________________
उपदेश
मनिका
।२१२||
अथ गहस्थानां दानधर्मप्राधान्यख्यापनार्थ दृष्टान्तमाह
। भद्रनन्दिकथा ।। शिववद्विलसद्वृषभं वृषमपुरं नाम पत्ननमिहास्ति । गोरसलालसहृदया यत्र प्राजाश्न गोपाला. ।।१।। स्तूपकराडनामोद्यानं गानं मृजन्ति यत्र जनाः । यत्राने के सरला: मरलाः मञ्जनसमाग्नरवः ।।२।। तत्रास्ति पूर्णयक्षायननं नतन. न्दिवृद्धिसंजननम् । यद्यात्रायतलोकाः शोकासिमरान पक्ष्यन्ति ॥३|| बनमिव मालाकारस्तन्प्रतिपालयति पत्ननं नृ:तिः । राज्यसमृद्धिधनावहघनावहाख्यः प्रथितनामा ।।४।। अस्वलनशीलनीनिस्त-पत्नी मालतीति मंजने । चिनीलपरिमलमणर्याऽभिनवा मालतीवाभात् ।।५।। माऽऽधिव्याधिविमुक्ता मुक्काल निके व निर्मलगुणाया । मुग्यनिद्रागनुप्ता पुनरीयजामती किश्चित् ।।६।। अन्यत्र दिने प्रातः प्रायः क्षणदाक्षणे नरेन्द्रजनी । मुम्बकमलमभिविशन्तं शान्तं हर्यक्षमद्राक्षीत् ।।७।। युग्मम् ।। भूपनिमुपेत्य माम्यत्साक्षाद्रामाकिंग मिग गनी । तं खप्नमात्मदृष्टं राजोद्दिष्ट मनोऽभीम् ||८|| राज्यधुरीणोऽरीणो महाप्रवीणो भवद्गृहे सूनुः ! भावीति ननिशम्य जगाम निजधाम वामाक्षी ।।211 रजनौशेषं गमयामास महामोद मेदुरमनस्का । देवगुरुम्फुरदुरुतरगीतंर्गीनिजमखीभिः ॥१०॥ प्रातरलङ्कृतदेहस्तर्णमलइकृत्य विष्टरं भूप: । स्वप्नविचारणचतुरानरान् समाहूय नानूचे ।।११।। कथयत भोः प्राजनराः स्वप्नस्यतस्य कि फलं भावि । तेऽप्यालोच्य मिथस्तं तदाहरवधारय स्वामिन् ।।१२।। पाता अस्मन्ठाने चत्वारिंशद्वयी युताः शुमस्वप्नाः । त्रिशतंषु महान्तः प्रज्ञप्ताः प्राजलोकेन ।।१३। जिनचक्रवरजनन्यः पश्यलि चतुर्दश द्विपप्रभृतीन् । सेयु च सप्तचन
१२॥