________________
11४२१।।
दुर्लभं । कुले प्राप्तऽपि आर्यक्षेत्रं विना न धर्मप्राप्तिः । तत्राप्यार्यक्षेत्रे गुरूक्तं तत्वश्रवणं दुर्लभं । यदुक्तम्-'भूएसु । जंगमत्तं तत्तो पंचिदियत्तमुक्कोसं । तेसु बि य माणुसतं मणुअत्ते आरिओ देसो ।।१।। देसे कुलं पहाणं कुले पहाणे य जाइमुक्कोसा । ती वि रुवसमिद्धी रुवे विवलं पहाण यरं ।। २।। होइ बले वि स जीयं जीए पि पहाणयंति विनाणं । विनाणे सम्मत सम्णते सोलसंपत्ती ।।३।। सीले खाइयभावो खाइयभावे य केवल नाणं । के लिए संपत्ते तत्तो परमवरखरो मुक्खो ।।४।। पारसंगो एसो संपन्नो मुक्न साहणोवाओ । इत्थ बह संपत्त थोवं संपाधियवनं ते ।।५।।" अथार्यक्षेनाण्य मूनि- 'मगहंगबंगकासीकलिंगकुसकोसलाकुसट्टा य । जंगलवच्छ विदेहा पंचाल सुरससरसभा ।।१।। मलयत्यसिंधु
यदि भगवटा या साप सूरसेगा कुणाल तह केयई अद्ध ।।२।। जय न जिणकल्लाणा न चविलकेसवाण अबयारी । न जिणधम्मपवित्ती सगजवणाई अणमा ते ।।३।।" अथ गुरूत गावधिकारे तस्वमिदमेव यत्साधुना क्रियाकलापसाधुनाऽत्यन्त मुपसर्गकारिण्य पि वैरिणि प्रकामक्षमाभाजा भाव्यं । यस्तु तहिपरीतो भूत्वा भूयोऽपि प्रान्तेऽयक्षामतितिक्षा कक्षीक रुते स संबराह्वयमुनिवत् कृतकृत्यः प्रसिध्यसिद्धि सौधमध्यमध्यास्ते । एतदुपरि श्रीसंबर- मुनिष्टान्तो निदर्यते
श्रीसंवराख्यो मुनिरुनचर्यः, कृतार्हदुक्तागमसत्सपर्यः । चक्रे स उत्तुङ्गगिरी गरीयस्तपस्त नत्सर्ग बशाद्वरीयः ।।१।। तुष्टाऽन्यदा शासनदेव्य मुष्मै, वच: कृत कश्चिदपीह शुष्मैः । ऊचे यदा कप्टमुपैति तुभ्यं, कार्य तदा मे स्मरणं मुलभ्यम् ।।२।। अथो मुनिः पारण काहि जाते, ग्रामस्य मागें चलितः प्रभाते । एकः समागाच्छकट: कुतश्चित्तत्सन्मुख
४२१॥
दवीह मुख्य रसवं यदा काठमुपति राको कार्य तदा म स्मरण मुक्त