________________
२१४॥
उपदेश- रिण्या। प्रभरुपदिदेश धर्म सम्यग्धबिबोधकृते ॥३०॥ भव्या नजन्म दुर्लभ मुपलभ्य बुधा मधा प्रमादेन । मा हार- मानिका
ला यध्वमार्जव युक्ता धर्म कुरुत यत्नम् ।।३१।। सासारारण्यगतौ रागद्वेषी द्विपो विजेतव्यो। यो धर्मधनं हरतस्तस्करवट्टिXश्वविश्वस्य ।।३२॥ सम्यगुपास्यः स्वामी सर्वज्ञः सद्गुरुः समासेव्य: । केवल भृत्प्रज्ञप्त कार्यो धर्मः सदाकालम् ।।३३॥
पीयूषवदतिमधुरां श्रुत्यञ्जलिना प्रपीय बीरगिरम् । प्रतिपेदे द्वादशधा सह सम्यक्त्वेन गहिधर्मम् ।। ४।। समया जनकेन निजं जगाम घाम प्रसन्नधीस्तनयः । गहिधर्मादानव शान्मन्बान: स्वं कृतार्थतया ।।३५।। स्वाभिनमानम्याथ प्रोचे | श्रीगौतमस्तमदछेदी । भगवन भविभुवदसौ सौभाग्यरमाभिरामाङ्गः ॥३६॥ सुन्दररूपश्रीमान विधुवत्सौम्याननाञ्जनानन्दी । साधनामप्यधिक: प्रबोधकृत्केन धर्मेण ।।३७॥ श्रीभद्रनन्दिरिति तत्च्छावमरे स्वरेण मधुरेण । भगवानूचे तं प्रति पुर्यामिह पुण्डरी क्रिण्याम् ॥३८।। प्रारजन्मनि विजयाख्यस्तनुजन्माऽजनि नपस्य सुकुमारः। सोन्यत्र दिने पश्यनगरमपश्यत्समायान्तम् ॥३९॥ भैष्यकृते छद्मस्थं श्रीयुगबाहुप्रभु यमं मुर्त्या । मध्यंदिने दिनेश्वरवदतिसतेजस्कमति तपसा ॥४०॥ सहसा गृहोपरिस्थस्ततः समुत्तीर्य वयंधेयंथीः। सप्ताष्टपदान्यभिमुख मेत्य ततस्विः प्रदक्षिण प्रा ॥४१॥ वन्दित्वा विज्ञपयामास विधाय प्रसादमीश मयि । आगच्छाहारकृते प्रभुरव्यागात् क्षणादेव ।।४२।। विस्तारितवान् भग-XI वान् करकमलां विमलकोमलां बिपुलम् । नवरसवती रसवतोमदान्मुदाऽभ्युदितरोमाञ्च: ।।४३।। प्रतिलाभयि (लम्भन) |ता भक्त्या शिकशुद्धयाऽनेन तीर्थकरसाधुम् । फलमतलमेतदजितमूजितमत्यद्भुतं दधता ।।४४।। सुकृतानुबन्धि सुकृतं
राज्यश्रीसुभगभोगसंयोगाः । बोधेः सुलभत्वमधो नभवः संसारतुच्छत्वम् ।।४५।। दिव्यानि त पञ्च प्रकटीभूतानि