________________
देश
२॥
|| श्रीकालिकार्यकथा |
पण्या पूर्णविपण्यामगण्यतारुण्य रोचितरमण्याम् । तुरुमिण्यामभवत् पुरि जितशत्रुरिति क्षमारमणः ||१|| स्वकुटुम्बविहितभद्रा भद्रा तत्र द्विजन्मजन्यजनि । तत्पुत्रो दत्त इति ख्यातोऽभूद्भूपतिपुरोधाः ||२|| तन्मातुलोऽतुलोन्नतिपात्रं श्रीकालिकार्य इत्यासीत् । यच्चेत सरसीरुहि जिनेन्द्रगीभ्रंमति भृङ्गीव ||३|| मदिरापानी मानी व्यसनी पिशुनैः सहेति सांगत्यम् । दत्तद्विजातिरीदृग्जज्ञे यज्ञेषु तत्परवीः ||४|| सोऽथ प्रधानपुरुषान् स्ववशीकृत्य प्रभूतदानाद्य: । स्वयमेवाजनि राजा चिरंतनं भूपमुच्छेद्य ||५|| तेनारब्धाः क्रूरा: कृतिना कृतिनामतीव वैरभृता । नानाभेदाः क्रतवस्तत्र वसु स्वं व्ययीकृतवान् ॥ ३६ ॥ तत्राभ्यदा सदागमकृतमतयः सुप्रशस्ततरमतयः । पार्श्वस्थितवरयतयः समाययुः कालकाचार्याः ॥७॥ तानित्युवाच गत्वा सत्वार्हतधर्ममत्सरी पापः । भगवन् भण निपुणतया फलमिह भो याज्ञिकं किं स्यात् ||८|| ते प्राहुराहिताग्नेः किं धर्मं पृच्छसि प्रसन्नतया । कथितेऽथ धर्मतत्त्वे सत्त्वेषु प्रगुणितप्रीती ||९|| पप्रच्छ पुनस्तदसी नरकाध्वा किमिह पृच्छयते भवता । तदनूक्तमधर्मफलं भूयः स हि पूर्ववत् प्रोचे ॥१०॥ किमशुभकर्मोदय पृच्छ कोऽसि तस्मिन्नपि प्रकथितेऽथ । तेनाभ्यधायि किं यज्ञकर्मणा घोषणां ब्रूहि ||११|| गुरुभिरवाचि वचस्विभिरिज्यायाः श्वश्रगमनमेव फलम् । तद्वचसा रुष्टमनाः स उचिवान् प्रत्ययः कोऽत्र ॥ १२ ॥ अस्मात्सप्तमदिवसे पतिष्यते त्वमिह सुनककुम्भ्यन्तः । तदपि कथं ज्ञेयं खलु दत्तेनोक्ते गुरव ऊचुः ||१३||
सप्ततिका
।।१२।।