________________
उपदेश
सप्ततिका.
॥४२२।।
तत्र तदैव कश्चित् ।।।। मार्ग मुनिर्मुञ्चति नो तदानीं, यथा मरेन्द्रो निजराजधानीम् । न मन्यते शाकटिकस्य पापयं, बधाऽस्तिक: शासनमा शाक्यम् ।।४।। रथात्समुत्तीर्य तदा तपोधनः, स ताडितो निमितमार्गरोधनः । तोत्रप्रहारः प्रचुरैस्तनी तथा, शीर्षेऽमुना शाकटिकेन सर्वथा ।१५।। दण्डप्रहारै मुनिभिः स रोपादुद्वेजित: सोऽपि निगृह्य दीपा । तयोमिथो युद्धविधौ पपात, क्षितौ स मासक्षपक: सघात: ।।६।। आगात्स्मृता शासनदेवता नो, महान्धकूपेषु विभेव भानो । गते पुनः शाकटिके प्रवासादुपागता शासनदेवता सा १७।। साधुः समालापित एष सुर्या, त्वं केत्यवादीदथ साइव्ह वर्या । त्वत्से विनी देव्यहमेव मुक्ति, निशम्य स प्राह मुनिः कृ युक्तिम् ॥८॥ पापे यदाऽस्मारि मया स्वकार्य कि नागता तत्रभवत्यनायें। कि साम्प्रतं दर्शयसि स्वमास्य, कृते विनाहे न विभाति लास्यम् ।।९।। अयं मुनि पशपाल एष, प्रोचे सुरी नापि मया विशेषः। द्वयोस्तदानी सरुषोः कश्चिन्मयापि तत्रोपकृतं न किञ्चित ।।१०।। यत्कोकिलानां स्वर एवं रूपं, पतिव्रतात्वं वनितासु रूपम् । विद्या कुशीनस्य नरस्य रूपं, क्षमैव साधोः शुभकारि रूपम् ।।११।। कोपः कुटुम्बस्य करोति हानि, कोपश्च दुःखस्य ददाति खानिम् । कोपो भवेदुर्गतिमार्गसार्थः, कोपान्मनुष्यस्य भवोऽप्यपार्थः ।। १२ । अन्तर्दधे शासनदेवतेय, प्रबोध्य तं संदरनामधेयम् । तप्त्वा तपः सोऽपि च भूरिकालं, प्रान्ते शिवं साधुरगाद्विशालम् ॥१३।। ।। इति श्रीसवरायमुनीश्वरकथा ।। ___अर्थतस्यंव काव्यस्य तुम्रपदे तुम्भं पमायायरणं न जुत्तं" इति यदुक्तं तत्र प्रमादोऽष्ट प्रकार:-"पमाउय जिणिदेहि र भणिओ अभेयओ। अन्नाणं १ संसओ २ व मिच्छानाणं ३ तहेव य ।।१। रोगो ४ दोसो ५ मईभंसो ६
IP४२२॥