________________
प्राप्य मनोज्ञं स चैकवार हि जिघ्रति प्रसभम् । न हि वारितोऽपि तिष्ठति स मातृ पिवादिभिरपीतः ।।२।। नान्येषां विषयाणां व्याप्तिस्तस्यास्ति तादृशी ह्यधिका । याइगभून्नासाया: सौरभलोभाधिकरवमहो ।। ३।। तस्यान्यदा सपत्नी
माता निजतनय राज्यतृष्णार्ता । मञ्जषायामुज्ज्वल विषयुटिकामक्षिपत् कुधिया ॥५॥ तस्यान्यदा निदाघे नदीजले १३५७।। दीव्यतः प्रमोदार्थम् । उपरितनेम्भ :पूरे पूरे गत्वा व्यमुचदसौ ।।४।। तयाययौ तरम्ती ययास्ते राजनन्दनः स तरन् ।
नतनवस्त्रनिवडा कुतुकासेनाथ सा जगहे ।।६।। दवा हृष्टेन हृदा तामुन्मुघरैष गन्धमादत्ते । तस्यााणवशेन क्षणेन मुक्तस्ततः प्राणैः ॥७।। तुष्टा हृदये दुटा पापिटा सा सपत्निका जननी। निजनन्दनराजपदप्राप्त्या व्याप्ता मुख श्वेण्या ।।८।।
स यथा गन्धा नाणप्रबल घ्याणः परामुरत्रासीत् । तद्वदिहान्योऽपि जनो मुत्कलनासेन्द्रियोऽत्यसुख भाक् स्यात् ।।९।। PN एबम बेत्य जना भो प्राणेन्द्रियनिग्रहं कुरुत येन । स्यादत्र पर नापि हि सर्वत्र च शर्मसंभारः ।।१०।।। इति प्राणदोषे नरवर्मकथा ॥
अथ स्पर्शनेन्द्रियव्याप्तिदोषमाह
फासिवियं जो नहु निग्गहेई, सो बंधणं मुद्धमई लहेई ।
वापुद्धरंगी जह सो करिवो, खिवेइ अप्पं बसणम्मि मंदो ।।५१।। घ्याख्या-स्पर्शनोपलक्षितमिन्द्रियं स्पर्शनेन्द्रियं निजं वपुः यः पुमान्न निगृह्णीयात् हुरित्यवधारणे स बन्धनं मुग्धमतिर्लभेत । दृष्टान्तमाह-दर्पणोद्धरमहं यस्य स ताहक सन् यथा करीन्द्रो हस्ती क्षिपति आत्मानं ध्यसने महासङ्कटे
।।३५७॥