________________
॥४०३।।
M सुतोऽपि नाम्नेत्यथ चन्द्रगुप्तश्चन्द्रस्य पानादजनिष्ट दृमः ॥३७।। राज्यानुसार्याप्तचरित्रलम्भः, सोऽहनिशं वृद्धिमवाप डिम्भः । चाणक्य विप्रोऽप्यधिकार्थकामः, क्षोणीतट पर्यटतीब धामं ।।३८॥ प्रैक्षिष्ट धातून् क्षितिभृद्दरीपु, स्मृत्बेति सेव। किल सुन्दरीपु । संतोष आलस्यभयातुरत्वे, व्याघातदानाय नणां महत्त्वे ।।३९।। स चन्द्रगुतोऽन्यदिने कुमारः को डन् शिशुभ्यो दददस्त्युदारः । ग्रामादि विप्रेण तदैक्ष्य तेन, प्रोक्त किमप्यपंय मे जयेन ।। ४०।। बालोऽप्यभाणीद्गतभीरिमा गा, गृहाण रिक्तः स्वगृहाय मा गाः । आख्यद्विजः कोऽपि निहन्ति मा मा, भूवीरभोग्यत्यवदत्सुधामा ॥४१।। ज्ञातं द्विजेनास्य बचो विलासः, की हक् शिशुत्वेऽपि शुभाधिवासः । श्रुत्वा परिवाट तनयं समायः, स तं स्वकीये हदि निश्रिकाय ।।४२।। पाद्यं शिशोरेत्य तदाह वत्स, त्वं भोः समागच्छ गुण रतुच्छ । त्यो भूमिपाल र ययामि कुत्त्रेत्युभी प्रणप्टादिते ममएवे ।।४।। अमीमिलल्सम्यगवद्धमूल:, कियाँस्तयोस्त जनोऽनुकूल: । रद्ध बलारपाटलिपुत्रमाभ्यां, तौ त्रासिती नन्दबलर्भुजाभ्याम् ।।४४॥ नन्दाश्ववाराननुधावमानान्, संवीक्ष्य विप्रेण जबासमानान् । क्व चन्द्रगुप्तस्य दलं लताया, दलं नलिन्याः सरसि स्थितायाः ।।४५।। यथा न केनाप्यधिगम्यतेऽयं, निणेज कोऽभूत्स्वयमप्रमेयम् । वस्त्राणि च क्षालयितुं शिलायामन्यस्य लग्नो रजकस्य दायात् ।।४६।। तं बालक सैन्यमुपेयिवासं, प्रदर्य निर्णाशितवान् समासम् । एकेन सोऽथोरुतुरङ्गगेन, पृष्टो जवानन्दविभोर्भटेन ।।४७।। क्वास्तीति च द्रः शकुनं विचार्य, प्रोचे स कासारजलेऽस्ति धार्यः। नष्टस्तु चाणाक्य इतस्तदादाचाणाक्यहस्ते स्वयं समादात् ।।४८॥ पार्श्व स्व. खड्ग प्रविमुच्य योद्धा, स्वे मोचके प्रोज्य पदोरबोद्धा। जलेऽविशद्याबदमारि चाणक्येनासिना तावदयात्पुराणान्
।। ४०३।।