________________
सप्ततिका.
उपदेश
।।४२०॥
।।४०।। ।। इति सुरेन्द्रदत्तकथानकम् ।।७।।
हदोऽस्ति . हारिसकयोजनाधितःमन्नान वर मालिकाभूतः छिद्र बभूवैकमथान्तरस्य, ग्रीवा ममौ यत्र च कस्ट्रपस्य ।।१।। स कच्छपो वर्षशते व्यतीते, प्रसारयेत्स्वा धनि प्रतीते । प्रसारिता तेन निजा शिरोधिश्छिद्रे नभोधिण्यलताउयबोधि ।।२।। तां पुप्पमालामित्र चन्द्रिकाया, दृष्ट्वा गतो गोत्रजमालिकायाः । आकारणार्थं सहितस्तयाऽयं प्राप्तः पुनस्तर निरस्तरायम् ।।३।। दिशो दिशं नेत्रयुगेन पश्यश्छिद्रं न तत्प्रेक्षितवानवश्यम् । तद यसो भो लभते सुरेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः ।।४।। ।।इति कच्छपदृष्टान्तः प्रोक्तः ।।८।।
भ्रष्टं युगं प्राग्दिशि नीरराशेः, शम्याऽपतत्पश्चिमदिकसकाशे । छिद्रे परिभ्रम्य युगस्य शम्या, विशेत्कदापि स्वयमेव रम्या ।।१।। छिद्रेऽपि तत्रोमिमहासमीराहता पयःपूर चलच्छरीरा । साऽपि प्रवेशं लभते सुरेभ्यः, जन्म भूयो न लभेन्महेभ्यः ।।२।। ॥इति युगशम्यादृष्टान्तो नवमः ।।९।।
स्तम्भोऽभ परकोऽप्यथ सोऽप्रमाणः सुरेण चके कणसातुराणः । खण्डास्तदीया अपि निविभागाः, कृताः समग्रा नलिकाललागाः ।।१।। पश्चाद्ययौ मन्दरनलिकायां, शयालुवत्कोमलतूलिकायाम् । अणूर सँदीयान् सकलान् बलेन, पृथक् पृथक् फूत्कृतवान्मुखेन ।।२।। कथित् पुनः स्तम्भमिमं महिष्ठ, दिशो दिशं चूर्णनतः प्रणष्टम् । करोति तेभ्यः परमाणुकेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः ||३॥ ।। इति स्तम्भदृष्टान्तो दशमः ।।१०।।।
नरभवोपरि दश दृष्टान्ताः प्रथमपदे समुद्भाविताः । अथ द्वितीयपदस्यायं परमार्थः-नृभवे प्राप्तेऽपि पवित्रं कुलं