________________
उपदेश
।।४२६ ।।
सइ ||३५|| एतच्छ्तं क्वापि महीधवेन, प्रेक्षापितं मन्त्रिगृहं जवेन । व्यलोकि तथायुध चक्रवाल, निष्पद्यमानं चरकैः प्रभालम् || ३६ | । उक्तं च तैर्भूपतयेऽथ नन्दः पराङ्मुखीभूय रुपातिमन्दः । तस्थौ सभायां सति पादलग्ने, सेवागते मन्त्रणि भक्त्यग्ने || ३७॥ यतः मन्तास्म्यदो विश्वसनं न राजा दर्बीकराली कुटिलत्वभाजाम् । निद्रायितं कूपकसनिकर्षे विस्वस्य चैतत् सति मुत्प्रकर्षे || ३८ || मन्त्री स्मरन्नस्ति बधे त्ववयमकारय सभेककस्य । भूपादतोऽमुच्य कुटुम्बकस्य क्रुद्धात्मृतिः स्यान्न हि मामकस्य ||३९|| विज्ञाय सन्दं कुपितं निशाले समेत्य मन्त्री प्रमापाते । जगाद पुत्र सिरियाभिधानं, नाहं मरिष्यामि यदि प्रधानम् ॥४०॥ तदा हनिष्यत्यधिपोऽत्र होमान्स्वकान्मनु यान् सकलानधीमान् । तस्मादहं वत्स गुणातिका तया निपा हि वेदमाक्रन्दमसां ततान, प्रो च वंशक्षय एकतानः । किं तात जातोऽहमिहाकुलीनस्त्वं येन मामादिशासीत्यदीनः ॥४२॥ कुलोपसर्गस्य बलि प्रदेहि, त्वं तात मामेव मृतं विधेहि नृपाय एवं गदिते पिताsह त्वं नो कुलध्वंसकृतावगाहः ||४३|| कुलक्षयस्यान्तकरोऽसि किं तु स्यास्त्वं विधायेति सुतापमन्तुः । अथाह पुत्री भवतात्तु यत्तद्भावी परं वतवधो न मतः || ४४ || मध्याह सोsहं विपक्षणेन स्वं मारयिष्यामि सुत क्षणेन त्वया त्रिपतस्य ममैव बाह्मवृत्त्या वित्त्वं ह्यसिरत्र वाह्यः ॥२४५॥ नान्दकालोऽस्त्यधुना महीयानाज्ञा गुरुणां तु न लङ्घनीया । रक्ष स्वकीयं कुलमापदन्धोर्मां तारयोद्दामकु कीर्तिसिन्धोः ||४६ ॥ श्रीन्येकतोऽम्भोभृत सिन्धु रन्यतस्तथैकतोऽन्धुर्दव व ख्यितः । भोग्येकतः कण्टकरारा शिरन्यतः सुतोऽविदम्सङ्कट एष मेद्भुतः ॥४७॥ यदेकतो में गुरुशासनातिक्रमोऽन्यतो वबधो विभाति । स्वहृत्यया भाव्ययशोऽपि मेऽति
समूलिका.
॥४२६ ॥