________________
।।३४१।।
| देक्ष्य पञ्चेपुप्रहारजर्जराः कृताः ।।८१॥ मन्मथव्यथया बाढमुद्वेजितवपुलताः। यथा स्युः सन्जसर्वाङ्गस्तथा कार्याः स्वसङ्गमात् ॥८२।। ततः किमपि निश्नित्य तत्रोपायं स राजसू. । अभायात प्रतीहारी प्रथमे बहरे किशः ।।८३।। द्वितीये | श्रेष्ठिकान्ततु तृतीये मन्त्रि वल्लभा । चतुर्थे नपभार्या तु प्राप्नोतु स्वस मीहितम् ॥८४।। एतद्गीरमृतास्वादमेदुरा साथ दूतिका । ततः समेत्य तासां सा ज्ञापयामास तद्वचः ।।८५।। ततः प्रोचे द्वितीये हि राजानं राजनन्दनः । अदृष्टवद्यदा दृष्टं कुरुषे तत्किमप्यहम् ।।८६।। दर्शयामि भवद्योग्यमब्रवीद्भुपतिस्ततः । त्वमस्मात्पुत्र तुल्योऽसि व्यवहारेण सत्तमः ।।८७।। धर्मदानाद्गुरुशासि परमोपकृति क्षमः । दर्शनीयं निवेद्य यत्ततूर्णं प्रगुणीकुरु ।।८८।। अथाभाणीत्कुमारस्तं सन्धायामद्य मद्गृहे। प्रबद्रनीभूय संस्थेयं समेत्यैप प्रपनवान् ।।८९।। तथा कृते मही द्रेण कुमारेण स्वसन्निधौ । गुप्तं पर्यवमाधाय तन संस्थापितः स च ॥९०।। अथ केनापि दम्भेन निर्गत्य निजसमनः । समाजगाम ताम कुमारस्तामबोचत ।।११।। अत्राप्यशर्मदाः पुंसां पर नरकाबहाः । विषया विषसंक्राशास्तीवापत्तिविधायिनः ।। ५२।। भोगा रोगाबहाः कस्य देहिनः स्युर्न सेबिताः। भवे परत्र दौर्भाग्यवियोगव्याप्तिहेतवः ।।९३।। नाम्भोभिलवणाम्भोधिः समिद्धिर्न धनञ्जयः। यथा तृप्तिमिहाप्नोति जीवोऽपि न तथा सुखः ॥९४।। दशैर्भोगसंयोगजन्तुर्यदि न तुष्यति । तुच्छ जन्मजैरेतैस्तत्कथं तृप्तिमाप्नुयात् ।।९५।। बहिर्वृत्त्या महामुग्धाः प्राणिनां विषयाः स्मृताः । विपाककटुकाः किंतु किपाकफलवञ्च ते ।।९६।। हेयास्तस्मादमी भोगा नोपादेया: सुधीमताम् । इन्द्रियाणि मनश्चापि नियम्य खलु निश्चलम् ।।९७।। ज्ञानदर्शनचारित्राण्येष मागोऽस्ति निर्वतेः । तद्भेदः सकलस्तेन प्रत्यपादि तदग्रतः ।।९८|| प्रतीहार्याप सद्बोधं श्रेठिन्यायातवत्यथो । द्वितीथे
॥३४।।