________________
पुत्रादप्यधिक मेने, राजा चन्द्र प्रसन्नधीः । सुखेन तस्थिवानेष, राजसेवावशंवदः ।।१६।। इतः क्रूरेण सूरेण, राज्यतृष्णालुनाऽधिकम् । विश्वस्तोऽवधि भूभा, प्रविश्य क्षणदाक्षणे ।।१७।। घातको यात्यसो भूपसेवकः पुस्कृते सति । स नश्यश्चौरबद्दभ्रे, धिक धिक दुष्कर्मकारिणम् ।।१८।।
तावत् कण्ठागतप्राणः, क्षितीशः प्रोचिवानदः । क एष इति विज्ञेयः, प्रबुद्ध सुतचेष्टितम् ॥१९॥ ॥१७३॥
RKI देशानिर्वासितः सोऽथ, जीवन्मुक्तश्च मन्त्रिभिः । रत्नपत्तनश्चन्द्रमानाय्य नगरीजनाः ।।२०।।
राज्ये निवेशयांचाौरवं गणिनां न किम् । न भूमो पतितं तिष्ठेत, पुष्पं किं तु शिरः श्रयेत् ॥२१॥ अथ शत्रुजयो राजा, सतोपरि समत्सरः । वनान्तश्चित्रको जशे, पञ्चत्वं प्राप्य तत्क्षणात् ।।२२।। रा सद्भिः प्रबोधितोऽप्येष, सूरः पितरि वैरभाक् । स्वकृतं कोऽपि नो वेत्ति, परस्मिन् दोषकद्भवेत् ।।२३।।
ततः सूरः परिभ्राम्यन्नधान्तं पितृपातकी । तमेव देशमायासीद्यत्रास्ते चित्रका पिता ॥२४॥ IN तैनाकस्मात्समुत्थाय, दृष्टमात्रस्तनद्भवः। पूर्वजन्मोत्थवरेण, क्षणाद्व्यापादितस्ततः ॥२५॥
पुत्रः पञ्चत्वमासाद्य, भिल्लोऽभूत् पछिमध्यगः । मगयां कूवंता तेन, चित्रकः प्रापितो मृतिम् ।।२६।। | द्वावप्यती विपद्याथ, शूकरी प्रबभूवतुः । युध्यमानौ मिथस्तो तु, भिवंणिनिपातितो ॥२७॥
मृगत्वेऽथो समुत्पन्नो, परस्परविरोधिनौ। किरातः करुणाहीनींनो ही तो निपातितौ ॥२८॥ 15 ततो विपद्य कुत्रापि, करिपोतो बभूवतुः। दन्तादन्ति युध्यमानाबमर्षारुणितेक्षणौ ॥२९॥
तोऽप्येष,
सू
Veliस्मात्समुत्याय,
तपातकी
मोत्यवरेण
भूत् पहिमा
।।१७३॥
। युध्यमानौ मिथस्तो तमितम् ।।२६।।
६ मृगत्वेऽथो समुत्पन्न