________________
४०२
| उपदेश
४सप्ततिका. IN इहोपविष्टस्ततश्च दास्या जगदे स धृष्टः ।।२४।। तिष्ठान्यपीठे भगदनिगद्यायमेवमेवास्त्विति हृत्कुविद्याः । प्रकाशयन्नास
नके द्वितीये, स्वकुपिड कां स्थापित वास्तृतीये ।।२५।। दण्डं चतुर्थेऽपि च जाप्यमाला, स्वयज्ञसूत्रस्य लतामबालाम् । तदम्य इत्याक्रमणेन धृष्टः, कृत्येति पादोः स निगृह्य पृष्टः ।।२६॥ उत्क्षेप एष प्रथमो मदीययोः, पदोः प्रवासाभिसृतो नवीनयोः । त्वेत्ययाऽयं जनतासमक्ष, समुबचारेति वचो भविष्यम् ।।२७।। पुमित्रर्बद्धशाखाविदोष, कोशै त्यैवद्धमूलं सुरेषम् । उत्पाटय नन्दमत्र क्षिपामि, स्थूल वृक्ष वायुबन्मोदयामि ।।२८। राबीजसंभूतमथैष एक, सत्ककिनं | प्रावपि वा सकेकम् । प्रैक्षिष्ट निर्गत्य पुरादपत्यं, स्मरन् स्वबिम्बान्तरिताधिपत्यम् ।।२९।। श्रीमन्दभूपस्य मयूरपोषकKग्रामे परिवाजकवेपतापकः । वाय एकोऽय जाम सतापरिभ्रमन् भूवलयं स्वगर्वन: ।।३०।। ग्रामेऽथ तत्राधि
पपुत्रिकायाः, शशा पानाय समुत्सुकायाः । न दोहदं पूरयितं किलालं, कचिन्महिप्या इव सत्पलालम् ।।३१।। अपूFel र्यमाणे निजदोहदे सा, संजातविच्छायमुखप्रदेशा । अजन्यथो जीवितकावशेषा, मलानाङ्गिकेव प्रथमेन्दुलेखा ॥३॥
परिभ्रमन् भक्ष्यकृते परिवाट, पृष्टो जगादेति महा मतिभ्राट् । दत्ताङ्गज मह्ममम विधास्ये, मनोरथं चन्द्रमसं च पास्ये ॥३३॥ इत्थं प्रपनेऽहनि पूर्णिमास्या, निर्मापितोऽनेन कृते किलास्याः । विस्तीर्ण एकः पदमण्डपोऽरं, मध्ये सरन्ध्र परिबध्य दोरम् ॥३४।। नीत्वाऽर्धरात्रेऽथ मिलद्धविष्यं, स्थालं प्रपूर्ण पयसात्यलक्ष्यम् । सुमोस्थितां तत्क्षणतोऽविशेषां, तामाचच ख्यौ पुरतः परेषाम् ।।३५।। ईक्षस्व हे पुत्रि पिबेममिन्दु, स्वातौ शुभा शुक्तिरिवाम्बुबिन्दुम् । तयाऽऽत्ते रन्ध्रमथो कुतश्चिच्छनैः पिधत्ते स्म करेण कश्चित् ।।३६।। अथापनीते सति दोहदेऽस्याः, क्रमेण जज्ञेऽङ्गरुहः सुकेश्याः।
1४०