________________
उपदेश-
सप्ततिका
॥२६४॥
बणिएण धणरिद्धी गया नाया । सो य तक्करा दूरदेस गओ । अह तस्स कुलपुत्तयस्स उबरि चोरियसंका सवे हिवि उप्पाइया । सो पुच्छिओ-"अम्हाणं धणं गयं तुम न जाणे सि, अन्नो कोऽवि तुमाओ इस्थ घरे समेओ जणो अन्नायपरो"। एवमुत्ते धणड्डेण सो नहइ-"नाहं मुणामि, तुम्भे एव जाणह" तओ सो रायपुरिसेहिं निग्गहिओ । सयहि उत्तं-"एसो अम्हेहि परघरप्पवेसाओ पडिसिद्धो आसि, अम्हे कि करेमो"। तओ सो वराओ दुज्जणेहि धिक्करिउ राइणा चोरसिक्खं पाटिओत्ति मुणित्ता परघरप्पवेसो बारियब्बो । अन्नेऽवि अणेगे दोसा लग्गन्ति । सेट्री सदसणोवि कविलाधरपवेसेण तहाविहे संकडे पडिओ ।
अथाग्रेतनकायेन ज्ञानाभ्यासोपदेशमाहभक्ति गुरूणं हियए धरित्ता, सिविखज्ज नाणं विणयं करित्ता ।
अत्थं वियारिज्ज मईइ सम्म, मुणी मुणिज्जा दसभेयधम्म ॥३९।। व्याख्या-भक्ति बहिःप्रतिपत्ति गुरूणां ज्ञानदारऋणां हृदये स्वकीये धृत्वा शिक्षेत ज्ञान शास्त्रसमुदायरूपं, विनयं दशविधं कृत्वा । अर्थ विचारयेत् स्वमत्या सम्यक्तया मुनिस्तत्त्ववेत्ता यतिमन्येत जानीयात् क्षान्त्यादिभेदर्दशविध धर्ममिति काव्यार्थः ।।६९।। व्यासार्थस्तु कथानकादवसेयः । तच्चेदम्
॥ सुबुद्धि-दुर्बुद्धि कथा ॥ इत्थऽस्थि खिइपट्ठियपुरं फरतोरुदाणधणमणुयं । निम्मलयरचंदजसो चंदजसो नाम तत्थ निको ॥१॥ मइसारो