________________
उपदेश- भांवित् निष्ठरमिति पर्यायः । अत्र परत्रापि च यद्विरुद्ध लोकगहित, न क्रियते तत्कर्म कदाचिदपि निषिद्ध' सर्वैर्वारि-1 सप्ततिका. तमिति काव्यार्थः ॥३७॥ अथैतदर्थानुयायी दृष्टान्तः सूच्यते--
॥ मातापुत्रकथा ।। ॥२६०11
कुत्रापि सग्निवेशेऽभूदभूरिधनसंचया । वृद्धका सह पुत्रेण परकर्म करोत्यसौ ।।१।। पयोवहनधान्यौधखण्डनं दलनादिकम् । अनिर्वहन्ती कुरुते दुप्पुरं जठरं हि धिक् ।।२।। ग्रामीणलोकवर्गस्य पुत्रस्तर्णकरक्षणे । स्थापितोऽस्ति तया सोऽपि चारयन्नस्ति बत्सकान् ॥३॥ अन्यदा सौदनं पक्त्वा स्वयं भुक्त्वा सुतोचितम् । सिक्थके भोजनं मुक्त्वा जगाम परसद्मनि ।।४॥ परकार्येषु वैयग्रय मुयमेषाऽभजन्सुतः । समागाविजमागारमत्यर्थमशनायितः ।।५।। अपश्यन्मातरं गेहे विललाप मुहुर्मुहुः । भोज्यक्षणे व्यतिक्रान्ते सा स्वधाम समाययौ ॥६॥ तेनोक्तमियती वेलां क्व गता रे दुरात्मिके । शूलिकोपरि दत्ताऽऽसी: किमेषाऽपीयंयाऽभणत् ।।७।। त्वत्करौ कत्तितावास्तां किमरे दुर्नयाङ्गज। यद्भक्त सिक्यकालावा न भुक्तं भोजनक्षणे ॥८॥ ततस्ताभ्यां हविःक्षेपाद्धविर्भुगिव निर्भरम् । बबन्धेऽतिसकोपाभ्यां चिकणं कर्म दारु
गम् ।।९।। अनालोचितदुर्वाक्याविमौ पञ्चत्वमापतुः । अज्ञातधर्ममर्माणी पर्यन्तग्रामवासतः ॥१०॥ उत्पेदाते मातृर सुतौ पृथमेव पुरद्वये । सुतः श्रेष्ठिसुतो जज्ञे धनधान्यसमृद्धिभाक् ॥११॥ अम्बाजीवः समुत्पन्नः समुद्रासन्नसत्पुरे ।
महेभ्यष्टिपुत्रीत्वे मायादुर्ललितोदयात् ।।१५। द्वयोर्दैववशाजजे पाणिग्रहमहोत्सवः । स्वमन्दिरमथानषीद्विवोडा
TAG: