________________
रमणी निजाम् ।।१३।। स स्वयं व्यवसायार्थ पोतमापूर्य जग्मिवान् । समद्रान्तरथास्याशु यानं स्फुटितमम्भसि ॥१४॥ 1) अयानिन्ये तद्गृहिणी पित्रा स्वौकसि सादरम् । सदा साभरणा साऽस्थात् पितृवेश्मनि निर्भया ॥१५॥ अथोत्तीर्य पयो
राशि फलकाः समागमत् । तस्मिन्नेव पुरे भर्ता पोतभङ्गेन निर्धनः ।।१६।। इतनोचेऽस्य भृत्येनाहं गत्वा नगरान्तरे ।
प्रज्ञाप्य श्वशुरं वस्त्राद्यानयिष्याम्यसंशयम् ।।१७।। इत्युदोर्याययौ पुर्यामयं वैयग्र्यमासदत् । स समेत्याथ सुष्वाप पुरोपा॥२६॥
न्तसुरालये ।।१८।। इतश्च सा पितुर्गेहाद्राविजागरणोत्सवे। गत्वार्धरात्रे दवले कतिचित्तीजनावृता ॥१९|| इतरच तस्करदृष्टा वनबोथीव पुष्पिता । सुवर्णाभरणश्रेण्या तमस्युद्योतकारिणो ॥२०॥ तैस्तरकर्मोदयाच्छिन्नो कदली नालवत्करो। अहो दुर्वाग्विषतरोः फलनिष्पत्तिरीशी ॥२१॥ प्रणेशस्तस्कराः शीघ्र तलारक्षारवोत्करैः। सकरैस्तरुपेत्यवानुलिल्ये देवतालये ॥२१॥ विमुच्य हस्तयुगलं भर्तुरेवोपशीर्षके। परितः सुभटास्तस्थुः सुरसान उद्भटाः ।।३३।। प्रातः क्षणाअजागार यावदेष शयद्वयम् । तावदैशिष्ट तीरस्थं मुदितो निर्गतस्तत: ॥२४॥ तावद्राजभटेबर्बाद निर्भय॑ दृढबन्धनः । बवा सलोपत्रः शुलाये स्थापितस्तत्क्षणादपि ॥२५॥ इनश्च तेन सुहृदा श्वशुरो ज्ञापितस्तव । जामाताऽत्र समेतोऽभूमि:स्वत्वेनातिलजितः ॥२६।। कश्चिदवान्तरेऽभ्येत्यावादीजामातकस्तव । भोः प्रदत्तः शूलिकायां ततो विज्ञप्तवान्नुपम् ॥२७।। श्रेष्ठी प्रोवाच भूमीशं किमेतदजनि प्रभो। मत्पुत्र्याश्च करो छिन्नो जामाता शूलिकां ददे ।।२०।। प्रतिषिद्धा भटा राज्ञा तावत्पश्चत्वमासदत् । स्थापिता दुःखतः पुत्री जिनवर्ममुपाददे ॥२९॥ मत्ववं निष्ठुरं वाक्यं दूरतस्त्याज्यमङ्गिभिः । द्वयोरपि भवेद्यस्मात्कर्मबन्धो हि दारुणः ।।३०।।
||२६शा