________________
उपदेश
सप्ततिका.
।।३५२।।
राज्ञीसद्य प्रविशन् विवश: स दुराशयः स्वरम् ।।२४।। विद्यासाधक पुंसा केनापि ततोऽन्तराल एव धृतः । अय- ऽरण्येऽसावनायि न हि रागिणां सोख्यम् ।।२५।। देवीवलिदानकृते तदीय देहामिपं स चिच्छेद । नारकतुल्यं दुःखं समान भत्तत्र लोलाक्षः ॥२६॥ विद्यासाधकपूरुष परुष प्रत्याह मम समाध्यर्थम् । भो दर्शयकवारं भायी भूमीपी माय ॥२७।। पश्चादपहर जीवितमपि दृष्टे दृष्टिसौख्यदे रूपे । इत्यादिवपुर्मानसदुःखात: कालमनयदसी ।।२८।। तावत्कविकान्चनपुराधिदासी पितुस्तदीयस्य । शैशवमित्रं भुवनोतमसाथेश: समायातः ।।२९।। कृत्वा वाणिज्य मयं विनिवृत्तस्तत्प्रदेशभूभागे। विश्राम्यन् दैववशाल्लोलाक्षमवेक्ष्य विस्मितवान् ।।३०। समभूनिर्भय एष स्वकीयवृत्तानमारूय- र देतस्य । तेनापि वपुःसारा स्फाराऽस्य हि कारयामासे ।।३१।। सजीकृत्य व्यमुचरसहदः खलु कस्य नो हितायः । भूयोऽपि भूपपत्नीरागादागा नपाबासम् ।।३२॥ वनले विलक्षावदनस्तदर्शनमलभमान एवायम् । निजधाम काममाहितमतिर्यगादीति धनवत्या ॥३३॥ एतान्ति दिनानि क्व स्थितमेषोऽपि कुटमाचष्ट । वस्तुव्यवसायवशाद्वैयचं भेजिवानस्मि ॥३४।। नि:पुण्य इव निधानं रतिसुन्दर्याः स दर्शन लेभे। संप्राप्य राजभुवन कथमपि भाग्याभ्युदयवशात् ।।३५।। उन्मत्त इवैतां प्रति धानन् धाष्ट्येन सुष्टु दुष्टमनाः । विधृतो राजन्यभटद्ध बा च विडम्बया चक्रे ।।३६।। रोषारुणेक्षणेन क्षणेन भूमिभुजा समादिष्टम् । उल्लम्बयत बहिवंटशालायां स्तेनदेश्यभिमम् ।।३७।। तरपि तथैव च मृत इति मत्वाऽथ तैः परित्यक्तः । त्रुटितोरुकण्ठपाश: पुण्यवशात्प्राप चैतन्यम् ।।३८।। प्रपलाय्य जवादगम्बनयत्या सद्म पद्ममिव मधुकृत् । सजीचक्रे स तया तद्रागासक्तचित्ततया ।।३९।। केवलिनमन्यदाऽऽगतमवेत्य भूपोऽभि नास्ति
३५२।।