________________
119411
यावदहमिहायामि स्थातव्यं तावदत्र हि युवाभ्याम् । चिन्ता कापि न कार्या धार्या चितेऽधृतिर्नव ।। १७ ।। यदि हृदि न स्फुरति रतिः स्थितिभाजोरत्र मामकीनगृहे । तत्पूर्व दिगुधाने तथोत्तरे पश्चिमारामे ।। १८ ।। प्रावृण्मुरख्यमृतुद्वयमेकं कस्मिन्निहास्ति नित्यमहो । द्वाभ्यामुत्तीर्यातस्तत्र स्वैरं विहर्त्तव्यम् ।। १९ ।। न पुनर्दक्षिणदिग्वनभूभागे सर्वेथाऽपि गन्तव्यम् । यदह। तत्रास्ति महाभयङ्करो विषधरो विषमः ।। २० ।। तावनि तथैव तद्गिरमङ्गीकुरुतः कृतान्तभीत्येव । संवमुदीर्य जगाम क्षणतः क्षणदेव रविविम्बात् ।। २१ ।। प्रतिषिद्धावप्येत रममाणौ रम्यविपिनवीथीषु । दक्षिणदिग्वनमारात्समीयतुर्वीक्षणोत्कमती ॥ २२ ॥ यावत्तन्मध्यभुवं प्राप्तौ दुर्गन्धदुषितप्राणो । तावत्करुणस्वरपर नरमे कमपश्यतां तत्र ।। २३ ।। प्रेतवनस्थितशूला भिन्नाङ्गमिमं महाविलापपरम् । संप्रेक्ष्य चास्थिपूरं परितस्तौ बिभ्यतुः सुतराम् ।। २४ ।। तत्पार्श्वात्पिप्रच्छतुरेती पूर्तकमानसौ प्रायः । कोऽसि त्वं केनात्रानीताऽसि कथं च दुरवस्थ: ।। २५ ।। सोsवादीद्गद्गदगीः काकन्दीवास्यहं वणिक्तनयः । स्फुटित प्रवहण मागामहमिह संवीक्षितः सुर्या ।। २६ ।। रमितं तथा मया सह लध्वपराधेऽपि कुपितवत्येषा । कत्तिकया छिवाङ्गं शूलायामस्म्यहं दत्तः ॥ २७ ॥ एवमनेके लोकाः शोकाब्धौ पातितास्तया देव्या । कः कामिन्या वशग: कष्टमनिष्टं प्रपन्नो नो ।। २८ ।। तद्वाक्याकर्णनतः प्रोद्भूतात्यन्तभीतिकम्प्राङ्गी । तं प्रत्याख्यातस्तौ चिन्ता संतापसंग्रस्तौ ।। २९ ।। वह अवामपि तया महामायया गृहे नीतौ । तिष्ठावो निगृहीताविव का गतिरावयोर्भवित्री भोः ॥ ३० ॥
।।६५।।