________________
।।४२७ ।।
प्रौढं तमोऽस्ने फलित विलेति ॥१४८॥ दिवानीशं नन्दनृपाङ्गरक्षक, स्वातत्राचा स्थगितश्रुतिद्विकः । स मन्त्रिसूनु faraar: सुगोत्र मालिन्यजितोग्रकज्जलः || ४९ || स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रि महत्तमेन । बध्यो
मी पुरोपकूटस्यापशङ्कं श्रितकालकूट: ॥५०॥ आबालवृद्धार्दनश चितेन प्रतिश्रुतं तत्सिरियाभिन । पुत्रेण पित्रापि मिथो विमृश्य, समागतं पर्यदि भुवनस्य ॥ ५१|| हवा तमन्याभिमुखः समाजासीनोऽतिशेपादभवत्स राजा ॥ पार्श्वे स्थितो मन्त्रयुचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ||५२ || न जल्पितं भूपतिनायनेन नतं पुरोभूय च घोसखेन । तथैव पादो: पतितस्य लुछिन्नं शिरोऽनेन पितृविजेतुः || ५३ || चित्ते पुनचिन्तयतीति हा रे, बला त्वयाऽहं विषयो दयारे । किं कारितोऽस्म्यत्र ममाथवा तं घ्नता न हृत् कि स्फुटितं स्वतानम् ।।५४।। हा हा किलाकार्यमिदं प्रजल्पन्नित्युत्थिता राहुदयविकल्पः । तदाऽभ्यवान्मन्त्रिसुतः स्वदेवं वृथाऽऽकुलत्वेन तवालमेवम् ॥ ५५ ॥ स्फुरदुराचारविकारकत्वात्वच्छासनातिक्रमकारकत्वात् । स्तकिं मयाऽमुष्य कृतं तदेवकार्या मनागष्यभूतिनं नेतः ॥५६॥ त्यक्त्वा समग्र जनस्य कार्यं कुर्वन्ति भृत्या निजनाथकार्यम् । किमन्यथा चश्वलरागवन्तः शक्याः समारामिना भवन्तः ||५७ || वामो भवेद्यस्तत्र देव नित्यं न तेन पित्राऽपि ममास्ति कृत्यम् । तदा च राज्ञाऽवसितं कुलोकः, किमन्यथा मन्त्रयति क्रुदोकः ३५८।। किं त्वेष विप्रप्रथितेोऽस्ति दम्भः सोऽहं कुकर्मा विमिश्रकुम्भः । येनेदृशं भुव्यवमृकार्य विनिर्मितं सम्प्रति दुर्निवार्यम् ||५९|| तन्मन्त्रिपट्टे यदि मन्त्रिपुत्रः, संस्थाप्यते तभिरामभत्र । ततः स राज्ञा भणितस्त्यज स्वस्वास्थ्यं निजं मन्त्रिपदं भजस्व ||६० उक्तं ततस्तेन ममास्ति वृद्धः श्रोस्थूलभद्रः सहजः प्रसिद्धः ।
।। ४२५ ।।