________________
।।३५५।।
113
ल
3d
वीक्ष्याजुहाव वैद्यानेतञ्जनकः क्षमाधीशः || १६ | । इत्याचख्युभिषजः करोति यद्येष लङ्घनानि तदा । रोगोद्वेगः सकलस्तूर्ण प्रलयं प्रयात्येव ||१७|| रसलोलुपतादोषादाकल्पोऽनल्प एष संपन्नः । रसलोल इति स्वातिर्लोककृता सत्यता नीता ||१८|| इत्युक्तेऽपि हि वैद्येने विद्यते लङ्घनानि वेष पुनः । ववृधे महोपतापस्तुष्णाभर इव निदायती ||१९| भ्रातुवचसाऽन्येद्यु निरन एवैष लङ्घनायास्थात् । प्रेम खण्डनायकमोदककूरादि भुञ्जानम् ||२०|| चिन्तयति विधिनं स्वकीयजठरप्रपूरणव्यग्रम् । यो दुष्टनिकृष्टात्मा भोक्तारं नापरं सहते || २१|| जानाति स्वयमेव हि मुझे मधुरानमोदकाद्यपि च । परमेप सपत्नीजो भ्राता हियकारणं न हि मे ||२२|| निश्चित्यैव चेतसि दुष्टमभाषिष्ट झटिति रसलोलः । रेमामनायें भोज्यानिवार्य मिष्टान्नमसीह ||२३|| क्रोध विरोधेनान्धीभूतः प्रेतावतारमिव लध्वा । इत्युक्वा स दावे शस्त्रकरस्तस्य हननार्थम् ||२४|| तरसेष तत्प्रहारादपसृत्य सुखेन संस्थितो जीवन् । विबुधो विबुधो धर्मे वैराग्यात्संयममधत्त ||२५|| चरणाचरणात् क्षीणाखिल दुष्कर्मा शमाभूताधारः । सोऽहमवासोज्ज्वलत र केवलबोधः समेोऽस्मि ||२६|| विमलयशः क्षितिपतिना पृच्छा स्वच्छाशयादथो विदधे । भगवन् विकलोरूधिया विकलेन किमतः परं प्रापि ॥२७ | गुरुराह धवलदन्तद्युत्या श्वेता दिशस्तदा कुर्वन् । राजन्नयं स्वयं भूभर्ती धर्त्ताऽधृतेरभवत् ॥२८॥ ferenधुरानभोक्ता रसलाम्पटयादी निकृष्टात्मा । वनदव इव न विभोक्ता कस्याप्यश्नाति मांसमपि ॥ २९ ॥ विहिते पलस्य पाकेऽन्यदा मुदा तस्य सूपकारेण । मार्जार्याsवार्यतया सकलं जंगलं व्यधायि गले ||३०|| भीतेनतेनाथ क्वापि परासोः शिशोः पलमलायि । संस्कृत्य भुक्तिसमये परिवेषितमचनिनाथस्य ||३१|| तद्भक्षणात् क्षणात् स क्रूराध्यवसा
।।३५५।।