________________
उपदेश
॥२४६||
साधूनां तिलभव श्रेयसीति काव्यतात्पर्यं ||३६|| क्रोधमानोपरि ज्ञातद्वयं पूर्वमुक्तं । अथ पुनरेकचैव दृष्टान्ते कषायच - तुष्कमुद्भाव्यत बलिराजचरित्रानुगतमित्यर्थः । भयवं एस जीवो कोहाईहि कहं रोलविज्जइ ? भयवं समाइस
11 कषायचतुष्के कथा ||
सो संसारियजीव पभूयकालं भमित्तु भवमज्झें । पुष्णोदयम्पसाया मणुरसखित्तम्मि वरगामे ॥ १॥ जिणदासो जिणदासो सिट्टी दिट्टीइ सो मए सहिओ । तदुहियनं पत्तो नामं लद्धं जिणसिरिति ॥ २॥ सम्मसणवासियमम्स कुटुंबं समग्गमवि अस्थि । चंदणतरुसंग्गी सुवासियं कुणइ सव्ववणं ||३|| नियपरियणाणस्वायारवई जिणसिरोवि संजाया । परिणीया भोगपुरट्टिएण सा विमलसडेण ॥४॥ तग्गेहे सा जिणवरधम्मं सम्मं करेइ गुरुपाए। बंदड़ निसुणइ धम्मं गुरूण पासे गुणावासे ||५|| संजाया से पुत्ती कुटुंबवत्तणं समणुपत्ता । जिदुसुओवि विणीओ परिणीओ घसर कन्नौं ।।६।। इत्तो विन्नत्तो मोहमुबई गयवरेण दोसेण । मह जिदुबभ्रत्रेणं नाणं रागकेसरिणा ||७|| तायस्स चित्तढोसो तेण कओ भूरिभवभमाडणओ । तलहुभाउस्स महज विलसियं पिच्छत् खगद्धं ॥८॥ युग्मम् ॥ इय उल्लविरोपणमिय पाए पिउणो तओ स निजाओ। सामरिसो जिणसिरिअंतियम्मि तस्संनिहाणेण || ९ | सा नियबहूए उर्वारं संपन्ना बहुपदोसरोसिल्ला दिट्टाएवि हु दिठ्ठीइ तोइ सा जलइ जलगोत्र || १० || पजलयंपि हु पुट्ठा रुट्ठा धिट्ठा भणेइ गालीओ । न हु किंपि विवइ य तहा भायणे भोयणावसरे || ११|| केवलमेईइ तहा अक्कोसे देइ नेइ संतावं । आहणइ मत्ययम्मि य चट्टुअअग्गेण निठुरया ||१२|| तकहिकम्माणि य दूसइ रूसइ खणे खणे दृट्ठा । नंदु तकरेण दावई भिक्खं
सप्ततिः
॥२४६