________________
सप्ततिका
उपदेश
अथ श्रावकस्य कुलानुचितवेषपरिहारोपदेशमाहदवाणुरूवं विरइज वेसं, कुजा न अन्नस्स घरे पवेसं ।
साहूण साहूण तहा विसेस, जाणिज्ज जंपिम्ज न दोसलेसं ॥३८॥ [1॥२६२
व्याख्या-द्रव्यानुरूपं यादृग्विधं स्वपाचे द्रव्यं स्यात्तदनुरूपं तदनुवत्या विरचयेद्वेषं । तथा कुर्यानान्यस्य परस्य 18| गृहेऽप्रस्तावे प्रवेशं गमनागमनव्यापारं । साधूनां सजनानां तथाऽसाधूनामसजनानां विशेषमन्तरं जानीयात् ईक साधुस्तथे दृग्विधो ह्यसाधुरित्यन्तरं ज्ञेयं । जल्पेन्न दोषलेशमध्यसाधोरिति काव्यार्थः ।।३८।।
____ अत्रार्थे दृष्टान्तः प्रोच्यते-- घवलुज्जलरायगिहे रायगिहे सेपिओ निबो आसी । तस्स सुनंदाचिल्लणनामाओ दुन्नि पत्तीओ ।।१।। तत्थासि मम्मणक्खो सेट्टी तेणज्जिओ धणोऽइघणो । गुरुकायकिलेसेणं न खाइ न पियइ न देइ लवं ॥२॥ धणकोडीओ मेलिय तेण नियावासमझभागम्मि । कंचणमणिमयवसहो निम्मविश्रो अस्थि अइगरुओ ॥३॥ बीओवि तेण विहिओ स किंचिदूर्ण गओ तओ एसो । चिताउरो अ जाओ इओ समेओ नईपूरो ॥४॥ बरिसंतम्मि घणोहे का कोबोणयं स वाणियगो । आरुहिय सुक्कट्ठ चंदणकट्ठाई कडुतो ।।५।। नरवइणा सो दिट्ठो पणइणिसहिण घरएगवक्खाओ । दठूणेयं पत्ती सामरिसा निबइमुल्लवइ ॥६॥ सामिय सञ्चमिणं नणु सरियंभोनिहिनिदसणेणेह । भरियं भरंति राया रित पिच्छन्ति नऽच्छीहिं ॥७।। राया भणेइ किमिणं सा साहइ नाह नणु पलोयन्तु । एस वराओ रंको नइपूरे
॥२६॥