशलम्य पृष्टः, कृपीव लेनेव घनोऽत्र बृष्ट: / / 12 / / उक्तश्च राज्ञाऽर्थय वाडि छताति, श्रुत्वेति हप्टः शुभभाषितानि । भार्यामपृच्छद्गृहमेत्य वर्णज्येष्ठः स इत्थं सहसा। धमर्णः । / 13 / / ममोपरिष्टात् क्षितिपस्तृतोप, प्रियेऽर्थ्यते कि समयार्थकोषः । तमा विचिन्त्येत्यसको महद्धि श्रितो न मामर्चयिताऽमितद्भिः । / 14 / / उक्तोऽखिलेऽस्मिन् भरतान्तराले, त्वं भोज्यमभ्यर्थय रे vishaale। दीनारयुग्मं त्वथ दक्षिणायां श्रुत्वेति सोऽगान्नु पते: सभायाम् । / 15 ॥ तत्रार्थयामास नपादथेति, तथा कुरु त्वं मम भोज्य मेति । पूर्व यथा ते सदने ततस्तु, त्वत्पट्टराण्यादिगृहे तदस्तु । / 16 / / द्वात्रिंशदुर्वीश सहस्रस नस्वथ प्रतीभ्यं प्रतिमन्त्रिसय । प्रत्यन्यलोक प्रतिसन्निवेशं, प्रतिप्रधान प्रतिसर्व देशम् । / 17 / / तेषु प्रपूर्णेष्वथ युष्मदोकस्यहं बुभुक्षुः क्षितिपास्म्य शोकः । बिहाय राजाह विडम्बनायाः, कोऽसाबुपायो रचितोऽधमायाः । / 18 / / कि तुच्छया याचनयाऽनया ते कुर्वर्थनां deshgjaashvjaate| द्विपाधिरूढ: प्रगुणात पत्रच्छाया स्थितः संचर नित्यमत्र ॥ 19 ॥ स प्राह मेऽनेन परिग्रहण, प्रभो कृतं दशितनि ग्रहेण । मनमानसे स्यादियतव तोपः, शीतोऽपि हय न हि प्रदोष: / / 20 / / यत:-यो यावतोऽर्थस्य हि भाजनं स्यात्ताबद्धनं तस्य करस्थित स्यात् । द्रोणेऽम्बुलो नीरधरेण वृष्टे, तिष्टत्यही नाम्बुलवोऽद्रिपाठे । / 21 / / ध्यात्वेति वाक्य प्रतिपन्न मस्य, मापेन चानेन मुदोपविश्य । भुक्तं नृपस्य प्रथमेऽढचगारे, ततः ऋमात्तप्रकृले रगारे 22 / / भोज्यं स दीनारयुगं जनेभ्यः, स तत्र लाति स्म पुरे घनेभ्यः । वयोऽत्र पुंसो कुलकोटच Asa~stadantamapyApa न सप्रयासम् Page #422 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. 1400 ॥ 23 ॥ देवप्रभावाद्भरतस्य पारं, लब्ध्वा नपाहारमुपैति सारम् । कदाप्यसो चेन पुनर्नरत्वं, संप्राप्यते भ्रष्टमिदं हि तत्त्वम् ॥ 24 ॥ इति भोजनोपरि कथा ॥ 1 ॥ भूणिनीकर्णसुबर्णकुण्डलं, विख्यातमारते ननु गोल्लमण्डलम् । ग्रामस्तदन्तश्चणको विभाति, श्राद्धोऽरित तस्मिश्रणको द्विजातिः । / 1 / / तस्यैकदा केऽपि गृहेऽन गाराः, स्वैरं स्थिताः सृष्टमहाविहारा: / कदाऽप्यभूदस्य सुतः सदाढः, स पातितः साधुपदोः श्रिताठ: / / 2 / / प्रोचे मुनीन्द्रर्भवितैष सम्राट्, प्रावृक्षणे वाऽम्युदितोऽत्र नभ्राट् । ध्यात्वेति मा दुर्गतिमेष गन्ता, घृष्टास्तदानीं जनकेन दन्ताः । / 3 / / उक्त गुरूणामथ taiya'vedi, भाव्येष विम्बान्तरितस्तदेति । जग्राह बाल्यापगमेऽथ विद्याश्चतुर्दशाप्येष सगद्यपधाः । / 4 / / स बालकालेऽपि समाददीत, श्रद्धासुधर्म कलयोपवीतः । लावण्यशोभावहमाप यौवनं, यथा प्रसूनोपचय मधी वनम् । / 5 / / चतुष्टयं वेदगतं पडङ्गी, मीमांसनं krkshtrkbhnggii| श्रीधमशास्त्रं च पुराण विद्या, चतुर्दशैता: प्रभवन्ति विद्याः । / 6 / / ज्योतिस्तथा व्याकरणं च कल्पश्छन्दश्च शिक्षा समयोऽप्यनल्पः । निरुक्तयोऽङ्गानि षडप्यमूनि, प्रोक्तानि शास्त्रेषु बुधैः पटूनि । / 7 / / पित्राऽस्य पाणिग्रहणं ब्यधायि, द्विजन्मपुत्री किल पर्यणायि । भ्रातुविवाहावसरे स्वमातुः, सा प्राप्तवत्यावसथेऽन्यदा तु । / 8 / / लक्ष्मीवता समसु तद्भगिन्यः, संजात वत्यः किल सन्ति जन्यः । नानाविधालडकृतिदीप्ति मत्यस्तत्राययुस्ता अपि रूप्व्त्य्ः॥9॥स्में समस्तः स्वजनोऽपि ताभिजंजप्यतेऽज्यादर तोऽखिलाभिः। एकाकिनी साऽप्यवगण्य मानाऽनलकृता तिष्ठति यमाना ॥10॥puNsH प्रसङ्गोऽतियरं जिघांसोः शून्य प्रदेशस्य च भूरिपांशोः । कृता न गोष्ठी परमात्र निर्धनैः, संपद्यतेऽभीष्टविधायिनी जनैः । / 11 ॥ स्वपल्यपि क्षीण ॥400 / Page #423 -------------------------------------------------------------------------- ________________ 401 // धनं पुमांसं, त्यजेत्पराभूतिमुपेयिवांसम् । विधोरपूर्णस्य किमत्र चोषा, वपुः समस्तं स्पृशतीव योपा । / 12 / / एवं वाऽनुम्मरता समेन, स्फुटापमानं स्वजनवजेन । सा प्रापिता दौःस्थ्यमवेत्य पत्युर्यज्जीवतोऽप्यस्ति नरस्य म-यु: / / 13 / / शेषः ताम्बूलनुभाम्बरलिया, शृङ्गारिताः प्राप्तमहत्त्वसंश्रयाः । तिठन्त्यशेपा गुहदेवताममाः, सुखेन लग्वाधिकदीप्तिसङ्गमाः । / 14 / / यदेकमातृत्वपितृत्व थत्यह, पराभव प्राप्तवतीत्थमन्वहम् । नैकं धन त प्रविमुच्य वल्लभः, कोऽप्यस्ति कस्यापि महीतटे शुभः । / 15 / / दानोज्झितः स प्रिय एव दृश्यते, यः संपदा स्वीपगृहे विशिष्यते । मुवर्णशैलं परितो ह्यटाट्यते, शूरः पर तेन न किञ्चिदाप्यते । / 16 / / दास्यं धनस्यैव च चक्र रीति, पुमान् पुमांस न तु नंन मोति । धन धन यो भुवि वावहीति, लोकोऽनु तं वर्त्मनि बंभ्रमीति । / 17 / / ध्यात्वेति साऽगार व गृहेऽथ चाणाययेनापि पृष्टा स्वयमबवाणा । पुनः पुना रोदिति नि:समाग्र हे, कृतेऽबदद्भर्तपुरः शुभाबहे ॥ 18 ॥ तण च व्याकरणे न कि स्याज्योति:पुराण: प्रगणैश्न किं स्यात् । तेषां कवित्वैरपि यन्त्रमन्त्रैरजिता नो कमला स्वतन्त्रः । / 19 / / संपद्यते नाम तणामसह्यः, पराभवः स्त्रीविषय: प्रसह्य । धनेच्छुरेक्ष्यात्तिमती स्वजायां, बंभ्रम्यते स्मैष ततः क्षमायाम् । / 20 ॥ नन्दस्तदा पाटलिपुत्रगः क्षणादाति द्विजेभ्योऽभिनवा: स्वदक्षिणाः । स जरिमबास्तत्र पुरातनानां, नम्बक्षितीशां च तदाऽखिलानाम् । / 21 / / संस्थापितानि क्रमतो हि सन्ति, प्रौढानि पीठानि रुचा लसन्ति । कुहतिथी कात्तिकमासजायां, नन्दाभिधानस्य विभोः सभायाम् । / 22 / / अस्त्यासनं यत्प्रथमं निवेशितं, तत्रोग्रलग्नं स तदा यथेप्सितम् । लब्ध्वा समासीन उवाच कोऽपि, वच स्तदा सिखसुतोऽबिगोपि । / 23 / / तनत्य नन्देन समं तवान्वयन्छायो समाक्रम्य समां बलालयः । यच्छ्रोवियोऽस्त्येष । / 401 ॥ Page #424 -------------------------------------------------------------------------- ________________ 402 | उपदेश 4सप्ततिका. IN इहोपविष्टस्ततश्च दास्या जगदे स धृष्टः । / 24 / / तिष्ठान्यपीठे भगदनिगद्यायमेवमेवास्त्विति हृत्कुविद्याः । प्रकाशयन्नास नके द्वितीये, स्वकुपिड कां स्थापित वास्तृतीये । / 25 / / दण्डं चतुर्थेऽपि च जाप्यमाला, स्वयज्ञसूत्रस्य लतामबालाम् । तदम्य इत्याक्रमणेन धृष्टः, कृत्येति पादोः स निगृह्य पृष्टः । / 26 ॥ उत्क्षेप एष प्रथमो मदीययोः, पदोः प्रवासाभिसृतो नवीनयोः । त्वेत्ययाऽयं जनतासमक्ष, समुबचारेति वचो भविष्यम् । / 27 / / पुमित्रर्बद्धशाखाविदोष, कोशै त्यैवद्धमूलं सुरेषम् । उत्पाटय नन्दमत्र क्षिपामि, स्थूल वृक्ष वायुबन्मोदयामि । / 28 / राबीजसंभूतमथैष एक, सत्ककिनं । प्रावपि वा सकेकम् । प्रैक्षिष्ट निर्गत्य पुरादपत्यं, स्मरन् स्वबिम्बान्तरिताधिपत्यम् । / 29 / / श्रीमन्दभूपस्य mayUrapoSakaKgrAme परिवाजकवेपतापकः । वाय एकोऽय जाम सतापरिभ्रमन् भूवलयं स्वगर्वन: / / 30 / / ग्रामेऽथ तत्राधि पपुत्रिकायाः, शशा पानाय समुत्सुकायाः । न दोहदं पूरयितं किलालं, कचिन्महिप्या इव सत्पलालम् । / 31 / / apUFel र्यमाणे निजदोहदे सा, संजातविच्छायमुखप्रदेशा । अजन्यथो जीवितकावशेषा, मलानाङ्गिकेव प्रथमेन्दुलेखा ॥ 3 ॥ परिभ्रमन् भक्ष्यकृते परिवाट, पृष्टो जगादेति महा मतिभ्राट् । दत्ताङ्गज मह्ममम विधास्ये, मनोरथं चन्द्रमसं च पास्ये ॥ 33 ॥ इत्थं प्रपनेऽहनि पूर्णिमास्या, निर्मापितोऽनेन कृते किलास्याः । विस्तीर्ण एकः पदमण्डपोऽरं, मध्ये सरन्ध्र परिबध्य दोरम् ॥ 34 / / नीत्वाऽर्धरात्रेऽथ मिलद्धविष्यं, स्थालं प्रपूर्ण पयसात्यलक्ष्यम् । सुमोस्थितां तत्क्षणतोऽविशेषां, तामाचच ख्यौ पुरतः परेषाम् । / 35 / / ईक्षस्व हे पुत्रि पिबेममिन्दु, स्वातौ शुभा शुक्तिरिवाम्बुबिन्दुम् । तयाऽऽत्ते रन्ध्रमथो कुतश्चिच्छनैः पिधत्ते स्म करेण कश्चित् । / 36 / / अथापनीते सति दोहदेऽस्याः, क्रमेण जज्ञेऽङ्गरुहः sukeshyaaH। 140 Page #425 -------------------------------------------------------------------------- ________________ // 403 / / M सुतोऽपि नाम्नेत्यथ चन्द्रगुप्तश्चन्द्रस्य पानादजनिष्ट दृमः ॥ 37 / / राज्यानुसार्याप्तचरित्रलम्भः, सोऽहनिशं वृद्धिमवाप डिम्भः । चाणक्य विप्रोऽप्यधिकार्थकामः, क्षोणीतट पर्यटतीब धामं । / 38 ॥ प्रैक्षिष्ट धातून् क्षितिभृद्दरीपु, स्मृत्बेति सेव्। किल सुन्दरीपु । संतोष आलस्यभयातुरत्वे, व्याघातदानाय नणां महत्त्वे । / 39 / / स चन्द्रगुतोऽन्यदिने कुमारः को डन् शिशुभ्यो दददस्त्युदारः । ग्रामादि विप्रेण तदैक्ष्य तेन, प्रोक्त किमप्यपंय मे जयेन । / 40 / / बालोऽप्यभाणीद्गतभीरिमा गा, गृहाण रिक्तः स्वगृहाय मा गाः । आख्यद्विजः कोऽपि निहन्ति मा मा, भूवीरभोग्यत्यवदत्सुधामा ॥ 41 / / ज्ञातं द्विजेनास्य बचो विलासः, की हक् शिशुत्वेऽपि शुभाधिवासः । श्रुत्वा परिवाट तनयं समायः, स तं स्वकीये हदि निश्रिकाय । / 42 / / पाद्यं शिशोरेत्य तदाह वत्स, त्वं भोः समागच्छ गुण रतुच्छ । त्यो भूमिपाल र ययामि कुत्त्रेत्युभी प्रणप्टादिते ममएवे । / 4 / / अमीमिलल्सम्यगवद्धमूल:, kiyA~stayosta जनोऽनुकूल: / रद्ध बलारपाटलिपुत्रमाभ्यां, तौ त्रासिती नन्दबलर्भुजाभ्याम् । / 44 ॥ नन्दाश्ववाराननुधावमानान्, संवीक्ष्य विप्रेण जबासमानान् । क्व चन्द्रगुप्तस्य दलं लताया, दलं नलिन्याः सरसि स्थितायाः । / 45 / / यथा न केनाप्यधिगम्यतेऽयं, निणेज कोऽभूत्स्वयमप्रमेयम् । वस्त्राणि च क्षालयितुं शिलायामन्यस्य लग्नो रजकस्य दायात् । / 46 / / तं बालक सैन्यमुपेयिवासं, प्रदर्य निर्णाशितवान् समासम् । एकेन सोऽथोरुतुरङ्गगेन, पृष्टो जवानन्दविभोर्भटेन । / 47 / / क्वास्तीति च द्रः शकुनं विचार्य, प्रोचे स कासारजलेऽस्ति धार्य्ः। नष्टस्तु चाणाक्य इतस्तदादाचाणाक्यहस्ते स्वयं समादात् । / 48 ॥ पार्श्व स्व. खड्ग प्रविमुच्य योद्धा, स्वे मोचके प्रोज्य प्दोर्बोद्धा। जलेऽविशद्याबदमारि चाणक्येनासिना तावदयात्पुराणान् । / 403 / / Page #426 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश ॥ 49 / / आरोपितस्तत्र हयेऽथ चन्द्रः, स्वयं च सद्यश्चटितः समन्द्रः । नष्टावुभावप्ययने कियत्ययथो गते चन्द्र- मबक्स सत्यः । / 50 ॥ यथा मया सरस्वतस्तदा लकान्तःकरणं मयि स्वतः । कोहम्बभवेति स आह चिन्तितं, मया यदार्यो हित एब संततम् । / 5 / / योग्योऽयमित्येव तदाधिगत्य, कमात्प्रयाति स्म स तं प्रणुत्य । ऊचे दिने स्वं तमसा गहायां, संरक्ष्य भेजे महिमा निशायाम् ॥ 52 ॥ ज्ञात्वा क्षुधापीडित चन्द्र गतं, सस्थाप. वित्वा बहिरेव गुप्तम् । नन्दस्य ना पश्यतु कोऽपि मेति, ग्रामे अवचिद्यातुमना बिभेति ॥ 53 ॥ दृष्टो द्विजस्त. / 404 / / रक्षणमेव भुक्तः, कश्चिद्वहिनिर्गत ईशभक्तः । विदार्य तस्योदरतः करम्भ, निष्कासयामास कृताति लम्भम् । / 54 ॥ दन: करम्भेण तु कल्पवर्त, चन्द्रस्य सोऽकार यदिष्टगतम् । ग्रामेऽन्यतः क्वापि गतावभावप्येवं जहास द्विज ईयभावः । / 55 / / को बाहत्यां यदलंभविष्णुर्मद्वद्विधात जगतीह जिष्णुः । किं चक्रमभ्येति न निष्कल के युपटास्वमात्मीययुलेऽपि शङ्क ॥ 56 / भिक्षाकृतेऽटनिशि मार्गतान्तश्चाणाक्य आगात्स्थविरीगृहान्तः । स्थाले विशाले परिवेशिताया, तबाभकाणा15 मथ लेपिकायाम् । / 57 / / एकेन बालेन तदन्तराले, क्षिप्तः करः प्रोप्णतया कराले । दृष्ट्वा तमूचे स्थविरा रुदन्तं, चाणा वावन्मूर्खमवम्यसन्तम् । / 58 / / पृष्टा सती साह तदा च तेन, साध्यानि पार्वाणि पुरव येन । आसाद्य चाणाक्य उपायमिष्टं, ययौ हिमाद्रि स ततोऽप्य दृष्टम् । / 59 / / तत्रास्ति यो पार्वतिको ननाथस्तेनास्य मंत्री प्रबभूव चाथ । इत्याह तं । सोऽवसरेऽथ नन्द, प्रोन्मूलयिष्याम इगं सकन्दम् ॥ 60 ॥ राज्यं च भागद्वयतो विभज्यादास्याम एतस्य वयं धृतज्याः । कृस्येत्यथो तेऽप्यनुनन्दनिर्ग चेलमहास्मान इवापवर्गम् । / 61 ॥ आभ्यन्तरग्रामपुरेषु शिष्टि, स्वां स्थापयामासुरवाप्य ॥404 / / Page #427 -------------------------------------------------------------------------- ________________ / 405 // तुष्टिम् । चितं प्रपक्वप्रकटेष्टकाभिः, सालं दधानं परितः स्फुटाभिः ॥ 62 / / एकत्र चंक न पुरं पतत्याचीर्णे बलेऽप्युनचमूवितत्या । स्वयं परिबाट स ततः प्रविश्य, प्रैक्षिष् सर्वत्र गृहादितस्य । / 6311 माहात्म्यमेश्येन्द्र कुमारिकाणां, सोऽमंस्त । निर्भङ्गमिदं नराणाम् । निर्माशयामास समीपतस्तास्ततोऽतिमायाविदुरः समस्ताः । / 64 ॥ पश्चात् पुरं तस्वरितं गृहीतं, रुद्धं ततो दन्दपुर धनीतम् । बहिःस्थितान्तः स्थमहाभटानां, राटिः सदासीन्मिथ उत्कटानाम् । / 65 / / तैले क्वचित क्षिप्यत एव तप्तं, नुणो क्वचित्संग्रहणाय क्लुप्तम् । ही वावहोति स्म च यात्रवृन्यं, पावहितं क्वापि कपाटातुन्दम् । / 66 / / बिकस्वरं हास्त्यथ जायमान, हृदस्ति लोकस्य च दूयमानम् । पेतुः सुजन्त्यो जनतानिमन्त्रणं, यद्वा यमस्येव च शक्तयः क्षणम् । / 67 / / प्रोत्तुङ्गभूभृचिटख रोपमानि, पेतु: अबचित्सालशिरांसि तानि । इवाहतानि क्षणिकानि पातैः, समं नराणां हृदयैस्तदा तैः । / 68 ॥ आकर्णमाकृष्टधनुनियुक्ता, माराग्य राज्योऽप्यपतन् विविक्ताः । प्राणापहारं विदधत्य एतयोः, सत्सैनिकानामुभयोश्च सैन्ययोः । / 69 / / पदे पदे दृश्यत एव खण्डी, साले पतन्ती त्रिदशीव च्न्न्द्दी। पट्टस्फुरन्मुद्गरभिन्दिपालैः, प्रावर्तताजिस्त्वसिभिः करालः ॥ 70 / / इत्थं प्रयातेषु कतिवहस्सु, प्रास्तेषु nndnyjiniishssu| दिशो दिर्श गामिषु से बकेषु, भ्रष्टे सरोवारिणि वा बकेषु । / 11 / / चिन्तामवासष्वधिका नरेषु, क्षीणेषु धान्येषु धनोल्करेषु । नन्दः पुनर्गियति स्म धर्मद्वारं तदैभिर्भणितं स्वमर्म ॥ 72 ॥ एकेन शक्नोषि रथेन लातुं, यल्लाहि तत् त्वं सुखतः प्रयातुम् । नन्दोऽपि लात्वा निरयाय रायं, कनी च भार्याद्वितयीं बिमायम् । / 73 / / यान्ती कनी साऽथ पुनः पुनस्तं, | श्रीचन्द्रगुप्तं सुररूपशस्तम् । रागप्रयोगेण निरीक्षते स्म, स्वकं कृतार्थ हृदि मन्यते स्म । / 74 / / अवक् तदा नन्दन ॥ 405 / / Page #428 -------------------------------------------------------------------------- ________________ उपदेश ॥406 / / पोऽपि याहि प्रापापि सा चन्द्ररथं तदा हि । नवारकास्तत्क्षणमेव भग्नास्तस्यामितायां रथनाभिलग्नाः ॥ 75 ॥ चन्द्रोऽभवद्भग्न मनोऽनुरागस्तदा त्रिदण्डयाह हस्तदागः । मा वारयैनां हि नृणां युगानि, स्याव्राज्यमेतन्नव तेऽप्रहानि ॥ 76 ॥ तत्रास्त्य या विषकन्यका सा दत्तेशितुः शालभुवः प्रपद्य चैतनगरान्तरागतं राज्यं द्विधा भक्तमिदं तदा च तैः । सुवासाः ॥77 ॥ प्रज्वाल्य वह्नि च विरच्यमाने तयोर्विवाहे धूतगीतमाने । हस्तेन हस्ते मिलिते विषेण, प्रपीडितः प्राह नृपः सुषेणः ॥ 78 ॥ मित्राधुना भो म्रियतेऽथ निष्ठश्चन्द्रश्चिकित्सावित्रयेऽजनिष्ट । तावत्रिदण्डी भृकुटि दधारोपर्यस्य राज्य स्थिति लोपकारो ॥79 ॥ अस्तीति नीतिर्व्यवसायवन्तं सामर्थ्य तुल्यं धनसाम्यवन्तम् । यध्वार्धराज्यापहरं न भृत्यं हन्यात्स तैर्हन्यत एव सत्यम् ॥80॥ तूष्णी दधी चन्द्र इतो ममार, द्राक् पर्वतीयः क्षितिपोऽविचारः । चन्द्रोऽपि राज्यद्वितयं बभार स्वरूपलक्ष्म्या कमनानुकारः ॥ 81 ॥ पदातिहस्त्यश्वरथानुगम्यं राज्यं द्विजेनापि यदाप्यनम्यम् । मित्रस्य माहात्म्यमिदं तनुघ्नं छथापि तस्मिन् धिगहो कृतघ्नम् ॥ 82 ॥ स्तेयेन जीवन्त्यथ नन्दमानवा, नव्या जनोपप्लवनाय दानवाः । बहिः परिव्राडथ पश्यति स्वतस्तन्मूलनिनशिकमर्त्य मग्रतः ॥83 ॥ असौ वहिःस्थ नलदाममीक्षा कुविन्दं कलयन् परीक्षाम् । मार्केटकेन स्वसुते स दछे, क्रुद्धस्तदीयेऽथ बिले वलि ॥ 84॥ निखन्य लोहेन पुरा हताशं पश्वात्तृणइज्वलयति स्म साशम् । तन्मूलनिर्मूलनताभिरूपं द्विजस्तमालोक्य रुजैकपूपम् ॥ 85 ॥ स निश्चिनोति स्म न निग्रहप्रदश्रौरनजस्यान्य इतो वशंवदः । आकार्य सन्मानमवापिती घनां नृपात् पुरारक्षकतां च शोभनाम् ॥86॥ विश्वास्य तेनापि कृतोपचारा, विषान्नभुक्त्या हृतलोकसाराः । व्यापादिता नन्दनराः परस्वं कृतं पुरं सप्ततिका. / / 406 / 2 Page #429 -------------------------------------------------------------------------- ________________ IM चौर्यनिषेधतः स्वम् । / 831 आविधता कार्गटिकस्य हैश्य, गामे पुना यत्र पुराऽपि भक्ष्यम् । आज्ञां विधिमः स 8 निजक्षमेशस्तल्लोकमित्थं द्विज आदिदेश । / 88 ॥ बंशद्रुमाणां सहकारवृक्षतिविधेया परितो मनुष्यैः । व्यचिन्ति तरेवमहो न युज्यते, कि तु प्रमाद: कथकस्य लक्ष्यते । / 89 / / नेहा नपादेश इहेति मत्या, वंशद्रुमाने व ततश्च भित्त्वा । बुतिः कृताऽऽम्रपु यथोचितत्वादात्मीयबुद्ध व शुभं विदित्वा । / 50 / / आज्ञानिषेध प्रविकाश्य तेष, द्वारेपु रोध रचयन् ॥ 407 ॥ समेषु । ग्रामं दुरात्मा स सवृद्धवाल, प्रज्वालयामास तदा विशालम् । / 11 / / AH क्रूरकर्मास्य कटु द्विजस्य, ग्रामस्य गोविप्रवशाकुलस्य । दाहः स्वदेहे कुणधातुरक्ताम्बरस्थितिधिक्कुविचार मुक्ताम् । / 12 / / स्यकोशबद्धयर्थममा जनेन, द्युतोद्यतेनाथ समानसेन । द्विजोऽभ्युपायं सहसाऽवधार्य, प्रधानलोकानगरे प्रतार्य । / 13 / / निमय भोज्यं शुचि भोजयित्वा, पश्चात्सुरां पाययति स्म विद्वान् । उत्थाय मत्तेष्वथ तेषु सत्सु, स्वयं स चक्रे नटनं स्वमिच्छुः । / 14 / / प्रवृत्त उच्चैर्भुज एष गातुं, सश्चित्तभावं प्रकटं विधातुम् । मेधाचतुष्काङ्कितहत्तथा च, स्वास्ये स्फुरद्गीतिमिमामुवाच । / / / 95 / / द्वे वाससी स्तो मम धातुरक्त, दण्डत्रयो काञ्चनकुण्डयुक्ते । वदयो नपो भो विकसकपोला, वाद्यकशस्तेन ममात्र होला । / 96 / / एतद्दचो नागरिकोऽसहिष्णुः, कोऽप्यब्रवीद्रव्यभरोन्मदिष्णुः । तथैव गानं नटने प्रवन्मुखे ततोऽप्यभ्यधिकं हि चर्वन् । / 17 / / शास्त्रे यदुक्तं व्यसनं श्रितस्य, ऋद्धस्य मत्तस्य तथातुरस्य । रक्तस्य रागे मृतिमागतस्य, स्याञ्चित्तभावः प्रकटो नरस्य । / 98 ॥ मत्तेभपोतस्य हि योजनायुतं, मुञ्चे क्षितावुत्पतितस्य निश्चितम् । पदे पदे लक्षमहो सलोला, बाथै कशस्तेन ममापि होला ॥ 11 / / आहान्य उप्तस्य, तिलाढकस्य प्राप्तस्य निप्पत्तिमतीब तस्य । 1140511 Page #430 -------------------------------------------------------------------------- ________________ उपदेश मप्रतिका. / 408 ॥ लक्षं दधे चानुतिल सलोला, बाकिशस्तेन ममापि होला । / 10 ॥ अन्योऽवदत् प्रावृघि पूरिताया, मया विधेया । त्वरितापगावाः । एकाहिकम्रक्षणपात्यलोला, बाद्यै कशस्तेन ममापि होला । / 101 / / अन्यस्तदा प्राह नबोक्तिले शैरेकाहिकानेककिशोरकेशः । आच्छादयाम्यभ्रमहं सलोला, दाद्यैकशस्तेन ममापि होला । / 102 ॥ मुक्तांशुकस्यास्त्यनणस्य कामिनी, सुगन्धदेहस्य ममानुगामिनी । प्रवासिनो नायुतिनः सलोला, वाद्यै कशस्तेन ममापि होला । / 103 ॥ रत्नद्वयं I प्राह परः प्रणुन:, शालिस्तु मे रोहति भिन्नभिन्नः । गर्दभ्यपूर्वा जन केलिदोला, वाकशस्लेन ममापि होला । / 104 / / ज्ञात्वेति तेभ्यश्चणकाङ्गजात:, स्तोक धनं याचितवान दयातः । दिनैकजातांस्तुरगानुपाददे, दिनक जातं नवनीतमाददे 16105 / / तै: शालिभि: पूरितवान् यथोचित, क्रोशान् सृजद्भिः स्वकचित्त रोचितम् । पुनः पुनश्छेदनतः प्ररूरैः, प्रच्छनमिभ्यश्चिरकालमूरैः । / 106 ॥ अस्मादुपायात् परतो द्विजातिना, स्वपाशकर्यन्त्रमयः समाधिना । हृतं विचक्रे धनिभिः प्रभूत्वात्स्थालं हि दीनारभरेण भृत्वा ॥ 107 / / आहे ति मा यो जयतीह रे यदा, स्थालं स्वदीनारभृतं ददे तदा । पुनर्यदाऽहं भवतो जयामि, तदैकदीनारमिहाददामि ॥108ईदृक्प्र्योगेन्न् जनादुरीकृतं, धनं धनं स्तोकदिनैः समीहितम् । केऽप्याहुरिस्थं किल देवदत्तास्ते पाशकास्तेन जिताः सविताः । / 109 / / न तीर्यते केनचिदेव जेतुं, यथा द्विजो । / 408 ॥ 'न्यत्र तथोपनेतुम् । शक्यते मर्त्य भवः प्रातः, सुदुर्लभः पुण्य वलेन जातः । / 110 / / इत्थं स चन्द्रक्षितिपो भदन्तश्वाणाक्य नाम्ना कृतराज्यचिन्तः । कालं सुखेनागमयत कियन्तं, तुणनजं वायुरिवोच्छलन्तम् । / 11 / / गुरूतमा निर्मितवृद्धवासाः, संभूतिमुख्या विजया: प्रकाशाः । तत्र स्थिताः सन्त्यथ तैबिनेयास्तीरेषु वार्धेः प्रहिता अमेया: / / 112 / / Page #431 -------------------------------------------------------------------------- ________________ दद 409 / नवीनसंस्थापितसूरिकणे, निवेद्यमाने निशि मन्त्र वर्णे । पाचद्गुरोः शिष्ययुगेन शुधवे, किञ्चित्तु दुभिक्षकृतेऽत्युलबे । 1 ॥ 113 ॥ स्थानं यथोक्तं गुरुणा क्यिन्तः, शिष्या ययुः शिप्य युगं तदन्त: / क्षणेन पश्चादवले भविष्णुमाचार्यजं नो विरहं सहिष्णु । / 114 / / स्वयं गुरुभ्राम्यति भैश्य हेतवे, श्रद्धालुगेहेऽनलस: क्रियोद्धवे । लब्धं घनं राति मुदा स्वशिध्ययोभुक्तेऽवशिष्टं बिरसं पुरस्तयोः । / 115 / / असार्तुन्छ्। शनतः कृ शो गुरुर्जज्ञे बिडालस्य भवादियोन्दुरुः । समीक्ष्य शिष्यद्वितयं विचिन्तयामासंति नो चारु कृतं यतो मया । / 116 / क्लेश: समामत्य गुरोबिनिमितः, स्वभुक्त्युपाय: क्रियते पुरोऽमुतः । व्यलोक्यथादर्शनकृत्त दञ्जनं, तेनेष्टकाले सुधियेव स्वञ्जनः । / 117 ॥ शिष्यावनापृच्छय गुरुं सदञ्जनी श्रीचन्द्रगप्तावसथे त्तोऽत्नौ। भोज्यक्षणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि ती परम् । / 118 / / लग्नौ च भोक्तं सह पार्थिवेन, सौहित्यमाप्ती नपभोजनेन । तावेवमेव प्रतिवास्रमत्तः, क्षमाभृत्क्रशीयानभवद्विपसः । / 119 / / चाणाक्य पृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष आर्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव भज्यते । / 120 / / बितर्कयामास ततो द्विजाती, रौद्रोऽस्ति दुप्काल इहेस्स्त्त्घाती। स्थालस्थितः कोऽपि तदस्य भुक्त, प्रसन्नतामञ्जनतः प्रयुद्ध क्तं । / 12 / / आहारशाला ङ्गण के प्रकीर्ण, सूक्ष्मेष्टिकाचूर्णमथो अजीर्णम् । चाणाक्यदृष्टौ पतिती च' दुधियोतिऔ पदो तत्र तदोभयोस्तयोः । / 122 / / यावन्नरः कोऽपि न पेति वान् शि, द्वारे निरोधी रचितोऽररस्पृशि । धूमस्तदाऽकारि च बाप्पवाहकस्तेनाजनिष्टाक्षिण रत्प्रवाहक: / / 12 / / तत्कालमुत्तीर्णहगञ्जनौ तौ, दृष्टौ मणी वाऽच्छजलेन धौतौ। स्वोपाश्रये ह्रीतहृदाऽथ संप्रेषितावमात्येन ततोऽप्रकम्पे ॥ 124 / / अहं त्वमूभ्यामपवित्रतामवापितो । / 401 Page #432 -------------------------------------------------------------------------- ________________ उपदेश । सप्ततिका. दा 1410 ॥ नृभतेति शुशोच भामवान् । त्रिदण्डिना तावदवाचि धीभृता, ललाटपट्टे भ्रकुटिं च बिभ्रता । / 125 / / कृतार्थजन्माद्य नप स्वमाशिणे, विशुद्ध वंशप्रभवस्तथा सखे । आबालकालं विधुतवताभ्यां, भुक्त' त्वया भाग्यवता यदाभ्याम् । / 126 / / गुरोरुपालम्भमुपेत्य संनिधौ स दत्तवानन्तिपदोः कृते विधौ । ऊचे तदानीं गुरुणा विमुश्य, स्वयि प्रवृत्ते जिनशास. मरूप । / 127 / प्रपालके भूरितरक्षुधातुरो, मर्यादयेमौ रहिनौ गुणाकरी । शिप्यावभूतां स तवापराधः, सुश्रावकान्यस्य न बुद्ध्य गाध । / 18 / / श्रुत्वेति पूज्यक्रमयोलगित्वा, चाणाक्य ऊचे विधिनाऽर्चयित्वा । क्षम्यं ममाकृत्यमत:प्रभृत्यासे तीर्थचिन्ताकदह प्रकृत्या ॥ 129 ॥ चमत्कृतिश्चाथ कदापि हुद्यासीदल्य मन्त्रिप्रवरस्य हृद्या । सवैरिणान्द्रधराधवस्य, मा कोऽपि दह्याद्विषमुन्न तस्य । / 13 / / लग्नस्ततो लक्षितमार्गवेदी, चन्द्र विर्भाव रितुं सभेदी । क्षुद्रप्रवृत्ता न पराभवन्ति, क्ष्वेडा यता भुवि कि स्ववन्ति । / 131 / / पार्श्वस्थितो भोजमति स्म पिछलं, स तस्य मन्त्री विविध हलालम् । अथान्यदा मन्त्रिणि दूरगेऽत्ति, स्म गर्भभृद्रायमुना न येत्ति । / 132 / / ग्रासाभिलापं विपुलं वहन्त्या, अज्ञाततत्त्वो नृपतिर्लसन्त्याः । स्वस्थालतोऽस्या: कवलं ददिः स्वं, भजन्महाप्रीतिपरं किल स्वम् । / 133 / / विषान्नभुक्याऽधिकपारवश्यं, याबद्दधौ सा स्ववपुष्य वश्यम् । ज्ञात्वाऽऽशु चाणाक्य इयाय दध्या वस्या न युक्त वमनं प्रसिद्ध्या ॥134 / / यतोस्त्यसो गर्भवतीति कृत्वा, शस्त्रं सुतीक्ष्णं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण गरभं कलाभृतः । / 135 / / लात्वा कराभ्यां स्त आज्यपूरिते, चिक्षेप देहोपचयं क्रमादिते । तस्मिन्नकापीत्स तु विन्दुसाराभिधानमुर्वीप्रथितं विचारात् । / 136 / / यद्गर्भसंस्थस्य शिरस्यमध्य, प्रपेलिवान् विन्दुरिहासदृक्षः । रोमीद्गमस्त त्र ॥ 410 / / Page #433 -------------------------------------------------------------------------- ________________ | 411 / / म जातु जातवान् कालेन चन्द्रोऽपि मृर्ति स यातवान् ॥ 137 ॥ तदा नृपः सोऽजनि बिन्दुसार, प्रोच्छिन्ननन्देश्वरमन्दारः । सुबन्धुनामा छलमाकलय्य, प्राहैकबैकान्त इनं प्रसद्य ॥ 138 / / प्रसादपात्रं न कदापि यद्यप्यहं तव क्ष्मापनिराद्यः । किचितिं वच्मि तथापि तुभ्यं, प्रियङ्करं कर्णयुगस्य सभ्यम् ॥ 139 | | त्रिदण्डिना त्वञ्जननी निपातिता, विदारवित्वा जठरं कलङ्किता । मित्रीकृतः सोऽपि किमत्र मान्यते त्वया सपत्नादधिकः शुभाकृते ॥ 140 ॥ श्रुति रुन नृपेण धात्री, पृथा स्वकीया प्रमदप्रदात्री । तथैव सर्व हि तयाप्यववाचि पक्वान्नमीत्पुनरप्यपाच । / 141 / / चाणाक्य आगात्समये स हीनं दृष्ट्वा भृकट्याप ललामभीमम् । स्त्रीरागिसारिण्यविपाभयन्ति, छेका यथा तेस्पि तथा वलन्ति ॥ 142 ॥ तस्मित्रिदण्डी विमुखे व्यचिन्तयत्क्ष्माभृद्विरोधीव किमय राति यत् । दृष्टि ममोपग्रंथ जातभीतः स स्वके वेश्मति जङ्गमीति । / 143 ॥ स्वपुत्रपौत्रस्वजनादिकेभ्यः सर्वं च दत्वा गृहसारमेभ्यः । इत्थं स्वयं मन्त्रयति स्म मेअया, केनापि मन्मन्त्रिपदाश्रयेच्छया ॥ 144 ॥ खलेन भूमिभृदयं प्रतारितः कुर्वे तथा तहि तेन मारितः । सस्याद्यथा जीवति चातिदुखितश्विरं स्वदुष्कर्म फलोपलक्षितः । / 145 / / ततः स्फुरद्गन्धमनोज्ञबासा युक्ति प्रयोगेण कृताः प्रयासात् । क्षिप्ताच नीतवान्तरमी समुद्गर्क, भुजें व्यलेखीति च तत्र दुःशकम् । / 146 / / आघ्राय योऽमून् वरवासश्वान्मनोपीकेष्वनुकूलतामयान् । भाव्युद्यतो ही विषवरम सेवने, गन्ताऽस्ति सद्यः स यमालये जने ॥ 147 ॥ अत्रि कालतिराद्विपनाधितूलिकासौरभिपुष्पसेवनं । शृङ्गारणं मञ्जनमङ्गपोषणं कर्ता स गन्ता क्षयमाप्तशोषणम् । / 148 / / वासस्वरूपस्य निरूपणे पटुः, प्रक्षिप्य त्रासान्तरवाप्तधीर्वदुः । तद्भूर्जपत्रं तु समुद्गमापितं मपया मध्य । / 4116 Page #434 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. 412 / / गतं व्यधाच्च तम् । / 149 / / पेटाइपि सा तेन हि कीलिकाभिहिं जटित्वा त्वयसो घनाभिः । सद्वापरयन्त्रण नियन्त्र्य गर्भागारान्तरेऽमोचि सुगन्धगर्भा । / 150 ॥ द्वारे प्रदत्तः सुदृड: कपाटस्तरकोटिमूल्यो रचितो बराट: / बन्धन्निजान् क्षामितवा नियोज्य, श्रीजैनधर्मे वसु मुक्तभोज्य: / / 151 / / त्रिदण्डयरण्येऽस्ति स गोकुलास्पदे, गत्वेङ्गिनीमृत्युकृदयसंपदे । ज्ञात्वा पूनस्त परमार्थमैतया, ध्यात्वा नमोऽवाच्यहितं कृतं स्वया । / 152 / / पित्रा कृलस्ते यदसौ सगौरवस्त्थया कथं केसरिणेब कौरवः । अवापितो भुरिवं पराभतरं, मन्मातृहन्तेत्यवदत्स लाघवम् । / 152 ॥ धाच्याह माता यदि भारिता नी, स्यातेऽना धारिमरत्नसानीः । तदाऽभविष्यत्तव संभव कुतः, साम्बा स्वयं ते विपभोज्य सङ्गतः । / 154 / पूरः पितुस्से मृतिमाप भाविता, विषेण तस्याः क्षयमेष्य धावता । विदारयित्वोबरमाश्वनेन भो, निष्कासितस्त्वं धृतजीवितः प्रभो । / 155 / / विनिर्गतस्याप्युदराबहिर्यकः, संलग्न आसी द्विषबिन्दुरुग्रकः । शीर्षे मपीवर्णमयो निगद्य से, त्वं बिन्दुसारस्तदिहारितवसे । / 156 / / राजतदाकर्ण्य विषण्णहृद्रसाढयया विभूत्याथ समाश्रितोऽञ्जसा । चाणाश्यपार्श्व गतबानिरीक्षित:, स्थितोऽपसङ्गः स करीषमध्यतः । / 157 ॥ पुनः पुनः क्षामित आदरेण, श्रीडामनाभेन नरेश्वरेण । उक्त समागच्छ च राज्यचिन्तन, विधेहि सर्व स उवाच भूधनम् । / 158 / / अहं गृहीतानशनश्च सङ्गत्यक्तः शुभध्यानधरान्तरङ्गः । सुबन्धुदुश्चेष्टितमाह नो पर, ज्ञात्वाऽप्यसो भूपपुरस्तदोद्धम् । / 159 / / स्मृत्वा विपाके कटु चाप्रियंकर, पैशून्यमेतद्गुरुदुःखमन्दिरम् । भालस्थलारोपितसत्करेण, सुबन्धुनोचे नृपतिः परेण । 160 ॥ करोमि भक्ति भवतामनुज्ञया, चाणाक्यनाम्नः स्वहितैकलिप्सया । दत्त्वा ह्यनुज्ञामगमत् क्षितीश्वरः, क्षुद्रः सुबन्धुः कलुषीव धीवरः 11412 / / Page #435 -------------------------------------------------------------------------- ________________ ||161 / / धूपं प्रदह्याक्षिपदन्तरङ्गारकं करीषस्य कुबुद्धिसङ्गात् । नृपादिलोके प्रगते सखेदे, देहे करीपापिनरमुं प्रपेदे ॥16vishuddhleshyo गिरिनिष्पकम्पः, सद्ध्यानतो नैव मनाक् चकम्प । स्वं निर्मिमीते स्म च पापगर्हण, पुण्यानुमोदं प्रविनष्टदर्पणम् ॥ 163 / / दथ्यो ज्वलन् सन् प्रसरत्करीषजङ्क्राग्निना ङ्गापघनेषु नीरजः । धन्यास्तके ये चिल- सन्ति निर्वतो, यत्कर्मबन्धस्य न कारण क्षितौ । / 164 / / अस्मादृशः पापकृतो दुराशयाः, स्वकीयदेहस्य महासूखाशया । आरम्भभाजोऽसुमतामुपद्रव, विधाय जीवन्ति मुधैव ये ध्रुवम् ॥ 165 / / मनस्यधन्यस्य जिनेन्द्रशासन प्रवर्तन भोगलतापिपासिनः । ममेदृशः कर्ममलीमसस्य, प्रौढाल जालाभमभूजैस्य । / 166 / / ज्ञातोत्तमाईद्वचनव जस्य, स्वामोहशल्याकुलितान्तरस्य । इहाभवन्मे परलोकदुःखदं, कीरिवरुद्ध चरितं हहोन्मदम् । / 167 / / दध्यौ सुबन्धाविति यः प्रबर्तन, चक्रेऽघशुद्ध्यै मम पुण्यखण्डनम् । कृत्वा निजं तस्य न चेत्क्षमामह, कुया न मत् कोऽप्यधमस्तदान्वहम् । / 168 / / प्रेत्येह ये केऽपि हि जन्तुसम्या, दुःखीकृता जन्मनि दुधिया मया । क्षमन्तु मह्यं जगतीह से क्षमाम्यप्येप्वहं चेतसि संवहन् क्षमाः । / 168 / / पापाधिकृत्यालिरर्द केन, स्वराज्यकार्ययु मयोत्सुकेन । या मीलिता पापविशारदेन, त्यक्ता विधा साऽप्यधुना क्षणेन । / 170 / / यथा यथा क्रूरकरीषवह्निना, दंदह्यते स्मैष तनी महामनाः । स्थूराणि कर्माणि ययुस्तथा तथा, क्षयं दधीनीव घटान्तरे मथा । / 171 / / सद्भावनाभावितहनमस्कृति, स्मरन् प्रकुर्वन्निजपाप धिक्कृतिम् । प्राप्तः समाधि समजायताशु, ध्यान स्थितः प्रीतिपरः परामुः । / 172 / / उत्पन्न उद्दामवपुमहद्धिकः, स्वर्गे सुपर्वोज्ज्वलकीर्तिवर्धकः । सुबन्धुमन्त्र्यप्यथ तस्य मृत्युना, नन्द प्रपन्नोऽग इवोत्तम ना । / 173 / / नरेश्वराभ्यथितलोकविश्रुतत्रिद ॥ 413 / / Page #436 -------------------------------------------------------------------------- ________________ सप्ततिका. 1414 / / ण्डिगेहे स जगाम वेगतः । प्रैक्षिष्ट वासोकसि चकमुद्भदं दृढं कपाटं स्फुटतालकोत्कटम् । / 174 / / अस्तीह चाणाक्यरमोत्करस्थितियात्वत्ययःपर्शकृताररक्षतिः । निष्कास्य पेटां स तदन्तरालगान्, जिनाय वासान् धृतगन्धसौरभान् । / 175 / / ददर्श भूर्जे लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघ्रापितो त्रासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदैं) ककः । / 176 / / समीरितः सद्विषयस्य सेवने, स श्राद्धदेवस्य ययौ निकेतने । सर्वेषु शेषेवपि शस्त वस्तुषु, प्राप्तोऽमुना प्रत्यय उक्तयुक्तः । / 177 / / हा हा मृतेनापि च मारितोऽस्म्यहं तेनेति दुःखादित हुद्गतस्पृहम् । तस्थौ वराक: स यतीव सर्वदा, स्वजीवितायोज्झितभोगसम्पदा । / 178 / / ॥ इति समूलश्चाणाक्य दृष्टान्तः । / 2 / / ___गोधूमशालियबकोद्रवकङ्गुमाषा, व्रीहिः कुलस्थतुवरीतिलराजमाषाः । बल्लः शणत्रिपुट केक्षुमसूर मुद्गा, रालातसी चणकचीनकराजमुद्गाः । / 1 ॥ धान्यं चतु:सहितविंशतिभेदभाजि, स्याद्यावदत्र भरतान्तरितं विराजि । कृत्वकतस्तदापि कोऽप्यखिलं स्वनिध, प्रस्थेन सर्षपभृतेन करोति मिश्चम् । / 2 / / शूपं विधाय जरती स्वकरेऽथ काऽपि, प्रस्थं पुनः सजति सर्षपजं कदापि । धान्यात्तत: पृथगिम किल पूर्वरीत्या, नो हारितं पुनरुपैति नजन्म नीत्या । / 3 / / इति र धान्यदृष्टान्तः ॥ 3 ॥ अष्टोत्तरस्तम्भसहस्रयुक्ता, कस्यापि भूपस्य सभाऽस्ति युक्ता । तत्राष्टसंयुक्त शतं समानां, स्तम्भाः पुनर्वि भ्रति कोणकानाम् । / 1 / / तत्रानिशं तिष्ठति मेदिनीपस्तद्राज्यकाक्ष्यस्ति सुतः प्रतीपः । दध्यौ स बुद्ध जनकं निहत्यादास्यामि राज्यं सहसा जगत्याः । / 2 / / आलोचनं ज्ञातमिदं तदीयं, केनाप्यमात्येन न शोभनीयम् । तेनापि गत्वा क्षितिपस्य 11414 ॥ Page #437 -------------------------------------------------------------------------- ________________ 1415 / / शिष्ट, ध्यातं नृपेणापि तदा हुदिष्टम् । / 3 / / लोभन हस्तमनोऽन्त राणा, नैवास्त्य कर्तव्यमहो नराणाम् । किश्चित्क्वचिनिर्दयताधराणां परोपघात प्रथितादराणाम् । / 4 / / कुर्याद्यतो नो कुल जात्यपेक्षा, हरप्रेम नो नापि कुकीत्यवेक्षाम् । लुब्धः करोत्ये व बलादकार्य, हन्याद्वयस्यं स्वजन तथायम् । / 5 / / स्मृत्वे ति राजा कथितं सताय, क्षन्ता न नो राज्यमिदं हुदा यः । द्यूतं स पित्रा बिरचय्य जैता, यदा तदा राज्यमिहोपनेता । / 6 / / जयस्य रीति शृणु भोः क्रमागतां, दायस्तवैको बहवो ममासताम् । यदैककं पुत्र जयस्वहो त्वक, पृथक् पृथक् स्तम्भसहस्रकोणकम् । / 7 / / एकेन चैव स्वकदायवे.न, ह्यष्टोत्तर वारशतं कृतेन । राज्य तदा भावि तवादितेयादेतद्भवेन्ना नजनिः मुलेया । 8 / / इति द्यूतदृष्टान्त: / / 4 / / एको वणिक क्वाप्य भवत्पुराणः, सदनराशि परिरक्षमाणः । कोटीध्वजं सत्र निजार्थजन्ये, बन्धन्ति गेहे वणिजस्तदन्ये । / 1 / / बध्नाति नो स स्वगृहेऽथ तस्मिन्, बुद्धे' गते क्वापि पुरे परस्मिन् । विक्रीणितान्यन्य पदोदभवेभ्यः, पुनर्ब सून्यस्य तदा जनेभ्यः । / 2 / / कोटिध्वजोऽस्माभिरपि प्रबध्यते, तदा पुशोभा स्वगृहाग्निविध्यते । कृत्वेय थैते वणिजोऽगुरागतं, वृद्धं बिना स्वस्वपदे यथागतम् । / 3 / / सद्याययौ स स्थविरोऽपि मण्याबलीपणाशं श्रुतवान पुण्यात् । कर वेति मद्रस्न । / 415 / / लताऽर्पणीया, निर्वासितास्तेन सुताः स्वकीयाः । / 4 ॥ पुत्राः सृजन्ति रम परिभ्रमन्ते, सर्वत्र रत्नानि तु नो लभन्ते । साइप्याप्यते रत्नलता सुरेभ्यः, पुंजन्म यातं न लभेन्म हेभ्य: / / 5 / / / / इति रत्नदृष्टान्त: / / 5 / / स्वप्ने पुरा कार्पटिकेन केनचिद्ग्रस्तं हि दृष्टं शशिमगडलं क्वचित् । ऊचे स्वकानां सहचारिणां पुरस्तदा परेषां स । Page #438 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ 416 ॥ OMOMOMOMOM भवन्मुदाङ्कुरः । / 1 / / तैनिविचारः कथितं कदुत्तरं, त्वं लप्स्यसे मण्डकमे कमुत्तरम् । लब्धो गृहस्थादनिकोत्सर्वेऽमुना, क्वचित्सखण्ड: स कुबुद्धिकेतुना । / 2 / / स्वप्नं तमेवैक्षत मूलदेवस्तव तस्यां निशि चारहेवः । subuddhimA~zcintitavAnamAyI, स्वानो न मे मण्डकमात्रदायी ॥ 3 ॥ व्याख्याविशेषादिव नून मेताहम्जातमेतस्य फलं सुचेताः । दध्यो स कस्यापि पुरोऽस्मि वक्ता, स्वप्नं निजं स्वप्नविदोऽरिपक्ता ॥ 4 ॥ प्रसूनताम्बूलफल: सपर्धामाधाय युक्तः शुभबुद्धितर्या । स्नात्वा ततः श्वेतपट वसानः, प्रोचे पुरः स्वप्नविदोऽपमानः । / 5 / / तदरतः स्वप्न विदाह सप्तमे, साम्राज्यलाभोऽस्ति तवाह्नि निःस्मे। पुरेऽथ तस्मिन्नुपतिविपन्नः, सुतोज्झितः सारबलप्रपन्नः । / 6 / / निषद्विपच्छतुरङ्गचामरादिपञ्चदिव्यानि नरा महत्तराः । मुदा तदा तप पुरेऽध्यवासयन्, ह्रदीप्सितं स्वीयममी असाधयन । / 7 / / ते पवसाधरपि मूल देवा, कृतः स दिव्यैः सहसा नदेवः । पूर्वोदितः कार्पटिको व्यचिन्तयन्निशम्य तद्राज्यकथामथेति यत् । / 8 / / यदीदृशं स्वप्न मथो । विलोक्याम्यहो कदाचिनिजभाग्यवत्तया । व्याख्याज्य विद्वद्भ्य उपमि नि भ्रंमं, साम्राज्य मुआस्तु तदा हतक्लमम् ॥ 9 ॥ ततः प्रभुत्युन्मदगोकुलानि, दध्याप्तये भ्राम्यति सोऽखिलानि । स्यान्मे शुभस्वप्न विलोकनं पुनस्तत्पानतो हीति कदाप्युपायिनः । / 10 / / न दैवयोगात्कथमप्यताप, स्वप्नं हि तारक्षमसौ सपापः । तथा नरत्वं विगतं न लभ्यते, स्वारत्नत्रलं. भमत्र सम्मतेः । / 11 / / ॥इति संक्षेपतो मूलदेवराजपुत्रस्वप्नफलकथानकम् ॥ 6 / / पुरं विभातीन्द्रपुर महत्तम, धनेन धान्येन धनेन सत्तमम् । तत्रेन्द्रदत्तः समभृन्महीपतिः, सुपर्वशालीव नवः शचीपतिः ॥ 11 ॥ जाता वरेण्या वशवर्तिनीनां, द्वाविंशतिस्तस्य सुता जनीनाम् । एके भणन्येक यशा प्रमूतास्ते जज्ञिरे 1811416 / / Page #439 -------------------------------------------------------------------------- ________________ साधुभिर प्रणूताः । / 2 / / अथेन्द्रदत्तेन नियोगिपुत्री, धराबतीर्णव सुरेन्द्र्पुत्री। ऊहा बिवाहावसरे पर सा, दृष्टा तयोऽमो7 यमुना रिरंसा । / 3 / / अभूदृतुस्नानवती सती सा । कदापि दृष्टा स्वदृशा महीशा । रत्या समाऽमाल्य गृहोपरिष्टात्ततो'. नुगाः कस्य सुतेति पृष्टाः । / 4 / / तैरुक्तमेषा युवती महीना कृतादरा राजति ताबकीना । एकां तया साकमथेन्दुकान्ता, 11417 / / 9 ततः स भूपोऽयुपितोऽक्षता ताम् । / 5 / / तदोदरेऽस्या उदियाय गर्भः, प्रावृक्षणेऽरण्यभुवीय द्र्भ्ः। नियोगिनास्स् स्यायि पुरेति तस्या, ज्ञाप्या स्वया गर्भाभवा समस्या ॥ 6 / / तया मुहूतं च दिन स्वपित्रे, न्यवेदि तेनेद मलेखि पत्र । नपोक्त्यभिज्ञान मुख रहस्यं, मेधाविना तत्र च दुनिरस्यम् । / 7 / / दिनेषु पूर्णेषु सुतोऽपि जजे, चत्वार Asa~stanayAstadinye / दासोद्भवाः पर्वतकोऽग्निकश्चान्यः सागरो बाहूलकन पश्चात् । / 8 / / नाम्ना सृतोऽभूत्स सुरेन्द्र दत्तः, प्राप्ताष्टवर्षो गुरुभक्तिचित्तः । पित्रा कलाचार्य मथोपनीतः, कलोच्चयं शिक्षितवात् विनीतः । / 9 / / आर्यो यदा शिक्षयति स्म गानालेख्यादिकाः सद्गणितप्रधाना: / कला अमूस्तहि नरेन्द्रपुत्रास्तस्यैव विघ्नं प्रथयन्त्यमित्राः ॥ 10 ॥ न मन्यते तत्कुतमतरायं, स मन्त्रिसूः स्व त्वधिकृत्य कायम् । कथं कश्चित्स्वगुरुप्रणीता:, सद्बुद्धिना तेन कला गृहीताः ॥ 11 / / द्वाविशतिर्भूपसुता: कलोह, ते ग्राह्यमाणा इव दुग्धदोहम् । गुरुं कुवाक्यरपि तर्जयन्ति, क्षेत्र प्रहारव्यथित सृजन्ति । / 12 / / गुरुयंदा tA~studati व्यलीकानेत्य प्रसूभ्यः कथयन्त्यभीकाः । आर्य तदैतास्तु पराभवन्ति, स्त्रीणां न पुत्रा: सुलभा भवन्ति । / 13 / / अमू शास्तेऽपि च तस्थिवांसो, जाड्याश्रिता वा किरणाः सुधांशोः । काचित्कला तत्र न शिक्षिता तैरुरीकृतोदामविवेकघातैः । / 14 / / इतोऽस्ति राजा मथुरानगयां, जिताद्यशत्रुजितदेवपुर्याम् । नाम्नाऽभवनिर्वतिरस्य । / 4 Page #440 -------------------------------------------------------------------------- ________________ उपदेश- समतिक ॥ 418 ॥ द पुत्री, सालङ्कृती रूपरमाधरित्री ॥15 / / गताऽन्यदा सा पितृपर्षदन्ता, राज्ञा न्यगादीति तदा समन्तात् । बरः सुते यो हृदि रोचतेऽद्य, स्वया स मह्यं सहसा निवेद्यः । / 16 / / तयाऽभ्यधायीति तदात्यसूयापरो रिपो यः सुभटश्च भूयात् । वामेऽक्षिण यो विध्यति सात राधा, भर्ता स शोभा विदधात्यगाधाम् । / 17 / / वाक्यापितुः साऽथ समग्र सामग्रीलश्चचालेन्द्रपुराय नाम । श्रुत्वेन्द्रदत्त क्षितिपस्य दारकान्, भूयस्तरानद्भुतरूपधारकान् । / 18 / / वृत्तं विदित्वेदमधेन्द्र दत्तः, क्षणेन दध्यौ स न कोऽपि मत्तः । राजाऽपरो लष्टतरोऽस्त्ययेन, स्वयंवरा मरपुरमाप येन । / 19 / / आकारितास्तेन समग्रभूपास्तदा स्वशोभावततावनूपाः । महाविभूत्या समुपेयिवांसः, पुराद्वहिस्तेऽप्यथ तस्थिवांसः । / 20 / / चक्रे पुरं तेन चलत्पताक, वनं यथा फुलल सल्लताकम् । रङ्गादिमो मण्डप एक उच्चः, कृतो बहिनिमिमचित्तमुच । / 21 / / कृताष्टचक्रोपरि तत्र धीतुल्यतोऽक्षेऽद्भुतदायिनी तु। वेध्येषुणा वामकनीनिकायो, साऽधोमुखर्ध इवजनैः सभायाम् ॥ 22 ॥ संन ह्य साकं स्वसुतैः स निर्ययो, भूपो बही राज्सुताऽप्युपाय्यौ। स्वयंवरालकृतिसङ्गताङ्गी, बरेण्य लावण्यमयी कृशाङ्गी । / 23 / / स्वस्वास्पदेऽस्थात् क्षितिभृत्कलापस्तथाऽन्यलोकोऽपि मनस्यपापः । स्वयंवरस्ताहग भूदमुप्या, यादृग्वभौ द्वीपदिकामहिप्याः । / 24 / / श्रीमालिनामा प्रथमोऽङ्गाजातः, प्रोक्तस्तदा भूमिभुजा कपातः । भिन्ध्यणि तेलप्रतिबिम्बितामिमां, पाञ्चालिका लाहि सुता सराज्य माम् । / 25 / / ततोऽकृताभ्यासविधि: कलादी, सोऽयुत्थितः स्वावबनाम्य पादौ । धनुगृहोतुं न पर शशाक, द्विजो यथा हंसगत बलाकः । / 26 ॥ आत्तं करे तत्कथमप्यनेन, यतस्ततो यात्विति कम्पितेन । धमोचि बाणः फलभारभुग्नः, शाखीव भग्नः स च चक्रलग्नः । / 27 / / त्रिवयेकसलयान्यरकान्तराणि, स्पृष्ट वा शरास्तत्र DATES Page #441 -------------------------------------------------------------------------- ________________ // 419 // महत्तराणि । नणामभज्यन्त बहिश्च केषांचिनिःपतन्ति स्म ततः परेषाम् ॥ 28 ॥ ततो व्यधासोऽधतिमेव मूर्वीपतियदेभिलपितोऽस्मि ग्र्वी। आख्याय्यमात्येन किमादधासि, स्वामिन्मुखे श्यामलतामिवासिः । / 29 / / राजाऽऽह पूरधमप्रधानः, कृतोऽहमेत रचितापमानः । मन्यभ्यधान्मामकपुत्रिकाभू, सुतोऽस्ति लेऽन्योऽपि लसत्कलाभूः । / 30 ॥ सोऽस्ति क्षमो वेधविविधाने, राज्ञोऽप्यभिज्ञानमवाचि जाने: / आकारितो मङ्क्ष सुरेन्द्रदत्तः, क्षमापेण हृष्टेन तदाऽच्छचितः ॥31 आश्लिष्य वोक्तं सूत पुत्रिकारिभदाऽष्टचक्राण्यवभिद्य ताहा । स्वयंवराराज्यरमाऽप्यजेया, स्वयाऽधुनाऽत्मीयकरेऽभ्युपेया ॥32 / / वचस्तथेति प्रतिपद्य नेतु: स्वरूपनिर्भत्सितमत्स्य केतुः । ततः कुमार: स्वकरे निनाय, स्थाने स्थिरीभूय धनुर्जयाय ॥ 33 ॥ चत्वार एतत्सविधे च चेटकाः, स्थिताश्चतुर्दिक्षु सखडा खेटकाः । तत्पवयोर युभयोः स्वपाणी, स्थितौ भटौ द्वौ भयकृत्कृपाणी । / 34 / भ्रष्टः क्वविद्यद्यधिकृत्य लक्ष्य, छेद्यं तदा त्वच्छिर एव दक्षम । वदनुपाध्याय इति स्ववक्त्रे, भयं कुमाराय ददर्श बत्र ॥ 35 ॥ द्वाविंशतिस्तेऽपि तदा कुमारा, उल्लावाचः स्म बदत्यसाराः । विध्यत्वसौ मेलि बलाद्वदन्तः, कुर्वन्ति विघ्नं च मिथो हमन्तः । / 36 / / भटवयं तभृतिभुक चतुष्टयं, द्वानिति श्मापतनूरुहामयम । कुमार एवागणयश्च जाननथाप्टरकान्तरमेकतानः ॥ 37 ॥ तस्मिन् शरध्ये विनिविष्टष्टिः , स्थानेऽन्यतश्चाकृततत्त्वदृष्टिः । पाञ्चालिका वामदशि प्रवीण: क्षणाञ्जनातविभिदेऽत्यरीणः । / 38 / / उत्कृष्टशग्दै. किल साधुकारं, चक्रुर्जनास्तरय सदाऽनिवारम् । कन्यां स धन्यां विधिनोपये मे, सार्धं तया भोगसुखैश्च रेमे ॥ 39॥ कर्तुं यथा दुष्कर एप राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धि लभते सुरेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः Page #442 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश । / 420 ॥ / / 40 / / / / इति सुरेन्द्रदत्तकथानकम् । / 7 / / हदोऽस्ति . हारिसकयोजनाधितःमन्नान वर मालिकाभूतः छिद्र बभूवैकमथान्तरस्य, ग्रीवा ममौ यत्र च कस्ट्रपस्य । / 1 / / स कच्छपो वर्षशते व्यतीते, प्रसारयेत्स्वा धनि प्रतीते । प्रसारिता तेन निजा शिरोधिश्छिद्रे नभोधिण्यलताउयबोधि । / 2 / / तां पुप्पमालामित्र चन्द्रिकाया, दृष्ट्वा गतो गोत्रजमालिकायाः । आकारणार्थं सहितस्तयाऽयं प्राप्तः पुनस्तर निरस्तरायम् । / 3 / / दिशो दिशं नेत्रयुगेन पश्यश्छिद्रं न तत्प्रेक्षितवानवश्यम् । तद यसो भो लभते सुरेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः । / 4 / / ॥इति कच्छपदृष्टान्तः प्रोक्तः । / 8 / / भ्रष्टं युगं प्राग्दिशि नीरराशेः, शम्याऽपतत्पश्चिमदिकसकाशे । छिद्रे परिभ्रम्य युगस्य शम्या, विशेत्कदापि स्वयमेव रम्या । / 1 / / छिद्रेऽपि तत्रोमिमहासमीराहता पयःपूर चलच्छरीरा । साऽपि प्रवेशं लभते सुरेभ्यः, जन्म भूयो न लभेन्महेभ्यः । / 2 / / ॥इति युगशम्यादृष्टान्तो नवमः । / 9 / / स्तम्भोऽभ परकोऽप्यथ सोऽप्रमाणः सुरेण चके कणसातुराणः । खण्डास्तदीया अपि निविभागाः, कृताः समग्रा नलिकाललागाः । / 1 / / पश्चाद्ययौ मन्दरनलिकायां, शयालुवत्कोमलतूलिकायाम् । अणूर sa~dIyAn सकलान् बलेन, पृथक् पृथक् फूत्कृतवान्मुखेन । / 2 / / कथित् पुनः स्तम्भमिमं महिष्ठ, दिशो दिशं चूर्णनतः प्रणष्टम् । करोति तेभ्यः परमाणुकेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः ॥3 ॥ / / इति स्तम्भदृष्टान्तो दशमः । / 10 / / / नरभवोपरि दश दृष्टान्ताः प्रथमपदे समुद्भाविताः । अथ द्वितीयपदस्यायं परमार्थः-नृभवे प्राप्तेऽपि पवित्रं कुलं Page #443 -------------------------------------------------------------------------- ________________ 11421 / / दुर्लभं । कुले prApta'pi आर्यक्षेत्रं विना न धर्मप्राप्तिः । तत्राप्यार्यक्षेत्रे गुरूक्तं तत्वश्रवणं दुर्लभं । यदुक्तम्-'भूएसु । जंगमत्तं तत्तो पंचिदियत्तमुक्कोसं । तेसु बि य माणुसतं मणुअत्ते आरिओ देसो । / 1 / / देसे कुलं पहाणं कुले पहाणे य जाइमुक्कोसा । ती वि रुवसमिद्धी रुवे विवलं पहाण यरं । / 2 / / होइ बले वि स जीयं जीए पि पहाणयंति विनाणं । विनाणे सम्मत सम्णते सोलसंपत्ती । / 3 / / सीले खाइयभावो खाइयभावे य केवल नाणं । के लिए संपत्ते तत्तो परमवरखरो मुक्खो । / 4 / / पारसंगो एसो संपन्नो मुक्न साहणोवाओ । इत्थ बह संपत्त थोवं संपाधियवनं ते । / 5 / / " अथार्यक्षेनाण्य मूनि- 'मगहंगबंगकासीकलिंगकुसकोसलाकुसट्टा य । जंगलवच्छ विदेहा पंचाल सुरससरसभा । / 1 / / मलयत्यसिंधु यदि भगवटा या साप सूरसेगा कुणाल तह केयई अद्ध । / 2 / / जय न जिणकल्लाणा न चविलकेसवाण अबयारी । न जिणधम्मपवित्ती सगजवणाई अणमा ते । / 3 / / " अथ गुरूत गावधिकारे तस्वमिदमेव यत्साधुना क्रियाकलापसाधुनाऽत्यन्त मुपसर्गकारिण्य पि वैरिणि प्रकामक्षमाभाजा भाव्यं । यस्तु तहिपरीतो भूत्वा भूयोऽपि प्रान्तेऽयक्षामतितिक्षा कक्षीक रुते स संबराह्वयमुनिवत् कृतकृत्यः प्रसिध्यसिद्धि सौधमध्यमध्यास्ते । एतदुपरि श्रीसंबर- मुनिष्टान्तो निदर्यते श्रीसंवराख्यो मुनिरुनचर्यः, कृतार्हदुक्तागमसत्सपर्यः । चक्रे स उत्तुङ्गगिरी गरीयस्तपस्त नत्सर्ग बशाद्वरीयः । / 1 / / तुष्टाऽन्यदा शासनदेव्य मुष्मै, वच: कृत कश्चिदपीह शुष्मैः । ऊचे यदा कप्टमुपैति तुभ्यं, कार्य तदा मे स्मरणं मुलभ्यम् । / 2 / / अथो मुनिः पारण काहि जाते, ग्रामस्य मागें चलितः प्रभाते । एकः समागाच्छकट: कुतश्चित्तत्सन्मुख 421 ॥ दवीह मुख्य रसवं यदा काठमुपति राको कार्य तदा म स्मरण मुक्त Page #444 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ 422 / / तत्र तदैव कश्चित् । / / / मार्ग मुनिर्मुञ्चति नो तदानीं, यथा मरेन्द्रो निजराजधानीम् । न मन्यते शाकटिकस्य पापयं, बधाऽस्तिक: शासनमा शाक्यम् । / 4 / / रथात्समुत्तीर्य तदा तपोधनः, स ताडितो निमितमार्गरोधनः । तोत्रप्रहारः प्रचुरैस्तनी तथा, शीर्षेऽमुना शाकटिकेन सर्वथा । 15 / / दण्डप्रहारै मुनिभिः स रोपादुद्वेजित: सोऽपि निगृह्य दीपा । तयोमिथो युद्धविधौ पपात, क्षितौ स मासक्षपक: सघात: / / 6 / / आगात्स्मृता शासनदेवता नो, महान्धकूपेषु विभेव भानो । गते पुनः शाकटिके प्रवासादुपागता शासनदेवता सा 17 / / साधुः समालापित एष सुर्या, त्वं केत्यवादीदथ साइव्ह वर्या । त्वत्से विनी देव्यहमेव मुक्ति, निशम्य स प्राह मुनिः कृ युक्तिम् ॥ 8 ॥ पापे यदाऽस्मारि मया स्वकार्य कि नागता त्त्र्भ्व्त्य्नायें। कि साम्प्रतं दर्शयसि स्वमास्य, कृते विनाहे न विभाति लास्यम् । / 9 / / अयं मुनि पशपाल एष, प्रोचे सुरी नापि मया vishessH। द्वयोस्तदानी सरुषोः कश्चिन्मयापि तत्रोपकृतं न किञ्चित । / 10 / / यत्कोकिलानां स्वर एवं रूपं, पतिव्रतात्वं वनितासु रूपम् । विद्या कुशीनस्य नरस्य रूपं, क्षमैव साधोः शुभकारि रूपम् । / 11 / / कोपः कुटुम्बस्य करोति हानि, कोपश्च दुःखस्य ददाति खानिम् । कोपो भवेदुर्गतिमार्गसार्थः, कोपान्मनुष्यस्य भवोऽप्यपार्थः । / 12 / अन्तर्दधे शासनदेवतेय, प्रबोध्य तं संदरनामधेयम् । तप्त्वा तपः सोऽपि च भूरिकालं, प्रान्ते शिवं साधुरगाद्विशालम् ॥ 13 / / / / इति श्रीसवरायमुनीश्वरकथा । / ___अर्थतस्यंव काव्यस्य तुम्रपदे तुम्भं पमायायरणं न जुत्तं" इति यदुक्तं तत्र प्रमादोऽष्ट प्रकार:-"पमाउय जिणिदेहि र भणिओ अभेयो। अन्नाणं 1 संसओ 2 व मिच्छानाणं 3 तहेव य । / 1 / रोगो 4 दोसो 5 मईभंसो 6 IP422 ॥ Page #445 -------------------------------------------------------------------------- ________________ ||423 // धम्मम्मि य अणायरो 7 / जोगाणं दुप्पणोहाणं 8 अट्टहा वज्जियवौ ॥ 2 ॥ " इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा श्रीस्थूलभद्रमुनिना स्थानत्रये कृतस्तथाऽन्य/धन: साधुभिः "समयं गोयम मा पमायए" इति श्रीवीरबचश्चित्ते संस्मत्य कहिचिन्न कार्य: / प्राणी तावत्प्रमादे एकान्तनिमग्न एबास्ति ये स्वप्रमादिनस्त एव स्वकार्यसाधका दुःखबाधकाश्च स्यु: / अथ प्रमादाचरणस्थानज्ञापने स्थूलभद्रदृष्टान्त उच्यते-- जगत्प्रसिद्धः प्रविभाति नन्दः, क्षितीश्वरः कीर्तिलतै ककन्दः । मन्त्रिप्रधान: सगडाल आसीत्तस्योत्तमः पाटलिपुत्रबासी ॥ 