________________
कैकसङ्खधकांस्तानिह स्वप्नान् ।।१४।। वीक्षन्तेःक्षतपुण्या हलभृट्टल (हरिहलभून ) मण्डलीकराजाम्बाः । देश्या निरैक्षि सिंहः स्वप्ने यच्छोभनाकारः ॥१५॥ तस्य प्रभावतः खलु भविता सविता कुलाम्बुजोल्लासे। राज्यश्रीभरभोक्ता मोक्ता वा समनः समये ।।१६।। विससर्ज भूमिभर्ता सत्कृत्य विचित्रवत्रताम्बूलैः। तेऽण्यापूनि जसद्य प्रमुदित हृदया: प्रदानेन ।।१७।। देव्यपि बभार गर्भ रोहणधरणीव रत्न मन्तःस्थम् । समये प्रासूत सुतं पूर्वाशा रविमिवोद्दीप्तम् ।।१८॥ | वर्धापनकमकारि लितिपेन निजाङ्गतामा जम्मालिने । सर्वत्र पुरे सद्मनि तोरणचन्दनघटायासै: 1॥१९॥ भद्रकरो नन्दि- 0 करो ह्यस्माकमयं स्वयं सुरद्रुमबत् । तस्मादस्यास्त्वभिधाऽन्दर्थतया भद्रनन्दिरिति ।।२०।। बवृधे हरिचन्दनवन्मलयायमिष सुवपुरावासे । प्रव्याप्नुवन् समग्रं स्ववपुःसौरभभरविश्वम् ।।२१।। सर्वकलाकौशल्यं तस्यातत्यं बभूव देहस्थम् । न हि चित्राणि शिखण्डिषु कृतानि सहजानि कि नु स्युः ।।२२।। तारुण्यशिखरिशिखरारूढोऽपि प्रौढिमानमापन्नः । न हि सन्मार्गस्वलनं मनागपि प्राप्तमेतस्य ।२३।। प्रासादपञ्चशतिका स कारयित्वा मृतस्य वासकृते । केन्यानां पञ्च
शतं विवाहयामास गुरुभूत्या ॥२४|| स्त्रीभिः सह रक्तमना अबिभवत्कामभोगसौरूपानि । दोगुन्दुरुदेव इवाप्सरोX भिरुद्दाम कामाभिः ॥२५।। स्तूपक रण्डोद्यानेऽन्यदा सदा सेवितः सुरैरसुरैः । समवसार स्वामी चामीक रहरमहावीरः ।
। २६॥ वीरागमनज्ञापनतः क्षितिपतिमेत्य सपदि वनपाल: 1 राजसभासीन मथो सत्वरमानन्दयामास ॥२७॥ सार्द्धद्वादशलक्षानस्म बिस्मेरवदननयनाब्ज: । प्रददौ भगवद्वन्दनहेतोः स्वयमेव निष्कान्तः ।।८।। कोणिवद्विस्ताराद्गत्वा नत्वा जगत्पति वीरम् । निषसाद सादमुक्तः सभद्रनन्दिमहीमघवा ।।२९: योजनविस्तारिण्या वाण्या प्राण्यात्मबोधका
।।२१:11