________________
२५॥
सारभूतानि । चेलोरक्षेपः समजनि निनेदिवि देवदुन्दुभयः ।।४६|| दानमहो दानमहो इत्युदघोषः मुरैर्व्यवायि दिवि । अमिलन्महाजनौधः प्रशशंस कुमारवरदानम् ॥४७॥ विजयो विजयश्रीभाक् प्रभूतकालं विधाय जिनधर्मम् । दानप्रभावत: खलु समभूदिह भद्रनन्दिरिति ।।४८1। पुनरिन्द्रभूतिरवदत्स्वामिन्देष व्रतं गृहीष्यति किम् ? । समये लास्यति सम्यग्धर्ममसेवी (मसौ ही) कुमारोऽथ ।। ४९॥ अष्टम्यादिषु पर्वसु पौषधशालामुपेत्य सत्यमनाः । संशोध्योच्चारभुवं कुशसंस्तारं समारुह्य ।।५०।। अष्टमभक्ततपोभाक् पौषधमौषधसमानमघरोगे। अकरोदन्यत्र दिने जिनेशपदपद्मषट्चरणः ।।५१।। तपसः परिणतिसमये रजनीशेषे व्यचिन्तयदिदं सः । धन्यानि तानि नगरनामाकरगिरिवनानीह ।।५।। यत्र श्रीवीरविभूविहरति हरति प्रभूतपापतमः । हर्षयति भव्यपद्मान् रविरिव सज्ज्ञानकिरणधरः ॥५३॥ धन्यास्ते राजसुताः सामन्ताः श्रेष्ठिनन्दनाश्च जनाः। प्रभुपदकमलोपान्ते प्रतिपद्यन्ते यके चरणम् १५४।। यद्यत्र कदाप्यद्य प्रसद्य सद्यः समेति जगदीशः। तदहं तत्पदमूले दीक्षा कक्षीकरोमि मुदा ॥५५॥ ज्ञात्वेति तन्मनोगतमर्थमनयंप्रयोगहृद्वीरः। समवसृतः प्रसृतयशाः सुरासुरश्रेणिसंसव्यः ॥५६॥ तत्पदपद्मनमस्याहेतोश्चेतोऽभिमानमुत्सृज्य । श्रीभद्र नन्दिसहितः क्षितिपस्तत्राजगाम जवात् ।।५७।। सम्यक् प्रभुमानम्य क्षितिभुक् स्वोचितमहीमांचक्रे। ताबज्जल
IR२१५॥ धरमधुरध्वनिना धर्म दिदेश विभुः ।।५८।। भव्या भववारिनिधी चिन्तामणिवत्सुदु भो नभवः । तत्राप्यायों देशरतत्रोत्तमकुल समुभूतिः ।।५९॥ तत्रापि निरामयता दुरवापा पापतो निवृत्तिमति: । तत्सर्वमान्य कार्या प्रमादविरतिकृतिर्धार्या ॥६०॥ इत्यादि निशम्य भवोद्वेगसमुत्पादिनीमनीतिभिदम् । भगवद्वाणी क्षोणीपालः संप्राप निजसद्य ॥१॥