________________
-
सप्तालका
स्वामिनमाह कुमारः प्रव्रज्यामार्य संगृहीष्येऽहम् । पृष्ट्वा पितरो कि तु प्रतिबन्धो वत्स नो कार्यः ।।६२॥ इति भगवति बदति सति प्राप स्वगृहं प्रणम्य पितृचरणौ । श्रीभद्रनन्दिरेवं विज्ञप्ति तंतनीति स्म ।।६३।। श्रीवीरमुखाम्भोजान्मयालिनेवातिलालसत्वेन । धर्ममधु मधुरमा(ता)श्चित मापीतमतीव सौख्यकरम् ||६४11 तन्मम रुचितं निश्चितमुचित कृत्यं हृदन्तरे विदितम् । श्रत्वा जगदतुरेवं पितरौ त्वं वत्स कृतपुण्यः ।।६५।। द्वितिरिति निगदिते सति नपसुः प्रोवाच मातपित्रग्ने । भवदनुमत्या व्रतमहमद्य व स्वीकरिष्यामि ॥६६॥ कर्णकटु कंकटुकबद्वाक्यं श्रुत्वा मुमर्छ तजननी । प्रगणीकृता च तत्क्षणमेवैषा व्यलपदित्युच्चैः ॥६७।। हा वत्स स्वच्छमते जनितोऽसि बहूपयाचितशतरत्वम् । मामशरणामपास्य श्रामण्यं श्रेयसि कथमधुना? ॥६८।। व्रजति त्वयि मत्प्राणा यातारस्तर्णमेव शोकार्ताः । जीवन्ति जलचरा किम् संशुष्के निम्नगासलिले ।।६९॥ यावजीवामो वयमिह तावत्तिष्ठ शिष्ट निजकगहे । तदनु प्रवद्धसंततिरन्ते यति. धर्मभाग्भूयाः ॥७०।। इति भणिति निजमातुः श्रुतिसात्कृत्वा नरेन्द्र सूः प्राह । विद्य लताकरिश्रुति चटुलतरे जीवितव्येऽस्मिन् ॥७१।। स्थैर्याशाप्रतिबन्धः कस्य स्याद्यस्य चेतना महती । मरणमवश्यं शरणं सर्वेषामसुमतां नियतम् ॥७२॥ पितरौ-नन्दन नन्दनवनवत्सच्छायमतीव तावक देहम् । तत्सुखभोगविलासाननुभय ततो व्रतं चर भोः ॥७३॥ कुमार:-विविधाधिव्याधिगृहं वपुरपवित्रं प्रपातुकमवश्यम् । तज्जीर्णतणकुटीवत्तदिदानीमस्तु मे दीक्षा 11७४।। पितरोएता वनिताः सुकुलोत्पन्नास्तारुण्यरूपसंपन्नाः । पञ्चशतप्रमिताः कथमिह भाविन्यदच्युतालम्बा: ? ।७५।। कुमार:-विषमिश्रितपायसवद्विषमान् विषयानिषेवते कोऽत्र । अशुचीनशुचिसमुत्यान् स्वस्मिन् पावित्र्यमभिलाषी (काङ्क्षन्) ॥७६।।