________________
उपदेश
॥३४०111
स्मन्धन पहा योग यापनन्दनम् । जगज गजसारोऽपि प्रभुस्नुष्टो निजे हुदि ।।६४।। मारोदारोरुरूपश्री: कुमा- सप्ततिका.
र्याः पतिरेष वै । भावीति साऽपि प्रैक्षिष्ट हृष्टा भाविस्ववल्लभम् ॥६५॥ गजानां दशकं स्वर्णलक्षं चाश्वसहस्रकम् । विश्राण्य राजपुत्राय प्रभुधुलिचटापनैः ।।६६।। छायालग्नेऽथ संप्राप्ते कुमार्याः पाणिपल्लवम् । कुमारकरपद्येन ग्राहयामास र पार्थिवः ॥६७।। करमोचनबेलायामिलाभुक तनुजन्मने । प्रददौ ग्रामसाहस्रीमश्रीनिर्नाशिनी नृपः ।।६८।। सौधे नृपतिना दत्ते लस से जा दिनेशबत् । बिललास मुखं भोगान् कान्तया सह भूपभूः ।।६९॥ पिता स्वहितप्रच्छन्नानुगामिगणाननात् । पौत्र राज्याप्तिवृत्तान्तमवेत्य मुमुदेत राम् ॥७०।। प्राज्याज्यैर्भूरिभिर्भोज्य र भोजि धमापनन्दनः । विवाहानन्तरं राज्ञा सेनाभयं न भक्षितम् ।।७१।। किमेतदिति पृष्ठोऽसौ स्पष्टमाचष्ट पार्थिवम् । सावधानतया मद्गीः श्रूयते
हि कथ्यते ॥७२।। मांसपाको निषेध्योऽयं रसवत्यां महीपते प्राक् ततः कथयिष्येऽहं तेनाप्यथ तथा कृते ।।७३।। कुमारः प्रोचिवान् राजन् दोषो मांसाशने महान् । पञ्चाक्षप्राणिहत्यातः पलं स्याम्नान्यथा पुनः ।।७४।। सरहिंसा तु हेतुः स्थानरकस्यति दयते। सर्वेषु धर्मशास्त्रेषु समयहरनेकशः ।।७५।। इत्याख्यायि क्षमापाल गुरुणा में क्षमाभृता । कृता तस्योपदेशाली मुक्तामालेव वक्षसि ।।७६।। गृहियों मयाऽग्राहि विरतिः पलभक्षणात् । श्रुत्वेति सादरस्तस्मिन्न
1३४०।। जायत नरेश्वरः ।।७७।। विश्वस्तधीस्तद्वचसि प्रपेदे पलवर्जनम् । स देवगुरुतत्वाध स्वीचक्रे धर्ममाहृतम् ।।७८।। अथान्यदा प्रतीहाराज्ञया गेहान्तरागता । काचित्समेत्य स्त्री एवं कुमार प्रत्यवीवदत् ।।७९।। अहो सुन्दर सुन्दर्यश्चतस्रः सन्ति सुन्दराः । रूपश्रीनिजितोदामरमारम्भारतिप्रभाः ॥८॥ श्वेष्ठिमन्त्रिक्षमापालप्रतीहारप्रियाः प्रियाः । तास्त्वाम