________________
२४५॥
चतुर्थवर्गम् ॥२७॥
॥ इति श्रीदशार्णभद्रकथा ॥ अथ मायापायसत्कं काव्यमाह--
सुसाहुवम्गस्स मणे अमाया, निसेहियव्या सययंपि माया ।
समग्गलोयाणवि जा विमायासमा समुप्पाइयसुप्पमाया ॥३५।। व्याख्या-सुष्ठ शोभनाश्च ते साधवश्च सुसाधवस्तेषां मनसि अमाता न स्थितिमाप्ता तैमनसि न धृता। निषेधयितव्या प्रतिषेध्या सा सततमपि सदैव समस्तलोकानामपि या विमातृसमा सपनीमातृतल्या किंभूता सा? समस्पादितः सुतरामतिशयेन प्रमादो दुःखव्यतिकरो यया सा तद्रूपा इति काव्यार्थः ।।३५॥ साधुना माया न कार्या अयं परमार्थ:निश्छयधर्मेण भाव्यम् ।।
अथ लोभविक्षोभकृत्काव्यमाह---
जेणं भवे बंधुजणे विरोहो, वियए रअधणम्मि मोहो ।
जो जंपिओ पावतरुप्परोहो, न सेवियन्वो विसमो स लोहो ॥३६।। व्याख्या-येन भवेत् बन्धुजने सगीन (स्वजन )वर्गे विरोधो विग्रहः, अथ च विवर्धते राज्ये धने च मोहः स्नेहः, To यश्च जल्पितो भगवद्भिस्तीर्थकरैः पापतरोः पापवृक्षस्य (प्ररोहः) अङ्कुरः न सेवितव्यः विषमः स लोभः विशेषतः ।
२४५।।