________________
Dain
उपदेश- सुभद्दसत्थाहिवेण सयमाणीया सत्थे होऊण सा रायग्गओ । एगत काऊण पुट्टा सुठ्ठ रत्रा-"भद्दे साहसु मह मवमेयं जमा- सप्ततिका.
इन्नियं तुमए मह धरणिसरूवं" 1 तीए उत्त-"महाराय मए न हु किपि निसुर्य कस्सा वि घरस्सरूवं, नाहं किंचि जाणामि !" मूलाओऽबि सब्बमबलवमाणिमेयमवलोइसा रन्ना समाहूया दुयमेव दासी । तीए सव्वमबि फुडं कहियं तेहि देहि अहिन्नाहि
"तुमए तम्मि दिणे लवियममुगपुरओ" । तओ निरुत्तरीभूया हिरिभरावणामियाणणा विमणा ठिया रोहिणीया नदा । ॥३१४॥
तओ राइणा रोसावेसविवसम इणा सब्वमवि दासीनिसुयतकहियसरूवं सत्यवाहस्साभिहियं । तत्तो सिटिणा वि हिट्ठीकयास्सा निरासा भासिया नंदिणी-"वच्छे किमेयमणेरिसमणप्पकुलोचिय मुल्लविय ?" । ततो सा मोणमालंबिय ट्रिया विसायावन्ना अकयपुन्ना । तत्तो सन्थाहिवेण भूत्रई बिन्नत्तो-"महाराय किमहं करेमि ? एईए मज्झ निक्कलंके कुले मालिन्नमाणीयं । अहवा भूदासव मह चेवेसो दोसा, जं जीहामुकलत्तणमिमीए विनायमवि जणाणणाओ पब्वमेव न पडिसिद्ध,
नो सम्म सयं सिक्खविया । संपयं जं देवपायाणं रुचइ तं कीरओ" । तओ राया भण इ-"अहो सत्याह तुममम्ह पुरे o सयलनेगमस्सेणिबहुमन्नणीओ सञ्चबाई य । तुह दक्खिन्नेण मए जीवंती मुका । नो चेव च उहट्टए एसा तकर व खंडखंडं । किच्चा कायलित्ताए पक्खित्ता आसि । केवलं तहा कायव्वं जहा मद्देससीमं लंपित्ता अन्नत्य जत्थकत्थऽवि गच्छई" ।
। ३१४॥ तओ रायाएसेण विसजिया या अलच्छि व नियघराओ नयराओऽवि निकालिञ्जती रायजणेहि निदिअंती एएएए दुणेहिं धिक्करिजंती मिच्छाभिनिविहि-"अहो सावियाओ एरिमयाओ चेव चेइवंदणनिउणाओ निग्गुणाओ निग्घिणाओ एरिसयाओ अस्सुयादिट्टपटूचेट्टियभासिणीओ धिरत्थु एयासि नाणं वदणपडिकमणपोसहपचक्खाणं । एयासि एम व
.