1 / / समुल्लसत्कल्पकवंशकेतुर्मेधाचतुष्कोपचयक हेतुः । आसीत्स दुर्नीनिविभेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी ॥ 2 ॥ श्रस्थूलभद्रस्तनयः प्रधानस्ततोऽपरोऽभूत्सिरियाभिधानः । जक्षादिकाः सद्गुण रूपवत्यः' पुन्योऽभवन् सप्त गृहेऽस्य सत्यः । / 3 / / जक्षा द्वितीयाऽजनि जक्षदिन्ना, भूता तुरीयाऽपि च भूतदिन्ना । सेणाऽभिधाना प्रबभूव वेणा, षष्ठी सुतार सप्तमिका च रेणा । / 4 / / गाथापदश्लोकसमूह एकद्विश्यादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां मनीषोदयधारिकाणाम् । / 5 / / जिनेन्द्र पूजागुरुपन्नमस्या शास्त्रार्थविज्ञानवृप prshsyaaH। घना: प्रयान्ति स्म सुखेन तासा, सुवर्णसंकाशशरीरभासाम् । / 6 / / कविद्विजन्मा वररुच्यभिख्यस्तत्रैव चास्ते निवसन् सुदक्षः । अप्टोत्तर काव्यशतं vircy। क्षमापं सदा स्तौति भयं विमुच्य । / 7 / / तत्काव्यभक्त्युल्लसितोऽविगानं, समोहते दातुमभीष्टदानम् । नृपः परं नो । सगडालसृष्टश्लाघां विना यच्छति तस्य तुष्टः । / 8 / / द्विजन्मना तेन ततः कलत्रं, मन्त्रीश्वरस्यास्य कृतं स्वमित्रम् । / सत्पुष्पदानादिभिरर्चवित्वा, मायां स्वचित्ते परिवृध्य ननम् । / 9 / / मन्त्रिस्त्रियोक्त बद विप्न सत्यं, मया समं ते किमिहास्ति Page #446 -------------------------------------------------------------------------- ________________ देश- 24 ॥ कृत्यम् । सोऽप्याह मन्त्री स्वयकैष कार्यः, स्तोता मम क्षमापपुरो विचार्य ॥ 10 ॥ स्त्रियाऽपि तद्वाक्यमिदं प्रपन्नं, प्रोचे । सप्ततिका. च काले सचिव प्रसन्नम् । न श्लाघ्यसे कि द्विजमाह सोऽपि, किं स्तौति मिथ्यादृशमत्र कोऽपि ॥ 11 ॥ प्रपन्नवान । बाक्यमसी निजायाः, निर्बन्धमाबेद्य पुनः प्रियायाः । कृता प्रशंसा पटतस्तु तस्य, प्रत्ययकाव्यानि पुरो नपस्य । / 12 / / अष्टाधिकं दापितवान्नरेशः, सुवर्णदीनारशतं द्विजेशः । सदेयती तस्य बभूव वृत्तिः, शक्या न भक्त भुवि कुप्रवृत्तिः । / 13 / / अभाण्य मात्येन पुनर्नृपस्य, द्युम्नक्षयं वीक्ष्य वृथा किमस्य । प्रदीयते स्वं धन माह भूपः, स्तुतस्त्वयैवैप कुबुद्धिकूपः । / 14 / / मन्न्याह देवान्यकृतैर्भवन्तं, संस्तोति काध्यैरयमर्थबन्तम् । ज्ञानं पुरा नास्य मयाऽपि वृत्तं, राजाह सत्यं किमिदं कुवृत्तम् । / 15 / / ऊचे पुनर्मन्त्रिवरस्तदेति, द्विजोत्तमेतत्सकलं' समेति । मुखाम्बुजे मामक कन्यकानां, प्रज्ञाभृता सप्तकसङ्खचकानाम् । / 16 / / अथैष विप्रः समये नृपाग्रतः, स्वकाव्यमालाकथनार्थमागतः । धृता यवन्यन्तरिताः स्वपुत्रिकास्तदा त्वमात्येन सुयुक्तिपत्रिकाः । / 17 / / आकर्ण्य बाचं तमथैकवार द्विजोदितं नूतनकाच्य वारम् । कृत्वा मुखाधीतमुवाच यक्षा, श्रीनन्दभूपालपुरः मुशिया ॥ 18 ॥ श्रुत्वा द्विजेनोच्चरितं च यक्षया, द्वितीय वारं किल यक्षदिन्नया । उक्त नृपाने क्रमतस्तृतीयया, तुरीययैवं किल यावदन्त्य या । / 19 / / ततोऽधिक क्रोधधरेण राज्ञा, प्रदापिता तस्य सभाऽग माज्ञा । पश्चात्स गङ्गाप बसोऽन्तराले, यन्त्र प्रयोग सृजति स्म काले' / / 20 / / दीनारमाला निशि नत्र dR"trA, संसापयत्येष जले प्रविश्य । आहत्य यन्त्रं चरणद्वयेन, प्रातः पुनाति नुतिच्छलेन । / 21 / / लोकाग्रतो वक्ति नुतिप्रसङ्गानुटा बन मे 4प्रददाति गङ्गा । प्रोक्त पुरस्तात्सचिवस्य सम्यकालान्तरे भुपतिना निशम्य । / 22 / / मन्न्यूचिवांश्चन्मम राति दृष्टो, Page #447 -------------------------------------------------------------------------- ________________ / / 425 गङ्गा तदा सत्यमिदं न पृष्टौ । बिलोकयिष्याम इदं हि कल्ये, राज्ञा प्रपन्नं कुतुकेऽत्यतुल्ये ॥ 23 ॥ नियोगिना प्रत्ययितो मनुष्यः सन्ध्याक्षणेऽभाण्यथ लन्धलक्ष्यः । प्रच्छन्नमाथाय विलोकनीयं, वृत्तं द्विजस्याम्बुनि निन्दनीयम् । / 24 ॥ संस्थापयत्यम्बुनि यदि जन्मेच्छया त्वमानीय प्रदेहि तन्मे । तेनापि गत्वा जगृहेऽस्य दीनाराणां ततः पोट्टलिकाऽतिपीना । / 25 / / एत्य प्रभाते नरपत्यमात्यो, तत्र द्विजं पश्यत एव जात्यो । द्विजोऽपि गङ्गाम्बुभरे सुखेन, प्राविक्षदीर्3A कलयन्मुखेन । / 26 / / प्रान्त स्तुतेर्यन्त्रमिदं पदाभ्यो, संघट्टयामास मुहुः कराभ्याम् । दत्ते न किन्चित्स ततो विलक्षः, पुरो जनानामभवत्सलक्षः । / 27 / / राजावदत्येष तु दुष्टकुम्भीनसोपमो बक्रतयातिदम्भी । स्वाचारदारूत्करधूमकेतुर्यलीक कीति गरान्तरेषु ॥ 28 ॥ स्वयं नृपाग्रे सचिवेन चाविष्कृतं तदीयं धनमप्रभाबि । राजादिलोकस्त मथो जहास, रुरोष मन्त्रिण्यय विप्रपाश: / / 29 / / चिन्तयति च---- समाहतं यच्चरणेन पुंसां, मूर्धानमारुह्य ददाति खिसाम् । मध्यस्थतां संदधतोऽपमाने, वरं मनुष्याद्र ज आप्तहानेः । / 30 / / स से सिछद्रमालोकयितुं प्रवृत्तस्तन्मन्त्रिणो दोपभरैरकृत्तः । मन्त्र्यन्यदाऽसौ सिरियाविवाह, विधातुमुल्कः कुशलाम्बुधाहम् । / 31 / / नरेन्द्रदेयानि घनायुधानि, च्छन्नं गहे कारयतीप्सितानि । एतचिरावजित मनिवास्या, प्रोक्त द्विजायाभिकदारुवास्या |132 ॥ प्राप्त छलस्तण तदा द्विजातिस्त्रिके चतुप्केऽध्वनि मन्त्र्यरातिः । शिशूनिदं पाठयति स्वतस्तु, द्विप्टो ददन्मोदकमुख्यवस्तु । / 33 / / किञ्चिजनः सम्प्रति वेत्ति नासो, मन्त्र्येष यन्नन्दनृपे परासौ । कृते सति स्वं सिरियाङ्गजातं राज्ये ऽस्ति संस्थापयिता धिया तम् । / 34 / / एहु लोय नवि जाणइ जं सिगडाल करिस्सइ । नंदराय मारेविकरि siriya u raji Thavi Page #448 -------------------------------------------------------------------------- ________________ upadeza / / 426 / / sai ||35|| एतच्छ्तं क्वापि महीधवेन, प्रेक्षापितं मन्त्रिगृहं जवेन । व्यलोकि तथायुध चक्रवाल, निष्पद्यमानं चरकैः प्रभालम् ॥ 36 | / उक्तं च तैर्भूपतयेऽथ नन्दः पराङ्मुखीभूय रुपातिमन्दः । तस्थौ सभायां सति पादलग्ने, सेवागते मन्त्रणि भक्त्यग्ने ॥ 37 ॥ यतः मन्तास्म्यदो विश्वसनं न राजा दर्बीकराली कुटिलत्वभाजाम् । निद्रायितं कूपकसनिकर्षे विस्वस्य चैतत् सति मुत्प्रकर्षे ॥ 38 ॥ मन्त्री स्मरन्नस्ति बधे त्ववयमकारय सभेककस्य । भूपादतोऽमुच्य कुटुम्बकस्य क्रुद्धात्मृतिः स्यान्न हि मामकस्य ॥39॥ विज्ञाय सन्दं कुपितं निशाले समेत्य मन्त्री प्रमापाते । जगाद पुत्र सिरियाभिधानं, नाहं मरिष्यामि यदि प्रधानम् ॥ 40 ॥ तदा हनिष्यत्यधिपोऽत्र होमान्स्वकान्मनु यान् सकलानधीमान् । तस्मादहं वत्स गुणातिका तया निपा हि वेदमाक्रन्दमसां ततान, प्रो च वंशक्षय एकतानः । किं तात जातोऽहमिहाकुलीनस्त्वं येन मामादिशासीत्यदीनः ॥ 42 ॥ कुलोपसर्गस्य बलि प्रदेहि, त्वं तात मामेव मृतं विधेहि नृपाय एवं गदिते pitAsha त्वं नो कुलध्वंसकृतावगाहः ॥43॥ कुलक्षयस्यान्तकरोऽसि किं तु स्यास्त्वं विधायेति सुतापमन्तुः । अथाह पुत्री भवतात्तु यत्तद्भावी परं वतवधो न मतः ॥ 44 ॥ मध्याह soshaM विपक्षणेन स्वं मारयिष्यामि सुत क्षणेन त्वया त्रिपतस्य ममैव बाह्मवृत्त्या वित्त्वं ह्यसिरत्र वाह्यः ॥ 245 ॥ नान्दकालोऽस्त्यधुना महीयानाज्ञा गुरुणां तु न लङ्घनीया । रक्ष स्वकीयं कुलमापदन्धोर्मां तारयोद्दामकु कीर्तिसिन्धोः ॥46 ॥ श्रीन्येकतोऽम्भोभृत सिन्धु रन्यतस्तथैकतोऽन्धुर्दव व ख्यितः । भोग्येकतः कण्टकरारा शिरन्यतः सुतोऽविदम्सङ्कट एष मेद्भुतः ॥ 47 ॥ यदेकतो में गुरुशासनातिक्रमोऽन्यतो वबधो विभाति । स्वहृत्यया भाव्ययशोऽपि मेऽति समूलिका. ॥ 426 ॥ Page #449 -------------------------------------------------------------------------- ________________ / / 427 / / प्रौढं तमोऽस्ने फलित विलेति ॥ 148 ॥ दिवानीशं नन्दनृपाङ्गरक्षक, स्वातत्राचा स्थगितश्रुतिद्विकः । स मन्त्रिसूनु faraar: सुगोत्र मालिन्यजितोग्रकज्जलः ॥ 49 ॥ स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रि महत्तमेन । बध्यो मी पुरोपकूटस्यापशङ्कं श्रितकालकूट: ॥ 50 ॥ आबालवृद्धार्दनश चितेन प्रतिश्रुतं तत्सिरियाभिन । पुत्रेण पित्रापि मिथो विमृश्य, समागतं पर्यदि भुवनस्य ॥ 51॥ हवा तमन्याभिमुखः समाजासीनोऽतिशेपादभवत्स राजा ॥ पार्श्वे स्थितो मन्त्रयुचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ॥52 ॥ न जल्पितं भूपतिनायनेन नतं पुरोभूय च घोसखेन । तथैव पादो: पतितस्य लुछिन्नं शिरोऽनेन पितृविजेतुः ॥ 53 ॥ चित्ते पुनचिन्तयतीति हा रे, बला त्वयाऽहं विषयो दयारे । किं कारितोऽस्म्यत्र ममाथवा तं घ्नता न हृत् कि स्फुटितं स्वतानम् । / 54 / / हा हा किलाकार्यमिदं प्रजल्पन्नित्युत्थिता राहुदयविकल्पः । तदाऽभ्यवान्मन्त्रिसुतः स्वदेवं वृथाऽऽकुलत्वेन तवालमेवम् ॥ 55 ॥ स्फुरदुराचारविकारकत्वात्वच्छासनातिक्रमकारकत्वात् । स्तकिं मयाऽमुष्य कृतं तदेवकार्या मनागष्यभूतिनं नेतः ॥ 56 ॥ त्यक्त्वा समग्र जनस्य कार्यं कुर्वन्ति भृत्या निजनाथकार्यम् । किमन्यथा चश्वलरागवन्तः शक्याः समारामिना भवन्तः ॥57 ॥ वामो भवेद्यस्तत्र देव नित्यं न तेन पित्राऽपि ममास्ति कृत्यम् । तदा च राज्ञाऽवसितं कुलोकः, किमन्यथा मन्त्रयति क्रुदोकः 358 / / किं त्वेष विप्रप्रथितेओऽस्ति दम्भः सोऽहं कुकर्मा विमिश्रकुम्भः । येनेदृशं भुव्यवमृकार्य विनिर्मितं सम्प्रति दुर्निवार्यम् ॥59॥ तन्मन्त्रिपट्टे यदि मन्त्रिपुत्रः, संस्थाप्यते तभिरामभत्र । ततः स राज्ञा भणितस्त्यज स्वस्वास्थ्यं निजं मन्त्रिपदं भजस्व ॥60 उक्तं ततस्तेन ममास्ति वृद्धः श्रोस्थूलभद्रः सहजः प्रसिद्धः । / / 425 / / Page #450 -------------------------------------------------------------------------- ________________ उपदेश- ॥ 42811 पणाङ्गनामन्दिरमाश्रितस्य, शान्ताः समा द्वादश देव तस्य ॥ 6 ॥ / प्रदोयता मन्त्रिपदं तु तस्मा, आकारितः स प्रभु सप्ततिका. णायकस्मात् । क्रमागतं मन्त्रिपदं गृहाण, स्वमेवमुक्ते स पुनर्वभाण । / 62 / / विचिन्तयामीत्यमुना प्रजल्पिते, प्रोचे नपोऽशोकवने ब्रजोचिते । विचिन्तयकान्ततयेत्यथागतः, श्रीस्थूलभद्रोऽपि बने शुभाश्रितः । / 6 / / दध्यावहो भोगरसप्रचारिणां राज्याधिकारोत्सुकचित्तधारिणाम् । नृणाममात्यत्वमवद्यकारक, संसेवितं राति बिशिष्टनारकम् ॥ 64 / / | दुःखप्रदाः स्थुविषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सृदुर्लभ प्राप्तमिदं नरत्वं, विधाय संसारसुखे ममत्वम् । / / 65 / / नानाजनुसङ्गकुडङ्गवन्ये, दुर्वारससारवनेऽत्यगम्ये । लब्धे नरत्वेऽक्ष मुखोद्यतेन, क्रीतेव कोट यत्र बराट केन 1166 / / निषेवितं वह्निशिखाकराल, विलोक्यमानं यदि वेन्द्रजालम् । स्यात्द्यूतन द्वारि च रम्यमाण, स्त्री से बन चार निवार्यमाणम् । / 67 / / न ज्ञायते स्त्री घटिता विघात्रा, कीग्विधरेव दलः प्र्माना। परनत्र रागी रतिमादधाति, दुःखानि सौख्यस्य कृते स लाति । / 68 / / न रज्यते यो विषये कथश्चित्तकामनं यः कुरुते न किञ्चित् । भवेत्तदङ्गे सततं समाधिनाविर्भवत्ये व रुजाधुपाधिः । / 69 / / विमुच्य तद्भोगमहाविलासं, तावत्क्षणोम्युत्कटमोहपाशम् । यात्रसराराक्षसिका मदङ्गं न निमिमीते कृतयौर्यभङ्गम् । / 70 / / याबद्दशत्येष न रुगभुजङ्गस्तावद्विधेयः सुकृतप्रसङ्गः । जीवोऽस्ति ॥ 428 ॥ कल्ये ऽद्य कृतप्रयाण:, पान्थेन तुल्यो जरसा पुराणः । / 71 / / ध्यात्वेति zI'kRta पञ्चमुष्टिक, लोचं क्षणानिमितपुण्यपुष्टिकम् । धर्मध्वजं सोऽमल रत्नकम्बलं, छित्वा व्यधात् स्वं परलोकशम्बलम् ॥ 72 ॥ आगत्य पावे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्त, नृपोऽवदच्चाविदमाप्तमुक्ते । / 73 ॥ यावद्वाहिनिर्गतवान्मुनीशः, Page #451 -------------------------------------------------------------------------- ________________ / / 429 / / स्वारक्षकांस्तावदवक् क्षितीशः । विलोकनीयं कपटेन यायान्न वास्सको धाग्नि पणाङ्गनायाः ॥74 ॥ पश्यत्सु तेष्वेष मनात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहातथा दूरगान्महामनाः ॥ 75 ॥ तैर्भूषनाये कथितं तथैव, क्ष्मापोऽपि तुष्टाव मुनि तदैव । कृतश्व मन्त्री सिरियाभिधानः श्रीस्थूलभद्रोऽथ शुभाववानः ॥ 76 ॥ संभूतिपूर्वविजयस्य गुरोशपान्ते, भेजे व्रतं च सिरियाख्य इतोऽयेवान्ते । कोश्याभिचकटपण्यवधूगृहेऽतिप्रेम्णा निजस्य सहजस्य सदा समेति ॥77 सा स्थूलभद्रे गणिकाऽस्ति रक्ता, नान्यं जनं वाञ्छति रागपुक्ता । storeferreror अत्पकोश्या कुर्यात्प्रवेशं स गृहे द्विजोऽस्याः ॥78 ॥ पश्यंश्छल मन्त्रिसुतो द्विजातेः, स भातृजायामातां । प्राप्ता वयं भ्रातुरवो वियुक्ति, द्विजादमुष्मात् पितृजीवमुक्तिम् ॥79 ॥ कार्य तथाऽयं तु यथा मदिष्ठां, पिवेत्तवेयं भगिनीं कनिष्ठाम् । गत्वाऽवदत्वं सुरवातिमत्ता, द्विजस्त्थमत्तः कथमेकत्ता ॥80॥ अथ स्वया कारवितव्यमस्य स्वसः सुरापानमिदं द्विजस्य । तथाऽपि विप्रो जगदे यदाऽयं नेच्छेत्तदा सास्य वभाण सायम् ॥ 81 ॥ सुतं त्वया मैथ स तद्वियोगं, सोढुं समर्थो न जरीव रोगम् । वन्द्रप्रभायाः कृतवांश्च पानं विन्द्याजनः क्षीरमिति प्रधानम् ॥22॥ तन्मन्त्रसुनोः कथितं व कोश्यया राजाऽन्यदोचे सिरियाख्यमिच्छया । हितः पिताऽसीत्तत्र मे तदा पुनः, कुकर्म तत्प्राह स मद्यपानिनः ॥83॥ राजाऽऽह किं तेन सुराऽपि पीयते स प्रोचिवान् सत्यमिदं विधीयते । कस्यायदाद्भावितमुत्पलं करे, देयं द्विजस्येति निगद्य पितरे ॥24॥ सभासमाकारितवावस्य प्रदायि तेनावसरेऽभ्रमस्य । आनायान्तमनेन निन्द्यं भृङ्गारमध्येऽखिलमेव मद्यम् ॥85 ॥ सर्वत्र लोकान्सरवाप्तरीढः स प्रापितः शोधिमघा ॥ 429 / / Page #452 -------------------------------------------------------------------------- ________________ उपदेश ॥ 430 / / वलीढः । अत्रग्निआ पायित एव तप्तं, पञ्चत्वमाप्तोऽधिक कष्टलिप्तम् ॥ 86 ॥ श्रीस्थूलभद्रो गुरुसन्निधाने, लीनस्तप:कर्मणि चास माने । बिहारकृत्पाटलिपुत्रमागात्त्रयोऽपरे सन्त्य नगारनामा: 8711 अङ्गीकृतास्तै विविधा अभिग्रहाः, समाश्रित केन महाहरेगुहा । तमीक्ष्य शान्ति स बभार केसरी, प्राप्तस्तदन्योऽहिबिलं च संवरी ॥ 88 / आलोक्य तं 4 दृष्टिविष: प्रशान्तः, कूपस्य चैकः फलकेऽलिदान्तः । तस्थौ च कोश्यागृहमाससाद, श्रीस्थूलभद्रो मुनिरप्रमादः । / 89 / / ज्ञात्वेति तुष्टा गणिका परीषहै:, पराजितोऽत्रागत एष दुस्सहैः । प्रोक्तं च कुर्वे कि मुबाच साधुः, स्थातुं प्रदेहि स्वबनेऽत्र साधु ॥ 90 ॥ तथा कृते सा मणिहेममुक्तालझारसंशोभितदेहयुक्ता । आगत्य लग्ना निशि चाटु कत्, परं न शक्नोति मनोऽस्य हर्नम् । / 21 / / तत: स्वभावाद्वरिवस्यति स्म, प्रबोधमेपोऽप्यनुतिष्ठति स्म । बाधिः सरिद्भिर्दमुना: समिद्भि प्राणी न तुष्यद्विषयमहाद्भः । / 12 / निवासमासुन्य चिरं स्वाबान्धवैविधाय तृप्ति हृदयेप्सितैनवैः । प्रपालितं लालितमा प्यनारत, विमुच्य गन्तव्यमिदं वपुर्मतम् । / 93 / / धान्यं धनं बन्धुजनोऽतिकान्तः, पञ्चप्रकारा विषया महान्तः । त्याज्यं क्षणादेव वपुश्च दासास्तथाई दीर्घाऽस्ति दिशां हृदाशा ॥ 94 / / श्रुत्वेति सा धर्मपथि व्रजन्ती, भूपालदत्तं मनुजं भजन्ती ! ब्रह्मव्रतं सम्प्रति पालयन्ती, सुश्राविका जातवती लसन्ती । / 15 / / मासां चतुष्कं तदोपवासी, यत्याययौ सिण्ह्घाधिवासी। दरोत्थितायः समवाचि तस्य, स्यात्स्वागत दुष्करकारकस्य । / 16 / / अभिग्रहान्ते समुपागतस्य, व्यालास्पद। स्थस्य च कृपयस्य । तथैव चक्रेऽथ तपोधनस्य, श्रीमद्भिरायः कुहनां निरस्य । / 9 / / श्रीस्थूलभद्रोऽपि च वारवध्वा। गृह्णाति समन्यनिशं सदध्वा । नानाप्रकारं विकृतिप्रविष्ट, प्रायोग्यमाहारमतीव मिष्टम् । / 18 / / समागत: सोऽपि नत ॥ 430 / / Page #453 -------------------------------------------------------------------------- ________________ 1431 // चतुर्मास्यन्ते गुरूणां निकटे सुधर्मा । अभ्युत्थितैस्तैः स्तुतमस्य सत्त्वं, त्रिः प्रश्नितं दुष्करकारत्वम् । / 19 / / तदा त्रयः पूर्वनुतास्तु बाचंयमा मिथस्ते वुवते स्म वाचम् । कृत्वेति मन्त्रिप्रसवो यदार्याः, स्निह्यन्ति लोकव्यवहारवार्याः ॥ 