________________
उपदेश
सप्ततिका.
॥४१६॥
ॐॐॐॐॐ
भवन्मुदाङ्कुरः ।।१।। तैनिविचारः कथितं कदुत्तरं, त्वं लप्स्यसे मण्डकमे कमुत्तरम् । लब्धो गृहस्थादनिकोत्सर्वेऽमुना, क्वचित्सखण्ड: स कुबुद्धिकेतुना ।।२।। स्वप्नं तमेवैक्षत मूलदेवस्तव तस्यां निशि चारहेवः । सुबुद्धिमाँश्चिन्तितवानमायी, स्वानो न मे मण्डकमात्रदायी ॥३॥ व्याख्याविशेषादिव नून मेताहम्जातमेतस्य फलं सुचेताः । दध्यो स कस्यापि पुरोऽस्मि वक्ता, स्वप्नं निजं स्वप्नविदोऽरिपक्ता ॥४॥ प्रसूनताम्बूलफल: सपर्धामाधाय युक्तः शुभबुद्धितर्या । स्नात्वा ततः श्वेतपट वसानः, प्रोचे पुरः स्वप्नविदोऽपमानः ।।५।। तदरतः स्वप्न विदाह सप्तमे, साम्राज्यलाभोऽस्ति तवाह्नि निःसमे। पुरेऽथ तस्मिन्नुपतिविपन्नः, सुतोज्झितः सारबलप्रपन्नः ।।६।। निषद्विपच्छतुरङ्गचामरादिपञ्चदिव्यानि नरा महत्तराः । मुदा तदा तप पुरेऽध्यवासयन्, ह्रदीप्सितं स्वीयममी असाधयन ।।७।। ते पवसाधरपि मूल देवा, कृतः स दिव्यैः सहसा नदेवः । पूर्वोदितः कार्पटिको व्यचिन्तयन्निशम्य तद्राज्यकथामथेति यत् ।।८।। यदीदृशं स्वप्न मथो | विलोक्याम्यहो कदाचिनिजभाग्यवत्तया । व्याख्याज्य विद्वद्भ्य उपमि नि भ्रंमं, साम्राज्य मुास्तु तदा हतक्लमम् ॥९॥ ततः प्रभुत्युन्मदगोकुलानि, दध्याप्तये भ्राम्यति सोऽखिलानि । स्यान्मे शुभस्वप्न विलोकनं पुनस्तत्पानतो हीति कदाप्युपायिनः ।।१०।। न दैवयोगात्कथमप्यताप, स्वप्नं हि तारक्षमसौ सपापः । तथा नरत्वं विगतं न लभ्यते, स्वारत्नत्रलं. भमत्र सम्मतेः ।।११।। ।।इति संक्षेपतो मूलदेवराजपुत्रस्वप्नफलकथानकम् ॥६।।
पुरं विभातीन्द्रपुर महत्तम, धनेन धान्येन धनेन सत्तमम् । तत्रेन्द्रदत्तः समभृन्महीपतिः, सुपर्वशालीव नवः शचीपतिः ॥११॥ जाता वरेण्या वशवर्तिनीनां, द्वाविंशतिस्तस्य सुता जनीनाम् । एके भणन्येक यशा प्रमूतास्ते जज्ञिरे
1811४१६।।