________________
उपदेश-
॥४२८11
पणाङ्गनामन्दिरमाश्रितस्य, शान्ताः समा द्वादश देव तस्य ॥६॥। प्रदोयता मन्त्रिपदं तु तस्मा, आकारितः स प्रभु
सप्ततिका. णायकस्मात् । क्रमागतं मन्त्रिपदं गृहाण, स्वमेवमुक्ते स पुनर्वभाण ।।६२।। विचिन्तयामीत्यमुना प्रजल्पिते, प्रोचे नपोऽशोकवने ब्रजोचिते । विचिन्तयकान्ततयेत्यथागतः, श्रीस्थूलभद्रोऽपि बने शुभाश्रितः ।।६।। दध्यावहो भोगरसप्रचारिणां राज्याधिकारोत्सुकचित्तधारिणाम् । नृणाममात्यत्वमवद्यकारक, संसेवितं राति बिशिष्टनारकम् ॥६४।। | दुःखप्रदाः स्थुविषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सृदुर्लभ प्राप्तमिदं नरत्वं, विधाय संसारसुखे ममत्वम् । ।।६५।। नानाजनुसङ्गकुडङ्गवन्ये, दुर्वारससारवनेऽत्यगम्ये । लब्धे नरत्वेऽक्ष मुखोद्यतेन, क्रीतेव कोट यत्र बराट केन 11६६।। निषेवितं वह्निशिखाकराल, विलोक्यमानं यदि वेन्द्रजालम् । स्यात्द्यूतन द्वारि च रम्यमाण, स्त्री से बन चार निवार्यमाणम् ।।६७।। न ज्ञायते स्त्री घटिता विघात्रा, कीग्विधरेव दलः प्रमाना। परनत्र रागी रतिमादधाति, दुःखानि सौख्यस्य कृते स लाति ।। ६८।। न रज्यते यो विषये कथश्चित्तकामनं यः कुरुते न किञ्चित् । भवेत्तदङ्गे सततं समाधिनाविर्भवत्ये व रुजाधुपाधिः ।।६९।। विमुच्य तद्भोगमहाविलासं, तावत्क्षणोम्युत्कटमोहपाशम् । यात्रसराराक्षसिका मदङ्गं न निमिमीते कृतयौर्यभङ्गम् ।।७०।। याबद्दशत्येष न रुगभुजङ्गस्तावद्विधेयः सुकृतप्रसङ्गः । जीवोऽस्ति
॥४२८॥ कल्ये ऽद्य कृतप्रयाण:, पान्थेन तुल्यो जरसा पुराणः ।।७१।। ध्यात्वेति शीऽकृत पञ्चमुष्टिक, लोचं क्षणानिमितपुण्यपुष्टिकम् । धर्मध्वजं सोऽमल रत्नकम्बलं, छित्वा व्यधात् स्वं परलोकशम्बलम् ॥७२॥ आगत्य पावे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्त, नृपोऽवदच्चाविदमाप्तमुक्ते ।।७३॥ यावद्वाहिनिर्गतवान्मुनीशः,