100 / / विलोक्य वक्र मनुजाः सजे युर्ललाम चाप्यादरमाचरेयुः । क्षपन्ति गाड्यमयेऽपि भिक्षा, पात्रे न कुर्वन्ति मनाग्विवक्षाम् 101 / / तत्र स्थितोऽसौ स्ववपुःसमाधिना, तथापि जातः स्त्व्नोचितोऽधुना। यत्यन्यवर्षे मृगराड्गुहास्थितः स्थास्यामि वेश्यागृह एवमुद्यतः । / 102 / / अभिग्रहं लाति तदा निषिद्धस्तैरार्यवयन शृणोत्यशुद्धः । गत्वा ययाचे वासति पणस्त्री, तदोपकोशाऽस्य ददौ नृशस्त्री ॥ 103 / / स्वाभाविकोदारिकदेहभूपिता, धर्म समीपेऽस्य shRnnotyduussitaa| तदङ्गसङ्ग स विधातुमुद्यतश्चाटूनि वक्तीच्छति सा न सत्त्वतः । / 104 / / प्रबोधनार्थ भणतोति तस्य, प्रदेहि किञ्चित्स च बक्ति वश्यः । ददामि कि साह च लक्ष मेकं, प्रदीयतां भो मम सातिरेकम् । / 105 / / तत्प्राप्त्युपायं शृणु भूप आस्ते, नेपालदेश कृत्प्र्युपास्तेः। पुंसः प्रदत्ते जिनधर्म्यतुल्यं, स कम्बलं सम्प्रति लक्षमण्यम् । / 106 / / देयं तदेवेति निशम्य निर्गतस्तं प्रार्थयामास नृपं स दुर्गतिः । सत्कम्बलं प्राप्य च बंशदण्डके, क्षिवा सरन्धे बदले ह्यखण्डके । / 107 ॥ एकत्र चौरः सरणिनिवद्धा, पक्षी सरस्थो बदतीति बुद्धः । लक्षं समायाति तदा च चौरस्वामीक्षतेऽमु यतिमेव घोरः । / 108 / / तस्मिश्च पश्चाद्वलिते स पक्षी, कोकूर्यते tatra kubhkssybhkssii| याति स्म लक्षं पुनरेत्य तेन, प्रेक्ष्यष उक्तो यतिरद्भुतेन । / 109 ॥ तवाभयं दत्तमहो मया परं, सत्यं निवेद्यं त्वयका ततः परम् । यथास्थितं तच्चरितं तदग्रतः, स ऊचिवान् संमदतः समग्रतः ॥ 110 ॥ पणस्त्रिये कम्बल एष कष्टतः, प्रामोऽस्ति नेपालनुपात्स्वदिष्टतः । लात्वा वजन्नरम्यथ वा Page #454 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. [432 ॥ क्यतस्त्वत:, सोऽमुं मुमोचैप सुखात्समागतः ॥ 111 ॥ पण खियेऽदायि स तेन कम्बल:, शिप्सस्तया क्षालमलेऽतिनि- मल: / लग्नो निषेधुं स विनाशनीयस्त्वया न साऽयाह वचो वरीयः । / 112 / / यते किमेनं हृदि शोचसे त्वक, जाउचात्पुन: कि न हि शोचसे स्वकम् । त्वमव्यहो ईदृश एव लक्ष्यसे, भावी व्रतं प्रोज्य च मां यदिष्यसे । / 113 ॥ धृत्वा चिरं शोलमिहा कलङ्घ, प्रक्षाल्य चारि जलेन पङ्कम् । भोगं यदिच्छेविषभुक्सवर्ण, मातं हरे. फूत्करणः सुवर्णम । / 114 ॥ अङ्गीकृतं ज्ञान मदभ्रकालं, यजितं सद्गुणरत्नजालम् । गात्रे जरा मत्युरुपैति तूर्णं, तस्साम्प्रतं धेहि शमं प्रपूर्णम् । / 115 / / अवीकथसा मणिका विहस्य, प्रौदेन्द्रियध्यापसमाकुलस्य । श्रीस्थूलभद्रवतिना वराकामना तवास्ते समशीपिका का । / 116 / / सितच्छदैः का तुलना बकाना, केआ मृगेन्द्रोपरि जम्बुकानाम् । स्पर्धाम्बजैः का जलशैवलाना, तुलोत्तमैः स्यात्खलु का खलानाम् । / 117 / / क्व टिट्टिभः क्वापि च राजहंसः, क्व शान्तचेताः क्व पुनर्नुशंसः । क्व चा युपानत्वव शिरोऽवतंसः, क्व चक्रवर्ती के ऽपुनर्नु कंसः । / 118 / / क्वाहपतिः कुत्र पुन: पतङ्गः, कब वेसर. क्योरुतरस्तुरङ्गः । स्व वासुकिः कुत्र च 'वारुरङ्गः, व स्थूलभद्रः क्व पुनस्त्वमङ्ग ॥ 119 / / प्रेक्षस्व साधो मम यद्भगिन्या, सौभाग्यवत्या - तरूपखल्या । न चालितो मेरुरिवाप्तरेखः, थीस्थूलभद्रस्तिलमात्रमेपः । / 120 / / प्रक्षोभितोऽसि त्वमदृष्टपूर्वया, मयेब गौ: प्रोद्गतनध्यदूर्वया । परस्परं भूरितर तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् । / 121 / / विशन्ति वह्नौ गमरे नियन्ते, स्पर्श सृजन्त्युत्कटकुम्भिदन्ते । केचित्पुनः प्रोञ्चनगात्पतन्ति द्वित्रा जिताक्षाः पुरुषा भवन्ति । / 122 / / रत्रीभ्रूधनुनिर्य 1. नटः, 2 सर्पः. ॥ 432 / / Page #455 -------------------------------------------------------------------------- ________________ / 433 // दपाइभल्ल्या, नाङ्गे कृता ये पुरुषाः सशल्याः । गङ्गापयोनिर्मलशीलबद्भपस्तेभ्यो नरेभ्योऽस्तु नमो महद्भवः । / 123 / / तच्छिक्षितोऽयं स्खलितपतिज्ञः, श्यामाननः पुण्यपथानभिज्ञः । पुनः पुनः संसृजति स्म खेदं, स्मृत्वा गरीयो गुरुगीबिभेदम् ॥ 124 / / प्राप्तं करे प्रोज्य मणि रविप्रभं, लातुं व्रजन् काचदलं किलाशुभम् । स्तम्भे स्फिटित्वाऽर्धपथि स्फुटच्छिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ 125 / / पूर्व विधायामृतपानलष्ट, वचोऽप्रमाणं स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपको शागृहगस्तपस्त्री । / 126 / / मत्तेभवत्सोऽयनमाप धुर्यस्तपोधनोऽभूद्विषये पटुर्यः । स्वदुभरियं हृदि नियतीह, प्रयागपा स्यादगुणोऽप्यनीहः । / 127 ॥ लजन्ति ते सद्गुणकीर्तनेन, श्रिता यके स्युगुरुसाहसेन । | प्रशंसया चानतया तदन्ये, न मान्ति केचिद्वपुषीति मन्ये । / 128 / / जगाम सद्यः स्वगुरोः समीपे, कुमार्ग सेवाप्र्थ्न्प्र्तीपे। व्रतेन साधुः स कुकर्म सेनादलं जिगाय प्रविनश्यदेनाः । / 129 / / आयरभाण्यस्य शरीरपीडाकरा अहिव्याघ्रगजाः सनीडात् । नृणां न हि ज्ञानचरित्रभङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग । / 130 ॥ श्रीस्थूलभद्रो भगवान भीक्ष्णं ह्याकामति स्मासिशिरः सुतीक्ष्णम् । छिन्नः परं नो दमुनः शिखायां, दग्धो वसन्नप्यथ न क्षमायाम् । / 131 / / तुस्स्त्त्याऽथ्। नन्देन कदापि दत्ता, निजस्य कोशा रथिकस्य वित्ता । श्रीस्थलभद्रस्य तु सा प्रशंसां, चक्रेऽधिका नो दधती रिरंसाम् । / 132 / / सन्त्यत्र लोकेऽतिघना महीनाभित्रप्रदाः पञ्चजनाः कुलीनाः। नास्ते न भूतो न च भाबुकोऽपि, श्रीस्थूलभद्रेण समोऽत्र कोऽपि । / 133 / / सदाकृततद्गुणमंत्रजापा, सा तं तथा नेपिचरत्यपापा । स्वमन्दिराशोकवनेऽन्यदा सा, तेनाथ नीता बिलसद्विलासा ॥ 134 / / स्वकीय विज्ञानविकाशनाय, प्रोद्दामसौभाग्य समर्जनाय । लातुं करारोपितचाप |43 Page #456 -------------------------------------------------------------------------- ________________ उपदेशदण्डः, स चाम्रराशेरुपरि प्रचण्डः ॥ 139: निक्षेप तवजयानुगडं पुन: पुन: स्वं शितिचित्रपुलम् । यावत्करा - सप्रतिका. भ्यर्णमथार्धचन्द्रन्छित्त्या व्यधात्तत्करगां वितन्द्रः ॥ 136 / / तदा पुनः सा वदति स्म तस्य, स्यादुष्कर नेह हि शिक्षितस्य । सिद्धार्थराशिस्थितसूचिकाग्रे, नाटय व्यधात्साऽपि तदाम्य चाग्रे 1137 / / कृत्वोलमही स्वशिरोऽप्यधस्तात्तदा स ऊचे गुणवस्त्र शस्ता । कृताभ्वसूया हृदि सा बहन्ती, तदेव वृत्तं न्यगदद्धसन्ती । ' 138 / / न दुःकरं चूतफलप्रक तनं, न दुष्करं सूचि शिरोऽम नर्तनम् । तदुष्करं यत्स तपोधनाग्रणी:, क्षुब्धो न मत्सङ्गमितो महागुणो । / 139 ॥ यो 1434 / / जन्तुदुर्जेयमनोज मल्लस्फूर्ज बलोल्लास निरासभल्लः । यत्क्षोभणे स्युर्मरुतोऽपि नालं, श्रीस्थूलभद्राय नमस्विकालम् । / 140 ॥ सदा प्रकुर्वन्नतिमिष्टभोज्यं, समस्तसुस्वादुरसप्रयोज्यम् । क्षुब्धो न यो मद्गृह वर्तमानः, श्रीस्थूलभद्राय नमः सदा नः । / 141 / / मत्काक्षविक्षेपसूतीक्ष्णकाण्डैश्चक्षोभ विध्यन्नपि यः प्रकाण्डः । न क्वापि तस्मै मुनिनाय काय, श्रीस्थूलभद्राय नमः शुभाय । / 142 / / परीषहं स्वीकृतमत्रसोऽन्यः, सोढुं क्षमः कोऽस्ति महामनोज्ञः । श्रीन्थूलभद्रेण विना मया यः, | सञ्जीकृतो न स्मरसे बनाय ॥ 143 ॥ मदीयसंसर्गवशादपीपद्मष्टो न योऽग्नेरिब सत्करीषः । सुवर्णवत्कि त्वभवत्सुकान्तिः स स्थूलभद्रो जयतादतान्तिः । / 144 / / सा तत्कथां तत्र जगाद वेश्या, तदग्रतोऽङ्गीकृतधमलेश्या । तद्वर्णनातो मुमुदे 10 ॥ 438 ॥ स भेजे, सुश्रावकत्वं च गुणविरेजे । / 145 ॥ बन्दापनार्थ प्रययावथो मुदा, श्रीस्थूलभद्रो मुनिनाय्कोऽय्दा। सुदूर देशागतबन्धुर्विधद्विजस्य गेहे स्त्रियचिवान् बुधः ॥146 / / अदृशं तत्र तथाऽस्ति तादृशं, प्रेक्षस्व आआ वरिवर्ति IS कीदृशम् । एवं भणित्वा विगते मुनीश्वरे, प्राप्तो द्विजः पृच्छति बणिनीमरे । / 147 / भ्रात्रा प्रदत्तं किमपीह तेन, प्रज Page #457 -------------------------------------------------------------------------- ________________ HI435 / / पितं बा मम सुव्रतेन । प्रोक्तं तया नो किमपि प्रदत्त, यथोक्तवाक्यं च तदाऽवदत्तम् । / 148 / निष्कासयामास ततः स तस्मात्स्थानानिधानं चतुरस्त्वकस्मात् । भुङ्क्ते स्म तत्तत्र स निविषादः, कृरवेत्ययं साधुकृतः प्रसाद: / / 149 / / अथापतवादशवर्णचारी, दुष्काल ugro'nggivinaashkaarii| भिसेमिनेष्वर पु. प्रयासबन्ती योऽपि केषु । / 150 / तन्निर्गमे पाटलिपुत्रमागतः श्रीस्थूलभद्रोऽपि पुनः स्वभावतः । कि कस्य पार्श्वेऽस्ति तवेति निर्मिता, सङ्घन चिन्ताऽखिलमूत्रसङ्गता । / 151 / / उद्देशमात्राध्ययनादिचित्रां, यद्यस्य पार्वेऽभवदा सूत्रम् । संघट्टयित्वैकत एव तानि, ह्ये कादशाङ्गान्यथ मीलितानि ॥ 152 ॥ "परिकम्म सुत्ताई पुवयं चूलियाणुओगो य । विट्ठीवाओ इय पंचहा वि नो अस्थि तत्य पुणो । / 1 / / " तदा च ने चालवसुन्धरास्थः, श्रीभद्रबाहर्गुरुरस्ति सास्थ्ः। स दृष्टिवादं धरतीति कुम्वा, सङ्घन साधुद्वितयं प्रहित्य । / 153 / / कथापितं वाचय दृष्टिवाद, सन्यथिनो यद्यत योऽनुपादम् । श्रीसङ्ककार्ये कथितेऽमुनाऽपि, प्रोक्तं महाप्राणमिदं मयापि । / 154 पूर्णीकृतध्यानमिदं विना न, स्थावाचनादानसमर्थता न्ः। सङ्घस्य तेनोक्तमथागतेन, सजाट कोऽन्यः प्रहितच तेन । / 155 / / कथापितं चाथ न योऽत्र मन्यते, सङ्गं तु कस्तेन हि दण्ड आप्य्ते। स सङ्घबाह्यो वदतीति भद्रबाही त्वमेवास्यवदत्समद्रः । / 156 ॥ तदा गुरुः प्राह सुबुद्धिमन्त:, प्रेयाः सुदक्षा मुनयोऽत्र सन्तः यद्वाचनासप्तकमह्नि दास्ये, यावन्निज ध्यानमहं तदास्ये । / 157 / / भक्ष्यागमेऽथो दिवसार्धकाले, संज्ञानिषेधाबसरे विकाले । आवश्यके चापि कृते त्रिवार, तद्वाचनादारयहमस्म्युदारम् ॥158 ॥ श्रीस्थूलभद्रादितपोबनानां, तद. स्तिके पञ्चशती शुभानाम् । तदन्विता लाति च कालवेलायु वाचनास्त्यक्तधनाय हेला ॥ 159 / / ते चंकशी द्विस्विरपि Page #458 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिकाः ॥ 436 ॥ प्रयुक्तं, चित्ते न याबद्दधतेऽह्नि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूलभद्रः स्थित ऊर्ध्वगामी । / 160 / / आर्येण चाथो तनुताबशिष्टे, ध्याने सति कलारसि नेति पुष्टे । ऊचे स नो मे क्लम आह चार्यः, कालं प्रतीक्षस्व किय. न्तमार्य ॥ 1613 ॥ यद्वाचना दधि तवाविलम्ब, गुरुं च पप्रच्छ स निबिडम्बम् । क्रियन्मया भो भगबन्नधीतं, स चाणमेरूप मयाह नीतम् । / 162 / / तवात्र सूत्राणि बभूवुरष्टाशीतिस्त्वथ स्तोकदिनैः प्त्तिछा। तत्पूर्ति रास्ते तव भो भवित्री, सुखेन दुष्कर्मलताजयित्री ॥ 163 ॥ पूर्वाण्यधीतानि दश क्रमेण, वस्तुद्वयोनान्यमुनाऽश्रमेण । सस्थूलभद्रा गरबोऽन्यदाऽऽक्षा, विहारतः पाटलिपुत्र माताः ॥ 164 / / बाह्ये वने तेऽपि च तस्थिवांसस्तानन्तुमायान्ति घनाः पुमांसः । ता यामयोप्ययरत्र यक्षाद्याः स्थूलभद्रस्य हि सप्त दक्षाः । / 165 / / पृच्छन्ति नत्वा गरुमस्ति कुत्र, श्रीस्थूलभद्राख्यमुनिः पवित्रः । तेनोदिन देवकुले निभाल्यः, प्रीतो गुणन्नस्ति सुकीर्तिमाल्यः । / 166 / / समुस्थितास्ता गुरुसनिकृष्टाद्भातुनिनंसानिधयेऽति हृष्टाः । समापि साध्व्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥ 167 / आगच्छतीर्वन्दन हेतवे सा, विलोक्य सोऽह कृतिपूर्णवेताः । पञ्चाननाकारधरथ जातस्वस्तास्तमालोक्य च तास्त्वरात: / / 168 / / उपद्रुतोऽयं हरिणा शरीरे, गत्वा वदन्ति स्म गुरोस्तु तोरे । आर्यस्तदाऽहेति वचोऽतिहारि, स स्थूलभद्रो न पुनर्मूगारिः ॥ 169 / / आगत्य ताभिः प्रणतोऽनसूयः, श्रीस्थूलभद्राख्य मुनिः स भूयः । तास्तेन पृष्टाः कुशलप्रवृत्ति, यक्षाऽऽह तस्मै सिरियानभित्तिम् । / 170 / / यथैष दीक्षाग्रह्णादनन्तरं, वलेन पर्वाहण्युपवस्तमुत्तरम् । प्रकारितः सोऽपि ततस्विविष्टपं, प्राप्तश्च मृत्वाऽलिरिवोन्मदद्विपम् । / 171 / / अयपिहत्याभयभीत चिता, त्प्ःप्र्भावाध्म्प्र्म्त्ता। नीता विदेहे जिनशासना Page #459 -------------------------------------------------------------------------- ________________ 1437 / / धिष्ठान्योपसीमन्धरमदिताधिः । / 172 / / आनीतवत्यध्ययनद्वयं स्वहं, सद्भावनामुक्त्यभिधं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, द्वितीय वास्तेऽथ मुनिः ससंमदम् ॥ 173 ॥ गुर्वन्तिकेगान्नवसू बशिक्षामहासमुद्देशकृतेऽथ तक्षा । मुखेऽययोग्यस्त्वमितीय वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति । / 174 / / तदा प्रमादं स्मरति स्म स स्वकृतं यशोब्याप्तसमस्तविणः । नाहं करिये पुनरिभानादी नेतदन्योऽपि यतः प्रमादी ॥ 175 / / तस्मान्न बच्मीति गुरुः प्रपेदे, कप्टेन सप्टे सति वित्तभेदे । अग्रेतलं पूर्वचतुष्कमस्य प्रादादगुरुः सूत्रत एव वश्यः । / 176 / / तस्मै पुननों दशमस्य वस्तुद्वयं सदर्थ कथितं ततस्तु । तावत्प्रवृत्तं भुवि याबदार्यवचाभिधोऽभून्महिमाभिरायः ॥ 177 / / श्रीस्थूलभद्रस्य मुनेः समासाचरिसमेतत्स्वमति प्रभासात् । कृतं स्वबुद्ध या शिवसुन्दरेण, प्राज्ञे विशोध्यं प्रगुणादरेण ॥ 178 / / सिरिथूलभद्दपहुणो पमायचरियाई तिग्नि तस्सावि । सीहबिउवणगुणणं कहणं दबस्स, सयणाणं । / 179 / / / / इति काव्यसुर्यपदस्थप्रमादाचरणोपरि श्री स्थूलभद्रचरित्रम् ॥ अथ वयविकेऽपि धर्मावसरो दुर्लभ एव तदुपरि काव्यमुच्यते बालत्तणं खिडुपरो गमेइ, तारुष्णए भोगसुखे रमेई । थेरत्तणे कायबलं बमेई, मढो मुहा कालमैक्कमेइ । / 18 / / व्याख्या-बालत्वं क्रीडापरः प्राणी गमयति मुधा हारयति "बालः प्रायो रमणासक्तः" इत्युक्तेः। अथ तारुण्ये प्राप्त भोगमुखेषु रमते । तदनु स्थविरत्वे वार्धके वपूर्वलं वमति एवं मुग्धात्मा मुधा नरर्थक्येनैव काल समयमति । / 437 ॥ Page #460 -------------------------------------------------------------------------- ________________ उपदेश 1438॥ क्रामतीति काव्यार्थः ॥ अथ शैशवावस्करणं श्रेयस्करमित्युद्भावयन्नग्रिमं काव्यमाह - लहुत्तणाओ विन जेण पुत्रं समज्जियं सव्वगुणोपुत्रं । थेरतणे तस्स य नावयासो, धम्मस्स जत्थ त्थि जरापयासो । / 69 / / व्याख्या---शैशवादप्यारभ्य येन प्राणिना पुण्यं न समजितं नात्मसात्कृतं पुण्यं सत्कर्मपुद्गला इति दानशीलाद्यं, किं भूतं तत् ? सर्वगुणौघैः पूर्णं तस्य स्थविरत्वे नावकाशी धर्मस्य शक्तिवैकल्येन शीतवाताहाराद्यतनुतनुक्लेशाधिसहनानामप्राप्येरिति नात्रकाशी धर्मस्य यत्र जरसा जर्जरोभावमासादयेद्वपुर्मृत्स्नाभाण्डवदिति काव्यार्थः ॥ अत्रार्थं श्रीअन्तकृदशासूत्रोक्तोऽतिमुक्तकाभिधेय क्षुल्लकसाधुसम्बन्धः सन्धिबन्धन प्रस्तूयते - इह भरवित्ति अत्थर पसिद्ध पोलासनामि पुर धणसमिद्ध । जिहिं वस लोय परधणालुङ जलहिव्व जुपरचकि अबुद्ध ॥ 1 | जयजयरव मग्गण भणई जस्स जयनाम रज पालेइ तस्स । न हु देससीम जपेर जस्न अभ डरिउघड जगि अत्रस्त ॥2॥ पच्च सरस्सइ सिरीय जाणि तसु सिरीय भज ऐमहूरवाणि । अतुल डहरूवलावन्नखाणि वरकमलसुकोमलचरणपाणि ॥3॥ इत्यंतरि सुमिणमज्झ दिट्ठ अडमुत्तयतरु अवयवरिट्ठ । सा तम्मि चैव दिवसम्मि ऐमुसय तमु गड उच्चह जैम जलभार अन्म ॥4॥ नवमास अद्ध अट्टमदिणम्मि पसवै सा नंदण सुहखणम्मि । अभिहाण किद्ध ऐउच्छव नव नव नयरि सिद्ध ॥5॥ हत्थाउ हत्यि सो संचरंत पिउमाइमणोरह पूरयंत्र । दीसंत सप्ततिका. ॥ 438 ॥ Page #461 -------------------------------------------------------------------------- ________________ सुपिय दसण अईव निवु मन्नै नियकुलघरपईव । / 6 / / मंदरगिरि सुरतरु अंकुरु व्व, सो वड्ढइ पियधरि गुणिअपुव । मम्मणघण वयण भणतु सव्व परियण आणंदै रूवि दिव्व । / 7 ॥ घात-इत्थंतरि सामिय सिद्धिहि गामीय विहरंत उ सिरिवीर्फो। संपत्तओ तिणि पुरि सेविय नरसुरि पुत्रिमचंदसमाणमहो । / 8 ॥ भास-उजाणपाल आविय नरिंद यद्धायिउ चरमजिणिदचंद । सामिय इह पत्तौ विजयवंत मुणिवरपरिवारिहि गहमहंत । / 9 / / तसु दिद्ध पारितोसिय महंत धणदाणसयं वहुभत्तिमंत । अह चल्लिय पिलिय गुणहिं राय गंतूण तत्थ पहु नमै पाय ॥ 10 ॥ तिपयाहिणपुच नमित्तु नाह संतोस धरै नियमणि अगाह । पारद्ध धम्मदेसण जिणेण पीयमत्ररिसमहुरत्तणेण । / 11 ॥ भो भव्व सब्वसंसारसार नरजम्म लहे विण ऐउदार । जिणधम्मरम्म जणदिन्न सरग आराह र साहओ सिद्धिमग । / 12 / / चत्तारि न किजइ मणि कसाय पञ्च खरूव नणु ते पिसाय । वसि किजइ ते नियौजमेण खमदम उवसमबलिनिच्छएण । / 13 / / बच्चाई सुदेसण रससुसाउ परिपीय सब्वजण गयविसाउ1 जिणगुण थुणतु नियगेहपत्त पहुभतिकरंबिय सद्धचित्त । / 14 ॥ अह छ? सुठ्ठ तवपारणम्मि आपुच्छिय पहु भिक्खाख्न्न्म्मि। पोलासपुरिहि गोयममुणिद आवै मुहचं गिमविजियचंद ॥ 15 / / अह रायमगि ऐमुत्तनाम पुरकूमर समन्निय म्न्न्भिराम्। खिल्लंत उ अच्छद कंदुगेण नाणाबिहकीलारसभरेण ॥ 16 ॥ नहु थक्कै हक्कै पुरकुमार रे धावहु लावह kA~ivAra । इय जपिरेण हरिसेण तेण दिट्ठौ गोयमरिसि तक्खणेण ॥ 17 / / पयपउमि लग्ग सो मुणिवरस्स बहुपन्नजोगि समुवागयस्स । को रायहंस गइ सिखवेइ को उच्छदंड महुरिम ठवेइ । / 18 / / कुलवंत होइ नणु विण यवंत विणसिरिक्तिय अक्खि व सो महंत । अंगुलीयलग्ग ऐमुत्त वत्त ॥ 439 ॥ Page #462 -------------------------------------------------------------------------- ________________ उपदेश 1440॥ इय करह हरै मुणिवरहचित ॥19॥ तुम्हे पहु निवसह कत्थ ठामि पुरनयरदेसि आरामिगामि । पुरमज्झि भमहु कुण कारणेण तो अक्खिय गोयममुणिवरेण ॥ 20 ॥ घात भो भिक्खाकारणि छट्टहपारणि हौं भमामि पुरि कुमरवर । सिरिवीरवासिहि नणु वणवासिहि बासमज्झि अच्छइ पवर । 21॥ भास- इय गुरुवयण सुणेवि कुमारो सिरिअहमुत कहर जगसारो । सामीय मज्ज्ञघरिहि पधारौ सुकयवल्लि वणराइ वधार ॥22॥ आवंतर नियनत्रण निरखीय सुगुरुत्थि जणणी मणि हरखिय । पुन्नवंत अप्पणपरं मनः कुमरतणा गुण वयणिहि यन्न ॥23॥ तक्खणि संमुह Afar अंबा गुरुदंसणि पुलैय अविलंबा । पयजोहारिय मोयग अप्पर अप्पण पुनवंतरि थप्पड ॥24॥ चित्तवित्तसुअत् मुणेवि परिगाह मुणिपत्तधरे विण । तो ऐमुत्तकुमर मणि तुट्टओ मज्झ मणोरह फलियगरि ॥25॥ महुवाणि अह नंदण भासइ जणणी जणयह मण उल्लास । सामि कह तुम्हि किहि जाएसहु वीरवासि आबहु आएसह ॥26॥ गोयमगहर वणिहि पहुत मणहरकुमरिहि सो संजुत्तौ । स्वकंतिरवि जिम दिग्यंत उग्गपरीसहरिज जिप्पतर ॥27॥ सामिय कुमर पिक्खि समुवागय पुच्छर बच्छ सच्छमै सागव । देसणामियरसिंहि सिनेई भवदुदाहरु परिव चेई ॥28॥ इहु असारसंसार गणी श्रम्मसार नरजम्मि सुणिजइ । देउलसिरि जिम धयवड अंचल धणजुब्वणपरिपण सह चंचल ॥29॥ जररक्खसि आवै धावंती छलै सवणजण इत्थ न भंती । तसु जो अप्प न रखखै मुक्खो अंतकाल सो होइ विलक्खो ॥30॥ आहिवाहि जा तणु न विवाहै सोगसंग जा अंग न गाहै । इंदियसतिहाणि नहु गच्छर जाव पिंडवल पयडज अच्छइ ॥31॥ ताव धम्म आयरिहिं करिजइ जीवियजम्मतणौ फल लिजइ । सथ सप्ततिका. ॥ 440 ॥ Page #463 -------------------------------------------------------------------------- ________________ / 441 KNaMjali जिणवाणी पिञ्जई जरामरण दुह दुरि गमिजइ । / 32 ॥ दीणहीण जण करुणा किजद्द पाणीय जाणी नेव हणि जै । अलिय अदत्त अवंभ निवारौ अप्पण पलं संसारह तारौ । ॥ 33 ॥ घात-इच्चाइ सुणे विण तत्त मुणेविण चि-1 त्तिहि रंजिय कुम्र्व्री। संपत्तौ नियघरि वृल्लै अवसरि आवीय जणणीजणयपुरो ॥ 34 ॥ भास-घणबुटुइ वण जिम उल्लसीयौ मह मणु अन्ज धम्मि नणु वसीयौ । बद्धमाण जिणवर वक्खाणीय धम्मवत मई निचल जाणीय । / 35 / / धम्म इक्क परमस्थ मुणिजई अवर सहू अक्रयत्थ गणिज्जइ । जौ चितामणि करियलि कलीयौ तौ कि काच करै जगि रुलीयौ । / 36 ॥ सामिय पासि गहिसु हौं दिक्खा वहु परिपामिसु निश्चल सिक्खा । घरि घरि गोयरसरिय भमेसो चंचलचित्तपयंग दमेसो । / 37 / / तो पियरिहिं पुच्छियौ कुमारो, एवडतई किम मुणिय बियारो । महुर बयणि ऐमुत्तौ बुल्लै पिउ सणेहयुलिहि नहु दुल्लै । / 38 / / जं मई जाणिय तं नवि जाणिव जं जाणिय तं पुण न वियाणिय । एरिस असमंजस तब्भामिय निसुणिय माइपियर उल्लासिय । / 39 / / वच्छ कहं एरिस तौं जंप तो ऐमुत्त उ बोलै तं पइ । एय दत्त परमत्थ महंत उ तुम्हि बुज्झौ मई पयडिज्जंतौ ॥ 40 / / जौ जायौ तौ निच्छई मरई पुनपावसस्थिहि अणुसरई । तं न मुणिज्जइ जं पुण किणिरत्रणि जीव maressai pari बाहिरि बणि । / 4 / / नवि बुज्झौं कुणसङ जिउ गच्छद् नरयमज्झि तिहिं दुक्विय अच्छइ । जाणौं पुण सो वेदिय कम्मिहिं जाइ सही संकिण्ण अधम्मिहि ॥ 42 / / धाततो अक्खइ राया मिल्लिय माया जाया संजलि त लहु य । कह चरण चरेसी कट्ट करेसी खुह पिवास दुह ऐबहुय 43 ॥ भास-तुह पउमपत्तयुकुमालदेह लापनपुन नणु सुक्ख गेह । खग्गधारतिक्खा पुण दिक्खा कह मग्गिसि घरि ॥ 44 ॥ Page #464 -------------------------------------------------------------------------- ________________ उपदेश । / 442 ॥ घरि पुरि भिक्खा ॥44 ॥ पंचमहवयमेरु धरेवा भुयबलि निय सिरिलोयकरेवा । दुसह परीसह अंगि सहेवा दुक्ख सुक्ख तलगार कहेवा ॥42 ॥ | सत्तुमित्त लणतुल्ल गणेदा विषयगुणिहि सुत्तत्थ भणेवा । दुक्कर किरिय करिसु तजं केम वच्छ सुक्ख अणुहवि सुर जेम ॥46 | भुक्तभोग चारित घरे जे रहि घरि नंदण रज्ज करे जे कहर्3a कुमार किंपि न दुहे लौ धीर नरह सव्वं पिसुहेलौ ॥47॥ दुद्धर गिरि भुपबलि उप्पास्स् मेरुसिहरि अपण परं वाइ । गयणमग्गि चरणहबलि चल्लै सेसनाग नियकंठिहि घल्लै ॥48 ॥ तिहुयण जण नयणह विण कहै जं असज्झ तं कज्ज पसाहव । इय ऐमुत्त वयै पिउ अग्गई दुक्करदिक सिक्ख सो मग्गइ ॥49 / / उत्तालत्तणबाल न किज्जइ वित्तिय काल विलंब वहिज्जइ । इय जा जणणि जणय तं वृल्लई पुत्तविरह जाणी मनि उल्लई ॥ 50 ॥ ताव कुमार कहै भो निसुणह जीविय जुवण चवल विमाह । बालप्पणि जिणि धम्म न किओ लेगि अमिय मिल्हवि बिस पिउ ॥ 51॥ बाल वृड्ढ तरुणो विन बुट्टै lii जमककरिहि अखुट्टै । श्रण परियण सह छड्डय पच्छद संबल विणु जणु परभवि गच्छ ॥ 52 ॥ इनिणिय सुयपभणिय माया हरिमुल्लसिरसरीरा जाया । वलि जिउं तुह एरिस बुल्लै छहि वरसिहं पंडि ॥53 ॥ कवि माइपियरि अणुमन्त्रिय संघसयल अचिय बहुमन्निय । रयणुञ्जल आभरण अलंकिय चरण कजि लिय निस्सकिय ॥ 54 ॥ नरसहस्वाणसिवियागय धरिय छतचामरज्य संगय जय जय रव माजण बुल्लई विरचित सुयनेहिणि सलई ॥ 55 ॥ जह तारायणि ससि परियरियड परियणि सर्याणि तहा अणुसरीउ । पूरनादिगिरि अंबर गज्जई महुरभेरि झल्लरि तिहिं वजई ॥ 56 ॥ रयहरणिहि मुणिवेसिहि जुत्तौ ऐ असार संसार विरत । तिहि सप्ततिका. / / 442 ॥ Page #465 -------------------------------------------------------------------------- ________________ // 443 / / गुतिहि गुत्तौ ऐमुत्तौ सामी समवसर णि संपत्तौ । / 57 / / जह राया तह सिरियामाया दिन्नवंति पणमिय फ्पाया। अम्ह गुप पटु लिनःदि कुमरवसुयाउ क्रिजि॥58॥ तो दिक्खिय पहणा नियहत्यिहि मिलिबौ रायकुमर मुणिसस्थिहिं । छब्वारिसिउवि संजम पालै पायक भर दूरिहि टालै । / 59 / / सामि भणइ भूबइ तौं धन्नौ जसु नंदण इणियरि कयपुग्न उ । होस्सइ चरमसरीरी निच्छइ धन्न पुन्न जे लोयणि पिच्छइ ॥ 60 / मास वरिस सो कझ्या है होही जइया अम्हे बिहु क्यसोही । पहुपासिहि चारित गहेस्सौं मोहपास मूलिहि छिदेस्सौं ॥ 61 ॥ इय चितता जिणववंदिय निय कुमार मुणिवर अभिनंदिय । जणणि जणय नियमंदिरि पत्ता देसण अमीयरसहि संसित्ता । / 62 / / अह वरमालै बाहिरि पत्त उ थविदसत्थि मुणवर ऐमुत्तौ । बाल बहुल खिल्लंता गंठिय रमणकजि हुअओ उकंठिय । / 63 / / मट्टी तणीय पालि सो बंधै खलहलंत जलवे गिहि रुंधै । भरितलाय जिमंडिगह मिल्है नाव जेम दंडिहिं करि पिल्लै । / 64 / / हौ नावड मुझ चल्लै नाब इम जलि रमलि करै सो जाव्। वय अणुसारै मै उम्पजइ सञ्चिय बत्त जणह नणु गिजइ । / 65 / / थविरमुणिदिहि ताव सुहकीय तब्वयणिहिं खुडयमणि स्ण्किय्। लजिय जाब अहोमुह जाओ समबसरणि मुणिसस्थिहि आओ । / 66 / / थिरमणिहि पहु अग्गइ साहिय दगमट्टी य नणु एणि विराहिय । मा हीलै H443 अहमुत्तकुमारं दुद्धरौद्धियसंजमभारं । 67 / / अन्नपाणदाणिहि ससालह अम्ह सीस खुड्डुय परिपालह । इय पहु जाम भणिय ता पृच्छई थविरमुणिदे सुणता अच्छई । / 68 / / भवं भव्य अभव्य कुमारो चरमतणू अचरिमतणुधारो पहु आइसइ भन्द चरमंगी इय सुणित्तु मुणि हुय सुहसंगी । / 69 ॥ पहुपै लग्गिय सुट्ठ खमंतौ पुण पुण विणयभत्ति पणमंत उ । Page #466 -------------------------------------------------------------------------- ________________ उपदेश- इकारस अंगाई अहिजय मिरि ऐमुत्ति चरणविहिसज्जिय । / 70 ॥ सर्व करेइ गुणमणिसंबच्छर न धरै अरई रईसहातका. दम मच्छर । अट्ठकम्मदुम मूलुच्छिदिय केवलनाणलच्छि अभिणंदिय 71 ॥ तेर वरिस अब्बाऊ पालिय संजमजलि - अप्प पखालिय । निब्बुरमणि सयंवरि बरीयौ दसनारयणगणभरीयौ ॥ 72 ॥ धात-इणिपरि लहुयत्तणि जेम बुहृत्तणि ऐमुतै जिणधमकिय । तिणि परि काराघौ सिवसुह साधौ भत्रियलोय खेमेहि सहिय । / 73 / / / / ||444 / / 1 इति श्रीअतिमुक्तकसधिः । / अथ पूर्वकृतसुकृतमाहात्म्यमाह पश्त्रि कयं जं सुक्यं उदार, पत्तं नरत्तं नणु तेण सारं । करेसि नो इत्थ जया सुकम्म, कहं सुहं जीव लहेसि रम्म । / 70 / / व्याख्या-पूर्व पूर्वजन्मनि कृतं निर्मितं यत्सुकृतं दानशीलतपःप्रभृति । किभूतं? उदारं अद्भुतं स्वर्गमोक्षसुखप्रदाने जिनधर्मस्य दानशीण्डत्वात्, न तथाऽन्यधर्मस्य साधयं, तत उदारमिति, प्राप्तं लब्धं नरत्वं नरजन्म । नन्विति निश्चितं । तेन कारणेन सारं तत्त्वभूतं सुकृतानुभावेनैव सत्कुले जन्म लभ्यते, नान्य्था। एवं विधायां धर्म भा॥44411 साधनसामय्या प्राप्तायां सत्यामपि रे प्राणिन् करिष्यसि न यत्र जन्मनि यदा सत्कर्म कथं तदा सुखं लप्स्यसे रम्यं । चे तोहारि इति काच्यार्थः । / अत्रार्थे श्रीमगापुत्रेण यथा मातर पित्रोरने स्वमनोरथ एतदुपदेशगो यथोद्दिष्टस्तथैवोपदिश्यते-- Page #467 -------------------------------------------------------------------------- ________________ / / 445 / / exce पुरं वनोद्यानविभूषयाऽऽवृतं नाम्नास्ति सुग्रीवपुरं रमाभृतम् । चकास्ति तस्मिन् बलभद्रभूपतिर्यः प्रनीतितताव 'नूपति ॥1॥ गुणाकरस्तस्य गृहेऽस्ति कामिनी, नास्ता मृगा भर्तृमनोनुगामिनी । तयोर्मृगापुत्र इति प्रसिद्धिमान्, सुतो बलश्रीरभवन्नयद्धिमान् ॥2॥ स यौवराज्यं मुक्कृती दधाति प्रेष्ठः स्वपित्रोने गुणान् जहाति । सौधस्थितः क्रीडनमङ्गनाभिः करोति दोगुंदवन्नवाभिः ॥3॥ मणीमयावासगवाक्षसङ्गतः पुरश्रियं पश्यति चित्तरङ्गगतः स्थाने चतुष्कत्रिकचत्वरादिके, दृष्टिददचेतसि तृष्टिवान् स्वके ॥4॥ तेषु त्रिकादिष्वथ संयतं समागच्छन्तमालोकयति स्म निस्तमा: / तपःक्षमा संयमविभ्रमाधरं स शीलवन्तं श्रमणं शभाकरम् ॥5॥ मृगासुतस्तं किल निर्निमेषया, प्रेक्षिष्ट साधु निजह प्टि रेखया । व्यचिन्तयद्रूप नमू मया, व्यलोक कि क्वापि पुरा शानया ॥6॥ जातिस्मृतिर्भेव गभस्तिमालिनस्तदाऽस्य रम्वाध्यवसायशालितः । जज्ञे मनोश्2e मुनिदर्शने सति प्राप्तस्य मूर्छा प्रससार सम्मतिः ॥ 7 ॥ श्रामपक्षिष्ट पुरा कृतं स्वयं सस्मार जाति च पुरातनीमयम् । महको मंक्षु मृगातनूद्भवः प्राप्तो विरक्ति विषयेसु सूत्सवः ॥8॥ रक्तान्तरः संयममार्गलम्भे, भजन् विरक्ति च भवे सदम्भे । इत्यब्रवीदग्रत एत्य मातुः पितुश्र संयोज्य करौ प्रमातुः ॥ 9 ॥ श्रुतान्यहो पत्र महाव्रतानि श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रदुःखानि भवाद्विरक्तः, पिश्राज्ञया प्रजनेऽस्मि सक्तः ॥10॥ हे अम्ब हे तात विपानुरूपा, भुक्ता मया भोगभरा विरूपाः । पश्चाद्विपाके कटुतां भजन्तः, कष्टं गरीयोऽमत सृजन्तः ॥ 11॥ कुशाग्रवाबिन्दुचलं शरीरं प्रत्युद्भवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं 1 अनूश जलमय प्रदेस्तद्वदाचरति. ॥ / 445 / / Page #468 -------------------------------------------------------------------------- ________________ उपदेश 2446 / / नित्यं दुःखस्य विभ्रत्परमाधिपत्यम् ॥12॥ अशाश्वतेऽङ्गे न रति लभेऽहं पश्चात्पुरा त्याज्यमिदं हतेहम् । जितोलसद्वद्बुदवारिफेनं स्वचापलेनोन्मदकर्मसेनम् । / 16 / / नो रंरमीत्यत्र हि मानुपत्वे, मनो ममाविष्कृतरो गसरुवे । जनुर्जरामृत्युभयाभिभूते, सदाप्यसारे कलुषविधूते ॥ 14 ॥ दुःखानि रोगा मृतिरस्ति दु:खं, जन्मास्ति दुःखं जरितारित दुःखम् । क्लिश्यन्ति जीवाः सकला पदर्थं स दुःखमेवास्ति भवस्तदर्थम् ॥15॥ हट्टो गृहं क्षेत्रमथो हिरण्यं, स्त्रीपुत्रध्वादि न मे shrnnym। मया स्वर्क संहननं हठेन, प्रोन्मुच्य गन्तव्यमिहावशेन ॥16॥ कान्तानि यद्वत्परिणामगानिस्युर्न विपाक्तः फलानि । रम्याणि तो भोगतरोः फलानि स्युरत्र तत्परिणामजानि ॥17॥ निःशम्बलोऽध्वान महो महान्तं यः पुरुषः सर्पति ही नितान्तम् । गच्छन् स दुःखं लभते पिपासा क्षुधातुरो भूरितरप्रयासात् ॥18॥ या पुण्यं नरः प्रयात्यन्यभवोर्वरण्यम् । गच्छन् स रोगैः परिपीड्यमानः पदे पदे स्यादमुखैः सहान: ॥19॥ पाथेययुक्तः सरणि महान्तं यश्चाध्वगो गच्छति भो नितान्तम् । गच्छन् स सौख्यं लभते पिपासादादिकष्ट रहितोऽप्रयासात् ॥ 20 ॥ इथं भवे योऽत्र विधाय पुण्यं नरः प्रयात्यन्यभवोर्वरण्यम् । स संपनीपद्यत आप्तशर्मा, गच्छन् विमुक्तो व्यथाऽल्पकर्मा ॥21॥ यथा प्रदीप्तेऽपि गृहे गृहस्य, स्याद्यः प्रभुरतस्य शुभं विमृश्य । उपेक्षते सर्वमसारभाण्डं, बहिर्नयत्येव स सारभाण्डम् ॥22॥ एवं जरामृत्युयुगेन लोके, सति प्रदीप्ते न शुभं विलोके । स्वं तारयिष्यामि भवाधिमध्यादनुज्ञयाऽहं भवतो: स्वबुद्धचा ॥23॥ तदाहतुस्तत्पितरो मुदुष्करं भोः पुत्र चारित्रमिहास्ति दुश्चरम् । भिक्षोः सहस्राणि पुनर्गुणानां धार्याणि सन्त्यत्र सोल्वणानाम् ॥ 24॥ असेच मित्रे समताऽनिवारा, समतिका. / / 446 / / Page #469 -------------------------------------------------------------------------- ________________ // 1447 // भूतेषु कार्या निखिलेषु तारा । प्राणातिपाताद्विरतिश्च यावज्जीवं विधेया जगतीह तावत् ॥25॥ सदोषयुक्तेन मृषा न भाषाभाष्या कृतावद्यतराभिलाषा हितं मितं भोः परिभाषणीयं सेव्या स्थितिः सद्गतिसाक्षिणीयम् ॥26॥ न दन्तसंशोधनमात्रवित्तं ग्राह्यं परस्यानिशमप्यदत्तम् । लेयं महादुष्करमेषणीयं हेयं तथान्नाद्यमनेषणीयम् ॥23॥ अब्रचर्यादविशं विरक्तिवर्या मनोऽभीप्सितभोगभुक्तिः । महाव्रतेष्वेतदतीव दुष्करं धार्यं व्रतं वा करवर्तिपुष्करम् ॥28॥ धनेषु धान्येषु परैधितेषु त्याज्यं मनः सङ्ग्रहकारितेषु । आरम्भवृत्तिः सकला प्रया, सुदुष्करा निर्ममताऽभ्युपेया ॥ 29 ॥ चतुविधाहारकृतापहृत्या, त्याज्यं निशाभोजनकं विरत्या स्यादुष्करस्त्य तुमसो मुनीनां यत्सचयः प्रोज्झितसन्निधीनाम् ॥30॥ सह्याश्च शीतोष्णतृपावुभुक्षाः कार्या न दंशे मशकेऽङ्गरक्षा । सह्या मलाक्रोशनदुःखशय्याः स्पृष्ट्या तृणानां सह कष्टमय्या । 31॥ भिक्षाटनं याचनमप्यलाभता, बन्धो वधस्तानतर्जनावता । द्वाविंशतिर्व्यक्तपरीषहागामस्तीह सह्या सुधिवाऽप्रमाणा ॥32॥ कापोतिकी वृत्तिरियं सशङ्का, स्यादुष्करा दोपहृतेरपङ्का । आत्मेक्ष्यते ब्रह्मगुणानुसर्ता, स्यात्केशलोचोऽपि च कष्टकर्ता ॥ 33 ॥ त्वमाश्रितक्षणपिण्डताम्यः सुखी मृदुः स्त्रीजनचित्तकाम्यः । भोः पुत्र न स्याः प्रभविष्णुरङ्गे धर्तुं चरित्रस्य गुणं सुच ॥34॥ आजीविताद्वार उरुर्गुणानां वाह्योऽस्त्यविश्रामत योवणानाम् । यः स्यादयोभार स्वातिदुःसह, स्फुरद्बलानामपि वत्स दुर्वहः ॥35॥ आरधमेतत्तरणाय नव्यं गङ्गा नदी श्रोत इह प्रसव्यम् । स्वकीयदोभ्यां तरणीय एम, स्फुरद्गुणाम्भोधिरवाप्तरेखः ॥36॥ आस्वादमुक्तः कबलोधमायाः स्याद्यादृशः सम्प्रति वालुकायाः स्यात्संयमस्ताडगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः ॥37॥ एका ॥ 447इत् Page #470 -------------------------------------------------------------------------- ________________ उपदेश 1448 ॥ दृष्ट्याऽहिरियोपलक्षितुं स्यात्संयमो दुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चणीया, यवा मुखेनाखमर्पणीयाः । / 38 / / यथोग्रकष्टाय च जातवेदः शिखाप्रपानं भुवि जायतेऽदः । श्रामण्यकं पुत्र तथाऽवसेयं स्वयौवने दुष्करमप्रमेयम् । / 39 / / दृतिर्न यद्वत्सुकराऽनिलेन स्यात्कस्यचित् पूरयितुं बलेन । क्लीवेन नो पालयितुं प्रपार्यते, तद्वद्यतित्वं न तमोऽपि वार्यते ॥40॥ स्यादुष्करस्तोलयितुं यथा 'नुस्तुलाधिरूढः किल रत्नसानुः । तथा चरित्राचरणं गवेध्यं, कष्टाय निःशङ्कतया विशेष्यम् ॥41 ॥ न स्थात्तरीतुं सुकरो भुजाभ्यां रत्नाकरो यदसावुभाभ्याम् । तथोपशान्तेर्दे मबीचि - माली, स्याद्दुग्तरः पुण्यपथांशुमाली ॥