________________
उपदेश-
॥३३८॥
पाञ्चालदेशे मयका योऽस्ति संस्थापितः पुरा । अस्वामिभूक सुदक्षात्मा नियोगी बञ्चनोज्झितः ।।२९।। दशलक्षी स दीना- सप्ततिका. रसत्कामेकत्र वत्सरे । उत्पतिष्णुं समाख्याति तावदन्योऽब्रवीददः ।।३०।। लक्षा: पञ्चदशामुष्य दास्ये देशस्य तेऽत्र भोः । युष्माभिः पूर्वमेवोक्तमर्जयाम्यधिकं पुनः ।।३१॥ ततः किमत्र कर्तव्यं वीरं मुक्त्वेत्यवक् प्रभुः । तत आख्यान्ति । सर्वेऽपि योऽर्जयेद्भरि भूर्यहो ॥३२।। स तत्र स्थाप्यते देशे किमन्यरर्जनोज्झितः । ततः क्षितिपतिः प्रोचे नोच्यते वीर किं त्वया ।।६३॥ स प्रणप्रशिराः प्राख्यत तातपादैन्यंगादि यत् । पूर्वोऽधिकारी निर्मायः शाठचमुक्तमति शम् ।।३।। स एवास्माकमोट: किमन्य: क्लिष्टचेष्टितः । मा प्रजा: पी इयत्वेष न्यायेनार्जयताद्धनम् ।।३५।। बहुदव्यं विनाऽन्यायेन कथं वृद्धिमश्नुते । अन्यायश्च महत्पा (हापा) पद्ममूलमुदीरितम् ॥३६।। पूर्व एव नियोग्यस्तु स्वस्तिकृयः प्रजाजने । गायत्ते ह्यधिक द्रव्यमनयं दूरतस्त्वजन् ।।३७।। योजयिष्यति निष्कस्य लक्षान् पञ्चदश ध्रुवम् । तेऽनीति कथ मसी धनमुस्पादयिष्यति ॥३८।। भव शियोगिता मेत्य यः समुल्ल येन यम् । अयं दाता ह्मधर्मस्य तबाथाप्य यस्तते: ।।३९।। ततश्चिन्तयति मापः पापनिर्मुक्तधीरयम् । ज्यायान् लघुरपि प्रायः प्रकृष्टैः सद्गुणन जैः ॥४०।। राज्यधूधरणे धुर्यवर्यभावं भजेदसौ । ततः समान जातिभ्यो रत्नवद्यल्लमहति ।। ४१॥ निश्छमातुच्छ वात्सल्यपिच्छलस्वच्छमान से । मय्यस्मिन् गैरभाज:
३८॥ स्थरन्ये धन्ये गणोरकरैः ॥४३॥ तस्मादेषोऽन्यदेशेऽपि निर्गणीकृत्य निर्भरम् । प्रेष्यते तत्र सौख्येन स्थाता निःशङ्खनिर्भयः ॥४३॥ पश्चादपि हि राज्यस्याधारः स्तम्भो गृहस्य वा । भव्यमुद्रोरुभद्रौपः सम्यग्भावी मुनिश्चितम् ।।४४।। एवं विमुझ्य भूमीशस्तं कुमारमुदाहरत् । बरस सर्वेऽप्यमी पुत्रा दुश्चरित्राश्च दुधियः ।।४।। स्वमेठौकः सुधीरतेभ्यः
॥
३