________________
AALA
॥२६३॥
कट्टमुद्धरइ ॥८॥ तो नरवइशाहबो किमहो क्टुं सहेसि तुममेवं । तेणतं पहु अज्जचि मह बसहजुयं न पन्जतं
९॥ तो भूएइमा उतं मह जयं लेहि गड़ गोहालो । तेजुत्तं न ९ तेहि कज्ज पुव्वं खु कुरु पुन्नं ॥१०॥ घरमाभित्ता क्सहो निदंसिझो भूक्स्स तेण लहुं । सेणियनिको पयंपइ कोसेवि नेस पुनभो ॥११॥ निप्पजड जावेसो नो पुनो ताव नस्थि मज्ज्ञ सुहं । तस्स कए निच्छणं खिताई अहं करेमि पहो ॥१२॥ तुरएभकरवमहे दासादासी अहं सु पासेमि । रन्ना बुत्तं अहहा अमेरिसो ते किलेसभरो ॥१३॥ भूमीवइणा भपिओ निम्मलवेसं कोहि भो भद्द । किं रकवेसकरमेणापा होणयं नेसि ।१|| अज्जिय धणकोडीओ निम्मविय तहेव बस हजयमसमं। जमतो दुखभर मजसि नहपूरमज्झम्मि ॥१५॥ होइन बहुबत्यभरं राया सपेसिओ नियावासे । कालकमेण तेथति निम्मविया वसहनुयलीवि ।।१६।। दव्याशुरूववेसो न कजों कइयावि सयमममम्मि । न तु लो बहुमामो तेयोचियवेसमेव कुरु ॥१७॥
॥ इति देवोपरि ष्टान्तः ॥ अब कुन्जा न अन्नस्सेति द्वितीयपदोपरि दृष्टान्तः कथ्यने-कम्मिवि संनिवेसे एगो कुलपुत्तो बसइ । सो पाया परवेहरिम्भमवसीलसहावत्तेण पत्तासु समुनसइ । बस्स तस्स परे गोट्टि कुमंतो चिट्टइ । सयहि वज्विओवि न माइ। हिवं कहिषमवि , मन्नेह । पाविद् बुजणगोटिपिटुत्तेणप्पाणमेव बहुमन्नइ । अत्रया कस्सवि धणडुस्स
हाजो तबरेज केवि पतणं घणमवहरियं । सो य तम्घरे गोद्विरसियतेण आवितो बट्टा । इबो य धषिएम