42 ॥ मनुष्य भोगानुपभुङ्क्षवं पञ्चप्रकारयुक्तास्त्वमतः सदश्वः । भुक्तेष्टभोगस्तदनूदहाहो, भूयाः सधर्मः परिघाबाहो ॥43॥ ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । सुदुष्करं विश्विदहो नरस्य, स्याल्नेह लोके तृपयोज्झितस्य ॥44 ॥ सोहा अनन्ताः स्वमनःशरीरजा दुर्वेदना नित्यमिमाः समं रजा । प्राप्तानि दुःखानि घनंनसा भयान्यमून्यनेकान्यपि सर्वतो मया ॥ 45 ॥ स्फुरञ्जरामृत्युभयात्त्यंरण्ये, भवेऽत्र चातुर्गतिके. ग्ये। भयप्रपूर्णेऽहमनेॠकृत्वः, सोढा हा जन्ममृतीरसत्त्वः ॥46 ॥ जाज्वल्यमानो भुवि याशोऽत्र, proSNastatosoft स 'बीहोत्रः । यन्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोष्णजातम् ॥47 | लोकेऽस्ति यादग्वियमंत्र शीतं तदस्स्थतोऽनन्तगुणं प्रणीतम् । सापि स्वदुष्कर्मकृतापराधात्सोढा मया नारकशीतबाधा ॥48॥ आक्रन्दकर्तापदोऽप्यधस्यस्फुरच्छिराः कप्टभरेरसुम्थः । ज्वालाकुलेऽहं ज्वलनेऽस्मि शुक्लः कुम्भीगतोऽनन्तश एवं पक्तः ॥49 ॥ 1 नरस्य 2 हे पुत्र, 3 अग्नि सप्ततिका. ॥448॥ Page #471 -------------------------------------------------------------------------- ________________ / / 449 / / कदम्बवज्ञादिमवालुकानान्तर्गतेऽहं पुलिनेऽविमानः । दग्धोऽग्नितुल्ये मरुवालुकावज्जाज्वल्यमाने बहुशोऽस्मि तावत् । / 50 / / सुभीमकुम्भीषु रसन् विशिष्य, प्रोच्चैनिबध्योपरि वा भुजिष्यः । निर्वान्धव सन् क्रकचाग्रधाराभर विभिन्नोऽहमनन्तवारान् ॥51॥ तुझेतितीक्ष्णाननकण्टकाकुले, यच्छाल्मलिक्षोणिरहे छदाविले । हा पाशबद्धेन मयाऽपकर्षणैः, पुनः पुनः खिन्नमतीव कर्षणैः ॥ 52 ॥ अथारसन्निक्षुरिवातिभैरवं बलेन यन्त्रे महतीव कैरवम् । सीमालम में विदधत्सकार्मुकनिपीडितोऽहं परमाद्यधामिकः ॥53॥ स्वरूपवच्छूक ररूपवद्भिः, श्यामैस्तथाऽहं शबलं रसद्भिः । आक्रन्दकृद्भूमितले प्रागपिनोऽथ जीर्णाशुकवच पाटितः ॥ 54 ॥ नव्यात सोपुष्पसमा सिजालैर्भल्ल तथा पट्टिशचक्रवालः । दुष्कर्मकोटद्या निरयेऽवतीर्णदिन्छन्नो विभिन्नोऽहमथो विदीर्णः ॥ 55 ॥ प्रयोजितो लोहरथे ज्वलत्याधारोज्झितो दुस्तरकर्मगत्या । अत्युष्णशम्ये पशुबध 'तोत्रस्तप्रेरितः पातनतः 'कुयोः ॥ 56 ॥ भस्मीकृतः सैरभववितासु, ज्वलद्धृहद्भासमाश्रितासु । अहं पुनहीं विवशो भटित्रीकृतोऽशुभा पापकृतिर्भवित्री ॥ 57॥ संदंशतीक्ष्णाननकोटिस होपमै पतः । श्र्व गृधैविलपन् विलुप्तः, कोरचीरैः सुधनीव सुप्तः ॥ 58 ॥ इतस्ततो धावितवासीतिर्यादी वैतरिणीं सभीतिः । अहं गतः पानकृते तदा हतः क्षुराभतद्वीचिभरैः समाहतः ॥59 ॥ उष्णाभितस्त्वपित्रनामकं, यदा वनं संगतवान् यथार्थकम् । तदाऽसिपत्रैः प्रबलैः "प्रपातुकैरिछन्नोऽहमहोवयगोऽङ्गपातकैः ॥ 60 / / प्रीतत्रिशूलैर्मुशलैः कठोरं भग्नस्तनौ मुद्गरकै घोरैः । अनन्तशो दुष्करदुःखमृष्टः सोऽहं गताशी ह्यभवं निकृष्टः ॥ 61॥ तीक्ष्णैः - 1 शम्या युगकीलकः 2 प्राजनैः 3 पोत्रं " जोतर" इति भाषायाम् 4 ससिपास 5 पापवग. / / 449 / / Page #472 -------------------------------------------------------------------------- ________________ उपदेश 1450 / / क्षुरप्रैः क्षुरिकावलीभिः शिताग्रधारायुतकल्पनीभिः । अनन्तकृत्वो द्विदलीकृतोऽहं विखण्डितः कॢप्तमुखन्यपोहम् ॥ 62 ॥ प्रसारवद्द्यो रुरुवन्निरुद्धः पाशैश्च कूटैर्हृदयेऽप्यशुद्धः । व्यापादितोऽहं बहुशो निबद्धः शिरोमणिः पाप्मभृतां प्रसिद्धः । / 63 / / तत्रस्थदेवैर्म करानुकारिभिः प्रपादितो निर्दयचित्तचारिभिः । जालैर्गृहीत्वा त्वव सङ्घचारी, गले विद्ध इहातिधारी ॥64 ॥ श्येनैर्गृहीतः खगवच्च जालैर्बद्धन लिप्तः पटुलेपजालैः । अनन्तवारान् सकलंश्र्व मारितः केनापि कर्माभ्युदयो न वारितः ॥ 65 ॥ यत्तक्षभिर्वृक्ष इवानिवारैवर्णीकृतोऽहं निशितैः कुठारैः । त्वचोऽपहृत्योपरि तक्षितच, छिलोऽवशः कुट्टितपाटि 267 ॥ तैराहतः कुट्टित एप चायस्काररहं लोह इव 'स्वपायः । लक्ष्णीकृतः प्राप्य घनाश्रपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटा: / / 67 / / तप्तानि ताम्राणि पराण्ययांसि श्रपुण्यथो सीसकदुः पयांसि । प्रपावितः क्वाथमवापितानि, स्वास्येऽणि कुर्वन् कटकूजितानि ॥52। आसन पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विखण्डितानि । कृशानुबर्णानि निजानि पक्त्वा मांसान्यहं जेमित एवमुक्त्वा ॥ 69॥ तवाभवत् पूर्वभवे च काद front प्रयोक्तवेति दधद्विषादम् । प्रपायितोऽहं निरये ज्वलन्तीरसृग्वसाः पूतिरसंमिलन्तीः ॥ 70 ॥ त्रस्तश्च भीतः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभृतां दुर्वेदनां नारकवासभूताम् ॥31॥ मयाऽतितीव्रा नरकस्य वेदनाः सुदुःसहा निर्मितगात्रभेदना संश्रूयमाणा अपि भीतिक सोडा मनोऽन्तर्गततोव्हः ॥ 72 ॥ याहृदयहो तात निरीक्ष्यमाणाऽस्ति वेदना 'लोकगताप्रहाणा । साऽस्ते ततोऽनन्तगुणाधिकत्वं समुद्वहाली नरकेऽनुस1 कल्पकी-कत्रिका. ए व्यापोह-वैपरीत्यं. 3 परितो रोधवश्य 4 मत्स्य: 5 मत्स्यविशेषः 6 सुतरामपायो नाशो यस्य सः 7 मदिरा 8 अविनाशिनी. सप्ततिका. ॥ 450 ॥ Page #473 -------------------------------------------------------------------------- ________________ स्वम् ॥ 73 / / भवेषु सर्वेषु मम ह्यसाता, श्रिता व्यथा हे पितरत्र जाता। न जातवानस्मि निमेषमात्र, कदाऽप्यह निःसमसातपात्रम् ॥ 74 ॥ ब्रूतस्तदैतत्पितरौ सुतस्वं, स्वरं भव प्राजितः सुत स्वम् । श्रामण्यमार्गे परमस्त्यतुच्छा, सद्करा रोगगणाचिकित्सा । / 75 / / उवाच पुत्रः पितरौ मृगाया, योक्ता स्थितिनि प्रतिकर्मताया: / सा दुष्करा नास्ति बयोमृगाणा, प्रतिक्रिया काऽस्ति बनेचराणाम् । / 76 / / एकाक्यर ज्येषु यथा कुरङ्गः, सर्वत्र कुर्याभ्रमणं सरङ्गः । धर्म चरिप्यामि तथाऽहमेनं, तपोयमजनम ताम्बुजेनम् ॥ 77 / / वने यदैणस्य भवेद्वपुष्यातङ्कस्तदान shriirrkssaa। चिकिस्सया भोः क्रियते प्रयस्य, स्थितस्य मूले फलदस्य तस्य । / 78 / / 'रात्यौषधं तस्य च कः कृपालुः, पानाशने यच्छति कस्खपालुः । संपद्यते तस्य हि कः सुखस्य, प्रष्टा पुनः स्पष्ट मनाङमुखस्य । / 59 ॥ यदा च स स्यात्सुखितोऽत्र दातप्रमीस्तदा गच्छति चेतनातः । स्वभुक्तपानादिकृते सरांसि, स्वयं बनान्यप्यथ नीरजांसि 1180 ॥ स्वभक्ष्यमारवाद्य पयो निपीय, स्वर सर:कक्षभरे निलीय्। इतस्ततश्चोत्प्लवनविभाति, स्वीयाश्रयक्षोणितटे प्रवाति । / 81 / / कुर नवनिस्तुलसंयमानुष्ठानो मुति भ्रमणोत्कजानुः । इत्थं चिकित्साभिमुखो न भावी, निर्वाणमाप्नोति च कर्मलावी । / 82 ॥ मृगो यर्थकोऽपि न नित्यबासी, नैऋत्रचारी cttitaashnaashii| एवं मुनिर्गोचरणप्रविष्टः, कदन्नहीलाकरणान्न लष्टः । / 83 / / अहं चरिष्यामि कुरनचर्यामेवं बलश्रीयुबराजवर्यात् । श्रुत्वोचतुस्त त्पितरावनुज्ञया, गच्छावयोः पुत्र यथासुखं रयात् ॥ 84 ॥ ततः स तत्याज निजोपधि समं, जगाद च पितरौ गतभ्रमम् । अनुज्ञया वाममुखापहामह, कुरङ्गचया~ रच याम्यथान्वहम् । / 85 / / एवं 1 ईनः सूर्यः. 2 ददाति. 11451 ॥ Page #474 -------------------------------------------------------------------------- ________________ उपदेश 1452 ॥ मृगासुः पितरं च मातरं हर्षादनुज्ञाप्य समस्त मात्रम् । ममत्वमुन्मूलिवान् सकञ्चुकं तनोर्महानाग इवाधिकं स्वकम् ॥6॥ मित्राणि पुत्रानपि पद्मत्रासां कलवराजी वदने सहासाम् । निर्धूय बन्धून्निरगान्निकायाद्रजोवदेषोऽपि वहिः स्वराज्यात् ॥87॥ समित्युपेतो व्रतपञ्चतय्या, श्रितश्च गुप्तिप्रकटवितय्या सदा शुभध्यानयुगान्तरेण, बाह्येन युक्तस्त सोत्तरेण ॥ 88 ॥ / अगारवस्त्यक्तसमग्रसङ्गः, श्लथाभिमानोऽत्यममः सुबङ्गः । जीवेषु तुल्यस्वकचित्तवृत्तिस्वतेषु च स्थावर केवभित्तिः ॥ 189 ॥ दुःखे सुखे भूरितरामाने माने मृतौ जीवितविगाने । लाभेलाभेव समाधिहर्ता, दलाषासु निन्दा च साम्यधर्ता ॥ 90 ॥ महाकपायेष्वथ गारवेषु दण्डेषु शल्येषु पुनर्भयेषु । शोकेषु हास्येषु द निवर्तनं निबंन्धतः प्राप्य निदानकर्तनम् ॥11॥ अनिश्रितः साधुतयेह लोके, निरीहणभाक् च परत्र लोके । समोदाने चाननेऽपि वासीगोशीर्षसङ्गेऽपि समत्वभासी ॥12॥ द्वाराप्यसौ जन्तु धाविकानि स्थितः पिधायाश्र अन्त्स्शुभानि । अर्हम्मतस्थः सुदमः सुयोगश्चिरं शुभध्यानकृताभियोगः ॥13॥ एवं चरित्रेण च दर्शनेन ज्ञानेन रङ्गतपसा धनेन । सद्भावनाभिः परिभावयित्वा सम्यक्तयात्मानमघानि हत्वा ॥14॥ बहूनि वर्षाणि च पालयित्वा श्राम मागामि निभालयित्वा मासोपवासानानं ततात, प्राप्तोऽपवर्ग महिधमानः ॥ 95 ॥ एवं प्रकुर्वन्ति विचक्षणा ये, प्रवोधवन्तः शमिनः स्वकाये । निवृत्तिमायान्ति च भोगभुक्तेः श्रुत्वा मृगापुत्र चरित्रयुक्तः ॥16॥ श्रुत्वा मृगापुत्र मुनिप्रथस्य प्रभाविनो भाषितमलस्य । तपः प्रधानं चरितं च तस्य गतिप्रधानं त्रिजगच्छ् तस्य ॥17॥ विज्ञाय दुःखोदयवर्धनं घनं भयोपयुक्तं सममत्वबन्धनम् । अनुत्तरा धर्मधुरा दरापहा, धार्यास्त्र धन्यैः शिवकृद्गुणावहा ॥ 98 ॥ सप्ततिका. / / 452 / / Page #475 -------------------------------------------------------------------------- ________________ // 453 / / / / इति श्रीमृगापुत्रराजर्षिचरित्रम् । / अथ श्रीजैनधर्ममूलद्वारभूत श्री सम्यक्त्वोपरि काव्यमाहतवेण पखालियकम्मलेवो, अझो जिगिदाउ न कोई देवो । गुरू सुसाहू जिणरायवृत्तं, तसं व सम्मत्तमिमं निरुतं ॥ 71 ॥ व्याख्यान्तपसा द्वादशनिन प्रक्षालितः कर्मलेओ येन सः । तथाऽन्यो जिनेन्द्रान कवि देव । तथा गुरुः सुसाधुरष्टादशसहस्रशीला ङ्गधारक : शान्तदन्तात्मा । तथा श्रीअर्हदुक्तं तत्त्वं । एतन्त्रयं सम्यक्त्रमुक्तं सम्यक्तत्वं सम्यक्त्वं । एतल्लाभेन जीवस्य नारकतिर्यग्गतयः पिहितद्वारा: संजावटति, दिव्यमानुषसिद्धिसुखानि स्वाधीनाति संपनीपद्यन्ते । सर्वलाभेण्त्रयमेव महान् लाभः । यतः - "सम्मत्तम्मि उ ल विमाणवज्जं न बंधए आउं । जै वि न सम्मतजढो अह्व निबद्धाउओ पुवि ॥1॥" इति काव्यार्थः ॥ एतदुपरि श्रीमृगध्वजस्वरूपमुच्यते, तेन पूर्वमुपशमो नानीतः पश्चान्मन्त्रिगिरा सर्वविरतिराहतेति एतद्विशेषं पुनमृगध्वज सम्बन्ध प्रान्ते दर्शयिष्याम इति । श्रीवीरतीर्थपं नत्वा तत्त्वार्थख्यापनोद्यतम् । मृगध्वजमुनेर्वृत्तं वित्तं वक्ष्ये जगत्त्रये ॥ 1 ॥ आस्तेऽमरावतीतुल्या कुल्याकासारभूषिता । श्रावस्ती नगरी श्रेष्ठा ज्येष्ठाचारनरैः श्रिता ॥ 2 ॥ जितशत्रुनृपः प्राज्यं राज्यं तत्र प्रतापवान् । प्रपालयति विस्फूर्जदूर्जत जितवासवः ॥3॥ तस्य कीर्तिमती कान्ता शान्ताकारा शशाङ्कवत् । सीतेव विलसल्लीलाशी ॥453 ॥ Page #476 -------------------------------------------------------------------------- ________________ उपदेश । / 454 / / लालङ्कारधारिणी ॥4॥ लावण्यागण्य सौभाग्यभाग्यशोभाविभूषितः । तत्पुत्रस्तरणिर्धाम्ना नाम्नाऽजनि मृगध्वजः ॥5॥ धनेन धनदप्रायः प्रायः श्रेष्ठिशिरोमणिः । कामदेवः सदा राज्ञो मान्यो यसति तत्र च ॥6॥ स स्वकं गोकुलं द्रष्टुं स्रष्टुं सारां बहियों । दण्डकाख्यः कृपारोपी गोपोऽस्थ मिलितस्तदा ॥ 7 ॥ आचस्यो गोपतिः स्वामिन् कामितार्थमरुत्तरो । गोकुलं महिषीवृन्दं मन्दं मन्दं विलोकय ॥8॥ अथ गोकुलसंस्पर्शदर्शनोत्सुकचेतसा । श्रेष्ठिनेकस्तदा दृष्टः स्पृष्टः कंपेन सरभः ॥2॥ शोरश्रूणि वर्षन्तं संतं स्वमहिषं तदा । मा भैषेओर्दण्डकः प्राह व्याहारन् कोमलां गिरम् ॥ 10 ॥ अस्माकं श्रेष्ठसी स्वामी ग्रामीणानां यथा नृपः । आगच्छास्य पुरः कामं नामं स्वशिरसा कुरु ॥ 11 ॥ निष्कास्य रसनामेप द्वेषमुक्तस्तदाऽकरोत् । भयार्तोऽये समागत्य सत्यारूपां नमस्त्रियाम् ॥ 12 | श्रेष्टिनोक्तमसौ तिर्यनिर्यह्निः सभोः कथम् । एवमुक्तेऽदद्गोपः कोपनिर्मुक्तमानसः । / 133 आकर्णयत्वमायुष्मन् युष्मदृष्टौ बिभेत्यसी । सप्तकृत्वोऽशुभावत्या हत्याऽस्य विहिता भवा । / 14 / / ज्ञानिनो वचसा ज्ञात्वा ध्यात्वा हिसां च दुःखदाम् । दत्तमस्मै मया दानं सानन्दमभयाह्वयम् । / 15 / / श्रपि प्राप वैराग्यं भाग्यं गुरुतरं वहन् । तद्ववःश्रवणादिसां खिसामिव हृदि स्मरन् ॥16॥ ये चान्धाः कुष्ठिन. काणाः प्राणघातस्य तत्फलम् । नरकादिगति भ्रान्तिः क्लान्तिर्जीववयाद्भवेत् ॥ 17 ॥ अतः परं करिष्ये नो तेनोग्रं महम् । ध्यात्वेति महिपस्यापि प्राप्तिं श्रेष्ठिनाऽभयम् ॥18॥ त्वञ्जन्म जीवितं साधु साधुषु त्वं शिरोमणिः । प्रमाणं स्वत्कुल जातिः सातिरेका शुभोदयैः । / 19 / / एवं कृते दयाटोपे गोपेन श्रेष्ठचयं स्तुतः । क्षीरखण्डैः समानीय स्वीयगेहे च भोजितः ॥20॥ भुक्वा TI गृहे याति ख्यातिमान् यावदात्मनः । लग्नो विधोर्यथा खेट: केटकेऽस्य सप्ततिका. 1 / 454 / / Page #477 -------------------------------------------------------------------------- ________________ 1455 / / FOR महस्तदा । / 21 / / बालितोऽपि धनैगोपैः सोऽवैनः प्रददुर्मतिः । बलति स्म कथञ्चिन्नो भिन्नोऽपि लकुटैः स्फुटैः ॥22॥ श्रेओक्त माया मातुः पार्श्वेऽङ्गभूरिव । चिन्तामस्य करिष्येऽहं गेहं प्राप्तस्य मामकम् ॥23॥ इत्युक्वा स्वगृहं नीतः श्रीतः कर्मकरो यथा । महिषोऽनादिभिर्दानः पानैः पपिना 24 अन्देचुरपरीकार कारणाच्च कुतोऽप्यसौ । श्राद्भूपतेः सद्म पद्मग्मिलनोद्यतः ॥25॥ महिषोऽप्यभवत्सार्थे पार्थे यद्वत्पराक्रमः । स्थातुं शक्नोति नैकाकीनाक श्र्व भूतटे । / 26 / / राजद्वारे गतो यावत्तावदारक्षको नरः । अग्रे दत्ते न तं गन्तुं रन्तुं पुत्रं यथा पिता ॥27॥ कामदेवस्तदोदारद्वारपालाद्विमोच्य तम् । महिषं भूधनोपान्ते कान्ते गत्वाऽकरोन्नतिम् ॥ 28 ॥ ॥ महिपोऽथ नृपं नया सत्त्वा तुरमना भिया । निष्कास्य रसनां राजद्राजपदि तस्थिवान् ॥29॥ निरीक्ष्ये हशमाश्चर्यं वर्यं पप्रच्छ भूपतिः । श्रेष्ठिनं सोऽप्यथाभाणीस्त्राणीकृत सुधर्मधीः ॥ 30 ॥ राजन् जीवदयाधर्मः शर्मदो जन्तुसंततेः । येषां यागे वधाशंसा संसारे पर्यदन्ति ते ॥31॥ महिप्रस्यास्य दुष्कर्मकर्मठस्य निशम्यताम् । विपाकः कर्मणा नेतचेतस चित्रदायकः ॥32॥ महिषः सभयश्लेष एष मद्गोकुलेऽभवत् । मरणाद्विग्रहेऽतीव क्लीवस्वं विदधन्निजे ॥33॥ जातिस्मरणयोगेनानेनादशि पुरातनः । ॥ 455 / / आत्मीयको भवो यस्मात्तस्माद्रोदिति विद्यते ॥34॥ बेत्यस्य कोऽपि नो मर्म धर्ममूर्तिस्थान्यदा । ज्ञानी कोऽव्यागतस्तत्र क्षेत्रवैश्यादिधोधकृत् । / 35 / / सोऽवग्गो प्रति प्रेयः श्रेयस्कारी मुनीश्वरः । महिपोऽयं तमस्तप्तः सप्तवारं हतस्त्वया । / 36 ॥ एकस्या जठरे जन्म सन्महिष्याः समाश्रितः । ततोऽयं कम्पते दर्श दर्श तायकदर्शनम् ॥37॥ सर्वेषां प्राणिनामिष्टं मिष्टं क्षीरमिवानिशम् । जीवितव्यमिति श्रुत्वा तुत्वा गोपों मुनीश्वरम् ॥38॥ चक्रे हिंसापरित्यागं रागं Page #478 -------------------------------------------------------------------------- ________________ उपदेश 456 / / धर्मदत्तराम् । अन्यदा गोकुलेऽहं स हंसवन्मानसे गतः ॥ 39 ॥ माहिषं वृत्तमाकर्ण्य वर्ण्यमेतच्च दण्डकात् । हननं सर्वजन्तूनां दूनानामह्मत्यजम् ॥ 40 ॥ त्वत्पर्षद्यभिरामायामायासीदेष मत्समम् । याचतेऽद्याभयं देव केवलं युष्मदन्तिकात् ॥ 41 ॥ अग्रस्थायी निराधारः पारवश्येन पीडितः । साम्प्रतं चास्त्यसौ दीनो मीनो याहग्जलोज्झितः । / 42 ॥ ईदृङ्महिषमालोक्य शोक्ययं ध्यातवान्नृपः । कोऽपि नास्त्युपकारी वा जीवानां भ्रमतां भवे ॥43॥ न कचिद्वेति चाधर्मकर्मणां विप्रमोदयम् । जीवा नरकतिर्यक्षु न क्षुधा भ्रमणादमी ॥44 ॥ जीवयोनिषु चाम्लानाज्ञानास्ते संचरन्ति हो । विवेकं दधते नैत्र दैवदत्त विडम्वनाः ॥ 45 ॥ निगोदेषु परिश्रान्ताः श्रान्ता भूपरिस्वेदच्छेदभेदकदर्शनम् ॥45 ॥ कुर्वन्ति नटवल्लास्यं दास्यं दासा इवानिशम् । भजन्ते बहुरूपाणि पाणिपादाक्षिचेष्टनैः ॥ 47 ॥ लभन्ते सुखदुःखानि खानिकल्पेऽहसां भवे 1 जीवा इति विमृश्यान्तः शान्तवृत्तिर्नृपोऽभवत् ॥4 ॥ ददौ जनेषु चादेशं देशमध्येऽस्य कोऽपि यः । महिषस्य वधं कर्ता हर्ता तच्छिरसोऽस्म्यहम् ॥49 ॥ चतुष्पथे चतुर्दिक्षु भिक्षुवन्म हिपस्ततः । सर्वत्र भ्रमति स्मायं सायं प्रातदिवा निशि । / 50 / / भुङ्क्ते पिबति च स्वैरं स्वैरं शेते व तिष्ठति । क्रीडनं कुरुते स्वं रं स्वैरमायाति याति च ॥ 51॥ परिभ्रम्यैकदोद्याने मानेन परिपूरितः । कुमारी बलवत्कोटीकोटीराभो मृगध्वजः ॥ 52 ॥ प्रतोत्यग्रे समायातः पातकोपरि बज्रधीः । दृष्टीस पतितस्तस्य पश्यतीहरवत्पशुः ॥53॥ तद्दर्शनसमुद्भूत नूतनक्रोधसङ्गमः । दधात्रे खङ्गमादाय न्यायमुक्तः स राजसूः ॥ 54 ॥ भटैर्नवा पदावृक्तं भुक्तं स्यान्मृत्यवे विषम् । नृपाज्ञालीपनं कोपात्रोपादेय कुमार भोः । / 55॥ जीवहिंसाऽत्र व प्रेत्य भेत्यसङ्घ सुखोदयम् । अश्रुस्वेति शुभालापं पापं धृत्वा सप्ततिकाः । / 456 ॥ Page #479 -------------------------------------------------------------------------- ________________ / / 457 // नृपाङ्गः ॥ 56 ॥ चिच्छेद माहिषं पादं मादं प्राप्तस्तदाऽसिना । प्रहारपीडयाऽऽक्रान्तः शान्ततां महिषो दो ॥ 57 ॥ दध्यत् च जीव एकाकी व्याकीर्णः सन् कुकर्मभिः । शुभाशुभफलं भोक्ता मोक्ता कोऽप्यस्य नापरः ॥58 ॥ शनैः शनैः पदत्रय्या शय्यावत्प्रस्वश्चरन् । गृह्णन् सर्वत्र विश्रामं क्षामं कर्म स्वमाचरन् ॥ 49 ॥ निर्नाथ आगतः स्तम्भे दम्भेन रहितों निजे । क्रोधं पूर्वभवस्मृत्या कृत्याकृत्यविदाप नो ॥ 60॥ स्मरन् स्वकर्मणो दोपं तोषं चित्ते व्यधत्त सः । द शुभपरीणामं स्वामन्तहीनता स्मरन् ॥ 61 ॥ राजाऽश्रीषीदथान्यायं प्रायं कौमारमुत्कटम् । पौरलोकात्ततो रुष्टो दुष्टो मूर्त्तकृतान्तवत् ॥ 62 ॥ शूलिकारोपणादेशः क्लेशदायी महीभुजा । दत्तस्तदाऽस्य पुत्रस्य नव्यद्दाक्षिण्यवुद्धिना । / 63 / / अथात्मीयकराम्भोजयोजनं कीर्तिमत्यसौ । भालस्थले समाधाय नायकाय व्यजिज्ञपत् ॥ 64 ॥ क्षम्यतामपराधोऽयं तोयं नोष्णं गृहं दहेत् । नापक्वं मारयत्याचं ताग्रं चायें न रूप्यगम् ॥ 55 ॥ / अविमृश्य कृतं कार्यं नार्यं वपुषि शल्यकृत् । पश्र्वादत्ते मनःईडां क्रीडां सुष्टामिवाहिना ॥ 66 ॥ राज्ञीवचस्तिरस्कृत्य भृत्यवृन्दमिवालम् । पौरान वगणय्याथो पाथजालीमिव द्विपः ॥ 67 ॥ हृदयं कठिनीकृत्य मृत्यर्थं नृपतिः सुतम् । बनिष्कासयामास रासभारोपणेन तम् । / 68 / / करवीरकृतोत्ताला मालाबारोपिता गले । उच्छ्रितः कृतहृद्दाहः कालध्वनिः ॥ 69 ॥ आनीतो वध्यभूभागे यागे पशुरिवाबलः । कुमारः सर्वगोपालबालप्रत्यक्षमक्षमः ॥ 70 ॥ न तस्य कोऽप्यभूत्त्राता वाताहततरोरिव । मन्त्रिणा भेदेन केनचित्सोऽथ रक्षितः ॥ 71 ॥ स्थापितः कोष्टकस्यान्तध्वान्तव्या महीतटे । प्रबोधं च ददो मन्त्री स्वतन्त्रीकृतमानसः । / 72॥ अन्तः शमरसं धेहि देहि जनमते मतिम् । बिरोध त्यज भो दूरे क्रूरे पाप्मनि मा चर । / 457 ॥ Page #480 -------------------------------------------------------------------------- ________________ / / 458 / / / / 73 / बन्धूनां पितृमातॄणां नृणां प्रेमास्ति कृत्रिमम् । पतङ्गरङ्गवद्याति स्फातिमत्यातपे रवेः ॥74 ॥ सस्नेहा येऽत्र राजन्ति सन्ति ते स्वार्थतत्पराः । मैत्री धर्मस्य या सत्या मत्याधार कुमार सा ॥75 ॥ इन्द्रजालोपमं पश्य त्रस्यत्संसारसङ्गमम् । रमन्तेऽमेधसस्तत्र सत्रमध्ये कुरवत् ॥ 76 ॥ अस्मिन् भवे फलं दृष्टं स्पष्टं हिसाकृतं त्वया । परत्र यत्नभवि सा विज्ञैर्विक्रियोच्यते 177॥ हिंसा दुःखततेः खानिः सा नित्यं दुर्गतिप्रदा । हिसातो जन्तुराप्नोति ज्योतिर्गण इव भ्रमम् ॥ 78 ॥ नमिनाथान्मयाऽश्रावि भाविनारकदुःखदम् । हिंसा फलमुत्साहः प्राह मन्त्रीति तं प्रति । / 79 / / श्रुतं मृगध्वजेनैतद्वैतमायोज्य हस्तयोः । चतुर्गत्य सुखवातो ज्ञातोऽनेन महात्मना ॥ 180 ॥ तदाऽस्य हृत्स्थिरीकारात्साराया विशेषत: / जातिस्मृतिः समुत्पेदे खेदेन रहितस्य वै । / 81 ॥ परिजको रुषा रागः प्रागपि प्राप्तशान्तिना । तदाऽनेनाप्रमत्तेन ज्ञेन सोपशमेन च ॥82 ॥ सुकुमारं कुमारं तमन्तकारकमंहसाम् । मन्त्री गृहे निनायाथ माथकारं कुकर्मणाम् ॥83 ॥ वेषयमपीमास न्यासवतत्र साधुजम् । दधार हृदये हर्ष वर्षणेनेव कर्षकः ॥ 84॥ महिषं वेदनाश्लिष्टं क्लिष्टं ज्ञात्वाऽथ मन्त्रिराट् । दशया श्रावयामास व्यासमाराधनाविधैः । / 85॥ महिषोऽपि मनः शुद्ध्यासुध्यानोऽनशनं ओओत् । अष्टादशदिनी यावद्भावतोऽपालयतः ॥ 86 ॥ लोहिताक्षाह्वयः ख्यातो जातोऽयमसुरो बली । स्फुर्जस्पुण्यप्रभावेण तेन पातालमध्यतः ॥ 87 ॥ मृगध्वजमुनीन्द्रोऽपि गोपिताङ्गो विचारणाम् । चक्रे चेग्मिलनिच्छेक एकवारं नृपो तदपशान्तिमायाति स्वातिशायी स्पोदयः । लालगीति न मे दोष: प्लोपनजलमध्यतः ॥89 ॥ मध्ये स्थिताः किलावन्या धन्यास्ते साधवः सदा । ये वहन्ति शुभाचारं भारं संयमसंभवम् ॥ 90 ॥ विमृश्येति मनोवीर्या मम ॥88॥ सप्ततिका. ॥ 458 / / Page #481 -------------------------------------------------------------------------- ________________ / / 459 / / दीर्यासमितिमान् मुनिः । चचाल मन्त्रियुक् प्राज्ञो राज्ञो मिलनहेतवे ॥ 91 ॥ नूपस्याग्रे क्रमेणागाद्रागापगमसुन्दरः । मुनिं वीक्ष्य नृपवारु दारुसिंहासनं ददौ । / 92 / / पयोगेन सन्मानदानतः पूजितो मुनिः । उपाविशत् पुनस्तत्र सबसेषु दयापरः ॥13॥ पाणिभ्यां नृपतिः पादावादाय स्थितवान्मुनेः । भक्तो विलोकयस्यास्यं लास्यं कौतुकवानिव ॥ 14 ॥ यावत् पुत्रं न वेत्येष लेखनिमितरूपवत् । तदोक्तं मन्त्रिणा नेतः श्वेतवासास्त्वदङ्गजः ॥ 95 ॥ स्वकुलं निर्मलं सृष्टं कृष्टं जन्मत: फलम् । अनेनेति निशम्याङ्गजागरूको नृपोऽभवत् ॥ 16 ॥ पश्चातापान्महोभत्र स्म दुखरितं निजम् । क्षामितः साधुरातत्वान्नत्वा पादौ पुनः पुनः ॥ 97 ॥ यन्मयाऽवापराद्ध' तत्क्षन्तव्यमखिलं मुने । युष्मादृशाः क्षमावन्तः सन्तः स्युरुपकारिण: / / 98 / / इदं राज्यमिदं पद्मासनाद्यङ्गीकुरु त्वकम् । एवमुक्ते नृपेणेह नेहते निर्ममो मुनिः ॥19॥ संसारभ्रमणोद्विग्नः संविग्नः साधुसत्तमः । नृपानुमतिमादाय ध्यायन् ध्यानं शुभं हृदि ॥100ल्ल् जगाम वहिरुद्याने म्लाने कर्मोदये सति । स्त्रीचक्रे चरण पार्श्वे सीमन्धरगुरोरसी । / 101 / / गृह्णाति स्मोज्झिताहारं सारं पष्ठतपः सृजन् । द्वावि दशतिदिन व्यापमाप छास्थ्यसङ्गतेः ॥ 102 ॥ आरूढः क्षपकश्रेणीमेणीसुत द्रव स्थलीम् । सर्वकर्मक्षयादेव केवलज्ञानमाप्तवान् ॥103 / / सुरैर्यधायि सद्वर्णस्वर्णपङ्केरुहं तदा । तस्योपरि स्थितो ज्ञानी ग्लानीकृतरवी रुचा ॥ 104 / / भूपोऽयागत्य निःशोकैर्लोकैः सार्धं प्रमोदवान् । चरणाम्भोजमानम्य कम्पकान्तिः पुरः स्थितः । / 105 ॥ ज्ञानिना देशनास्स्धा लब्धानन्तगुणश्रिया । देशनामृतसंतुष्टः पुष्टः पप्रच्छ भूपतिः ॥ 106 ॥ भगवशेष वृत्तान्तः वान्तवृत्ते निगद्यताम् । वैरं किमत्र युष्माकं साकमेतेन शृङ्गिणा ॥107 / / आचख्यौ केवली प्राच्यं वाच्यं निजभवं ततः । प्राग्भवेऽहं ॥ 459 / / Page #482 -------------------------------------------------------------------------- ________________ उपदेश ॥ 460 / / जडः शश्वदश्वग्रीवनृपोऽभवम् । / 108 / / असौ मन्त्री कुकर्मा मे ग्रामे नास्तिकधर्मवान् । द्वावा कुमते ख्याती याती सप्तमनारकम् । / 172 / युरात्मनः । सागराणि त्रयविशद्धिसकाभ्यां प्रपूरितम् ॥ 110 ॥ कर्मातिद्वेषसन्नद्धं वद्धं तत्रानुनाऽधिकम् । भ्रान्तोऽहमथ संवारं स्फारं पुण्योदयोज्झितः । / 111॥ न केनापि कृता सारा कारास्यस्येव नत्र मे । बहुकमंशयं कृत्वा मुत्वाऽहं त्वत्तोऽभवम् ॥ 112 ॥ माहिषं शृणु सम्बन्धं बन्धनाविधादिकम् 1 भ्रान्तोऽसौ बहुलं कालं बालं वक्तुं सुधीरपि । / 113 ॥ सप्तापि निरयाः स्पृष्टा दृष्टा तिर्यक्षु वेदना । चतुर्गत्यन्तरे भ्रान्तं श्रान्तं नानेन कुत्रचित् । / 114॥ महिष्या अब जीर्णाया आयासीदुदरेऽप्ययम् । तत्र दुःखद्विषच्छतः सप्तकृत्वोऽलभन्मृतिम् ॥115 / / मिलिडोऽयं भवे मेऽत्र नेत्ररोषान्मयाऽदितः । अथ प्राप्तो भवस्यान्तः शान्तवृत्तिजुषा मया । / 116 / / महिषोऽप्यसुरः सोऽभूत्रों भूयो दुःखमाप्स्यति । ऋद्धि प्राप्तः क्रमान्मुक्तो युको भाव्येष सिद्धिगः ॥117 / / एतत्पूर्वभवोद्भूत नूनं वृत्तमावयोः । विज्ञाय विबुधैः क्रोधरोत्र: कार्यों विशेषतः ॥118 ॥ प्रबुद्धा बहवो भव्याः श्रव्यादस्मादुदन्ततः । राजा प्राप्तो निजावासं वासं संसारतो दधत् ॥119 / / मृगध्वजमुनेर्ज्ञानस्थानके कृतवानसी । प्रासाद मसुरङ्ग रङ्गमण्डपम् ॥ 120॥ मृगध्वजमुनेर्मूर्तिः स्फूर्तिमत्यन्तरे कृता । पादेन महिषः खखः खञ्जनाभः कृतोऽपि सः । / 121 / / वितीर्योधनं नाम कामदेवस्य दत्तवान् । भलापनां स्वचैत्यस्य तस्य सोऽयमथासुरः । / 122 / / विहारं केवली मह्यां सह्यावन्यामिव द्विपः । चकार विकसद्वैरकैरवश्री दवानलः ॥123॥ भूयमाणयतस्तूर्यः सूर्यवज्ज्ञानरश्मियुक् । निघ्ननज्ञानभृच्छायं स्मायं भाति प्रबोधकृत् ॥124 ॥ हताष्टकर्मगोमायुः स्वायुः पूर्ण प्रपात्य च । शानी सप्ततिका. ॥ 460 ॥ Page #483 -------------------------------------------------------------------------- ________________ moze yayau प्रान्ते कान्तेऽनन्तसुखात्मके ॥ 125 / / एवं श्रीनमिनायकस्य विलसत्तीर्थे मुलब्धोदयः, संजात स मगध्वजो मुनिवरः प्राप्तप्रभासं च यः । ये चैतस्य चरित्रमत्र सुभगं शृण्वन्ति वृण्वन्ति ते, श्रेय श्रीललना धनां विदधते हृद्यन्नति सन्मतेः । / 126 / / / / इति श्रीमगध्वजचरित्रं कृतं श्रीक्षेमराजोपाध्यायः । / तत्प्रागक्तं सम्यक्त्वं यथा जन्तोः स्यात्स प्रकार सप्रपञ्चः प्रोच्यते-इह गम्भीरापार संसारसागरमध्यवर्ती जन्तुः सकलदुःखाबादप बीजभूतमिथ्यात्व प्रत्ययमनन्तान् पुद्गलपरावर्तान नन्तदुःखलक्षणाननुभय कथमपि तथाभ व्यत्वपरिपाकवशादिगरिसरिदुपलघोलनाध्यवसायरूपेणानाभोगनिर्वतितयथाप्रवलिकरणेनायवर्जानि ज्ञानावरणादीनि कमण्यन्तःसागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्तरे कर्ममलपटलतिरस्कृतवीर्यविशेषाणामसुमतां दुर्भेद्यः कर्कशनिविडचिरप्ररूढ मपिलवक्रग्रन्थिवत्कर्मपरिणामजनितो निविडरागद्वेषपरिणामरूपोऽभिन्न पूर्वो प्रन्थिः स्यात् । तदुक्तं-"गंठि त्ति सुदुभेओ कक्खडघणरूढगुढगंठि व्य । जीवरस कम्मजणिओ घणरागदोसपरिणामो ॥ 1 ॥ " इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्त्येव । एतदनन्तरं पुनः कश्चिदेव महात्मा समासनपरमनिर्वृतिमुखसमुल्लसितप्रचुरदुर्निवारवीर्य प्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूपग्रन्थिभेदं विधाय मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तकरणलक्षण विशुद्धिजनितसामोऽन्तर्मुहुर्त्तकालप्रमाणतत्प्रदेशवेघदलिकाभावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानामयं क्रमो वेदितव्यो यथा--"जा गंठी तापमं gA~Tha समैच्छओ हवै बीयं । अनियट्रीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥1 ॥ " "गंठि समैच्छौ ति" ग्रन्थि Page #484 -------------------------------------------------------------------------- ________________ उपदेश । / 462 ॥ समतिक्रामतो भिन्दानस्येत्यर्थः । "सम्मत्तपुरखखडे त्ति" सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासन्नसम्यक्त्व एव जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । शेषं सुगमं । ettasmi~zcAntarakaraNe कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिद्वयं भवति अन्तरकरणात्वस्तनी प्राणप्रस्थितिरन्तर्मुहुर्त मात्रा तस्मादेवोपरितनी दोषा द्वितीयस्थितिरिति । स्थापना चेयं । तत्र प्रथम स्थित मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव अन्तर्मुहूर्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एवोपशमिक सम्यक्त्वमाप्नोति मिथ्यात्वदलिक वेदनाभावात् । यथा हि वनदवानलः पूर्वदग्धन्धनं वनमूषरं वा देशमबाध्य विध्या यति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायति । तस्यां चान्तमहत्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेपायामुत्कृष्टतः पडावलिका शेषायां कस्यचिन्महाविभीषिकोत्थान कल्पोऽनन्तानुबन्ध्युदयो भवति । तदुदये चासौ सासादनसम्यग्दृष्टिगुणस्थाने वर्तते । उपशमश्रेणिप्रतिपतितों दा कश्चित्सासादनत्वं यातीति तदुत्तरकार्ल चावदयं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीत्यलं विस्तरेणेति । / अथ सम्यक्त्व प्राप्तौ सत्यां यदुत्तरोत्तरं फलं स्यात्तत् प्ररूप्यते- पत्थलेस पकरति चित्तं, जे सत्तखित्तंसु ववंति वित्तं । विदति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवितं व्याख्या-ये ज्ञाततत्त्वाः सत्त्वा अप्रशस्तलेश्यापरिहारेण स्वकीयं चित्तं प्रशस्त लक्ष्यं प्रकुर्वन्ति । सप्त क्षेत्रेषु वपन्ति न्यायोपार्जितं वित्तं । क्षेत्राणि चतानि समये प्रोक्तानि श्रीभक्तप्रकीर्णक ग्रन्थे - " अह हुज्ज देस ॥ 72 ॥ तथा ये ज्ञप्ततिका Page #485 -------------------------------------------------------------------------- ________________ // 463 // विरओ सम्मसरओ रओ य जिणवयणे । तस्स य अणुग्वयाई आरोविज्जति सुद्धाई ॥ 1॥ अनियाणोदारमणो हरिसवसविसट्टकंटय करालो । पूएइ गुरुं संघ साहम्मियमाइभत्तीए ॥ 2 ॥ निपदव्यमव्यजिनिदभवणजिणबिंबवर इट्टासु । वियरस् पसत्थत्थय सुतित्थतित्थयरपूयासु ॥3॥" इतिवचनाजिनभवनविम्बपुस्तक चतुर्विधसङ्घरूपेपु सप्तसु क्षेत्रेषु धनं व्यकुर्वन्ति । तनु दीक्षावसरे निर्मोहमनसः सन्तः ममतां छिन्दन्ति मूलान्निकृन्तन्ति । ते सर्वसंसारनिःसङ्गाः कुर्वन्ति जन्मैतत् नुजन्मलक्षणं पवित्रं शुचितरमिति काव्यार्थः ॥ अथैतदुपदेश सप्ततिकापर्यन्तकाव्ये पठनफलमाह पठित एवं उबएससतर, मुणेति चित्ते परमत्थवित्थरं । तरित ते दुर सुनुत्तरं खेमेण पार्श्वति सुहं अणुत्तरं ॥ 73 ॥ व्याख्या - पठित्वा सूत्रत एतां उपदेशसप्ततिकां भुणंति अवबुध्यन्ति चिते चेतसि परमार्थो मोक्षस्तस्य विस्तरः साधनोपायः तं । सूत्रस्य केवले par3हने न काचिदर्थसिद्धिर्जन्तोर्याविता परमार्थं तत्त्वार्थं नावगच्छति तत उक्तं मुणंतीति । ततस्तस्याधिगमफलमाः- "तरितु" तीर्खा ते प्राणिनो दुःखभरं जन्मजरामरणशोक रोगरूपं सुतरामाधिक्येन दुस्तरं क्षेमेण कुशलेन प्राप्नुवन्ति सुखं सिद्धिपुरस्त्रीप्राप्तिलक्षणं अनुत्तरं सर्वोत्कृष्टमिति लेशतोऽक्षरश्येण नामसंसूचकं काव्यमिदं । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणीति हेतोः क्षेमेणेत्युक्तम् ॥ ॥ इति श्रीउपदेशसप्ततिकावृत्तिः ॥ / / 463 / / Page #486 -------------------------------------------------------------------------- ________________ उपदेश सप्त । / 464 ॥ ॥ अथ प्रशस्तिः ॥ धोखरसरगणनाथा: श्रीमज्जिनकुशलसूरयोऽभूवन् । यन्नामस्मरणादपि भवन्ति कुशलानि कुशलानाम् ॥shaa तच्छिप्यविजयतिलकः पाठक मुख्यो बभूव द्क्स्सात्मा। विद्या यद्वदनाम्वुजमभिलीना सरसि हंसीव । / 2 / / तद्विनेयो बिनीतात्मा जजे श्रीविनयप्रभः । स्वर्णरेखेव पदेखा दक्षौघनिकषोपले । / 3 / / तच्छिष्यः श्रीक्षेमकीतिः प्रसिद्ध', साधुजज्ञे वाचनाचार्यवर्यः । मिथ्यात्वोग्रवान्तपूरो निरस्तः, स्थाने स्थाने यस्य वाग्दीपिकाल्या ॥ 4 ॥ कारितं येन शिप्याणां शतमेकं दशोत्तरम् । तद्बभूवातिवदुष्यभूषितं वाक्पतिर्यथा । / 53 जोरापल्लोपार्योपासनतो यस्य सातिशयताऽऽसीत् । आचारे च विचारे विधौ विहारे विनेयजने । / 6 / / येन स्वपर्यन्तमवेत्य मासादकप्रपन्नानशनेन यातम् । श्रीसिद्धशैलप्रणति विधातुं, तत्रैव तत्पादयुगं नमामि ॥ 7 ॥ तच्छिध्यः क्षेमहंसाख्यः सुगुरुः प्रत्रभो भुवि । येन हंसायितं काम शुद्धपक्षद्वयी थिया । / 8 / / श्रीवाचनाचार्यशिरस्म् मुख्या क्षेमध्वजाख्यास्तु तदीयशिप्याः । यभरदेशेष कतो विहारः, सर्वत्र लब्धः स्वयश प्रचारः ॥ 9 ॥ तच्छिप्याः प्रविभान्ति शान्तिसहिताः सौभाग्यभाग्यश्रिताः, सद्विद्याभ्युदयाधरीकृतसूराचार्या: क्षितौ विश्रुताः । कीर्ति स्फूतिमधिरिता मुनिबराः श्रीक्षेमराजाह्वयाः, पुण्योन्नत्यतिशायिपाठकशिरोरस्नोपमानोदयाः ॥ 10 ॥ स्वकृतोपदेश समतिकाह्वसूत्रस्य निर्मिता त्तीका। तैरेवैषा बर्षे मुनिवेदशरेन्दुभिः (1547) प्रमिते ॥ 11 ॥ विबुधजनवाच्यमाना नानाविध्सूत्र्युक्तिल्लितान्ग्गी। चिरकालमियं जीयादमेय धिषणोदयविधात्री ॥ 1 ॥ हिसारकोवास्तव्य: श्रीमालोत्तमवंशजः । पटुपर्पटगोत्रीय: श्रीमान् दोदाह्वयोऽभवत् । / 13 / / स श्राद्धगणरलानां रोहणो द्रोहणो हृदि । कृता तस्याग्रहेणषा मव्या सप्ततिका मुदा ॥ 14 / / ॥ इति प्रशस्तिः । / / / 4.