________________
सप्ततिका.
उपदेश
॥४९।। आरोपितस्तत्र हयेऽथ चन्द्रः, स्वयं च सद्यश्चटितः समन्द्रः । नष्टावुभावप्ययने कियत्ययथो गते चन्द्र- मबक्स सत्यः ।।५०॥ यथा मया सरस्वतस्तदा लकान्तःकरणं मयि स्वतः । कोहम्बभवेति स आह चिन्तितं, मया यदार्यो हित एब संततम् ।।५।। योग्योऽयमित्येव तदाधिगत्य, कमात्प्रयाति स्म स तं प्रणुत्य । ऊचे दिने स्वं तमसा गहायां, संरक्ष्य भेजे महिमा निशायाम् ॥५२॥ ज्ञात्वा क्षुधापीडित चन्द्र गतं, सस्थाप.
वित्वा बहिरेव गुप्तम् । नन्दस्य ना पश्यतु कोऽपि मेति, ग्रामे अवचिद्यातुमना बिभेति ॥५३॥ दृष्टो द्विजस्त. ।४०४।।
रक्षणमेव भुक्तः, कश्चिद्वहिनिर्गत ईशभक्तः । विदार्य तस्योदरतः करम्भ, निष्कासयामास कृताति लम्भम् ।।५४॥ दन: करम्भेण तु कल्पवर्त, चन्द्रस्य सोऽकार यदिष्टगतम् । ग्रामेऽन्यतः क्वापि गतावभावप्येवं जहास द्विज ईयभावः ।।५५।। को बाहत्यां यदलंभविष्णुर्मद्वद्विधात जगतीह जिष्णुः । किं चक्रमभ्येति न निष्कल के युपटास्वमात्मीययुलेऽपि शङ्क
॥५६। भिक्षाकृतेऽटनिशि मार्गतान्तश्चाणाक्य आगात्स्थविरीगृहान्तः । स्थाले विशाले परिवेशिताया, तबाभकाणा15 मथ लेपिकायाम् ।।५७।। एकेन बालेन तदन्तराले, क्षिप्तः करः प्रोप्णतया कराले । दृष्ट्वा तमूचे स्थविरा रुदन्तं, चाणा
वावन्मूर्खमवम्यसन्तम् ।।५८।। पृष्टा सती साह तदा च तेन, साध्यानि पार्वाणि पुरव येन । आसाद्य चाणाक्य उपायमिष्टं, ययौ हिमाद्रि स ततोऽप्य दृष्टम् ।।५९।। तत्रास्ति यो पार्वतिको ननाथस्तेनास्य मंत्री प्रबभूव चाथ । इत्याह तं | सोऽवसरेऽथ नन्द, प्रोन्मूलयिष्याम इगं सकन्दम् ॥६०॥ राज्यं च भागद्वयतो विभज्यादास्याम एतस्य वयं धृतज्याः । कृस्येत्यथो तेऽप्यनुनन्दनिर्ग चेलमहास्मान इवापवर्गम् ।।६१॥ आभ्यन्तरग्रामपुरेषु शिष्टि, स्वां स्थापयामासुरवाप्य
||४०४।।