________________
।। ४२९ ।।
स्वारक्षकांस्तावदवक् क्षितीशः । विलोकनीयं कपटेन यायान्न वाsसको धाग्नि पणाङ्गनायाः ||७४ || पश्यत्सु तेष्वेष मनात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहातथा दूरगान्महामनाः ॥ ७५ ॥ तैर्भूषनाये कथितं तथैव, क्ष्मापोऽपि तुष्टाव मुनि तदैव । कृतश्व मन्त्री सिरियाभिधानः श्रीस्थूलभद्रोऽथ शुभाववानः ॥ ७६ ॥ संभूतिपूर्वविजयस्य गुरोशपान्ते, भेजे व्रतं च सिरियाख्य इतोऽयेवान्ते । कोश्याभिचकटपण्यवधूगृहेऽतिप्रेम्णा निजस्य सहजस्य सदा समेति ||७७ सा स्थूलभद्रे गणिकाऽस्ति रक्ता, नान्यं जनं वाञ्छति रागपुक्ता । storeferreror atपकोश्या कुर्यात्प्रवेशं स गृहे द्विजोऽस्याः ||७८ || पश्यंश्छल मन्त्रिसुतो द्विजातेः, स भातृजायामातां । प्राप्ता वयं भ्रातुरवो वियुक्ति, द्विजादमुष्मात् पितृजीवमुक्तिम् ||७९ || कार्य तथाऽयं तु यथा मदिष्ठां, पिवेत्तवेयं भगिनीं कनिष्ठाम् । गत्वाऽवदत्वं सुरवातिमत्ता, द्विजस्त्थमत्तः कथमेकत्ता ||८०|| अथ स्वया कारवितव्यमस्य स्वसः सुरापानमिदं द्विजस्य । तथाऽपि विप्रो जगदे यदाऽयं नेच्छेत्तदा सास्य वभाण सायम् ॥ ८१ ॥ सुतं त्वया मैथ स तद्वियोगं, सोढुं समर्थो न जरीव रोगम् । वन्द्रप्रभायाः कृतवांश्च पानं विन्द्याजनः क्षीरमिति प्रधानम् ||२२|| तन्मन्त्रसुनोः कथितं व कोश्यया राजाऽन्यदोचे सिरियाख्यमिच्छया । हितः पिताऽसीत्तत्र मे तदा पुनः, कुकर्म तत्प्राह स मद्यपानिनः ||८३|| राजाऽऽह किं तेन सुराऽपि पीयते स प्रोचिवान् सत्यमिदं विधीयते । कस्यायदाद्भावितमुत्पलं करे, देयं द्विजस्येति निगद्य पितरे ||२४|| सभासमाकारितवावस्य प्रदायि तेनावसरेऽभ्रमस्य । आनायान्तमनेन निन्द्यं भृङ्गारमध्येऽखिलमेव मद्यम् ||८५ ॥ सर्वत्र लोकान्सरवाप्तरीढः स प्रापितः शोधिमघा
॥४२९।।