________________
उपदेश-
समतिक
॥४१८॥
द
पुत्री, सालङ्कृती रूपरमाधरित्री ||१५।। गताऽन्यदा सा पितृपर्षदन्ता, राज्ञा न्यगादीति तदा समन्तात् । बरः सुते यो हृदि रोचतेऽद्य, स्वया स मह्यं सहसा निवेद्यः ।।१६।। तयाऽभ्यधायीति तदात्यसूयापरो रिपो यः सुभटश्च भूयात् । वामेऽक्षिण यो विध्यति सात राधा, भर्ता स शोभा विदधात्यगाधाम् ।।१७।। वाक्यापितुः साऽथ समग्र सामग्रीलश्चचालेन्द्रपुराय नाम । श्रुत्वेन्द्रदत्त क्षितिपस्य दारकान्, भूयस्तरानद्भुतरूपधारकान् ।।१८।। वृत्तं विदित्वेदमधेन्द्र दत्तः, क्षणेन दध्यौ स न कोऽपि मत्तः । राजाऽपरो लष्टतरोऽस्त्ययेन, स्वयंवरा मरपुरमाप येन ।।१९।। आकारितास्तेन समग्रभूपास्तदा स्वशोभावततावनूपाः । महाविभूत्या समुपेयिवांसः, पुराद्वहिस्तेऽप्यथ तस्थिवांसः ।।२०।। चक्रे पुरं तेन चलत्पताक, वनं यथा फुलल सल्लताकम् । रङ्गादिमो मण्डप एक उच्चः, कृतो बहिनिमिमचित्तमुच ।।२१।। कृताष्टचक्रोपरि तत्र धीतुल्यतोऽक्षेऽद्भुतदायिनी तु। वेध्येषुणा वामकनीनिकायो, साऽधोमुखर्ध िवजनैः सभायाम् ॥२२॥ संन ह्य साकं स्वसुतैः स निर्ययो, भूपो बही राजसुताऽप्युपाययौ। स्वयंवरालकृतिसङ्गताङ्गी, बरेण्य लावण्यमयी कृशाङ्गी ।।२३।। स्वस्वास्पदेऽस्थात् क्षितिभृत्कलापस्तथाऽन्यलोकोऽपि मनस्यपापः । स्वयंवरस्ताहग भूदमुप्या, यादृग्वभौ द्वीपदिकामहिप्याः ।।२४।। श्रीमालिनामा प्रथमोऽङ्गाजातः, प्रोक्तस्तदा भूमिभुजा कपातः । भिन्ध्यणि तेलप्रतिबिम्बितामिमां, पाञ्चालिका लाहि सुता सराज्य माम् ।।२५।। ततोऽकृताभ्यासविधि: कलादी, सोऽयुत्थितः स्वावबनाम्य पादौ । धनुगृहोतुं न पर शशाक, द्विजो यथा हंसगत बलाकः ।।२६॥ आत्तं करे तत्कथमप्यनेन, यतस्ततो यात्विति कम्पितेन । धमोचि बाणः फलभारभुग्नः, शाखीव भग्नः स च चक्रलग्नः ।।२७।। त्रिवयेकसलयान्यरकान्तराणि, स्पृष्ट वा शरास्तत्र
DATES