________________
॥३१४॥
धम्मो जमन्नो निदिजइ दिजइ जहातहा परस्स कलंको निस्संकत्ताए" इच्चाइ जणायवायं नियकन्नेहिं सुणंती विगो-18 विज्जती जणहि निग्गया पुराओ सरीराउ वाहि व्ध । जणयस्स बिहव वित्थारं तारिसं संभारती जणणीए नेहलवय गुलावे झायंती बंधुजणगोरवमवि परिभावंती साहसाहुणीण विप्पओगं झुरंती मुई महं अतुल छमुच्छं लहंती गहिल व जहातहा पलवंती जूहभट्ठ कुरंगि ब्न एगागिणी अडती पइगामं पइसारामं सुपिसया भिक्खं भमंती सुतिक्खकंटयाविद्धमा पायतलविणिग्गयलोहियलोहियप्पवाहाऽलत्तयर सेण धरणीबीढं सिंचंती अप्पच्चक्खाणाबरणतिव्वकसाओदयवसेण देसविरइगुणभट्टाऽणाराहियसम्मत्ता मरित्ता सा रोहिणिया अपरिगहियवंतरदेवीसु उववन्ना विरायिधम्मत्ताए । तओ पुणो भूरिभवोयहि भमित्ता कहं बि पारं लहिस्सइ । एयं रोहिणिदिटुंतं सुटु समाइणिय पउणीकयविग्गहा विगहा सव्वहा विहेहि परिहरियन्बा ॥
॥ इति रोहिणीचरितम् ।। ___ अथ गाथायाश्चतुर्थं पदं "पंचतराया विनिवारियन्वा" इति व्याख्यायते-पश्चेति पञ्चसधाका दानलाभभोगोपभोगवीर्यान्तरायलक्षणा अन्तराया वि विशेषेण निवार्याः प्रतिषेद्धव्याः तेषां प्रसरो न देय इत्यर्थः । अत्रार्थे धनसारकथानकमाख्यायते---
॥ धनसारकथा । मथुरा पृथरास्तेऽत्र पुरी स्वर्नगरीनिभा । यत्राप्सरोविराजोनि सुनन्दनवनान्यहो ॥१॥ धनसंभारसाराख्यः श्रेष्ठी
'३१५11