________________
९१॥
६ य तहा भासा इच्छानुलोमा ७ य || ४ || अभिग्गहिया ८ भासा भासा य अभिग्गहम्मि ९ बोधव्या । संतयकरणी १० भासा वागड ११ अब्बागडा १२ चेव ||५|| " हे देवदत्तेत्यामंत्रणी १ । इदं कुविद्याज्ञानी २ । इदं मे देहीति ३ । कथमिदमिति ४ । हिंसादिप्रवृत्तो दुःखितादिः स्यात् ५ । इदं न ददामीति ६ | साधुपार्श्वे गच्छामीति प्रश्ने सुष्ट्वदमिति ७ । अनभिगृह्यार्थ योच्यते डित्थादिवदिति ८ । अर्थमभिगृह्य येोच्यते घटादिवदिति ९ । अनेकार्थस्य साधारणा येोच्यते सैन्धवमित्यादिवदिति १० । व्याकृता स्पष्टार्थी देवदत्तस्यैष भ्रातेत्यादिवत् ११ । अव्याकृताऽस्पष्टार्थी बालीडीनादीनां परित्यादिवत् १२ । इत्थं भाषास्वरूपमवगत्य सत्या १ असत्यामृषा च २ विवेकवद्भिः सर्वदा वाच्या । तदन्या त्वसत्या १ सत्यामृषा च २ मिश्ररूपा न वक्तव्या ।
तथा " न किञ्जए" इत्यादि, न क्रियते भोगसुखे वैषयिकसुखे पिपासा तृष्णा, तृष्णया न काप्यर्थसिद्धिः केवलं पातककदम्बकमेवोपचिनात्यात्मा । यदुक्तं श्रीउपदेशमालायाम् - "अणवट्ठियं मणो जस्स झायइ बहुआई अट्टमट्टाई । तं चितिथं च न लहइ संचिणई पावकम्माई ||१||" तथा खण्डद्यते नैव परस्य मार्गणस्य आशा मनोरथ: । एवकारो निश्रयार्थः । एवं पदत्रयोक्तसत्कृत्य करणे प्राणिनां धर्मः प्रगुणीकृतः स्यात् । अथ च कीतिरपि सर्वदिग्गामिनी प्रकाशा स्यात् चन्द्रादित्यजातवेदस्तारारत्न तेजः प्राग्भारभासुरतरेति काव्यार्थः । एतावता ऐहिकामुष्मिकफलं दर्शितं । अथाद्यपदोपरि श्रीकालिकार्यकथोच्यते
।।११।।