________________
॥४१९॥
महत्तराणि । नणामभज्यन्त बहिश्च केषांचिनिःपतन्ति स्म ततः परेषाम् ॥२८॥ ततो व्यधासोऽधतिमेव मूर्वीपतियदेभिलपितोऽस्मि गर्वी। आख्याय्यमात्येन किमादधासि, स्वामिन्मुखे श्यामलतामिवासिः ।।२९।। राजाऽऽह पूरधमप्रधानः, कृतोऽहमेत रचितापमानः । मन्यभ्यधान्मामकपुत्रिकाभू, सुतोऽस्ति लेऽन्योऽपि लसत्कलाभूः ।। ३०॥ सोऽस्ति क्षमो वेधविविधाने, राज्ञोऽप्यभिज्ञानमवाचि जाने: । आकारितो मङ्क्ष सुरेन्द्रदत्तः, क्षमापेण हृष्टेन तदाऽच्छचितः ||३१ आश्लिष्य वोक्तं सूत पुत्रिकारिभदाऽष्टचक्राण्यवभिद्य ताहा । स्वयंवराराज्यरमाऽप्यजेया, स्वयाऽधुनाऽत्मीयकरेऽभ्युपेया ||३२।। वचस्तथेति प्रतिपद्य नेतु: स्वरूपनिर्भत्सितमत्स्य केतुः । ततः कुमार: स्वकरे निनाय, स्थाने स्थिरीभूय धनुर्जयाय ॥३३॥ चत्वार एतत्सविधे च चेटकाः, स्थिताश्चतुर्दिक्षु सखडा खेटकाः । तत्पवयोर युभयोः स्वपाणी, स्थितौ भटौ द्वौ भयकृत्कृपाणी ।।३४। भ्रष्टः क्वविद्यद्यधिकृत्य लक्ष्य, छेद्यं तदा त्वच्छिर एव दक्षम । वदनुपाध्याय इति स्ववक्त्रे, भयं कुमाराय ददर्श बत्र ॥३५॥ द्वाविंशतिस्तेऽपि तदा कुमारा, उल्लावाचः स्म बदत्यसाराः । विध्यत्वसौ मेलि बलाद्वदन्तः, कुर्वन्ति विघ्नं च मिथो हमन्तः ।।३६।। भटवयं तभृतिभुक चतुष्टयं, द्वानिति श्मापतनूरुहामयम । कुमार एवागणयश्च जाननथाप्टरकान्तरमेकतानः ॥३७॥ तस्मिन् शरध्ये विनिविष्टष्टिः , स्थानेऽन्यतश्चाकृततत्त्वदृष्टिः । पाञ्चालिका वामदशि प्रवीण: क्षणाञ्जनातविभिदेऽत्यरीणः ।।३८।। उत्कृष्टशग्दै. किल साधुकारं, चक्रुर्जनास्तरय सदाऽनिवारम् । कन्यां स धन्यां विधिनोपये मे, सार्धं तया भोगसुखैश्च रेमे ॥३९|| कर्तुं यथा दुष्कर एप राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धि लभते सुरेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः