________________
उपदेश
१।। तत्परिसरप्रदेशोद्याने ध्याने निविष्टशिष्टमनाः। समवसृतः केवल भृदगणभृगणपरिकरेण सह ।।२।। तत्सदकमल- सप्ततिका प्रणतिप्रहमना भूधनाग्रिमः प्रययौ । नत्वा स्थित्वा पुरतस्तद्गदितं धर्म मौषोत् ।।३।। अक्षाणां रसनं हि बुर्जयमयो दुष्कर्मणामष्ट के, दुष्टं मोहनमोहनीयमुदिन ब्रह्मवतेषु प्रतम् । गुतिवादिमगुमिरेव विषमा जेतुं जगद्देहिनां, चत्वारोऽपि हि दुर्जया निगदिता एते जिनस्वामिना ।।४। ऊचे च महीमनवा भग बन जेषेन्द्रियेभ्य एतेभ्यः । कस्माद् दुर्जय मुक्तं युक्त विनिवेदनाम इदम् ।।५।। क्षुत्परिपीडित जन्तोन मधुरगेयानि नापि रूपाणि । न मनोमोहनमोहनमपि सस्तोपपोषकृते ।।६।। न हि बन्दनप्रलेपनम के तुङ्गे स्थिति न चावासे । किञ्चित्सुखायते खलु न हि क्षुधार्तस्य सद्वस्तु ।।७।। मूले यथाम्बुसिक्तस्तरुः फलत्यतुलपुप्पस भारः । मूले शुप्यति शुष्यत्कल प्रसून; स एव स्यात् ।।८।। यतः-जहा दबग्गी परिधणे वणे, समारुओ नोबसमं उवेइ। एबिंदियगी विषयामभीइणो, न बंभयारिस्स हियाय कस्सई ।।९।। एवमिहेन्द्रियतरुरपि रसने सरसाऽशनस्तरां बहु प्रीते । बहुभिबिकार कुसुमैः पुष्पति पापैः पलत्यपि च ।।१०।। तस्मादजग्य मिदमेव हि देहे देहिनां रसननाम । अस्मिन् विजिते शेषाण्यपक्षाणीह विजितानि ।।११।। अत्रोदाहरणं है श्रृण सद्यः कृत्वाऽवधानमवनीश । भूवलयनाम्नि नगरे भूपति र जनिष्ट शिवकर्मा ।।१२।। द्वे पत्न्यौ तस्य स्तः ।
।। ३५४।। शुभपुग्दर्यशुभसुन्दरीनाग्यो। नामोचितपरिणामे जज्ञाते द्वौ सताबनयोः ।।१३।। प्रथमाङ्गजोऽस्ति विबुधः सुधीच
म: कृतज्ञतोपेतः । अन्यस्याश्चाङ्गरुहो जज्ञे द्वेधापि मतिविकल: ।। १४ । स च समभूद्रसलोल: खाद्याखाद्यादिभक्षणवण: । पेयापेयं गणयति न हि बहिरटति प्रलुब्धश्च ।।१५।। अत्यन्तं रसगाध्याद्विपमामयभाजनं बपुर मुष्य ।