________________
॥३३९
प्रजल्पन वैपरीत्यत: । नान्याजितश्रियो भभावमात्र युमने ४६ निहार रहसा देशमेन मन्यत्र याहि भोः । नात्रस्थस्य भवबुद्धेवैभवं व्यज्यते खलु ॥४७॥ तत: पृथ्वीपतेः पादानमस्कृत्य स निर्ययो । मंत्रिसागरमध्यात्मजन्मना विमलेन युक् ।। ४८।। प्रच्छन्नादिष्ट भूप्रष्ठ सुभदैः पान्यतां गतः । अनुदूतावा प्रययौ स कोशलपुरं पुरम् ।।४९।। पुरः । परिसरोद्देशसरस्ती रे नरेशसुः । विशश्राम श्रमी यावत्तावत् कलकलोऽभवत् ।।५०।। अवार्यतुर्यनिर्घोपः पुरे प्रादुर्बभूव च नगरागन्तुकः कोऽपि तेनापुच्छचत तावता ।।५१।। पुरे कोऽयुत्सवोऽद्यारते येन बाद्यध्वनिमहान् । श्रुत्योरानन्दच नगराया मातन्वन्नाकर्यते अहो बद ।।५२।। स प्राह श्रूयतामत्र रणरङ्गमहीशितु: । पुत्री कुरामती नाम साऽऽस्ते प्राणप्रियङ्करी ।।५३।। पर पुरुषविद्वेषपोषमादधती सती । बरं बरयते नैव किश्चिनौचित्य बेदिनी ।। ५ ।। तलस्तजनकेन स्वगोत्रदेव्यतिपूजया । आराध्य पृष्टा तुष्टाऽऽह भवतः पट्टकुञ्जरः ।।५५।। यत्कण्ठे क्षिपति क्षिप्त' मालामम्लानपुष्पिकाम् । स कुमायाः पतिभावी तस्मिन्नेवालि निश्रितम् ।।५६॥ ततः करी कृतार्च: सम्मुमुचे तत्कटोपरि। कुमार्यारोप याश्च के बक्रेत रमनस्विनी ।।५७।। नदद्भिर्भूरिभिर्वाध गजेनारामिकादृतः । शुण्डाये स्थापिता माला निर्मला मोदमालिनी ।।५८॥ महीक्षिन्माण्डलीकाली मन्त्रिसामन्तसे वितः । साम्प्रतं स पुरी मध्ये भ्राम्य नास्ते निरङ्कुश: ॥५९।। इत्युक्त्वा विरते तस्मिन्नाकस्मिक इवाम्बुदः । तावत्क्षणेन संप्राप कपथं वैमले करी ॥६०।। गलन्मदजलासिक्तस कलक्षोणिमण्डलः । तमागच्छन्तमालोक्य गर्जन्तं निर्भर रयात् ।।६१।। बिमलोऽवोधयद्वीरकुमारं प्रबलायितम् । प्रपेदे तावदेतस्य पार्श्व पट्टेभराट् । प्रभोः ।।६२।। कराग्नोरिक्षत्पमाला सा कण्ठे तेनास्य चिश्निपे । पुण्यभाजा हि राज्यश्रीर्वासीवानुपदं व्रजेत् ॥६३।।