________________
उपदेश
॥४३०।।
वलीढः । अत्रग्निा पायित एव तप्तं, पञ्चत्वमाप्तोऽधिक कष्टलिप्तम् ॥८६॥ श्रीस्थूलभद्रो गुरुसन्निधाने, लीनस्तप:कर्मणि चास माने । बिहारकृत्पाटलिपुत्रमागात्त्रयोऽपरे सन्त्य नगारनामा: ८७11 अङ्गीकृतास्तै विविधा अभिग्रहाः,
समाश्रित केन महाहरेगुहा । तमीक्ष्य शान्ति स बभार केसरी, प्राप्तस्तदन्योऽहिबिलं च संवरी ॥८८। आलोक्य तं ४ दृष्टिविष: प्रशान्तः, कूपस्य चैकः फलकेऽलिदान्तः । तस्थौ च कोश्यागृहमाससाद, श्रीस्थूलभद्रो मुनिरप्रमादः ।।८९ । ।
ज्ञात्वेति तुष्टा गणिका परीषहै:, पराजितोऽत्रागत एष दुस्सहैः । प्रोक्तं च कुर्वे कि मुबाच साधुः, स्थातुं प्रदेहि स्वबनेऽत्र साधु ॥९०॥ तथा कृते सा मणिहेममुक्तालझारसंशोभितदेहयुक्ता । आगत्य लग्ना निशि चाटु कत्, परं न शक्नोति मनोऽस्य हर्नम् ।।२१।। तत: स्वभावाद्वरिवस्यति स्म, प्रबोधमेपोऽप्यनुतिष्ठति स्म । बाधिः सरिद्भिर्दमुना: समिद्भि प्राणी न तुष्यद्विषयमहाद्भः ।।१२। निवासमासुन्य चिरं स्वाबान्धवैविधाय तृप्ति हृदयेप्सितैनवैः । प्रपालितं लालितमा प्यनारत, विमुच्य गन्तव्यमिदं वपुर्मतम् ।।९३।। धान्यं धनं बन्धुजनोऽतिकान्तः, पञ्चप्रकारा विषया महान्तः । त्याज्यं क्षणादेव वपुश्च दासास्तथाइि दीर्घाऽस्ति दिशां हृदाशा ॥९४।। श्रुत्वेति सा धर्मपथि व्रजन्ती, भूपालदत्तं मनुजं भजन्ती ! ब्रह्मव्रतं सम्प्रति पालयन्ती, सुश्राविका जातवती लसन्ती ।।१५।। मासां चतुष्कं तदोपवासी, यत्याययौ सिंहगहाधिवासी। दरोत्थितायः समवाचि तस्य, स्यात्स्वागत दुष्करकारकस्य ।।१६।। अभिग्रहान्ते समुपागतस्य, व्यालास्पद| स्थस्य च कृपयस्य । तथैव चक्रेऽथ तपोधनस्य, श्रीमद्भिरायः कुहनां निरस्य ।।९।। श्रीस्थूलभद्रोऽपि च वारवध्वा| गृह्णाति समन्यनिशं सदध्वा । नानाप्रकारं विकृतिप्रविष्ट, प्रायोग्यमाहारमतीव मिष्टम् ।।१८।। समागत: सोऽपि नत
॥४३०।।