________________
उपदेश
३१६॥
श्रेष्ठगणाकरः । धनसारोऽभवत्तत्र खड्गवद्वमुष्टिकः ।।२।। तस्यासन् क्षितिनिक्षिप्ता द्वाविंशतिस्वर्णकोट्यः । ताबमात्रा: समनिमा. पुरान्तश्च वाणिज्ये चान्यदेशगाः ।।३।। तस्य षट्पष्टिसङ्ख्याकाः समग्रा रिक्यकोटयः । सन्ति नायं परं किविहिन व्ययति दुर्मतिः ॥४॥ न दग्धरोट्टिकाखण्डमप्यर्पयति कस्यचित् । दृप्टेऽप्यथिचसो द्वारे रुपा जलति वह्निवत् ।।५।। ज्वरश्चटसि रहस्य क्षणात्मभिः । वकीकुर्वाणं वीक्ष्यान्यमपि स्वं धर्मकर्मणि ।।। मिलिते मार्गणे मार्ग नाशोपायं विमार्गयन् । स भौरुरिब लक्ष्येत कम्पमानवपुष्टरः ॥७॥ याचकर्याच्यमानः सन्नहहा स मितम्पचः । हन्तं तानित्थति प्राय: कारुण्यादपर्वाजतः ।।८।। पातित: सङ्कटे क्वापि दातृभिनिकटे हसौ । दन्तसंकटमाधाय तिष्टेनिश्चेष्टकाष्ठवत् ॥९॥ कि पनं वेश्मनस्तस्मिन्निर्गते दुर्गतेश्वरे । चेटेभ्यो दीयते भुक्तिः स्वरं भुञ्जन्ति चापरे ।।१०।। सति विते न दत्ते यो न भुङक्ते दुर्मतिर्नरः । जम्मन्यत्रागते तेन किं कृतं सुकृतोज्झनात् ।।११।। कदर्यत्वेन तन्नाम काममाविर. भूत्तथा । यथा निरन्नो नो कश्चित्प्रातरादातुमिच्छति ।।१२।। तेनान्यदा स्वहस्तेन यो निक्षिप्तो निधिः पुरा । अङ्गारत- 8 मसौ भेजे केवलं स्क्पथीकृतः।।१३।। अन्यान्यपि निवानानि यान्यास निहितान्यहो । वृश्चिकोरगपूर्णानि तान्यायक्षिष्ट म स्फुटम् ।।१४।। ततः स यावचिन्तार्तस्तस्यौ दैवहतः कुवीः । तावत्केनाप्यमुप्योक्तमब्रुडन् वहनानि ते ॥१॥ तावत्स
K १६॥ त्वरमागत्य तस्याख्यायि स्थलाध्वनि । त्वद्वस्तुसार्थाः सर्वेऽपि लुण्टाकैण्टिता अहो ।।१६।। जलस्थलस्थस्तस्यार्थसार्थः कोऽपि न तत्करे। चटितखटितं लभ्यमपि स्वं तस्य दुर्मतेः ॥१७॥ किंकर्तव्यविमूढारमा यावदास्ते स शून्यधीः । वजाहत इव व्यग्रः सर्वाशाः प्रविलोकयन् ॥१८॥ तावदस्य समुत्पेदे चिन्ता तान्तात्मनस्तराम् । यावद्गेहे किमप्यास्ते