SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४५॥ चतुर्थवर्गम् ॥२७॥ ॥ इति श्रीदशार्णभद्रकथा ॥ अथ मायापायसत्कं काव्यमाह-- सुसाहुवम्गस्स मणे अमाया, निसेहियव्या सययंपि माया । समग्गलोयाणवि जा विमायासमा समुप्पाइयसुप्पमाया ॥३५।। व्याख्या-सुष्ठ शोभनाश्च ते साधवश्च सुसाधवस्तेषां मनसि अमाता न स्थितिमाप्ता तैमनसि न धृता। निषेधयितव्या प्रतिषेध्या सा सततमपि सदैव समस्तलोकानामपि या विमातृसमा सपनीमातृतल्या किंभूता सा? समस्पादितः सुतरामतिशयेन प्रमादो दुःखव्यतिकरो यया सा तद्रूपा इति काव्यार्थः ।।३५॥ साधुना माया न कार्या अयं परमार्थ:निश्छयधर्मेण भाव्यम् ।। अथ लोभविक्षोभकृत्काव्यमाह--- जेणं भवे बंधुजणे विरोहो, वियए रअधणम्मि मोहो । जो जंपिओ पावतरुप्परोहो, न सेवियन्वो विसमो स लोहो ॥३६।। व्याख्या-येन भवेत् बन्धुजने सगीन (स्वजन )वर्गे विरोधो विग्रहः, अथ च विवर्धते राज्ये धने च मोहः स्नेहः, To यश्च जल्पितो भगवद्भिस्तीर्थकरैः पापतरोः पापवृक्षस्य (प्ररोहः) अङ्कुरः न सेवितव्यः विषमः स लोभः विशेषतः । २४५।।
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy