________________
उपदेश- निग्रहाहैः ॥३०॥ इति श्रोत्रेन्द्रियानिग्रहे सुभद्राकथा ।।
सप्ततिका, पासित्तु रूवं रमणीण रम्म, मणम्मि कुजा न कयाऽवि पिम्म ।
पविमज्हो पाई पयंगो, रूवाणरत्तो हवई अणंगो ॥४८।। व्याख्या दृष्टया रमणीनां रूप रम्यं मनसि कुर्यात् न कदाऽपि प्रेम रागसम्बाधं । दृष्टान्तं स्पष्ट यति-प्रदीपमध्ये 18 पतति पतङ्गः, स च रूपानुरक्तः सन् दृष्टिदोषेण भवत्यनङ्गः पतङ्गः स्वकीय कार्य वह्नौ जुहोति यथा तथैव कामु-स ||३५०11 कश्चक्षुविषयाक्रान्त: प्राणानपि तृणीकुरुते ।। अत्रार्थे ज्ञातमुच्यते
___ आस्तेऽत्र काउन्चनपुर यत्काञ्चनभूषणान्वितजनोधम् । काश्चित् शोभा धत्ते, तामसमां यातिनि चना ।।१।। सन्नालीकमल प्रफुल्लकमलं सद्राजहंसाचितम्, सच्चक्रप्रियकारक समकरं प्रोद्यल्लताविद्रुमम् । श्वेतोद्यच्छबिदृश्यमानकलशं तृष्णजनः संकुल पद्धत्ते सरसस्तुलामनुकलं चित्रं जलासङ्गि नो ॥२॥ तत्र श्रीनिलयाख्यः श्रेष्ठी द्वेधाऽपि तद्गृहे कान्ता । वरिवत्ति यशोभद्रा निद्रानिर्मुक्तपद्माक्षी ।।३।। समजनि तयोः सविन यस्तनपः कुनयप्रवृत्तिरिक्तमनाः । सल्लक्षणलक्षिततनुरतनुरिवोद्दामरूपश्रीः ॥४॥ लक्षणविद्भिः प्रोचे स्वीलोल: प्रायशः शिशुभविता । सोऽपि हि पश्यति वनिता या यास्तासु प्रसारित हग ॥५।। लोकर्लोलाक्षोऽय तस्मादाख्यायि दुर्धरा जनगीः । यो यादृक्किल कुरुते कर्म तया प्राप्नुयानाम ।।६।। सक्रान्तस्तारुण्यं दृष्ट्वा यौवनवती: सुरूपवतीः । स्त्रीवित्वाऽऽलिङ्गति विगोपयत्यपि विडम्ब यति ।।७।। पितृदत्तामिति शिक्षामेष विषानुकृतिधारिणी मनुते । कुरुते लोलाक्षत्वं सत्यं सत्यं त्यजन् दूरे ।।८।।
।।३५०॥