________________
।।३५१।।
दुष्टा वरितरेतरेष जनौघेन ताडयते पशुवत् । उद्बध्यतेऽतिनिििनगडेविनियन्त्रयते बहुशः ||९|| पितृदाक्षिण्यान्मुमुचे तथापि दुर्लक्षणं क्षणं नोज्झत् । न हि शिक्षितोऽपि बाढं कपिर्वपुचपलतां त्यजति ||१०|| नटविटगोघां निश्र बीन्मगधदेशजा नारी: । रूपरमाभिर्वर्याः सोऽभूत्तासां दिदृक्षावान् । ११ ।। वाणिज्यस्य महलतः प्रभूतमादाय पैतृकं द्रविणम् । सोऽचालीत् प्रति मगधं लात्वा तत्राणं तस्थौ ।।१२।। व्यवसाये वसति मतिनं हि वस्तुग्रहणधी: परिस्फुरति । ध्यायति मनसि सुरूपामेकां सीमन्तिनीमिव ॥ १३॥ दृष्ट्वाऽन्यदा समदनामुद्दाम वयोऽभिरामरुचिराङ्गाम् । पस्पर्श करेण बलाली राक्षत्वेन लोलाक्षः || १४ || दृष्टो दुष्टोऽयमिति क्षितिपतिपुरुषः क्षणेन बद्धोऽसी । जगृहे सकलं द्रव्यं क्रयमित्र त्वरितमेव खर्ग: ।।१५।। पुरतोऽथ नीयमानः क्षितीशतुरतस्य जनकमिश्रेण । दुमनामश्रेष्वरेणासा पक्षाच ||१६|| पुष्कलवनं च दत्त्वा व्यरोचितत्रियान्क्षणात्तेन धर्मेणेव हि जन्तुर्वारापारा भरात् ॥ १७॥ आनिन्ये निजसद्मनि क्रियन्तमपि कालमेव तत्रास्थात् । लोलाक्षतया लुब्धस्तत्पत्यां धनवतीनाम्याम् ||१८||
ग्रन्थिनित्रद्धः कथचिदङ्गारकोऽपि किं तिछेत् । दुग्धेनापि हि धौतः किं काकः स्वेतता धते ||१९|| यस्य किल य स्वभावः स हि तं प्राणात्ययेऽपि न त्यजति । हितमहितमपि न वेति च पिहितः पापैः पुराचरितः ॥२०॥ तद्वयतिरमवगत्य श्री वैराग्याप निष्ठाः । सर्वमपास्य गृहस्वं स्वकीयमस्वीयमिव तरसा ॥२१॥ कक्षीचक्रे दीक्षामक्षामस्वामवान् क्रियातपसोः। सद्गृहगृहिणीभोक्ता लोलाक्षः समजनि प्रायः ||२२|| सुरसुन्दरीति राज्ञी दृष्टा दृग्भ्यामनेन रूपवती । तस्यामनुरक्तमना मनाग् न लेभे रति क्वापि ||२३|| श्यामे श्यामासमयं प्रसृते भुवि विस्तृते तमःपूरे |
। ३५१।।