________________
॥३५६॥
"
यवासितः समभूत् । प्रतिदिनमेकं शिणुमशनस्थानीय मसुजदहो ।।३२॥ एतदकार्याचरणादपद्वतस्तेन पूर्जनः सकलः । [समतिका. मन्त्रिण आलोच्य मिथः भिति बद्ध्वा बनान्तरं निन्युः ।।३३।। अस्मल्लधुरनु नोऽथ क्षितीशभावे नियोजयाञ्चक्रे । मांसाशनतृष्णाभागन्यो रक्षोवदाचरति ।।३४॥ भुङ्क्त मनुष्यपललं न कलङ्घ गणयति स्वकीयफूले । स कदाचिद्भिलाभकलुब्धः खलु बभ्रनीति बने ।॥३५॥ केनापि किरातेन द्धनाकर्णकृष्टबाणेन । बिद्धो मर्मणि मरणं शरण चक्रेडतिगुरुकर्मा ।। ३६।। मृत्वा सप्तमनरकावन्यामज्ञानकारकः सुतराम् । गत्वा भवं भ्रमिष्यति दुरन्तमास्यन्तिकमनतिम् ।।३७।। इत्याकर्ण्य सकर्णः के वलिमुखकमलनिर्गतां वाणीम् । विमलयशाः प्रव्रज्य प्राप्तज्ञानो जगाम शिवम् ।।३०।। इति रसनेन्द्रियानिग्रहे रसलोलकथानकम् ॥
अथ तुर्यविषय सेवनप्रतिषेधकाव्यमाह
गईंदकुंभस्थलगंधलुद्धो, इंदिदिरो घाणरसेण गिद्धो ।
हहा मुह। मणमुहं उबेई, को गंधगिद्धि हियए बहेई ।।५।। व्याख्या-गजेन्द्रस्य कुम्भस्थलं तस्य गन्धस्तत्र लुब्धः इन्दिन्दिरो भ्रमरो प्राणरसेन नासिकया गन्धा प्राणरसेन गृद्धः सन् हहा इति खेदे मुधा वृर्थव मृत्युमुखं मरणमुख मुपैति प्राप्नोति, एतच्छ्रुत्वा का सकर्णः पुमान् गन्धगाचं सुरभिगन्धगाच सद्गन्धलोलुपत्वं हृदये बहेदिति काव्यार्थः ।। अर्थतदाघ्राणे यो दोषस्तमुद्दिश्य निदर्शनमाह
अनैत्र बसन्तपुरे नरसिंहाख्यः क्षितीश्वरः समभूत् । तस्य ज्येष्ठ गुणाढयस्तनयो ज्येष्ठोऽस्ति नरवर्मा ।।१।। परिमल
न