________________
साधुभिर प्रणूताः ।।२।। अथेन्द्रदत्तेन नियोगिपुत्री, धराबतीर्णव सुरेन्द्रपुत्री। ऊहा बिवाहावसरे पर सा, दृष्टा तयोऽमो7 यमुना रिरंसा ।।३।। अभूदृतुस्नानवती सती सा । कदापि दृष्टा स्वदृशा महीशा । रत्या समाऽमाल्य गृहोपरिष्टात्ततोऽ.
नुगाः कस्य सुतेति पृष्टाः ।।४।। तैरुक्तमेषा युवती महीना कृतादरा राजति ताबकीना । एकां तया साकमथेन्दुकान्ता, 11४१७।। 9 ततः स भूपोऽयुपितोऽक्षता ताम् ।।५।। तदोदरेऽस्या उदियाय गर्भः, प्रावृक्षणेऽरण्यभुवीय दर्भः। नियोगिनाss
स्यायि पुरेति तस्या, ज्ञाप्या स्वया गर्भाभवा समस्या ॥६।। तया मुहूतं च दिन स्वपित्रे, न्यवेदि तेनेद मलेखि पत्र ।
नपोक्त्यभिज्ञान मुख रहस्यं, मेधाविना तत्र च दुनिरस्यम् ।।७।। दिनेषु पूर्णेषु सुतोऽपि जजे, चत्वार आसँस्तनयास्तदिन्ये । दासोद्भवाः पर्वतकोऽग्निकश्चान्यः सागरो बाहूलकन पश्चात् ।।८।। नाम्ना सृतोऽभूत्स सुरेन्द्र दत्तः, प्राप्ताष्टवर्षो
गुरुभक्तिचित्तः । पित्रा कलाचार्य मथोपनीतः, कलोच्चयं शिक्षितवात् विनीतः ।।९।। आर्यो यदा शिक्षयति स्म गानालेख्यादिकाः सद्गणितप्रधाना: । कला अमूस्तहि नरेन्द्रपुत्रास्तस्यैव विघ्नं प्रथयन्त्यमित्राः ॥१०॥ न मन्यते तत्कुतमतरायं, स मन्त्रिसूः स्व त्वधिकृत्य कायम् । कथं कश्चित्स्वगुरुप्रणीता:, सद्बुद्धिना तेन कला गृहीताः ॥११।। द्वाविशतिर्भूपसुता: कलोह, ते ग्राह्यमाणा इव दुग्धदोहम् । गुरुं कुवाक्यरपि तर्जयन्ति, क्षेत्र प्रहारव्यथित सृजन्ति ।।१२।। गुरुयंदा ताँस्तुदति व्यलीकानेत्य प्रसूभ्यः कथयन्त्यभीकाः । आर्य तदैतास्तु पराभवन्ति, स्त्रीणां न पुत्रा: सुलभा भवन्ति ।।१३।। अमू शास्तेऽपि च तस्थिवांसो, जाड्याश्रिता वा किरणाः सुधांशोः । काचित्कला तत्र न शिक्षिता तैरुरीकृतोदामविवेकघातैः ।।१४।। इतोऽस्ति राजा मथुरानगयां, जिताद्यशत्रुजितदेवपुर्याम् । नाम्नाऽभवनिर्वतिरस्य
।।४