________________
1४१५।।
शिष्ट, ध्यातं नृपेणापि तदा हुदिष्टम् ।।३।। लोभन हस्तमनोऽन्त राणा, नैवास्त्य कर्तव्यमहो नराणाम् । किश्चित्क्वचिनिर्दयताधराणां परोपघात प्रथितादराणाम् ।।४।। कुर्याद्यतो नो कुल जात्यपेक्षा, हरप्रेम नो नापि कुकीत्यवेक्षाम् । लुब्धः करोत्ये व बलादकार्य, हन्याद्वयस्यं स्वजन तथायम् ।।५।। स्मृत्वे ति राजा कथितं सताय, क्षन्ता न नो राज्यमिदं हुदा यः । द्यूतं स पित्रा बिरचय्य जैता, यदा तदा राज्यमिहोपनेता ।।६।। जयस्य रीति शृणु भोः क्रमागतां, दायस्तवैको बहवो ममासताम् । यदैककं पुत्र जयस्वहो त्वक, पृथक् पृथक् स्तम्भसहस्रकोणकम् ।।७।। एकेन चैव स्वकदायवे.न, ह्यष्टोत्तर वारशतं कृतेन । राज्य तदा भावि तवादितेयादेतद्भवेन्ना नजनिः मुलेया ।८।। इति द्यूतदृष्टान्त: ।।४।।
एको वणिक क्वाप्य भवत्पुराणः, सदनराशि परिरक्षमाणः । कोटीध्वजं सत्र निजार्थजन्ये, बन्धन्ति गेहे वणिजस्तदन्ये ।। १।। बध्नाति नो स स्वगृहेऽथ तस्मिन्, बुद्धे' गते क्वापि पुरे परस्मिन् । विक्रीणितान्यन्य पदोदभवेभ्यः, पुनर्ब सून्यस्य तदा जनेभ्यः ।।२।। कोटिध्वजोऽस्माभिरपि प्रबध्यते, तदा पुशोभा स्वगृहाग्निविध्यते । कृत्वेय थैते वणिजोऽगुरागतं, वृद्धं बिना स्वस्वपदे यथागतम् ।।३।। सद्याययौ स स्थविरोऽपि मण्याबलीपणाशं श्रुतवान पुण्यात् । कर वेति मद्रस्न
।।४१५।। लताऽर्पणीया, निर्वासितास्तेन सुताः स्वकीयाः ।।४॥ पुत्राः सृजन्ति रम परिभ्रमन्ते, सर्वत्र रत्नानि तु नो लभन्ते । साइप्याप्यते रत्नलता सुरेभ्यः, पुंजन्म यातं न लभेन्म हेभ्य: ।।५।। ।। इति रत्नदृष्टान्त: ।।५।।
स्वप्ने पुरा कार्पटिकेन केनचिद्ग्रस्तं हि दृष्टं शशिमगडलं क्वचित् । ऊचे स्वकानां सहचारिणां पुरस्तदा परेषां स ।