________________
||१६१।। धूपं प्रदह्याक्षिपदन्तरङ्गारकं करीषस्य कुबुद्धिसङ्गात् । नृपादिलोके प्रगते सखेदे, देहे करीपापिनरमुं प्रपेदे ।।१६विशुद्धलेश्यो गिरिनिष्पकम्पः, सद्ध्यानतो नैव मनाक् चकम्प । स्वं निर्मिमीते स्म च पापगर्हण, पुण्यानुमोदं प्रविनष्टदर्पणम् ॥१६३।। दथ्यो ज्वलन् सन् प्रसरत्करीषजङ्क्राग्निना ङ्गापघनेषु नीरजः । धन्यास्तके ये चिल- सन्ति निर्वतो, यत्कर्मबन्धस्य न कारण क्षितौ ।।१६४।। अस्मादृशः पापकृतो दुराशयाः, स्वकीयदेहस्य महासूखाशया । आरम्भभाजोऽसुमतामुपद्रव, विधाय जीवन्ति मुधैव ये ध्रुवम् ॥१६५।। मनस्यधन्यस्य जिनेन्द्रशासन प्रवर्तन भोगलतापिपासिनः । ममेदृशः कर्ममलीमसस्य, प्रौढाल जालाभमभूजइस्य ।।१६६।। ज्ञातोत्तमाईद्वचनव जस्य, स्वामोहशल्याकुलितान्तरस्य । इहाभवन्मे परलोकदुःखदं, कीरिवरुद्ध चरितं हहोन्मदम् ।।१६७।। दध्यौ सुबन्धाविति यः प्रबर्तन, चक्रेऽघशुद्ध्यै मम पुण्यखण्डनम् । कृत्वा निजं तस्य न चेत्क्षमामह, कुया न मत् कोऽप्यधमस्तदान्वहम् ।।१६८।। प्रेत्येह ये केऽपि हि जन्तुसम्या, दुःखीकृता जन्मनि दुधिया मया । क्षमन्तु मह्यं जगतीह से क्षमाम्यप्येप्वहं चेतसि संवहन् क्षमाः ।।१६८।। पापाधिकृत्यालिरर्द केन, स्वराज्यकार्ययु मयोत्सुकेन । या मीलिता पापविशारदेन, त्यक्ता विधा साऽप्यधुना क्षणेन ।। १७०।। यथा यथा क्रूरकरीषवह्निना, दंदह्यते स्मैष तनी महामनाः । स्थूराणि कर्माणि ययुस्तथा तथा, क्षयं दधीनीव घटान्तरे मथा ।।१७१।। सद्भावनाभावितहनमस्कृति, स्मरन् प्रकुर्वन्निजपाप धिक्कृतिम् । प्राप्तः समाधि समजायताशु, ध्यान स्थितः प्रीतिपरः परामुः ।।१७२।। उत्पन्न उद्दामवपुमहद्धिकः, स्वर्गे सुपर्वोज्ज्वलकीर्तिवर्धकः । सुबन्धुमन्त्र्यप्यथ तस्य मृत्युना, नन्द प्रपन्नोऽग इवोत्तम ना ।।१७३।। नरेश्वराभ्यथितलोकविश्रुतत्रिद
॥४१३।।