________________
सप्ततिका.
१४१४।।
ण्डिगेहे स जगाम वेगतः । प्रैक्षिष्ट वासोकसि चकमुद्भदं दृढं कपाटं स्फुटतालकोत्कटम् ।।१७४।। अस्तीह चाणाक्यरमोत्करस्थितियात्वत्ययःपर्शकृताररक्षतिः । निष्कास्य पेटां स तदन्तरालगान्, जिनाय वासान् धृतगन्धसौरभान् ।।१७५।।
ददर्श भूर्जे लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघ्रापितो त्रासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदैN) ककः ।। १७६।। समीरितः सद्विषयस्य सेवने, स श्राद्धदेवस्य ययौ निकेतने । सर्वेषु शेषेवपि शस्त वस्तुषु, प्राप्तोऽमुना
प्रत्यय उक्तयुक्तः ।। १७७।। हा हा मृतेनापि च मारितोऽस्म्यहं तेनेति दुःखादित हुद्गतस्पृहम् । तस्थौ वराक: स यतीव सर्वदा, स्वजीवितायोज्झितभोगसम्पदा ।।१७८।। ॥ इति समूलश्चाणाक्य दृष्टान्तः ।।२।। ___गोधूमशालियबकोद्रवकङ्गुमाषा, व्रीहिः कुलस्थतुवरीतिलराजमाषाः । बल्लः शणत्रिपुट केक्षुमसूर मुद्गा, रालातसी चणकचीनकराजमुद्गाः ।।१॥ धान्यं चतु:सहितविंशतिभेदभाजि, स्याद्यावदत्र भरतान्तरितं विराजि । कृत्वकतस्तदापि कोऽप्यखिलं स्वनिध, प्रस्थेन सर्षपभृतेन करोति मिश्चम् ।।२।। शूपं विधाय जरती स्वकरेऽथ काऽपि, प्रस्थं पुनः
सजति सर्षपजं कदापि । धान्यात्तत: पृथगिम किल पूर्वरीत्या, नो हारितं पुनरुपैति नजन्म नीत्या ।।३।। इति र धान्यदृष्टान्तः ॥३॥
अष्टोत्तरस्तम्भसहस्रयुक्ता, कस्यापि भूपस्य सभाऽस्ति युक्ता । तत्राष्टसंयुक्त शतं समानां, स्तम्भाः पुनर्वि भ्रति कोणकानाम् ।। १।। तत्रानिशं तिष्ठति मेदिनीपस्तद्राज्यकाक्ष्यस्ति सुतः प्रतीपः । दध्यौ स बुद्ध जनकं निहत्यादास्यामि राज्यं सहसा जगत्याः ।।२।। आलोचनं ज्ञातमिदं तदीयं, केनाप्यमात्येन न शोभनीयम् । तेनापि गत्वा क्षितिपस्य
11४१४॥