________________
व्याख्या-अहो भव्या यूयं शृणुत, अहं हितोपदेशं भाषे कथयामि । किभूतोऽहं ? मुग्धोऽपि मुह्यतीति मुग्धः हेयोपादेयबुद्धिविधोऽपि । हितश्चासावपदेशश्च हितोपदेशस्तं तथा । किंभूतं हितोपदेशं? सुकृत प्रवेश तस्य प्रवेशो यस्माद्यन वा तं तथा। न हि हितोपदेशसमाकर्णनमन्तरेण कस्यचित्सुकृते शेमुषी सन्मुखीनतामस्कन्दति । किं कृत्वा ? चरणारविन्दं नत्वा नमस्कृत्य चरणावेधारविन्दं चरणारविन्दं । केषामिति साकाङ्क्ष वचनं स्यादतस्ती
चकरामामिति पोल, तीर्थ हि दृश्यभावभेदाद्विधाऽभ्यधायि । तद्यथा-दाहोपशमस्तष्णाविच्छेदः । । 10 अर्थस्तिसृभिर्बद्धं तत एव द्रव्यतस्तीर्थम् ॥१।। सम्यग्दर्शनचरणज्ञानावाप्तिर्यतो भवेत् पुंसाम् । आचार्यात्प्रवचनतो
वाप्येतद्भावतस्तीर्थम् ॥२॥" तथा द्रव्यतीर्थ गङ्गापगाप्रयागादि, तत्र गतानां हि सत्त्वानां बाह्यमलप्रक्षालनं तृष्णापनोदश्च स्यात, न पुनः कर्मकालुष्यप्रायः संपद्यते । भावतीर्थं तु सम्यग्ज्ञानदारित्रात्मक, तदापन्नानां पुण्यात्मनामात्यन्तिकी दुष्टाष्टकममलापगमरूपा सिद्धिः संजाघटीति । तदात्मकं तीर्थं कुर्वन्तीति तीर्थङ्करास्तेषां भूतभविष्यद्भावितीर्थकृतां पदाम्भोज प्रणम्य । किंभूतं तत ? निःशेषाणि समस्तानि यानि मनुष्यस्वर्गापवर्गादिसौख्यानि तेषां कन्दो मूलकारणं, यथा कन्दावनस्पतीनामुत्पत्तिः संपद्यते । तथा भगवत्पदोपास्तिरेव समस्तसुखस्तोमस्य हेतुरिति युक्तमुक्तं । निसेससुहाण कंदं इत्यतस्तचरणप्रणमनमादौ श्रेयस्करं । ननु यदुक्तं मूढात्मापि सन्नहं हितोपदेशं वच्मि तत्कथं घटामटाट्यते ? ये सर्वथा यथाजातास्तेषां धर्मोपदेशप्रथनसामध्ये व्यर्थमेव, ये तु स्वयंबुद्धास्त एव परप्रबोधसाधकाः स्युर्नान्येऽनभिज्ञाः । तन्न, किञ्चिन्मानं वेत्तत्वं गुर्वनुग्रहान्मय्यप्यास्ते, परं तरसदप्यसत्वरूपं, सर्वज्ञत्वाभावात्, सर्ववेत्ता तु
1311